अष्टाध्यायी

विकिपुस्तकानि तः
  1. अध्यायम् १
  2. अध्यायम् २
  3. अध्यायम् ३
  4. अध्यायम् ४
  5. अध्यायम् ५
  6. अध्यायम् ६
  7. अध्यायम् ७
  8. अध्यायम् ८


पाणिनीयव्याकरणसूत्राणि।

वृद्धिरादैच्।

अदेङ्गुणः।

इकोगुणवृद्धी।

नधातुलोपआर्द्धधातुके।

क्‌ङितिच।

दीधीवेवीटाम्।

हलोऽनन्तराःसम्योगः।

मुखनासिकावचनोऽनुनासिकः।

तुल्यास्यप्रयत्नम्सवर्णम्।

नाज्झलौ।

ईदूदेद्‌द्विवचनम्प्रगृह्यम्।

अदसोमात्।

शे।

निपातएकाजनाङ्।

ओत्।

सम्बुद्धौशाकल्यस्येतावनार्षे।

उञः।

ऊँ।

ईदूतौचसप्तम्यर्थे।

दाधाघ्वदाप्।

आद्यन्तवदेकस्मिन्।

तरप्तमपौघः।

बहुगणवतुडतिसङ्ख्या।

ष्णान्ताषट्।

डतिच।

क्तक्तवतूनिष्ठा।

सर्वादीनिसर्वनामानि।

विभाषादिक्समासेबहुब्रीहौ।

नबहुव्रीहौ।

तृतीयासमासे।

द्वन्द्वेच।

विभाषाजसि।

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च।

पूर्वपरावरदक्षिणोत्तरापराधराणिव्यवस्थायामसञ्ज्ञायाम्।

स्वमज्ञातिधनाख्यायाम्।

अन्तरम्बहिर्योगोपसम्व्यानयोः।

स्वरादिनिपातमव्ययम्।

तद्धितश्चासर्वविभक्तिः।

कृन्मेजन्तः।

क्त्वातोसुन्कसुनः।

अव्ययीभावश्च।

शिसर्वनामस्थानम्।

सुडनपुम्सकस्य।

नवेतिविभाषा।

इग्यणःसम्प्रसारणम्।

आद्यन्तौट्‌कितौ।

मिदचोऽन्त्यात्परः।

एचइग्घ्रस्वादेशे।

षष्ठीस्थानेयोगा।

स्थानेऽन्तरतमः।

उरण्रपरः।

अलोन्त्यस्य।

ङिच्च।

आदेःपरस्य।

अनेकाल्शित्सर्वस्य।

स्थानिवदादेशोऽनल्‌विधौ।

अचःपरस्मिन्पूर्वविधौ।

नपदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु।

द्विर्वचनेऽचि।

अदर्शनम्लोपः।

प्रत्ययस्यलुक्‌श्लुलुपः।

प्रत्ययलोपेप्रत्ययलक्षणम्।

नलुमताङ्गस्य।

अचोऽन्त्यादिटि।

अलोऽन्त्यात्पूर्वउपधा।

तस्मिन्नितिनिर्दिष्टेपूर्वस्य।

तस्मादित्युत्तरस्य।

स्वम्रूपम्शब्दस्याशब्दसञ्ज्ञा।

अणुदित्सवर्णस्यचाप्रत्ययः।

तपरस्तत्कालस्य।

आदिरन्त्येनसहेता।

येनविधिस्तदन्तस्य।

वृद्धिर्यस्याचामादिस्तद्वृद्धम्।

त्यदादीनिच।

एङ्प्राचाम्देशे।

गाङ्कुटादिभ्योऽञ्णिन्ङित्।

विजइट्।

विभाषोर्णोः।

सार्वधातुकमपित्।

असम्योगाल्लिट्कित्।

इन्धिभवतिभ्याम्च।

मृडमृदगुधकुषक्लिशवदवसःक्त्वा।

रुदविदमुषग्रहिस्वपिप्रच्छःसम्श्च।

इकोझल्।

हलन्ताच्च।

लिङसिचावात्मनेपदेषु।

उश्च।

वागमः।

हनःसिच्।

यमोगन्धने।

विभाषोपयमने।

स्थाध्वोरिच्च।

नक्त्वासेट्।

निष्ठाशीङ्‌स्विदिमिदिक्ष्विदिधृषः।

मृषस्तितिक्षायाम्।

उदुपधाद्भावादिकर्मणोरन्यतरस्याम्।

पूङःक्त्वाच।

नोपधात्थफान्ताद्वा।

वञ्चिलुञ्च्यृतश्च।

तृषिमृषिकृशेःकाश्यपस्य।

रलोव्युपधाद्धलादेःसम्श्च।

ऊकालोऽज्ह्रस्वदीर्घप्लुतः।

अचश्च।

उच्चैरुदात्तः।

नीचैरनुदात्तः।

समाहारःस्वरितः।

तस्यादितउदात्तमर्द्धह्रस्वम्।

एकश्रुतिदूरात्सम्बुद्धौ।

यज्ञकर्मण्यजपन्यूङ्खसामसु।

उच्चैस्तराम्वावषट्कारः।

विभाषाछन्दसि।

नसुब्रह्मण्यायाम्स्वरितस्यतूदात्तः।

देवब्रह्मणोरनुदात्तः।

स्वरितात्सम्हितायामनुदात्तानाम्।

उदात्तस्वरितपरस्यसन्नतरः।

अपृक्तएकाल्‌प्रत्ययः।

तत्पुरुषःसमानाधिकरणःकर्मधारयः।

प्रथमानिर्दिष्टम्समासउपसर्जनम्।

एकविभक्तिचापूर्वनिपाते।

अर्थवदधातुरप्रत्ययःप्रातिपदिकम्।

कृत्तद्धितसमासाश्च।

ह्रस्वोनपम्सकेप्रातिपदिकस्यः।

गोस्त्रियोरुपसर्जनस्य।

लुक्‌तद्धितलुकि।

ईद्गोण्याः।

लुपियुक्तवद्‌व्यक्तिवचने।

विशेषणानाम्चाजातेः।

तदशिष्यम्सञ्ज्ञाप्रमाणत्वात्।

लुब्योगाप्रख्यानात्।

योगप्रमाणेचतदभावेऽदर्शनम्स्यात्।

प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्।

कालोपसर्ज्जनेचतुल्यम्।

जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्।

अस्मदोद्वयोश्च।

फल्गुनीप्रोष्ठपदानाम्चनक्षत्रे।

छन्दसिपुनर्वस्वोरेकवचनम्।

विशाखयोश्च।

तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वेबहुवचनस्यद्विवचनम्नित्यम्।

सरूपाणामेकशेषएकविभक्तौ।

वृद्धोयूनातल्लक्षणश्चेदेवविशेषः।

स्त्रीपुम्वच्च।

पुमान्स्त्रिया।

भ्रातृपुत्रौस्वसृदुहितृभ्याम्।

नपुम्सकमनपुम्सकेनैकवच्चास्यान्यतरस्याम्।

पितामात्रा।

श्वशुरःश्वश्र्वा।

त्यदादीनिसर्वैर्नित्यम्।

ग्राम्यपशुसङ्घेष्वतरुणेषुस्त्री।

भूवादयोधातवः।

उपदेशेऽजनुनासिकइत्।

हलन्त्यम्।

नविभकतौतुसमाः।

आदिर्ञिटुडवः।

षःप्रत्ययस्य।

चुटू।

लशक्वतद्धिते।

तस्यलोपः।

यथासङ्ख्यमनुदेशःसमानाम्।

स्वरितेनाधिकारः।

अनुदात्तङितआत्मनेपदम्।

भावकर्मणोः।

कर्त्तरिकर्मव्यतिहारे।

नगतिहिम्सार्थेभ्यः।

इतरेतरान्योन्योपपदाच्च।

नेर्विशः।

परिव्यवेभ्यःक्रियः।

विपराभ्याम्जेः।

आङोदोऽनास्यविहरणे।

क्रीडोऽनुसम्परिभ्यश्च।

समवप्रविभ्यःस्थः।

प्रकाशनस्थेयाख्ययोश्च।

उदोऽनूर्ध्वकर्मणि।

उपान्मन्त्रकरणे।

अकर्मकाच्च।

उद्विभ्याम्तपः।

आङोयमहनः।

समोगमृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः।

निसमुपविभ्योह्वः।

स्पर्द्धायामाङः।

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषुकृञः।

अधेःप्रसहने।

वेःशब्दकर्म्मणः।

अकर्म्मकाच्च।

सम्माननोत्सञ्चनाचार्यकरणज्ञानभृतिविगणनव्ययेषुनियः।

कर्तृस्थेचाशरीरेकर्म्मणि।

वृत्तिसर्गतायनेषुक्रमः।

उपपराभ्याम्।

आङ‌उद्‌गमने।

वेःपादविहरणे।

प्रोपाभ्याम्समर्थाभ्याम्।

अनुपसर्गाद्वा।

अपह्नवेज्ञः।

अकर्मकाच्च।

सम्प्रतिभ्यामनाध्याने।

भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषुवदः।

व्यक्तवाचाम्समुच्चारणे।

अनोरकर्मकात्।

विभाषाविप्रलापे।

अवाद्ग्रः।

समःप्रतिज्ञाने।

उदश्चरःसकर्मकात्।

समस्तृतीयायुक्तात्।

दाणश्चसाचेच्चतुर्थ्यर्थे।

उपाद्यमःस्वकरणे।

ज्ञाश्रुस्मृदृशाम्सनः।

नानोर्ज्ञः।

प्रत्याङ्भ्याम्श्रुवः।

शदेःशितः।

म्रियतेर्लुङ्लिङोश्च।

पूर्ववत्सनः।

आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य।

प्रोपाभ्याम्युजेरयज्ञपात्रेषु।

समःक्ष्णुवः।

भुजोऽनवने।

णेरणौयत्कर्मणौचेत्सकर्त्तानाध्याने।

भीस्म्योर्हेतुभये।

गृधिवञच्योःप्रलम्भने।

लियःसम्माननशालीनीकरणयोश्च।

मिथ्योपपदात्कृञोऽभ्यासे।

स्वरितञितःकर्त्रभिप्रायेक्रियाफले।

अपाद्वदः।

णिचश्च।

समुदाङ्भ्योयमोऽग्रन्थे।

अनुपसर्गाञ्ज्ञः।

विभाषोपपदेनप्रतीयमाने।

शेषात्कर्तरिपरस्मैपदम्।

अनुपराभ्याम्कृञः।

अभिप्रत्यतिभ्यःक्षिपः।

प्राद्वहः।

परेर्मृषः।

व्याङ्परिभ्योरमः।

उपाच्च।

विभाषाऽकर्मकात्।

बुधयुधनशजनेङ्प्रुद्रुस्रुभ्योणेः।

निगरणचलनार्थेभ्यश्च।

अणावकर्म्मकाच्चित्तवत्कर्त्तृकात्।

नपादम्याङ्‌यमाङ्‌यसपरिमुहरुचिनृतिवदवसः।

वाक्यषः।

द्युद्भ्योलुङि।

वृद्‌भ्यःस्यसनोः।

लुटिचक्लृपः।

आकडारादेकासम्ज्ञा।

विप्रतिषेधेपरम्कार्यम्।

यूस्त्रयाख्यौनदी।

नेयङुवङ्स्थानावस्त्री।

वाऽऽमि।

ङितिह्रस्वश्च।

शेषोघ्यसखि।

पतिःसमासएव।

षष्ठीयुक्तश्छन्दसिवा।

ह्रस्वम्लघु।

सम्योगेगुरु।

दीर्घम्च।

यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्।

सुप्तिङ्न्तम्पदम्।

नःक्ये।

सितिच।

स्वादिष्वसर्वनामस्थाने।

यचिभम्।

तसौमत्वर्थे।

अयस्मयादीनिच्छन्दसि।

बहुषुबहुवचनम्।

द्व्येकयोर्द्विवचनैकवचने।

कारके।

ध्रुवमपायेऽपादानम्।

भीत्रार्थानाम्भयहेतुः।

पराजेरसोढः।

वारणार्थानामीप्सितः।

अन्तर्द्धौयेनादर्शनमिच्छति।

आख्यातोपयोगे।

जनिकर्त्तुःप्रकृतिः।

भुवःप्रभवः।

कर्मणायमभिप्रैतिससम्प्रदानम्।

रुच्यर्थानाम्प्रीयमाणः।

श्लाघह्नुङ्स्थाशपाम्ज्ञीप्स्यमानः।

धारेरुत्तमर्णः।

स्पृहेरीप्सितः।

क्रुधद्रुहेर्ष्यासूयार्थानाम्यम्प्रतिकोपः।

क्रुधद्रुहोरुपसृष्टयोःकर्म।

राधीक्ष्योर्यस्यविप्रश्नः।

प्रत्याङ्भ्याम्श्रुवःपूर्वस्यकर्त्ता।

अनुप्रतिगृणश्च।

साधकतमम्करणम्।

दिवःकर्मच।

परिक्रयणेसम्प्रदानमन्यतरस्याम्।

आधारोऽधिकरणम्।

अधिशीङ्स्थासाम्कर्म।

अभिनिविशश्च।

उपान्वध्याङ्वसः।

कर्तुरीप्सिततमम्कर्म।

तथायुक्त्तम्चानीप्सितम्।

अकथितम्च।

गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्त्तासणौ।

हृक्रोरन्यतरस्याम्।

स्वतन्त्रःकर्त्ता।

तत्प्रयोजकोहेतुश्च।

प्राग्रीश्वरान्निपाताः।

चादयोऽसत्वे।

प्रादयः।

उपसर्गाःक्रियायोगे।

गतिश्च।

ऊर्यादिच्विडाचश्च।

अनुकरणम्चानितिपरम्।

आदरानादरयोःसदसती।

भूषणेऽलम्।

अन्तरपरिग्रहे।

कणेमनसीश्रद्धाप्रतीघाते।

पुरोऽव्ययम्।

अस्तम्च।

अच्छगत्यर्थवदेषु।

अदोऽनुपदेशे।

तिरोऽन्तर्द्धौ।

विभाषाकृञि।

उपाजेऽन्वाजे।

साक्षात्प्रभृतीनिच।

अनत्याधानउरसिमनसी।

मध्येपदेनिवचनेच।

नित्यम्हस्तेपाणावुपयमने।

प्राध्वम्बन्धने।

जीविकोपनिषदावौपम्ये।

तेप्राग्धातोः।

छन्दसिपरेऽपि।

व्यवहिताश्च।

कर्मप्रवचनीयाः।

अनुर्लक्षणे।

तृतीयार्थे।

हीने।

उपोधिकेच।

अपपरीवर्जने।

आङ्मर्यादावचने।

लक्षणेत्थम्भूताख्यानभागवीप्सासुप्रतिपर्यनवः।

अभिरभागे।

प्रतिःप्रतिनिधिप्रतिदानयोः।

अधिपरीअनर्थकौ।

सुःपूजायाम्।

अतिरतिक्रमणेच।

अपिःपदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु।

अधिरीश्वरे।

विभाषाकृञि।

लःपरस्मैपदम्।

तङानावात्मनेपदम्।

तिङस्त्रीणित्रीणिप्रथममध्यमोत्तमाः।

तान्येकवचनद्विवचनबहुवचनान्येकशः।

सुपः।

विभक्तिश्च।

युष्मद्युपपदेसमानाधिकरणेस्थानिन्यपिमध्यमः।

प्रहासेचमन्योपपदेमन्यतेरुत्तमएकवच्च।

अस्मद्युत्तमः।

शेषेप्रथमः।

परःसन्निकर्षःसम्हिता।

विरामोऽवसानम्।

समर्थःपदविधिः।

सुबामन्त्रितेपराङ्गवत्स्वरे।

प्राक्कडारात्समासः।

सहसुपा।

अव्ययीभावश्च।

अव्ययम्विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु।

यथाऽसादृश्ये।

यावदवधारणे।

सुप्प्रतिनामात्रार्थे।

अक्षशलाकासङ्ख्याःपरिणा।

विभाषा।

अपपरिबहिरञ्चवःपञ्चम्या।

आङ्मर्य्यादाभिविध्योः।

लक्षणेनाभिप्रतीआभिमुख्ये।

अनुर्यत्समया।

यस्यचायामः।

तिष्ठद्गुप्रभृतीनिच।

पारेमध्येषष्ठ्यावा।

सङ्ख्यावम्श्येन।

नदीभिश्च।

अन्यपदार्थेचसञ्ज्ञायाम्।

तत्पुरुषः।

द्विगुश्च।

द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः।

स्वयम्क्तेन।

खट्वाक्षेपे।

सामि।

कालाः।

अत्यन्तसम्योगेच।

तृतीयातत्कृतार्थेनगुणवचनेन।

पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः।

कर्तृकरणेकृताबहुलम्।

कृत्यैरधिकार्थवचने।

अन्नेनव्यञ्जनम्।

भक्ष्येणमिश्रीकरणम्।

चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः।

पञ्चमीभयेन।

अपेतापोढमुक्तपतितापत्रस्तैरल्पशः।

स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन।

सप्तमीशौण्डैः।

सिद्धशुष्कपक्वबन्धैश्च।

ध्वाङ्क्षेणक्षेपे।

कृत्यैर्ऋणे।

सञ्ज्ञायाम्।

क्तेनाहोरात्रावयवाः।

तत्र।

क्षेपे।

पात्रेसम्मितादयश्च।

पूर्वकालैकसर्वजरत्पुराणनवकेवलाःसमानाधिकरणेन।

दिक्सङ्ख्येसञ्ज्ञायाम्।

तद्धितार्थोत्तरपदसमाहारेच।

सङ्ख्यापूर्वोद्विगुः।

कुत्सितानिकुत्सनैः।

पापाणकेकुत्सितैः।

उपमानानिसामान्यवचनैः।

उपमितम्व्याघ्रादिभिःसामान्याप्रयोगे।

विशेषणम्विशेष्येणबहुलम्।

पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च।

श्रेण्यादयःकृतादिभिः।

क्तेननञ्‌विशिष्टेनानञ्।

सन्महत्परमोत्तमोत्कृष्टाःपूज्यमानैः।

वृन्दारकनागकुञ्जरैःपूज्यमानम्।

कतरकतमौजातिपरिप्रश्ने।

किम्क्षेपे।

पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः।

प्रशम्सावचनैश्च।

युवाखलतिपलितवलिनजरतीभिः।

कृत्यतुल्याख्याअजात्या।

वर्णोवर्णेन।

कुमारःश्रमणादिभिः।

चतुष्पादोगर्भिण्या।

मयूरव्यम्सकादयश्च।

पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।

अर्द्धम्नपुम्सकम्।

द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्।

प्राप्तापन्नेचद्वितीयया।

कालाःपरिमाणिना।

नञ्।

ईषदकृता।

षष्ठी।

याजकादिभिश्च।

ननिर्द्धारणे।

पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन।

क्तेनचपूजायाम्।

अधिकरणवाचिनाच।

कर्मणिच।

तृजकाभ्याम्कर्तरि।

कर्तरिच।

नित्यम्क्रीडाजीविकयोः।

कुगतिप्रादयः।

उपपदमतिङ्।

अमैवाव्ययेन।

तृतीयाप्रभृतीन्यन्यतरस्याम्।

क्त्वाच।

शेषोबहुव्रीहिः।

अनेकमन्यपदार्थे।

सङ्ख्ययाऽव्ययासन्नादूराधिकसङ्ख्याःसङ्ख्येये।

दिङ्नामान्यन्तराले।

तत्रतेनेदमितिसरूपे।

तेनसहेतितुल्ययोगे।

चार्थेद्वन्द्वः।

उपसर्जनम्पूर्वम्।

राजदन्तादिषुपरम्।

द्वन्द्वेघि।

अजाद्यदन्तम्।

अल्पाच्तरम्।

सप्तमीविशेषणेबहुव्रीहौ।

निष्ठा।

वाहिताग्न्यादिषु।

कडाराःकर्मधारये।

अनभिहिते।

कर्मणिद्वितीया।

तृतीयाचहोश्छन्दसि।

अन्तराऽन्तरेणयुक्त्ते।

कालाध्वनोरत्यन्तसम्योगे।

अपवर्गेतृतीया।

सप्तमीपञ्चम्यौकारकमध्ये।

कर्मप्रवचनीययुक्त्तेद्वितीया।

यस्मादधिकम्यस्यचेश्वरवचनम्तत्रसप्तमी।

पञ्चम्यपाङ्परिभिः।

प्रतिनिधिप्रतिदानेचयस्मात्।

गत्यर्थकर्मणिद्वितीयाचतुर्थ्यौचेष्टायामनध्वनि।

चतुर्थीसम्प्रदाने।

क्रियार्थोपपदस्यचकर्मणिस्थानिनः।

तुमर्थाच्चभाववचनात्।

नमःस्वस्तिस्वाहास्वधालम्वषड्योगाच्च।

मन्यकर्मण्यनादरेविभाषाऽप्राणिषु।

कर्तृकरणयोस्तृतीया।

सहयुक्त्तेऽप्रधाने।

येनाङ्गविकारः।

इत्थम्भूतलक्षणे।

सम्ज्ञोऽन्यतरस्याम्कर्मणि।

हेतौ।

अकर्तर्यृणेपञ्चमी।

विभाषागुणेऽस्त्रियाम्।

षष्ठीहेतुप्रयोगे।

सर्वनाम्नस्तृतीयाच।

अपादानेपञ्चमी।

अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्त्ते।

षष्ट्यतसर्थप्रत्ययेन।

एनपाद्वितीया।

पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्।

करणेचस्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य।

दूरान्तिकार्थैःषष्ठ्यन्यतरस्याम्।

दूरान्तिकार्थेभ्योद्वितीयाच।

सप्तम्यधिकरणेच।

यस्यचभावेनभावलक्षणम्।

षष्ठीचानादरे।

स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च।

आयुक्त्तकुशलाभ्याम्चासेवायाम्।

यतश्चनिर्द्धारणम्।

पञ्चमीविभक्त्ते।

साधुनिपुणाभ्यामर्चायाम्सप्तम्यप्रतेः।

प्रसितोत्सुकाभ्याम्तृतीयाच।

नक्षत्रेचलुपि।

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रेप्रथमा।

सम्बोधनेच।

साऽऽमन्त्रितम्।

एकवचनम्सम्बुद्धिः।

षष्ठीशेषे।

ज्ञोऽविदर्थस्यकरणे।

अधीगर्थदयेशाम्कर्मणि।

कृञःप्रतियत्ने।

रुजार्थानाम्भाववचनानामज्वरे।

आशिषिनाथः।

जासिनिप्रहणनाटक्राथपिषाम्हिम्सायाम्।

व्यवहृपणोःसमर्थयोः।

दिवस्तदर्थस्य।

विभाषोपसर्गे।

द्वितीयाब्राह्मणे।

प्रेष्यब्रुवोर्हविषोदेवतासम्प्रदाने।

चतुर्थ्यर्थेबहुलम्छन्दसि।

यजेश्चकरणे।

कृत्वोऽर्थप्रयोगेकालेऽधिकरणे।

कर्तृकर्मणोःकृति।

उभयप्राप्तौकर्मणि।

क्त्तस्यचवर्त्तमाने।

अधिकरणवाचिनश्च।

नलोकाव्ययनिष्ठाखलर्थतृनाम्।

अकेनोर्भविष्यदाधमर्ण्ययोः।

कृत्यानाम्कर्त्तरिवा।

तुल्यार्थैरतुलोपमाभ्याम्तृतीयाऽन्यतरस्याम्।

चतुर्थीचाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः।

द्विगुरेकवचनम्।

द्वन्द्वश्चप्राणितूर्यसेनाङ्गानाम्।

अनुवादेचरणानाम्।

अध्वर्युक्रतुरनपुम्सकम्।

अध्ययनतोऽविप्रकृष्टाख्यानाम्।

जातिरप्राणिनाम्।

विशिष्टलिङ्गोनदीदेशोऽग्रामाः।

क्षुद्रजन्तवः।

येषाम्चविरोधःशाश्वतिकः।

शूद्राणामनिरवसितानाम्।

गवाश्वप्रभृतीनि।

विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्।

विप्रतिषिद्धम्चानधिकरणवाचि।

नदधिपयआदीनि।

अधिकरणैतावत्त्वेच।

विभाषासमीपे।

सनपुम्सकम्।

अव्ययीभावश्च।

तत्पुरुषोऽनञ्कर्मधारयः।

सम्ज्ञायाम्कन्थोशीनरेषु।

उपज्ञोपक्रमम्तदाद्याचिख्यासायाम्।

छायाबहुल्ये।

सभाराजामनुष्यपूर्वा।

अशालाच।

विभाषासेनासुराच्छायाशालानिशानाम्।

परवल्लिङ्गम्द्वन्द्वतत्पुरुषयोः।

पूर्ववदश्ववडवौ।

हेमन्तेशिशिरावहोरात्रेचच्छन्दसि।

रात्राह्नाहाःपुम्सि।

अपथम्नपुम्सकम्।

अर्धर्चाःपुम्सिच।

इदमोऽन्वादेशेऽशनुदात्ततृतीयादौ।

एतदस्त्रतसोस्त्रतसौचानुदात्तौ।

द्वितीयाटौस्स्वेनः।

आर्द्धधातुके।

अदोजग्धिर्ल्यप्तिकिति।

लुङ्सनोर्घस्लृ।

घञपोश्च।

बहुलम्छन्दसि।

लिट्यन्यतरस्याम्।

वेञोवयिः।

हनोवधलिङि।

लुङिच।

आत्मनेपदेष्वन्यतरस्याम्।

इणोगालुङि।

णौगमिरबोधने।

सनिच।

इङश्च।

गाङ्लिटि।

विभाषालुङ्लृङो।

णौचसन्श्चङो।

अस्तेर्भू।

ब्रुवोवचिः।

चक्षिङःख्याञ्।

वालिटि।

अजेर्व्यघञपोः।

वायौ।

ण्यक्षत्रियार्षञितोयूनिलुगणिञो।

पैलादिभ्यश्च।

इञःप्राचाम्।

नतौल्वलिभ्यः।

तद्राजस्यबहुषुतेनैवास्त्रियाम्।

यस्कादिभ्योगोत्रे।

यञञोश्च।

अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च।

बह्वचइञप्राच्यभरतेषु।

नगोपवनादिभ्यः।

तिककितवादिभ्योद्वन्द्वे।

उपकादिभ्योऽन्यतरस्यामद्वन्द्वे।

आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्।

सुपोधातुप्रातिपदिकयोः।

अदिप्रभृतिभ्यःशपः।

बहुलम्छन्दसि।

यङोऽचिच।

जुहोत्यादिभ्यःश्लुः।

बहुलम्छन्दसि।

गातिस्थाघुर्पाभूभ्यःसिचःपरस्मैपदेषु।

विभाषाघ्राधेट्शाछासः।

तनादिभ्यस्तथासोः।

मन्त्रेघसन्ह्वरणशवृदहाद्वृच्कृगमिजनिभ्योलेः।

आमः।

अव्ययादाप्सुपः।

नाव्ययीभावादतोऽम्त्वपञ्चम्याः।

तृतीयासप्तम्योर्बहुलम्।

लुटःप्रथमस्यडारौरसः।

प्रत्ययः।

परश्च।

आद्युदात्तश्च।

अनुदात्तौसुप्पितौ।

गुप्‌तिज्‌किद्भ्यःसन्।

मान्‌बधदान्‌शान्‌भ्योदीर्घश्चाभ्यासस्य।

धातोःकर्मणःसमानकर्तृकादिच्छायाम्वा।

सुपआत्मनःक्यच्।

काम्यच्च।

उपमानादाचारे।

कर्त्तुःक्यङ्सलोपश्च।

भृशादिभ्योभुव्यच्वेर्लोपश्चहलः।

लोहितादिडाज्‌भ्यःक्यष्।

कष्ठायक्रमणे।

कर्मणोरोमन्थतपोभ्याम्वर्त्तिचरोः।

बाष्पोष्मभ्यामुद्दमने।

शब्दवैरकलहाभ्रकण्वमेघेभ्यःकरणे।

सुखादिभ्यःकर्तृवेदनायाम्।

नमोवरिवश्चित्रङःक्यच्।

पुच्छभाण्डचीवराण्‌णिङ्।

मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्योणिच्।

धातोरेकाचोहलादेःक्रियासमभिहारेयङ्।

नित्यम्कौटिल्येगतौ।

लुपसदचरजपजभदहदम्शगॄभ्योभावगर्हायाम्।

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्योणिच्।

हेतुमतिच।

कण्ड्वादिभ्योयक्।

गुपूधूपविच्छिपणिपनिभ्यःआयः।

ऋतेरीयङ्।

कमेर्णिङ्।

आयादयआर्द्धधातुकेवा।

सनाद्यन्ताधातवः।

स्यतासीलृलुटोः।

सिब्बहुलम्लेटि।

कास्‌प्रत्ययादाममन्त्रेलिटि।

इजादेश्चगुरुमतोऽनृच्छः।

दयायासश्च।

उषविदजागृभ्योऽन्यतरस्याम्।

भीह्रीभृहुवाम्श्लुवच्च।

कृञ्चानुप्रयुज्यतेलिटि।

विदाङ्‌कुर्वन्त्वित्यन्यतरस्याम्।

अभ्युत्‌सादयाम्‌प्रजनयाम्‌चिकयाम्‌रमयामकःपावयाम्‌क्रियाद्विदामक्रन्नितिछन्दसि।

च्लिलुङि।

च्लेःसिच्।

शलइगुपधादनिटःक्सः।

श्लिषआलिङ्गने।

नदृशः।

णिश्रिद्रुस्रुभ्यःकर्त्तरिचङ्।

विभाषाधेट्श्व्योः।

गुपेश्छन्दसि।

नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः।

अस्यतिवक्तिख्यातिभ्योऽङ्।

लिपिसिचिह्‌वश्च।

आत्मनेपदेष्वन्यतरस्याम्।

पुषादिद्युताद्य्‌लृदितःपरस्मैपदेषु।

सर्त्तिशास्त्यर्त्तिभ्यश्च।

इरितोवा।

जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च।

कृमृदृरुहिभ्यश्छन्दसि।

चिण्तेपदः।

दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्।

अचःकर्मकर्त्तरि।

दुहश्च।

नरुधः।

तपोऽनुतापेच।

चिण्भावकर्मणोः।

सार्वधातुकेयक्।

कर्त्तरिशप्।

दिवादिभ्यःश्यन्।

वाभ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।

यसोऽनुपसर्गात्।

सम्यसश्च।

स्वादिभ्यःश्नुः।

श्रुवःशृच।

अक्षोऽन्यतरस्याम्।

तनूकरणेतक्षः।

तुदादिभ्यःशः।

रुधादिभ्यःश्नम्।

तनादिकृञ्‌भ्यःउः।

धिन्विकृण्व्योरच।

क्र्यादिभ्यःश्ना।

स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्‌भ्यःश्नुश्च।

हलःश्नःशानज्झौ।

छन्दसिशायजपि।

व्यत्ययोबहुलम्।

लिङ्याशिष्यङ्।

कर्मवत्कर्मणातुल्यक्रियः।

तपस्तपःकर्मकस्यैव।

नदुहस्नुनमाम्यक्‌चिणौ।

कुषिरञ्जोःप्राचाम्‌श्यन्‌परस्मैपदम्च।

धातोः।

तत्रोपपदम्सप्तमीस्थम्।

कृदतिङ्।

वाऽसरूपोऽस्त्रियाम्।

कृत्याःप्राङ्ण्वुलः।

तव्यत्तव्यानीयरः।

अचोयत्।

पोरदुपधात्।

शकिसहोश्च।

गदमदचरयमश्चानुपसर्गे।

अवद्यपण्यवर्यागर्ह्यपणितव्यानिरोधेषु।

वह्यम्करणम्।

अर्यःस्वामिवैश्ययोः।

उपसर्याकाल्याप्रजने।

अजर्यम्सङ्गतम्।

वदःसुपिक्यप्च।

भुवोभावे।

हनस्तच।

एतिस्तुशास्वृदृजुषःक्यप्।

ऋदुपधाच्चाक्लृपिचृतेः।

ईचखनः।

भृञोऽसञ्ज्ञायाम्।

भृजेर्विभाषा।

राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्ठपच्याव्यथ्याः।

भिद्योद्ध्यौनदे।

पुष्यसिद्ध्यौनक्षत्रे।

विपूयविनीयजित्यामुञ्जकल्कहलिषु।

प्रत्यपिभ्याम्ग्रहेश्छन्दसि।

पदास्वैरिबाह्यापक्ष्येषुच।

विभाषाकृवृषोः।

युग्यम्चपत्रे।

अमावस्यदन्यतरस्याम्।

छन्दसिनिष्ठर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि।

ऋहलोर्ण्यत्।

ओरावश्यके।

आसुयुवपिरपिलपित्रपिचमश्च।

आनाय्योऽनित्ये।

प्रणाय्योऽसम्मतौ।

पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु।

क्रतौकुण्डपाय्यसञ्चाय्यौ।

अग्नौपरिचाय्योपचाय्यसमूह्याः।

चित्याग्निचित्येच।

ण्वुल्‌तृचौ।

नन्दिग्रहिपचादिभ्योल्युणिन्यचः।

इगुपधज्ञाप्रीकिरःकः।

आतश्चोपसर्गे।

पाघ्राध्माधेट्दृशःशः।

अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च।

ददातिदधात्योर्विभाषा।

ज्वलितिकसन्तेभ्योणः।

श्याऽऽद्व्यधास्रुसम्स्र्वतीणवसावहृलिहश्लिषश्वसश्च।

दुन्योरनुपसर्गे।

विभाषाग्रहः।

गेहेकः।

शिल्पिनिष्वुन्।

गस्थकन्।

ण्युट्च।

हश्चव्रीहिकालयोः।

प्रुसृल्वःसमभिहारेवुन्।

आशिषिच।

कर्मण्यण्।

ह्वावामश्च।

आतोऽनुपसर्गेकः।

सुपिस्थः।

तुन्दशोकयोःपरिमृजापनुदोः।

प्रेदाज्ञः।

समिख्यः।

गापोष्टक्।

हरतेरनुद्यमनेऽच्।

वयसिच।

आङिताच्छील्ये।

अर्हः।

स्तम्बकर्णयोरमिजपोः।

शमिधातोःसञ्ज्ञायाम्।

अधिकरणेशेतेः।

चरेष्टः।

भिक्षासेनादायेषुच।

पुरोऽग्रतोऽग्रेषुसर्त्तेः।

पूर्वेकर्त्तरि।

कृञोहेतुताच्छील्यानुलोम्येषु।

दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्‌लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्‌वहर्यत्तद्धनुररुष्षु।

कर्मणिभृतौ।

नशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु।

स्तम्बशकृतोरिन्।

हरतेर्दृतिनाथयोःपशौ।

फलेग्रहिरात्मम्भरिश्च।

छन्दसिवनसनरक्षिमथाम्।

एजेःखश्।

नासिकास्तनयोर्ध्माधेटोः।

नाडीमुष्ट्योश्च।

उदिकूलेरुजिवहोः।

वहाभ्रेलिहः।

परिमाणेपचः।

मितनखेच।

विध्वरुषोस्तुदः।

असूर्यललाटयोर्दृशितपोः।

उग्रम्पश्येरम्मदपाणिन्धमाश्च।

प्रियवशेवदःखच्।

द्विषत्‌परयोस्तापेः।

वाचियमोव्रते।

पूःसर्वयोर्दारिसहोः।

सर्वकूलाभ्रकरीषेषुकषः।

मेघर्त्तिभयेषुकृञः।

क्षेमप्रियमद्रेऽण्च।

आशितेभुवःकरणभावयोः।

सञ्ज्ञायाम्भृतृवृजिधारिसहितपिदमः।

गमश्च।

अन्तात्यन्ताध्वदूरपारसर्वानन्तेषुडः।

आशिषिहनः।

अपेक्लेशतमसोः।

कुमारशीर्षयोर्णिनिः।

लक्षणेजायापत्योष्टक्।

अमनुष्यकर्तृकेच।

शक्तौहस्तिकपाटयोः।

पाणिघताडघौशिल्पिनि।

आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषुच्व्यर्थेष्वच्व्यौकृञःकरणेख्युन्।

कर्त्तरिभुवःखिष्णुच्‌खुकञौ।

स्पृशोऽनुदकेक्विन्।

ऋत्विग्दधृक्‌स्रग्‌दिगुष्णिगञ्चुयुजिक्रुञ्चाम्च।

त्यदादिषुदृशोऽनालोचनेकञ्च।

सत्‌सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपिक्विप्।

भजोण्विः।

छन्दसिसहः।

वहश्च।

कव्यपुरीषपुरीष्येषुञ्युट्।

हव्येऽनन्तःपादम्।

जनसनखनक्रमगमोविट्।

अदोऽनन्ने।

क्रव्येच।

दुहःकब्‌घश्च।

मन्त्रेश्वेतवहोक्‌थशस्पुरोडाशोण्विन्।

अवेयजः।

विजुपेछन्दसि।

आतोमनिन्‌क्वनिब्वनिपश्च।

अन्येभ्योपिदृश्यन्ते।

क्विप्च।

स्थःकच।

सुप्यजातौणिनिस्ताच्छील्ये।

कर्त्तर्युपमाने।

व्रते।

बहुलमाभीक्ष्ण्ये।

मनः।

आत्ममानेखश्च।

भूते।

करणेयजः।

कर्मणिहनः।

ब्रह्मभ्रूणवृत्रेषुक्विप्।

बहुलम्छन्दसि।

सुकर्मपापमन्त्रपुण्येषुकृञः।

सोमेसुञः।

अग्नौचेः।

कर्मण्यग्न्याख्यायाम्।

कर्मणीनिविक्रियः।

दृशेःक्वनिप्।

राजनियुधिकृञः।

सहेच।

सप्तम्याम्जनेर्डः।

पञ्चम्यामजातौ।

उपसर्गेचसञ्ज्ञायाम्।

अनौकर्मणि।

अन्येष्वपिदृश्यते।

निष्ठा।

सुयजोर्ङ्वनिप्।

जीर्यतेरतृन्।

छन्दसिलिट्।

लिटःकानज्वा।

क्वसुश्च।

भाषायाम्सदवसश्रुवः।

उपेयिवाननाश्वाननूचानश्च।

लुङ्।

अनद्यतनेलङ्।

अभिज्ञावचनेलृट्।

नयदि।

विभाषासाकाङ्क्षे।

परोक्षेलिट्।

हशश्वतोर्लङ्च।

प्रश्नेचासन्नकाले।

लट्स्मे।

अपरोक्षेच।

ननौपृष्टप्रतिवचने।

नन्वोर्विभाषा।

पुरिलुङ्चास्मे।

वर्तमानेलट्।

लटःशतृशानचावप्रथमासमानाधिकरणे।

सम्बोधनेच।

लक्षणहेत्वोःक्रियायाः।

तौसत्।

पूङ्‌यजोःशानन्।

ताच्छील्यवयोवचनशक्तिषुचानश्।

इङ्धार्योःशत्रकृच्छ्रिणि।

द्विषोऽमित्रे।

सुञोयज्ञसम्योगे।

अर्हःप्रशम्सायाम्।

आक्वेस्तच्छीलतद्धर्मतत्‌साधुकारिषु।

तृन्।

अलङ्कृञ्‌निराकृञ्‌प्रजनोत्‌पचोत्‌पतोन्मदरुच्यपत्रपवृतुवृधुसहचरःइष्णुच्।

णेश्छन्दसि।

भुवश्च।

ग्लाजिस्थश्चक्‌स्नुः।

त्रसिगृधिधृषिक्षिपेःक्‌नुः।

शमित्यष्टाभ्योघिनुण्।

सम्पृचानुरुधाङ्यमाङ्यसपरिसृसम्सृजपरिदेविसञ्ज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च।

वौकषलसकत्थस्रम्भः।

अपेचलषः।

प्रेलपसृद्रुमथवदवसः।

निन्दहिम्सक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयोवुञ्।

देविक्रुशोश्चोपसर्गे।

चलनशब्दार्थादकर्मकाद्युच्।

अनुदात्तेतश्चहलादेः।

जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः।

क्रुधमण्डार्थेभ्यश्च।

नयः।

सूददीपदीक्षश्च।

लषपतपदस्थाभूवृषहनकमगमशॄभ्यउकञ्।

जल्पभिक्षकुट्टलुण्टवृङःषाकन्।

प्रजोरिनिः।

जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च।

स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यआलुच्।

दाधेट्सिशदसदोरुः।

सृघस्यदःक्मरच्।

भञ्जभासमिदोघुरच्।

विदिभिदिछिदेःकुरच्।

इण्‌नश्‌जिसर्त्तिभ्यःक्वरप्।

गत्वरश्च।

जागुरूकः।

यजजपदशाम्यङः।

नमिकम्पिस्म्यजसकमहिम्सदीपोरः।

सनाशम्सभिक्षउः।

विन्दुरिच्छुः।

क्याच्‌छन्दसि।

आदृगमहनजनःकिकिनौलिट्च।

स्वपितृषोर्नजिङ्।

शॄवन्द्योरारुः।

भियःक्रुक्लुकनौ।

स्थेशभासपिसकसोवरच्।

यश्चयङः।

भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवःक्विप्।

अन्येभ्योपिदृश्यते।

भुवःसञ्ज्ञान्तरयोः।

विप्रसम्भ्योड्वसञ्ज्ञायाम्।

धःकर्मणिष्ट्रन्।

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहःकरणे।

हलसूकरयोःपुवः।

अर्तिलूधूसूखनसहचरइत्रः।

पुवःसञ्ज्ञायाम्।

कर्तरिचर्षिदेवतयोः।

ञीतःक्तः।

मतिबुद्धिपूजार्थेभ्यश्च।

उणादयोबहुलम्।

भूतेऽपिदृश्यन्ते।

भविष्यतिगम्यादयः।

यावत्‌पुरानिपातयोर्लट्।

विभाषाकदाकर्ह्योः।

किम्‌वृत्तेलिप्‌सायाम्।

लिप्‌स्यमानसिद्धौच।

लोडर्थलक्षणेच।

लिङ्चोर्ध्वमौहूर्तिके।

तुमुन्‌ण्वुलौक्रियायाम्क्रियार्थायाम्।

भाववचनाश्च।

अण्कर्मणिच।

लृट्शेषेच।

लृटःसद्वा।

अनद्यतनेलुट्।

पदरुजविशस्पृशोघञ्।

सृस्थिरे।

भावे।

अकर्तरिचकारकेसञ्ज्ञायाम्।

परिमाणाख्यायाम्सर्वेभ्यः।

इङश्च।

उपसर्गेरुवः।

समियुद्रुदुवः।

श्रिणीभुवोऽनुपसर्गे।

वौक्षुश्रुवः।

अवोदोर्नियः।

प्रेद्रुस्तुस्रुवः।

निरभ्योःपूल्वोः।

उन्न्योर्ग्रः।

कॄधान्ये।

यज्ञेसमिस्तुवः।

प्रेस्त्रोऽयज्ञे।

प्रथनेवावशब्दे।

छन्दोनाम्निच।

उदिग्रहः।

समिमुष्टौ।

परिन्योर्नीणोर्द्यूताभ्रेषयोः।

परावनुपात्ययइणः।

व्युपयोःशेतेःपर्याये।

हस्तादानेचेरस्तेये।

निवासचितिशरीरोपसमाधानेष्वादेश्चकः।

सङ्घेचानौत्तराधर्य्ये।

कर्मव्यतिहारेणच्स्त्रियाम्।

अभिविधौभावइनुण्।

आक्रोशेऽवन्योर्ग्रहः।

प्रेलिप्‌सायाम्।

परौयज्ञे।

नौवृधान्ये।

उदिश्रयतियौतिपूद्रुवः।

विभाषाऽऽङिरुप्‌लुवोः।

अवेग्रहोवर्षप्रतिबन्धे।

प्रेवणिजाम्।

रश्मौच।

वृणोतेराच्छादने।

परौभुवोऽवज्ञाने।

एरच्।

ॠदोरप्।

ग्रहवृदृनिश्चिगमश्च।

उपसर्गेऽदः।

नौणच।

व्यधजपोरनुपसर्गे।

स्वनहसोर्वा।

यमःसमुपनिविषुच।

नौगदनदपठस्वनः।

क्वणोवीणायाम्च।

नित्यम्पणःपरिमाणे।

मदोऽनुपसर्गे।

प्रमदसम्मदौहर्षे।

समुदोरजःपशुषु।

अक्षेषुग्लहः।

प्रजनेसर्त्तेः।

ह्‌वःसम्प्रसारणम्चन्यभ्युपविषु।

आङियुद्धे।

निपानमाहावः।

भावेऽनुपसर्गस्य।

हनश्चवधः।

मूर्त्तौघनः।

अन्तर्घनोदेशे।

अगारैकदेशेप्रघणःप्रघाणश्च।

उद्‌घनोत्याधानम्।

अपघनोऽङ्गम्।

करणेऽयोविद्रुषु।

स्तम्बेकच।

परौघः।

उपघ्नआश्रये।

सङ्घोद्‌घौगणप्रशम्सयोः।

निघोनिमितम्।

डि्वतःक्त्रिः।

टि्वतोऽथुच्।

यजयाचयतविच्छप्रच्छरक्षोनङ्।

स्वपोनन्।

उपसर्गेघोःकिः।

कर्मण्यधिकरणेच।

स्त्रियाम्क्तिन्।

स्थागापापचोभावे।

मन्त्रेवृषेषपचमनविदभूवीराउदात्तः।

ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च।

व्रजयजोर्भावेक्यप्।

सञ्ज्ञायाम्‌समजनिषदनिपतमनविदषुञ्‌शीङ्‌भृञिणः।

कृञःशच।

इच्छा।

अप्रत्ययात्।

गुरोश्चहलः।

षिद्भिदादिभ्योऽङ्।

चिन्तिपूजिकथिकुम्बिचर्चश्च।

आतश्चोपसर्गे।

ण्यासश्रन्थोयुच्।

रोगाख्यायाम्ण्वुल्बहुलम्।

सञ्ज्ञायाम्।

विभाषाख्यानपरिप्रश्नयोरिञ्च।

पर्यायार्हर्णोत्‌पत्तिषुण्वुच्।

आक्रोशेनञ्यनिः।

कृत्यल्युटोबहुलम्।

नपुम्सकेभावेक्तः।

ल्युट्च।

कर्मणिचयेनसम्स्पर्शात्कर्तुःशरीरसुखम्।

करणाधिकरणयोश्च।

पुम्सिसञ्ज्ञायाम्घःप्रायेण।

गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च।

अवेतॄस्त्रोर्घञ्।

हलश्च।

अध्यायन्यायोद्यावसम्हाराधारावायाश्च।

उदङ्कोऽनुदके।

जालमानायः।

खनोघच।

ईषद्‌दुःसुषुकृच्छ्राकृच्छ्रार्थेषुखल्।

कर्तृकर्मणोश्चभूकृञोः।

आतोयुच्।

छन्दसिगत्यर्थेभ्यः।

अन्येभ्योऽपिदृश्यते।

वर्तमानसामीप्येवर्तमानवद्वा।

आशम्सायाम्भूतवच्च।

क्षिप्रवचनेलृट्।

आशम्सावचनेलिङ्।

नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः।

भविष्यतिमर्यादावचनेऽवरस्मिन्।

कालविभागेचानहोरात्राणाम्।

परस्मिन्विभाषा।

लिङ्निमित्तेलृङ्क्रियातिपत्तौ।

भूतेच।

वोताप्योः।

गर्हायाम्लडपिजात्वोः।

विभाषाकथमिलिङ्च।

किम्‌वृत्तेलिङ्‌लृटौ।

अनवक्लृप्त्यमर्षयोरकिम्‌वृत्तेऽपि।

किङ्किलास्त्यर्थेषुलृट्।

जातुयदोर्लिङ्।

यच्चयत्रयोः।

गर्हायाम्च।

चित्रीकरणेच।

शेषेलृडयदौ।

उताप्योःसमर्थयोर्लिङ्।

कामप्रवेदनेऽकच्चिति।

सम्भावनेऽलमितिचेत्सिद्धाप्रयोगे।

विभाषाधातौसम्भावनवचनेऽयदि।

हेतुहेतुमतोर्लिङ्।

इच्छार्थेषुलिङ्‌लोटौ।

समानकर्तृकेषुतुमुन्।

लिङ्च।

इच्छार्थेभ्योविभाषावर्तमाने।

विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषुलिङ्।

लोट्च।

प्रैषातिसर्गप्राप्तकालेषुकृत्याश्च।

लिङ्चोर्ध्वमौहूर्तिके।

स्मेलोट्।

अधीष्टेच।

कालसमयवेलासुतुमुन्।

लिङ्यदि।

अर्हेकृत्यतृचश्च।

आवश्यकाधमर्ण्ययोर्णिनिः।

कृत्याश्च।

शकिलिङ्च।

आशिषिलिङ्‌लोटौ।

क्तिच्‌क्तौचसञ्ज्ञायाम्।

माङिलुङ्।

स्मोत्तरेलङ्च।

धातुसम्बन्धेप्रत्ययाः।

क्रियासमभिहारेलोट्लोटोहिस्वौवाचतध्वमोः।

समुच्चयेऽन्यतरस्याम्।

यथाविध्यनुप्रयोगःपूर्वस्मिन्।

समुच्चयेसामान्यवचनस्य।

छन्दसिलुङ्‌लङ्‌लिटः।

लिङर्थेलेट्।

उपसम्वादाशङ्कयोश्च।

तुमर्थेसेसेनसेअसेन्‌क्सेकसेनध्यैअध्यैन्‌कध्यैकध्यैन्‌शध्यैशध्यैन्तवैतवेङ्‌तवेनः।

प्रयैरोहिष्यैअव्यथिष्यै।

दृशेविख्येच।

शकिणमुल्‌कमुलौ।

ईश्वरेतोसुन्‌कसुनौ।

कृत्यार्थेतवैकेन्‌केन्यत्वनः।

अवचक्षेच।

भावलक्षणेस्थेण्‌कृञ्‌वदिचरिहुतमिजनिभ्यस्तोसुन्।

सृपितृदोःकसुन्।

अलम्‌खल्वोःप्रतिषेधयोःप्राचाम्क्त्वा।

उदीचाम्माङोव्यतीहारे।

परावरयोगेच।

समानकर्तृकयोःपूर्वकाले।

आभीक्ष्ण्येणमुल्च।

नयद्यनाकाङ्क्षे।

विभाषाग्रेप्रथमपूर्वेषु।

कर्मण्याक्रोशेकृञःखमुञ्।

स्वादुमिणमुल्।

अन्यथैवम्‌कथमित्थम्‌सुसिद्धाप्रयोगश्चेत्।

यथातथयोरसूयाप्रतिवचने।

कर्मणिदृशिविदोःसाकल्ये।

यावतिविन्दजीवोः।

चर्मोदरयोःपूरेः।

वर्षप्रमाणऊलोपश्चास्यान्यतरस्याम्।

चेलेक्नोपेः।

निमूलसमूलयोःकषः।

शुष्कचूर्णरूक्षेषुपिषः।

समूलाकृतजीवेषुहन्‌कृञ्‌ग्रहः।

करणेहनः।

स्नेहनेपिषः।

हस्तेवर्तिग्रहोः।

स्वेपुषः।

अधिकरणेबन्धः।

सञ्ज्ञायाम्।

कर्त्रोर्जीवपुरुषयोर्नशिवहोः।

ऊर्ध्वेशुषिपूरोः।

उपमानेकर्मणिच।

कषादिषुयथाविध्यनुप्रयोगः।

उपदम्शस्तृतीयायाम्।

हिम्सार्थानाम्चसमानकर्मकाणाम्।

सप्तम्याम्चोपपीडरुधकर्षः।

समासत्तौ।

प्रमाणेच।

अपादानेपरीप्‌सायाम्।

द्वितीयायाम्च।

स्वाङ्गेऽध्रुवे।

परिक्लिश्यमानेच।

विशिपतिपदिस्कन्दाम्व्याप्यमानासेव्यमानयोः।

अस्यतितृषोःक्रियान्तरेकालेषु।

नाम्न्यादिशिग्रहोः।

अव्ययेऽयथाभिप्रेताख्यानेकृञःक्त्वाणमुलौ।

तिर्यच्यपवर्गे।

स्वाङ्गेतस्प्रत्ययेकृभ्वोः।

नाधार्थप्रत्ययेच्व्यर्थे।

तूष्णीमिभुवः।

अन्वच्यानुलोम्ये।

शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषुतुमुन्।

पर्याप्तिवचनेष्वलमर्थेषु।

कर्तरिकृत्।

भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्यावा।

लःकर्मणिचभावेचाकर्मकेभ्यः।

तयोरेवकृत्यक्तखलर्थाः।

आदिकर्मणिक्तःकर्तरिच।

गत्यर्थाकर्मकश्लिषशीङ्‌स्थासवसजनरुहजीर्यतिभ्यश्च।

दाशगोघ्नौसम्प्रदाने।

भीमादयोऽपादाने।

ताभ्यामन्यत्रोणादयः।

क्तोऽधिकरणेचध्रौव्यगतिप्रत्यवसानार्थेभ्यः।

लस्य।

तिप्तस्‌झिसिप्‌थस्थमिब्वस्मस्ताताम्‌झथासाथाम्‌ध्वमिड्‌वहिमहिङ्।

टितआत्मनेपदानाम्टेरे।

थासस्से।

लिटस्तझयोरेशिरेच्।

परस्मैपदानाम्णलतुसुस्थलथुसणल्‌वमाः।

विदोलटोवा।

ब्रुवःपञ्चानामादितआहोब्रुवः।

लोटोलङ्‌वत्।

एरुः।

सेर्ह्यपिच्च।

वाछन्दसि।

मेर्निः।

आमेतः।

स्वाभ्याम्वामौ।

आडुत्तमस्यपिच्च।

एतएै।

लेटोऽडाटौ।

आतएै।

वैतोऽन्यत्र।

इतश्चलोपःपरस्मैपदेषु।

सउत्तमस्य।

नित्यम्ङितः।

इतश्च।

तस्थस्थमिपाम्तान्तम्‌तामः।

लिङस्सीयुट्।

यासुट्परस्मैपदेषूदात्तोङिच्च।

किदाशिषि।

झस्यरन्।

इटोऽत्।

सुट्तिथोः।

झेर्जुस्।

सिजभ्यस्तविदिभ्यश्च।

आतः।

लङःशाकटायनस्य।

द्विषश्च।

तिङ्‌शित्‌सार्वधातुकम्।

आर्द्धधातुकम्शेषः।

लिट्च।

लिङाशिषि।

छन्दस्युभयथा।

ङ्याप्‌प्रातिपदिकात्।

स्वौजसमौट्‌छष्टाभ्याम्‌भिस्‌ङेभ्याम्‌भ्यस्‌ङसिभ्याम्‌भ्यस्‌ङसोसाम्‌ङ्योस्सुप्।

स्त्रियाम्।

अजाद्यतष्टाप्।

ऋन्नेभ्योङीप्।

उगितश्च।

वनोरच।

पादोऽन्यतरस्याम्।

टाबृचि।

नषट्स्वस्रादिभ्यः।

मनः।

अनोबहुव्रीहेः।

डाबुभाभ्यामन्यतरस्याम्।

अनुपसर्जनात्।

टिड्‌ढाणञ्‌द्वयसज्‌दघ्नज्‌मात्रच्‌तयप्ठक्ठञ्‌कञ्‌क्वरपः।

यञश्च।

प्राचाम्ष्फस्तद्धितः।

सर्वत्रलोहितादिकतन्तेभ्यः।

कौरव्यमाण्डूकाभ्याम्‌च।

वयसिप्रथमे।

द्विगोः।

अपरिमाणविस्ताचितकम्बल्येभ्योनतद्धितलुकि।

काण्डान्तात्क्षेत्रे।

पुरुषात्प्रमाणेऽन्यतरस्याम्।

बहुव्रीहेरूधसोङीष्।

सङ्ख्याव्ययादेर्ङीप्।

दामहायनान्ताच्च।

अनउपधालोपिनोऽन्यतरस्याम्।

नित्यम्सञ्ज्ञाछन्दसोः।

केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च।

रात्रेश्चाजसौ।

अन्तर्वत्पतिवतोर्नुक्।

पत्युर्नोयज्ञसम्योगे।

विभाषासपूर्वस्य।

नित्यम्‌सपत्न्यादिषु।

पूतक्रतोरैच।

वृषाकप्यग्निकुसितकुसीदानामुदात्तः।

मनोरौवा।

वर्णादनुदात्तात्तोपधात्तोनः।

अन्यतोङीष्।

षिद्‌गौरादिभ्यश्च।

जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽयोविकारमैथुनेच्छाकेशवेशेषु।

शोणात्प्राचाम्।

वोतोगुणवचनात्।

बह्वादिभ्यश्च।

नित्यम्छन्दसि।

भुवश्च।

पुम्‌योगादाख्यायाम्।

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्।

क्रीतात्करणपूर्वात्।

क्तादल्पाख्यायाम्।

बहुव्रीहेश्चान्तोदात्तात्।

अस्वाङ्गपूर्वपदाद्वा।

स्वाङ्गाच्चोपसर्जनादसम्योगोपधात्।

नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च।

नक्रोडादिबह्वचः।

सहनञ्विद्यमानपूर्वाच्च।

नखमुखात्सञ्ज्ञायाम्।

दीर्घजिह्वीचछन्दसि।

दिक्‌पूर्वपदान्ङीप्।

वाहः।

सख्यशिश्वीतिभाषायाम्।

जातेरस्त्रीविषयादयोपधात्।

पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च।

इतोमनुष्यजातेः।

ऊङुतः।

बाह्वन्तात्सञ्ज्ञायाम्।

पङ्गोश्च।

ऊरूत्तरपदादौपम्ये।

सम्हितशफलक्षणवामादेश्च।

कद्रुकमण्डल्वोश्छन्दसि।

सञ्ज्ञायाम्।

शार्ङ्गरवाद्यञोङीन्।

यङश्चाप्।

आवट्याच्च।

तद्धिताः।

यूनस्तिः।

अणिञोरनार्षयोर्गुरूपोत्तमयोःष्यङ्गोत्रे।

गोत्रावयवात्।

क्रौड्यादिभ्यश्च।

दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्।

समर्थानाम्प्रथमाद्वा।

प्राग्‌दीव्यतोऽण्।

अश्वपत्यादिभ्यश्च।

दित्यदित्यादित्यपत्त्युत्तरपदाण्ण्यः।

उत्सादिभ्योऽञ्।

स्त्रीपुम्साभ्याम्नञ्स्नञौभवनात्।

द्विगोर्लुगनपत्ये।

गोत्रेऽलुगचि।

यूनिलुक्।

फक्‌फिञोरन्यतरस्याम्।

तस्यापत्यम्।

एकोगोत्रे।

गोत्राद्यून्यस्त्रियाम्।

अतइञ्।

बाह्वादिभ्यश्च।

सुधातुरकङ्च।

गोत्रेकुञ्जादिभ्यश्चफञ्।

नडादिभ्यःफक्।

हरितादिभ्योऽञः।

यञिञोश्च।

शरद्वच्छुनकदर्भाद्‌भृगुवत्साग्रायणेषु।

द्रोणपर्वतजीवन्तादन्यतरस्याम्।

अनृष्यानन्तर्येबिदादिभ्योऽञ्।

गर्गादिभ्योयञ्।

मधुबभ्रोर्ब्राह्मणकौशिकयोः।

कपिबोधादाङ्गिरसे।

वतण्डाच्च।

लुक्स्त्रियाम्।

अश्वादिभ्यःफञ्।

भर्गात्त्रैगर्ते।

शिवादिभ्योण्।

अवृद्धाभ्योनदीमानुषीभ्यस्तन्नामिकाभ्यः।

ॠष्यन्धकवृष्णिकुरुभ्यश्च।

मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः।

कन्यायाःकनीनच।

विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु।

पीलायावा।

ढक्चमण्डूकात्।

स्त्रीभ्योढक्।

द्व्यचः।

इतश्चानिञः।

शुभ्रादिभ्यश्च।

विकर्णकुषीतकात्काश्यपे।

भ्रुवोवुक्च।

कल्याण्यादीनामिनङ्।

कुलटायावा।

चटकायाएैरक्।

गोधायाढ्रक्।

आरगुदीचाम्।

क्षुद्राभ्योवा।

पितृष्वसुश्छण्।

ढकिलोपः।

मातृष्वसुश्च।

चतुष्पादभ्योढञ्।

गृष्ट्यादिभ्यश्च।

राजश्वशुराद्यत्।

क्षत्राद्‌घः।

कुलात्खः।

अपूर्वपदादन्यतरस्याम्यड्‌ढकञौ।

महाकुलादञ्खञौ।

दुष्कुलाड्‌ढक्।

स्वसुश्छः।

भ्रातुर्व्यच्च।

व्यन्सपत्ने।

रेवत्यादिभ्यष्ठक्।

गोत्रस्त्रियाःकुत्सनेणच।

वृद्धाट्‌ठक्‌सौवीरेषुबहुलम्।

फेश्छच।

फाण्टाहृतिमिमताभ्याम्णफिञौ।

कुर्वादिभ्योण्यः।

सेनान्तलक्षणकारिभ्यश्च।

उदीचामिञ्।

तिकादिभ्यःफिञ्।

कौसल्यकार्मार्याभ्याम्च।

अणोद्व्यचः।

उदीचाम्वृद्धादगोत्रात्।

वाकिनादीनाम्कुक्‌च।

पुत्रान्तादन्यतरस्याम्।

प्राचामवृद्धात्फिन्बहुलम्।

मनोर्जातावञ्यतौषुक्च।

अपत्यम्पौत्त्रप्रभृतिगोत्रम्।

जीवतितुवम्श्येयुवा।

भ्रातरिचज्यायसि।

वान्यस्मिन्सपिण्डेस्थविरतरेजीवति।

वृद्धस्यचपूजायाम्।

यूनश्चकुत्सायाम्।

जनपदशब्दात्क्षत्त्रियादञ्।

साल्वेयगान्धारिभ्याम्च।

द्व्यञ्‌मगधकलिङ्गसूरमसादण्।

वृद्धेत्कोसलाजादाञ्‌ञ्यङ्।

कुरुनादिभ्योण्यः।

साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्।

तेतद्राजाः।

कम्बोजाल्लुक्।

स्त्रियामवन्तिकुन्तिकुरुभ्यश्च।

अतश्च।

नप्राच्यभर्गादियौधेयादिभ्यः।

तेनरक्तम्रागात्।

लाक्षारोचनाशकलकर्दमाट्‌ठक्।

नक्षत्रेणयुक्तःकालः।

लुबविशेषे।

सञ्ज्ञायाम्श्रवणाश्वत्थाभ्याम्।

द्वन्द्वाच्छः।

दृष्टम्साम।

कलेर्ढक्।

वामदेवाड्ड्यड्ड्यौ।

परिवृतोरथः।

पाण्डुकम्बलादिनिः।

द्वैपवैयाघ्रादञ्।

कौमारापूर्ववचने।

तत्रोद्‌धृतममत्रेभ्यः।

स्थण्डिलाच्छयितरिव्रते।

सम्स्कृतम्भक्षाः।

शूलोखाद्यत्।

दध्नष्ठक्।

उदश्वितोऽन्यतरस्याम्।

क्षीराड्‌ढञ्।

सास्मिन्पौर्णमासीतिसञ्ज्ञायाम्।

आग्रहायण्यश्वत्थाट्‌ठक्।

विभाषाफाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः।

सास्यदेवता।

कस्येत्।

शुक्राद्घन्।

अपोनप्त्रपान्नप्तृभ्याम्घः।

छच।

महेन्द्राद्घाणौच।

सोमाट्ट्यण्।

वाय्‌वृतुपित्रुषसोयत्।

द्यावापृथिवीशुनासीरमरुत्त्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छच।

अग्नेर्ढक्।

कालेभ्योभववत्।

महाराजप्रोष्ठपदाट्‌ठञ्।

पितृव्यमातुलमातामहपितामहाः।

तस्यसमूहः।

भिक्षादिभ्योऽण्।

गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्।

केदाराद्यञ्च।

ठञ्कवचिनश्च।

ब्राह्मणमाणववाडवाद्यन्।

ग्रामजनबन्धुसहायेभ्यस्तल्।

अनुदात्तादेरञ्।

खण्डिकादिभ्यश्च।

चरणेभ्योधर्मवत्।

अचित्तहस्तिधेनोष्ठक्।

केशाश्वाभ्याम्यञ्छावन्यतरस्याम्।

पाशादिभ्योयः।

खलगोरथात्।

इनित्रकट्यचश्च।

विषयोदेशे।

राजन्यादिभ्योवुञ्।

भौरिक्याद्यैषुकार्यादिभ्योविधल्‌भक्तलौ।

सोस्यादिरितिच्छन्दसःप्रगाथेषु।

सङ्ग्रामेप्रयोजनयोद्‌धृभ्यः।

तदस्याम्प्रहरणमितिक्रीडायाम्णः।

घञःसास्याम्क्रियेतिञः।

तदधीतेतद्वेद।

क्रतूक्‌थादिसूत्रान्ताट्‌ठक्।

क्रमादिभ्योवुन्।

अनुब्राह्मणादिनिः।

वसन्तादिभ्यष्ठक्।

प्रोक्ताल्लुक्।

सूत्राच्चकोपधात्।

छन्दोब्राह्मणानिचतद्विषयाणि।

तदस्मिन्नस्तीतिदेशेतन्नाम्नि।

तेननिर्वृत्तम्।

तस्यनिवासः।

अदूरभवश्च।

ओरञ्।

मतोश्चबह्वजङ्गात्।

बह्वचःकूपेषु।

उदक्चविपाशः।

सङ्कलादिभ्यश्च।

स्त्रीषुसौवीरसाल्वप्राक्षु।

सुवास्त्वादिभ्योऽण्।

रोणी।

कोपधाच्च।

वुञ्छण्कठजिलसेनिरढञ्‌ण्ययफक्‌फिञिञ्‌ञ्यकक्‌ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः।

जनपदेलुप्।

वरणादिभ्यश्च।

शर्करायावा।

ठक्‌छौच।

नद्याम्मतुप्।

मध्वादिभ्यश्च।

कुमुदनडवेतसेभ्योड्‌मतुप्।

नडशादाड्ड्वलच्।

शिखायावलच्।

उत्करादिभ्यश्छः।

नडादीनाम्कुक्च।

शेषे।

राष्ट्रावारपाराद्घखौ।

ग्रामाद्यखञौ।

कत्‌त्र्यादिभ्योढकञ्।

कुलकुक्षिग्रीवाभ्यःश्वास्यलङ्कारेषु।

नद्यादिभ्योढक्।

दक्षिणापश्चात्पुरसस्त्यक्।

कापिश्याःष्फक्।

रङ्कोरमनुष्येऽण्च।

द्युप्रागपागुदक्‌प्रतीचोयत्।

कन्थायाष्ठक्।

वर्णौवुक्।

अव्ययात्त्यप्।

एैषमोह्यःश्वसोऽन्यतरस्याम्।

तीररूप्योत्तरपदादञ्‌ञौ।

दिक्‌पूर्वपदादसञ्ज्ञायाम्ञः।

मद्रेभ्योऽञ्।

उदीच्यग्रामाच्चबह्वचोन्तोदात्तात्।

प्रस्थोत्तरपदपलद्यादिकोपधादण्।

कण्वादिभ्योगोत्रे।

इञश्च।

नद्व्यचःप्राच्यभरतेषु।

वृद्धाच्छः।

भवतष्ठक्‌छसौ।

काश्यादिभ्यष्ठञ्‌ञिठौ।

वाहीकग्रामेभ्यश्च।

विभाषोशीनरेषु।

ओर्देशेठञ्।

वृद्धात्प्राचाम्।

धन्वयोपधाद्‌वुञ्।

प्रस्थपुरवहान्ताच्च।

रोपधेतोःप्राचाम्।

जनपदतदवध्योश्च।

अवृद्धादपिबहुवचनविषयात्।

कच्छाग्निवक्त्रगर्तोत्तरपदात्।

धूमादिभ्यश्च।

नगरात्कुत्सनप्रावीण्ययोः।

अरण्यान्मनुष्ये।

विभाषाकुरुयुगन्धराभ्याम्।

मद्रवृज्योःकन्।

कोपधादण्।

कच्छादिभ्यश्च।

मनुष्यतत्स्थयोर्वुञ्।

अपदातौसाल्वात्।

गोयवाग्वोश्च।

गर्त्तोत्तरपदाच्छः।

गहादिभ्यश्च।

प्राचाम्कटादेः।

राज्ञःकच।

वृद्धादकेकान्तखोपधात्।

कन्थापलदनगरग्रामह्रदोत्तरपदात्।

पर्वताच्च।

विभाषाऽमनुष्ये।

कृकणपर्णाद्भारद्वाजे।

युष्मदस्मदोरन्यतरस्याम्खञ्च।

तस्मिन्नणिचयुष्माकास्माकौ।

तवकममकावेकवचने।

अर्धाद्यत्।

परावराधमोत्तमपूर्वाच्च।

दिक्‌पूर्वपदाट्‌ठञ्च।

ग्रामजनपदैकदेशादञ्‌ठञौ।

मध्यान्मः।

असाम्प्रतिके।

द्वीपादनुसमुद्रम्यञ्।

कालाट्‌ठञ्।

श्राद्धेशरदः।

विभाषारोगातपयोः।

निशाप्रदोषाभ्याम्च।

श्वसस्तुट्च।

सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्।

प्रावृषएण्यः।

वर्षाभ्यष्ठक्।

छन्दसिठञ्।

वसन्ताच्च।

हेमन्ताच्च।

सर्वत्राण्चतलोपश्च।

सायम्‌चिरम्‌प्राह्णेप्रगेव्ययेभ्यष्ट्युट्युलौतुट्च।

विभाषापूर्वाह्णापराह्णाभ्याम्।

तत्रजातः।

प्रावृषष्ठप्।

सञ्ज्ञायाम्शरदोवुञ्।

पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्।

पथःपन्थच।

अमावास्यायावा।

अच।

सिन्ध्वपकराभ्याम्कन्।

अणञौच।

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्।

स्थानान्तगोशालखरशालाच्च।

वत्सशालाभिजिदश्वयुक्‌छतभिषजोवा।

नक्षत्रेभ्योबहुलम्।

कृतलब्धक्रीतकुशलाः।

प्रायभवः।

उपजानूपकर्णोपनीवेष्ठक्।

सम्भूते।

कोशाड्‌ढञ्।

कालात्साधुपुष्प्यत्पच्यमानेषु।

उप्तेच।

आश्वयुज्यावुञ्।

ग्रीष्मवसन्तादन्यतरस्याम्।

देयमृणे।

कलाप्यश्वत्थयवबुसाद्‌वुन्।

ग्रीष्मावरसमाद्‌वुञ्।

सम्वत्सराग्रहायणीभ्याम्ठञ्च।

व्याहरतिमृगः।

तदस्यसोढम्।

तत्रभवः।

दिगादिभ्योयत्।

शरीरावयवाच्च।

दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्।

ग्रीवाभ्योऽण्च।

गम्भीराञ्‌ञ्यः।

अव्ययीभावाच्च।

अन्तःपूर्वपदाट्‌ठञ्।

ग्रामात्पर्यनुपूर्वात्।

जिह्वामूलाङ्गुलेश्छः।

वर्गान्ताच्च।

अशब्देयत्खावन्यतरस्याम्।

कर्णललाटात्कनलङ्कारे।

तस्यव्याख्यानइतिचव्याख्यातव्यनाम्नः।

बह्वचोन्तोदात्ताट्‌ठञ्।

क्रतुयज्ञेभ्यश्च।

अद्ध्यायेष्वेवर्षेः।

पौरोडाशपुरोडाशात्ष्ठन्।

छन्दसोयदणौ।

द्व्यजृद्‌ब्राह्मणर्क्‌प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक्।

अणृगयनादिभ्यः।

ततआगतः।

ठगायस्थानेभ्यः।

शुण्डिकादिभ्योऽण्।

विद्यायोनिसम्बन्धेभ्योवुञ्।

ऋतष्ठञ्।

पितुर्यच्च।

गोत्रादङ्कवत्।

हेतुमनुष्येभ्योऽन्यतरस्याम्रूप्यः।

मयट्च।

प्रभवति।

विदूराञ्‌ञ्यः।

तद्‌गच्छतिपथिदूतयोः।

अभिनिष्क्रामतिद्वारम्।

अधिकृत्यकृतेग्रन्थे।

शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः।

सोस्यनिवासः।

अभिजनश्च।

आयुधजीविभ्यश्छःपर्वते।

शण्डिकादिभ्योञ्यः।

सिन्धुतक्षशिलादिभ्योऽणञौ।

तूदीशलातुरवर्मतीकूचवाराड्‌ढक्‌छण्ढञ्यकः।

भक्तिः।

अचित्ताददेशकालाट्‌ठक्।

महाराजाट्‌ठञ्।

वासुदेवार्जुनाभ्याम्वुन्।

गोत्रक्षत्रियाख्येभ्योबहुलम्वुञ्।

जनपदिनाम्जनपदवत्सर्वम्जनपदेनसमानशब्दानाम्बहुवचने।

तेनप्रोक्तम्।

तित्तिरिवरतन्तुखण्डिकोखाच्छण्।

काश्यपकौशिकाभ्यामृषिभ्याम्णिनि।

कलापिवैशम्पायनान्तेवासिभ्यश्च।

पुराणप्रोक्तेषुब्राह्मणकल्पेषु।

शौनकादिभ्यश्छन्दसि।

कठचरकाल्लुक्।

कलापिनोऽण्।

छगलिनोढिनुक्।

पाराशर्यशिलालिभ्याम्भिक्षुनटसूत्रयोः।

कर्मन्दकृशाश्वादिनिः।

तेनैकदिक्।

तसिश्च।

उरसोयच्च।

उपज्ञाते।

कृतेग्रन्थे।

सञ्ज्ञायाम्।

कुलालादिभ्योवुञ्।

क्षुद्राभ्रमरवटरपादपादञ्।

तस्येदम्।

रथाद्यत्।

पत्रपूर्वादञ्।

पत्राध्वर्युपरिषदश्च।

हलसीराट्‌ठक्।

द्वन्द्वाद्‌वुन्वैरमैथुनिकयोः।

गोत्रेचरणाद्‌वुञ्।

सङ्घाङ्कलक्षणेष्वञ्यञिञामण्।

शाकलाद्वा।

छन्दोगौक्‌थिकयाज्ञिकबह्‌वृचनटाञ्‌ञ्यः।

नदण्डमाणवान्तेवासिषु।

रैवतिकादिभ्यश्छः।

कौपिञ्जलहास्तिपदादण्।

आथर्वणिकस्येकलोपश्च।

तस्यविकारः।

अवयवेचप्राण्योषधिवृक्षेभ्यः।

बिल्वादिभ्योऽण्।

कोपधाच्च।

त्रपुजतुनोःषुक्।

ओरञ्।

अनुदात्तादेश्च।

पलाशादिभ्योवा।

शम्याष्ट्‌लञ्।

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः।

नित्यम्वृद्धशरादिभ्यः।

गोश्चपुरीषे।

पिष्टाच्च।

सञ्ज्ञायाम्कन्।

व्रीहेःपुरोडाशे।

असञ्ज्ञायाम्तिलयवाभ्याम्।

द्व्यचश्छन्दसि।

नोत्त्वद्वर्द्ध्रम्‌बिल्वात्।

तालादिभ्योण्।

जातरूपेभ्यःपरिमाणे।

प्राणिरजतादिभ्योऽञ्।

ञितश्चतत्प्रत्ययात्।

क्रीतवत्परिमाणात्।

उष्ट्राद्‌वुञ्।

उमोर्णयोर्वा।

एण्याढञ्।

गोपयसोर्यत्।

द्रोश्च।

मानेवयः।

फलेलुक्।

प्लक्षादिभ्योण्।

जम्ब्वावा।

लुप्च।

हरीतक्यादिभ्यश्च।

कम्सीयपरशव्ययोर्यञञौलुक्च।

प्राग्वहतेष्ठक्।

तेनदीव्यतिखनतिजयतिजितम्।

सम्स्कृतम्।

कुलत्थकोपधादण्।

तरति।

गोपुच्छाट्‌ठञ्।

नौद्व्यचष्ठन्।

चरति।

आकर्षान्ष्ठल्।

पर्पादिभ्यःष्ठन्।

श्वगणाट्‌ठञ्च।

वेतनादिभ्योजीवति।

वस्नक्रयविक्रयाट्‌ठन्।

आयुधाच्छच।

हरत्युत्सङ्गादिभ्यः।

भस्त्रादिभ्यःष्ठन्।

विभाषाविवधवीवधात्।

अण्‌कुटिलिकायाः।

निर्वृत्तेऽक्षद्यूतादिभ्यः।

त्रेर्मम्नित्यम्।

अपमित्ययाचिताभ्याम्कक्‌कनौ।

सम्सृष्टे।

चूर्णादिनिः।

लवणाल्लुक्।

मुद्‌गादण्।

व्यञ्जनैरुपसिक्ते।

ओजःसहोम्भसावर्तते।

तत्प्रत्यनुपूर्वमीपलोमकूलम्।

परिमुखम्च।

प्रयच्छतिगर्ह्यम्।

कुसीददशैकादशात्ष्ठन्ष्ठचौ।

उञ्छति।

रक्षति।

शब्ददर्दुरम्करोति।

पक्षिमत्स्यमृगान्हन्ति।

परिपन्थम्चतिष्ठति।

माथोत्तरपदपदव्यनुपदम्धावति।

आक्रन्दाट्‌ठञ्च।

पदोत्तरपदम्गृह्णाति।

प्रतिकण्ठार्थललामम्च।

धर्मम्चरति।

प्रतिपथमेतिठन्श्च।

समवायान्समवैति।

परिषदोण्यः।

सेनायावा।

सञ्ज्ञायाम्ललाटकुक्कुट्यौपश्यति।

तस्यधर्म्यम्।

अण्महिष्यादिभ्यः।

ऋतोऽञ्।

अवक्रयः।

तदस्यपण्यम्।

लवणाट्‌ठञ्।

किशरादिभ्यष्ठन्।

शलालुनोऽन्यतरस्याम्।

शिल्पम्।

मड्डुकझर्झरादणन्यतरस्याम्।

प्रहरणम्।

परश्वधाट्‌ठञ्च।

शक्तियष्ट्योरीकक्।

अस्तिनास्तिदिष्टम्मतिः।

शीलम्।

छत्रादिभ्योणः।

कर्माध्ययनेवृत्तम्।

बह्वच्‌पूर्वपदाट्‌ठच्।

हितम्भक्षाः।

तदस्मैदीयतेनियुक्तम्।

श्राणामाम्सोदनाट्टिठन्।

भक्तादणन्यतरस्याम्।

तत्रनियुक्तः।

अगारान्ताट्‌ठन्।

अध्यायिन्यदेशकालात्।

कठिनान्तप्रस्तारसम्स्थानेषुव्यवहरति।

निकटेवसति।

आवसथात्ष्ठल्।

प्राग्‌घिताद्यत्।

तद्वहतिरथयुगप्रासङ्गम्।

धुरोयड्‌ढकौ।

खःसर्वधुरात्।

एकधुराल्लुक्च।

शकटादण्।

हलसीराट्‌ठक्।

सञ्ज्ञायाम्जन्याः।

विध्यत्यधनुषा।

धनगणम्लब्धा।

अन्नाण्णः।

वशम्गतः।

पदमस्मिन्दृश्यम्।

मूलमस्याबर्हि।

सञ्ज्ञायाम्धेनुष्या।

गृहपतिनासम्युक्तेञ्यः।

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवद्ध्यानाम्यसमसमितसम्मितेषु।

धर्मपथ्यर्थन्यायादनपेते।

छन्दसोनिर्मिते।

उरसोऽण्च।

हृदयस्यप्रियः।

बन्धनेचर्षौ।

मतजनहलात्करणजल्पकर्षेषु।

तत्रसाधुः।

प्रतिजनादिभ्यःखञ्।

भक्ताण्णः।

परिषदोण्यः।

कथादिभ्यष्ठक्।

गुडादिभ्यष्ठञ्।

पथ्यतिथिवसतिस्वपतेर्ढञ्।

सभायायः।

ढश्छन्दसि।

समानतीर्थेवासी।

समानोदरेशयितओचोदात्तः।

सोदराद्य।

भवेछन्दसि।

पाथोनदीभ्याम्ड्यण्।

वेशन्तहिमवद्‌भ्यामण्।

स्रोतसोविभाषाड्यड्‌ड्यौ।

सगर्भसयूथसनुताद्यन्।

तुग्रात्घन्।

अग्राद्यत्।

घच्छौच।

समुद्राभ्राद्घः।

बर्हिषिदत्तम्।

दूतस्यभागकर्मणी।

रक्षोयातूनाम्हननी।

रेवतीजगतीहविष्याभ्यःप्रशस्ये।

असुरस्यस्वम्।

मायायामण्।

तद्वानासामुपधानोमन्त्रइतीष्टकासुलुक्चमतोः।

अश्विमानण्।

वयस्यासुमूर्ध्नोमतुप्।

मत्वर्थेमासतन्वोः।

मधोर्ञच।

ओजसोऽहनियत्खौ।

वेशोयशआदेर्भगाद्यल्।

खच।

पूर्वैःकृतमिनयौच।

अद्भिःसम्स्कृतम्।

सहस्रेणसम्मितौघः।

मतौच।

सोममर्हतियः।

मयेच।

मधोः।

वसोःसमूहेच।

नक्षत्राद्घः।

सर्वदेवात्तातिल्।

शिवशममरिष्टस्यकरे।

भावेच।

प्राक्क्रीताच्छः।

उगवादिभ्योयत्।

कम्बलाच्चसञ्ज्ञायाम्।

विभाषाहविरपूपादिभ्यः।

तस्मैहितम्।

शरीरावयवाद्यत्।

खलयवमाषतिलवृषब्रह्मणश्च।

अजाविभ्याम्थ्यन्।

आत्मन्विश्वजनभोगोत्तरपदात्खः।

सर्वपुरुषाभ्याम्णढञौ।

माणवचरकाभ्याम्खञ्।

तदर्थम्विकृतेःप्रकृतौ।

छदिरुपधिबलेर्ढञ्।

ऋषभोपानहोर्ञ्यः।

चर्म्मणोञ्।

तदस्यतदस्मिन्स्यादिति।

परिखायाढञ्।

प्राग्वतेष्ठञ्।

आर्हादगोपुच्छसङ्ख्यापरिमाणाट्‌ठक्।

असमासेनिष्कादिभ्यः।

शताच्चठन्यतावशते।

सङ्ख्यायाअतिशदन्तायाःकन्।

वतोरिट्वा।

विम्शतित्रिम्शद्‌भ्याम्ड्वुनसञ्ज्ञायाम्।

कम्साट्टिठन्।

शूर्पादञन्यतरस्याम्।

शतमानविम्शतिकसहस्रवसनादण्।

अध्यर्द्धपूर्वद्विगोर्लुगसञ्ज्ञायाम्।

विभाषाकार्षापणसहस्राभ्याम्।

द्वित्रिपूर्वान्निष्कात्।

बिस्ताच्च।

विम्शतिकात्खः।

खार्याईकन्।

पणपादमाषशताद्यत्।

शाणाद्वा।

द्वित्रिपूर्वादण्च।

तेनक्रीतम्।

तस्यनिमित्तम्सम्योगोत्पातौ।

गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्।

पुत्त्राच्छच।

सर्वभूमिपृथिवीभ्यामणञौ।

तस्येश्वरः।

तत्रविदितइतिच।

लोकसर्वलोकाट्‌ठञ्।

तस्यवापः।

पात्त्रात्ष्ठन्।

तदस्मिन्वृद्ध्यायलाभशुल्कोपदादीयते।

पूरणार्द्धाट्‌ठन्।

भागाद्यच्च।

तद्धरतिवहत्यावहतिभाराद्वम्शादिभ्यः।

वस्नद्रव्याभ्याम्ठन्कनौ।

सम्भवत्यवहरतिपचति।

आढकाचितपात्त्रात्खोन्यतरस्याम्।

द्विगोष्ठन्श्च।

कुलिजाल्लुक्‌खौच।

सोस्याम्शवस्नभृतयः।

तदस्यपरिमाणम्।

सङ्ख्यायाःसञ्ज्ञासङ्घसूत्राध्ययनेषु।

पङ्क्तिविम्शतित्रिम्शच्चत्वारिम्शत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्।

पञ्चद्‌दशतौवर्गेवा।

सप्तनोञ्छन्दसि।

त्रिम्शच्चत्वारिम्शतोर्ब्राह्मणेसञ्ज्ञायाम्डण्।

तदर्हति।

छेदादिभ्योनित्यम्।

शीर्षच्छेदाद्यच्च।

दण्डादिभ्योयः।

छन्दसिच।

पात्राद्घन्श्च।

कडङ्करदक्षिणाच्छच।

स्थालीबिलात्।

यज्ञर्त्विग्भ्याम्घखञौ।

पारायणतुरायणचान्द्रायणम्वर्त्तयति।

सम्शयमापन्नः।

योजनम्गच्छति।

पथःष्कन्।

पन्थोणनित्यम्।

उत्तरपथेनाहृतम्च।

कालात्।

तेननिर्वृत्तम्।

तमधीष्टोभृतोभूतोभावी।

मासाद्वयसियत्खञौ।

द्विगोर्यप्।

षण्मासाण्ण्यच्च।

अवयसिठन्श्च।

समायाःखः।

द्विगोर्वा।

रात्र्यहस्सम्वत्सराच्च।

वर्षाल्लुक्च।

चित्तवतिनित्यम्।

षष्टिकाःषष्टिरात्रेणपच्यन्ते।

वत्सरान्ताच्छश्छन्दसि।

सम्परिपूर्वात्खच।

तेनपरिजय्यलभ्यकार्यसुकरम्।

तदस्यब्रह्मचर्यम्।

तस्यचदक्षिणायज्ञाख्येभ्यः।

तत्रचदीयतेकार्यम्भववत्।

व्युष्टादिभ्योऽण्।

तेनयथाकथाचहस्ताभ्याम्णयतौ।

सम्पादिनि।

कर्मवेषाद्यत्।

तस्मैप्रभवतिसन्तापादिभ्यः।

योगाद्यच्च।

कर्मणउकञ्।

समयस्तदस्यप्राप्तम्।

ऋतोरण्।

छन्दसिघस्।

कालाद्यत्।

प्रकृष्टेठञ्।

प्रयोजनम्।

विशाखाषाढादण्मन्थदण्डयोः।

अनुप्रवचनादिभ्यश्छः।

समापनात्‌सपूर्वपदात्।

एैकागारिकट्चौरे।

आकालिकडाद्यन्तवचने।

तेनतुल्यम्क्रियाचेद्वतिः।

तत्रतस्येव।

तदर्हम्।

उपसर्गाच्छन्दसिधात्वर्थे।

तस्यभावस्त्वतलौ।

आचत्वात्।

ननञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः।

पृथ्वादिभ्यइमनिज्वा।

वर्णदृढादिभ्यःष्यञ्च।

गुणवचनब्राह्मणादिभ्यःकर्मणिच।

स्तेनाद्यन्नलोपश्च।

सख्युर्यः।

कपिज्ञात्योर्ढक्।

पत्यन्तपुरोहितादिभ्योयक्।

प्राणभृज्जातिवयोवचनोद्‌गात्रादिभ्योऽञ्।

हायनान्तयुवादिभ्योण्।

इगन्ताच्चलघुपूर्वात्।

योपधाद्‌गुरूपोत्तमाद्वुञ्।

द्वन्द्वमनोज्ञादिभ्यश्च।

गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु।

होत्राभ्यश्छः।

ब्रह्मणस्त्वः।

धान्यानाम्भवनेक्षेत्रेखञ्।

व्रीहिशाल्योर्ढक्।

यवयवकषष्टिकाद्यत्।

विभाषातिलमाषोमाभङ्गाणुभ्यः।

सर्वचर्मणःकृतःखखञौ।

यथामुखसम्मुखस्यदर्शनःखः।

तत्सर्वादेःपथ्यङ्गकर्मपत्रपात्रम्व्याप्नोति।

आप्रपदम्प्राप्नोति।

अनुपदसर्वान्नायानयम्बद्धाभक्षयतिनेयेषु।

परोवरपरम्परपुत्त्रपौत्रमनुभवति।

अवारपारात्यन्तानुकामम्गामी।

समाम्‌समाम्विजायते।

अद्यश्वीनावष्टब्धे।

आगवीनः।

अनुग्वलङ्गामी।

अध्वनोयत्खौ।

अभ्यमित्राच्छच।

गोष्ठात्खञ्भूतपूर्वे।

अश्वस्यैकाहगमः।

शालीनकौपीनेअधृष्टाकार्ययोः।

व्रातेनजीवति।

साप्तपदीनम्सख्यम्।

हैयङ्गवीनम्सञ्ज्ञायाम्।

तस्यपाकमूलेपील्वादिकर्णादिभ्यःकुणब्जाहचौ।

पक्षात्तिः।

तेनवित्तश्‌चुञ्चुप्‌चणपौ।

विनञ्‌भ्याम्नानाञौनसह।

वेःशालच्छङ्कटचौ।

सम्‌प्रोदश्चकटच्।

अवात्कुटारच्च।

नतेनासिकायाःसञ्ज्ञायाम्टीटञ्‌नाटज्भ्रटचः।

नेर्बिडज्बिरीसचौ।

इनच्पिटच्चिकचिच।

उपाधिभ्याम्त्यकन्नासन्नारूढयोः।

कर्मणिघटोऽठच्।

तदस्यसञ्जातम्तारकादिभ्यइतच्।

प्रमाणेद्वयसज्दघ्नञ्मात्रचः।

पुरुषहस्तिभ्यामण्च।

यत्तदेतेभ्यःपरिमाणेवतुप्।

किमिदम्भ्याम्वोघः।

किमःसङ्ख्यापरिमाणेडतिच।

सङ्ख्यायाअवयवेतयप्।

द्वित्रिभ्याम्तयस्यायज्वा।

उभादुदात्तोनित्यम्।

तदस्मिन्नधिकमितिदशान्ताड्डः।

शदन्तविम्शतेश्च।

सङ्ख्यायागुणस्यनिमानेमयट्।

तस्यपूरणेडट्।

नान्तादसङ्ख्यादेर्मट्।

थट्चच्छन्दसि।

षट्‌कतिकतिपयचतुराम्थुक्।

बहुपूगगणसङ्घस्यतिथुक्।

वतोरिथुक्।

द्वेस्तीयः।

त्रेःसम्प्रसारणम्च।

विम्शत्यादिभ्यस्तमडन्यतरस्याम्।

नित्यम्शतादिमासार्द्धमाससम्वत्सराच्च।

षष्ट्यादेश्चासङ्ख्यादेः।

मतौछःसूक्तसाम्नोः।

अध्यायानुवाकयोर्लुक्।

विमुक्तादिभ्योऽण्।

गोषदादिभ्योवुन्।

तत्रकुशलःपथः।

आकर्षादिभ्यःकन्।

धनहिरण्यात्कामे।

स्वाङ्गेभ्यःप्रसिते।

उदराट्‌ठगाद्यूने।

सस्येनपरिजातः।

अम्शम्हारी।

तन्त्रादचिरापहृते।

ब्राह्मणकोष्णिकेसञ्ज्ञायाम्।

शीतोष्णाभ्याम्कारिणि।

अधिकम्।

अनुकाभिकाभीकःकमिता।

पार्श्वेनान्विच्छति।

अयःशूलदण्डाजिनाभ्याम्ठक्‌ठञौ।

तावतिथम्ग्रहणमितिलुग्वा।

सएषाम्ग्रामणीः।

शृङ्खलमस्यबन्धनम्करभे।

उत्कउन्मनाः।

कालप्रयोजनाद्रोगे।

तदस्मिन्नन्नम्प्रायेसञ्ज्ञायाम्।

कुल्माषादञ्।

श्रोत्रियम्श्छन्दोऽधीते।

श्राद्धमनेनभुक्तमिनिठनौ।

पूर्वादिनिः।

सपूर्वाच्च।

इष्टादिभ्यश्च।

छन्दसिपरिपन्थिपरिपरिणौपर्यवस्थातरि।

अनुपद्यन्वेष्टा।

साक्षाद्द्रष्टरिसञ्ज्ञायाम्।

क्षेत्रियच्परक्षेत्रेचिकित्स्यः।

इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमितिवा।

तदस्यास्त्यस्मिन्नितिमतुप्।

रसादिभ्यश्च।

प्राणिस्थादातोलजन्यतरस्याम्।

सिध्मादिभ्यश्च।

वत्साम्साभ्याम्कामबले।

फेनादिलच्च।

लोमादिपामादिपिच्छादिभ्यःशनेलचः।

प्रज्ञाश्रद्धार्चाभ्योणः।

तपःसहस्राभ्याम्विनीनी।

अण्च।

सिकताशर्कराभ्याम्च।

देशेलुबिलचौच।

दन्तउन्नतउरच्।

ऊषसुषिमुष्कमधोरः।

द्युद्रुभ्याम्मः।

केशाद्वोऽन्यतरस्याम्।

गाण्ड्यजगात्सञ्ज्ञायाम्।

काण्डाण्डादीरन्नीरचौ।

रजःकृष्यासुतिपरिषदोवलच्।

दन्तशिखात्सञ्ज्ञायाम्।

ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः।

अतइनिठनौ।

व्रीह्यादिभ्यश्च।

तुन्दादिभ्यइलच्च।

एकगोपूर्वाट्‌ठञ्नित्यम्।

शतसहस्रान्ताच्चनिष्कात्।

रूपादाहतप्रशम्सयोर्यप्।

अस्मायामेधास्रजोविनिः।

बहुलम्छन्दसि।

ऊर्णायायुस्।

वाचोग्मिनिः।

आलजाटचौबहुभाषिणि।

स्वामिन्नैश्वर्ये।

अर्शआदिभ्योऽच्।

द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः।

वातातिसाराभ्याम्कुक्च।

वयसिपूरणात्।

सुखादिभ्यश्च।

धर्मशीलवर्णान्ताच्च।

हस्ताज्जातौ।

वर्णाद्‌ब्रह्मचारिणि।

पुष्करादिभ्योदेशे।

बलादिभ्योमतुबन्यतरस्याम्।

सञ्ज्ञायाम्मन्माभ्याम्।

कम्‌शम्‌भ्याम्बभयुस्तितुतयसः।

तुन्दिवलिवटेर्भः।

अहम्‌शुभमोर्युस्।

प्राग्दिशोविभक्तिः।

किम्‌सर्वनामबहुभ्योऽद्व्यादिभ्यः।

इदमइश्।

एतेतौरथोः।

एतदोश्।

सर्वस्यसोऽन्यतरस्याम्दि।

पञ्चम्यास्तसिल्।

तसेश्च।

पर्यभिभ्याम्च।

सप्तम्यास्त्रल्।

इदमोहः।

किमोऽत्।

वाहचच्छन्दसि।

इतराभ्योपिदृश्यन्ते।

सर्वैकान्यकिम्‌यत्तदःकालेदा।

इदमोर्हिल्।

अधुना।

दानीम्च।

तदोदाच।

तयोर्द्दार्हिलौचच्छन्दसि।

अनद्यतनेर्हिलन्यतरस्याम्।

सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः।

प्रकारवचनेथाल्।

इदमस्थमुः।

किमश्च।

थाहेतौचच्छन्दसि।

दिक्‌शब्देभ्यःसप्तमीपञ्चमीप्रथमाभ्योदिग्देशकालेष्वस्तातिः।

दक्षिणोत्तराभ्यामतसुच्।

विभाषापरावराभ्याम्।

अञ्चेर्लुक्।

उपर्युपरिष्टात्।

पश्चात्।

पश्चपश्चाचच्छन्दसि।

उत्तराधरदक्षिणादातिः।

एनबन्यतरस्यामदूरेऽपञ्चम्याः।

दक्षिणादाच्।

आहिचदूरे।

उत्तराच्च।

पूर्वाधरावराणामसिपुरधवश्चैषाम्।

अस्तातिच।

विभाषाऽवरस्य।

सङ्ख्यायाविधार्थेधा।

अधिकरणविचालेच।

एकाद्धोध्यमुञन्यतरस्याम्।

द्वित्र्योश्चधमुञ्।

एधाच्च।

याप्येपाशप्।

पूरणाद्‌भागेतीयादन्।

प्रागेकादशभ्योऽच्छन्दसि।

षष्ठाष्टमाभ्याम्ञच।

मानपश्वङ्गयोःकन्लुकौच।

एकादाकिनिच्चासहाये।

भूतपूर्वेचरट्।

षष्ठ्यारूप्यच।

अतिशायनेतमबिष्ठनौ।

तिङश्च।

द्विवचनविभज्योपपदेतरबीयसुनौ।

अजादौगुणवचनादेव।

तुश्छन्दसि।

प्रशस्यस्यश्रः।

ज्यच।

वृद्धस्यच।

अन्तिकबाढयोर्नेदसाधौ।

युवाल्पयोःकनन्यतरस्याम्।

विन्मतोर्लुक्।

प्रशम्सायाम्रूपप्।

ईषदसमाप्तौकल्पब्देश्यदेशीयरः।

विभाषासुपोबहुच्पुरस्तात्तु।

प्रकारवचनेजातीयर्।

प्रागिवात्कः।

अव्ययसर्वनाम्नामकच्प्राक्टेः।

कस्यचदः।

अज्ञाते।

कुत्सिते।

सञ्ज्ञायाम्कन्।

अनुकम्पायाम्।

नीतौचतद्युक्तात्।

बह्वचोमनुष्यनाम्नष्ठज्वा।

घनिलचौच।

प्राचामुपादेरडज्वुचौच।

जातिनाम्नःकन्।

अजिनान्तस्योत्तरपदलोपश्च।

ठाजादावूर्ध्वम्द्वितीयादचः।

शेवलसुपरिविशालवरुणार्यमादीनाम्तृतीयात्।

अल्पे।

ह्रस्वे।

सञ्ज्ञायाम्कन्।

कुटीशमीशुण्डाभ्योरः।

कुत्वाडुपच्।

कासूगोणीभ्याम्ष्टरच्।

वत्सोक्षाश्वर्षभेभ्यश्चतनुत्वे।

किम्‌यत्तदोनिर्द्धारणेद्वयोरेकस्यडतरच्।

वाबहूनाम्जातिपरिप्रश्नेडतमच्।

एकाच्चप्राचाम्।

अवक्षेपणेकन्।

इवेप्रतिकृतौ।

सञ्ज्ञायाम्च।

लुम्मनुष्ये।

जीविकार्थेचापण्ये।

देवपथादिभ्यश्च।

वस्तेर्ढञ्।

शिलायाढः।

शाखादिभ्योयत्।

द्रव्यम्चभव्ये।

कुशाग्राच्छः।

समासाच्चतद्विषयात्।

शर्करादिभ्योऽण्।

अङ्गुल्यादिभ्यष्ठक्।

एकशालायाष्ठजन्यतरस्याम्।

कर्क्कलोहितादीकक्।

प्रत्नपूर्वविश्वेमात्थाल्छन्दसि।

पूगाञ्ञ्योऽग्रामणीपूर्वात्।

व्रातच्फञोरस्त्रियाम्।

आयुधजीविसङ्घाञ्ञ्‌यड्वाहीकेष्वब्राह्मणराजन्यात्।

वृकाट्टेण्यण्।

दामन्यादित्रिगर्त्तषष्ठाच्छः।

पर्श्वादियौधेयादिभ्यामणञौ।

अभिजिद्बिदभृच्छालावच्छिखावच्छमीवदूर्णावछ्रुमदणायञ्।

ञ्यादयस्तद्राजाः।

पादशतस्यसङ्ख्यादेर्वीप्सायाम्वुन्‌लोपश्च।

दण्डव्यवसर्गयोश्च।

स्थूलादिभ्यःप्रकारवचनेकन्।

अनत्यन्तगतौक्तात्।

नसामिवचने।

बृहत्याआच्छादने।

अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषान्युत्तरपदात्खः।

विभाषाञ्चेरदिक्‌स्त्रियाम्।

जात्यन्ताच्छबन्धुनि।

स्थानान्ताद्विभाषासस्थानेनेतिचेत्।

किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे।

अमुचच्छन्दसि।

अनुगादिनष्ठक्।

णचःस्त्रियामञ्।

अणिनुणः।

विसारिणोमत्स्ये।

सङ्ख्यायाःक्रियाभ्यावृत्तिगणनेकृत्वसुच्।

द्वित्रिचतुर्भ्यःसुच्।

एकस्यसकृच्च।

विभाषाबहोर्द्धाऽविप्रकृष्टकाले।

तत्प्रकृतवचनेमयट्।

समूहवच्चबहुषु।

अनन्तावसथेतिहभेषजाञ्ञ्यः।

देवतान्तात्तादर्थ्येयत्।

पादार्घाभ्यांच।

अतिथेर्ञ्यः।

देवात्तल्।

अवेःकः।

यावादिभ्यःकन्।

लोहितान्मणौ।

वर्णेचानित्ये।

रक्ते।

कालाच्च।

विनयादिभ्यष्ठक्।

वाचोव्याहृतार्थायाम्।

तद्युक्तात्कर्मणोऽण्।

ओषधेरजातौ।

प्रज्ञादिभ्यश्च।

मृदस्तिकन्।

सस्नौप्रशंसायाम्।

वृकज्येष्ठाभ्यांतिल्तातिलौचच्छन्दसि।

बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्।

संख्यैकवचनाच्चवीप्सायाम्।

प्रतियोगेपञ्चम्यास्तसिः।

अपादनेचाहीयरुहोः।

अतिग्रहाव्यथनक्षेपेष्वकर्त्तरितृतीयायाः।

हीयमानपापयोगाच्च।

षष्ठ्याव्याश्रये।

रोगाच्चापनयने।

अभूततद्भावेकृभ्वस्तियोगेसंपद्यकर्तरिच्विः।

अरुर्मनश्चक्षुश्चेतोरहोरजसांलोपश्च।

विभाषासातिकार्त्स्न्ये।

अभिविधौसंपदाच।

तदधीनवचने।

देयेत्राच।

देवमनुष्यपुरुषपुरुमर्त्येभ्योद्वितीयासप्तम्योर्बहुलम्।

अव्यक्तानुकरणाद्द्यजवरार्द्धादनितौडाच्।

कृञोद्वितीयतृतीयशम्बबीजात्कृषौ।

संख्यायाश्चगुणान्तायाः।

समयाच्चयापनायाम्।

सपत्त्रनिष्पत्त्रादतिव्यथने।

निष्कुलान्निष्कोषणे।

सुखप्रियादानुलोम्ये।

दुःखात्प्रातिलोम्ये।

शूलात्पाके।

सत्यादशपथे।

मद्रात्परिवापणे।

समासान्ताः।

नपूजनात्।

किमःक्षेपे।

नञस्तत्पुरुषात्।

पथोविभाषा।

बहुव्रीहौसंख्येयेडजबहुगणात्।

ऋक्पूरब्धूःपथामानक्षे।

अच्प्रत्यन्ववपूर्वात्सामलोम्नः।

अक्ष्णोऽदर्शनात्।

अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिश्श्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः।

ब्रह्महस्तिभ्यांवर्च्चसः।

अवसमन्धेभ्यस्तमसः।

श्वसोवसीयःश्रेयसः।

अन्ववतप्ताद्रहसः।

प्रतेरुरसःसप्तमीस्थात्।

अनुगवमायामे।

द्विस्तावात्रिस्तावावेदिः।

उपसर्गादध्वनः।

तत्पुरुषस्याङ्गुलेःसंख्याव्ययादेः।

अहस्सर्वैकदेशसंख्यातपुण्याच्चरात्रेः।

अह्नोह्नएतेभ्यः।

नसंख्यादेःसमाहारे।

उत्तमैकाभ्यांच।

राजाहस्सखिभ्यष्टच्।

गोरतद्धितलुकि।

अग्राख्यायामुरसः।

अनोश्मायस्सरसांजातिसंज्ञयोः।

ग्रामकौटाभ्यांचतक्ष्णः।

अतेःशुनः।

उपमानादप्राणिषु।

उत्तरमृगपूर्वाच्चसक्थ्नः।

नावोद्विगोः।

अर्द्धाच्च।

खार्याःप्राचाम्।

द्वित्रिभ्यामञ्जलेः।

अनसन्तान्नपुंसकाच्छन्दसि।

ब्रह्मणोजानपदाख्यायाम्।

कुमहद्भ्यामन्यतरस्याम्।

द्वन्द्वाच्चुदषहान्तात्समाहारे।

अव्ययीभावेशरत्प्रभृतिभ्यः।

अनश्च।

नपुंसकादन्यतरस्याम्।

नदीपौर्णमास्याग्रहायणीभ्यः।

झयः।

गिरेश्चसेनकस्य।

बहुव्रीहौसक्थ्यक्ष्णोःस्वाङ्गात्षच्।

अङ्गुलेर्दारुणि।

द्वित्रिभ्यांषमूर्द्ध्नः।

अप्पूरणीप्रमाण्योः।

अन्तर्बहिर्भ्यांचलोम्नः।

अञ्नासिकायाःसंज्ञायांनसंचास्थूलात्।

उपसर्गाच्च।

सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः।

नञ्दुःसुभ्योहलिसक्थ्योरन्यतरस्याम्।

नित्यमसिच्प्रजामेधयोः।

बहुप्रजाश्छन्दसि।

धर्मादनिच्केवलात्।

जम्भासुहरिततृणसोमेभ्यः।

दक्षिणेर्मालुब्धयोगे।

इच्कर्मव्यतिहारे।

द्विदण्ड्यादिभ्यश्च।

प्रसम्भ्यांजानुनोर्ज्ञुः।

ऊर्ध्वाद्विभाषा।

ऊधसोऽनङ्।

धनुषश्च।

वासंज्ञायाम्।

जायायानिङ्।

गन्धस्येदुत्पूतिसुसुरभिभ्यः।

अल्पाख्यायाम्।

उपमानाच्च।

पादस्यलोपोऽहस्त्यादिभ्यः।

कुम्भपदीषुच।

संख्यासुपूर्वस्य।

वयसिदन्तस्यदतृ।

छन्दसिच।

स्त्रियांसंज्ञायाम्।

विभाषाश्यावारोकाभ्याम्।

अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च।

ककुदस्यावस्थायांलोपः।

त्रिककुत्पर्वते।

उद्विभ्यांकाकुदस्य।

पूर्णाद्विभाषा।

सुहृद्दुर्हृदौमित्रामित्रयोः।

उरःप्रभृतिभ्यःकप्।

इनःस्त्रियाम्।

नद्यृतश्च।

शेषाद्विभाषा।

नसंज्ञायाम्।

ईयसश्च।

वन्दितेभ्रातुः।

ऋतश्छन्दसि।

नाडीतन्त्र्योःस्वाङ्गे।

निष्प्रवाणिश्च।

एकाचोद्वेप्रथमस्य।

अजादेर्द्वितीयस्य।

नन्द्राःसंयोगादयः।

पूर्वोभ्यासः।

उभेअभ्यस्तम्।

जक्षित्यादयःषट्।

तुजादीनांदीर्घोऽभ्यासस्य।

लिटिधातोरनभ्यासस्य।

सन्यङोः।

श्लौ।

चङि।

दाश्वान्साह्वान्मीढ्वांश्च।

ष्यङःसंप्रसारणंपुत्रपत्योस्तत्पुरुषे।

बन्धुनिबहुव्रीहौ।

वचिस्वपियजादीनांकिति।

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनांङितिच।

लिट्यभ्यासस्योभयेषाम्।

स्वापेश्वङि।

स्वपिस्यमिव्येञांयङि।

नवशः।

चायःकी।

स्फायःस्फीनिष्ठायाम्।

स्त्यःप्रपूर्वस्य।

द्रवमूर्त्तिस्पर्शयोःश्यः।

प्रतेश्च।

विभाषाऽभ्यवपूर्वस्य।

शृतंपाके।

प्यायःपी।

लिड्यङोश्च।

विभाषाश्वेः।

णौचसंश्चङोः।

ह्वःसंप्रसारणम्।

अभ्यस्तस्यच।

बहुलंछन्दसि।

चायःकी।

अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः।

नसंप्रसारणेसंप्रसारणम्।

लिटिवयोयः।

वश्चास्यान्यतरस्यांकिति।

वेञः।

ल्यपिच।

ज्यश्च।

व्यश्च।

विभाषापरेः।

आदेचउपदेशेऽशिति।

नव्योलिटि।

स्फुरतिस्फुलत्योर्घञि।

क्रीङ्जीनांणौ।

सिध्यतेरपारलौकिके।

मीनातिमिनोतिदीङांल्यपिच।

विभाषालीयतेः।

खिदेश्छन्दसि।

अपगुरोणमुलि।

चिस्फुरोर्णौ।

प्रजनेवीयतेः।

बिभेतेर्हेतुभये।

नित्यंस्मयतेः।

सृजिदृशोर्झल्यमकिति।

अनुदात्तस्यचर्दुपधस्यान्यतरस्याम्।

शीर्षंश्छन्दसि।

येचतद्धिते।

अचिशीर्षः।

पद्दन्नोमास्हृन्निश्सन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु।

धात्वादेःषःसः।

णोनः।

लोपोर्व्योर्वलि।

वेरपृक्तस्य।

हल्ङ्याब्भ्योदीर्घात्सुतिस्यपृक्तंहल्।

एङ्ह्रस्वात्सुंबुद्धेः।

शेश्छन्दसिबहुलम्।

ह्रस्वस्यपितिकृतितुक्।

संहितायाम्।

छेच।

आङमाङोश्च।

दीर्घात्।

पदान्ताद्वा।

इकोयणचि।

एचोऽयवायावः।

वान्तोयिप्रत्यये।

धातोस्तन्निमित्तस्यैव।

क्षय्यजय्यौशक्यार्थे।

क्रय्यस्तदर्थे।

भय्यप्रवय्येचछन्दसि।

एकःपूर्वपरयोः।

अन्तादिवच्च।

षत्वतुकोरसिद्धः।

आद्गुणः।

वृद्धिरेचि।

एत्येधत्यूठ्सु।

आटश्च।

उपसर्गादृतिधातौ।

वासुप्यापिशलेः।

औतोऽम्शसोः।

एङिपररूपम्।

ओमाङोश्च।

उस्यपदान्तात्।

अतोगुणे।

अव्यक्तानुकरणस्यातइतौ।

नाम्रेडितस्यान्त्यस्यतुवा।

नित्यमाम्रेडितेडाचि।

अकःसवर्णेदीर्घः।

प्रथमयोःपूर्वसवर्णः।

तस्माच्छसोनःपुंसि।

नादिचि।

दीर्घाज्जसिच।

वाछन्दसि।

अमिपूर्वः।

संप्रसारणाच्च।

एङःपदान्तादति।

ङसिङसोश्च।

ऋतउत्।

ख्यत्यात्परस्य।

अतोरोरप्लुतादप्लुते।

हशिच।

प्रकृत्याऽन्तःपादमव्यपरे।

अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषुच।

यजुष्युरः।

आपोजुषाणोवृष्णोवर्षिष्ठेम्बेम्बालेम्बिकेपूर्वे।

अङ्गइत्यादौच।

अनुदात्तेचकुधपरे।

अवपथासिच।

सर्वत्रविभाषागोः।

अवङ्स्फोटायनस्य।

इन्द्रेचनित्यम्।

प्लुतप्रगृह्याअचि।

आङोऽनुनासिकश्छन्दसि।

इकोऽसवर्णेशाकल्यस्यह्रस्वश्च।

ऋत्यकः।

अप्लुतवदुपस्थिते।

ई३चाक्रवर्मणस्य।

दिवउत्।

एतत्तदोःसुलोपोऽकोरनञ्समासेहलि।

स्यश्छन्दसिबहुलम्।

सोऽचिलोपेचेत्पादपूरणम्।

सुट्कात्पूर्वः।

अडभ्यासव्यवायेपि।

संपर्युपेभ्यःकरोतौभूषणे।

समवायेच।

उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु।

किरतौलवने।

हिंसायांप्रतेश्च।

अपाच्चतुष्पाच्छकुनिष्वालेखने।

कुस्तुम्बुरूणिजातिः।

अपरस्पराःक्रियासातत्ये।

गोष्पदंसेवितासेवितप्रमाणेषु।

आस्पदंप्रतिष्ठायाम्।

आश्चर्यमनित्ये।

वर्चस्केऽवस्करः।

अपस्करोरथाङ्गम्।

विष्करःशकुनिर्विकिरोवा।

ह्रस्वाच्चन्द्रोत्तरपदेमन्त्रे।

पतिष्कशश्चकशेः।

प्रस्कण्वहरिश्चन्द्रावृषी।

मस्करमस्करिणौवेणुपरिव्राजकयोः।

कास्तीराजस्तुन्देनगरे।

कारस्करोवृक्षः।

पारस्करप्रभृतीनिचसंज्ञायाम्।

अनुदात्तंपदमेकवर्जम्।

कर्षात्वतोघञोऽन्तउदात्तः।

उञ्छादीनांच।

अनुदात्तस्यचयत्रोदात्तलोपः।

धातोः।

चितः।

तद्धितस्य।

कितः।

तिसृभ्योजसः।

चतुरःशसि।

सावेकाचस्तृतीयादिर्विभक्तिः।

अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे।

अञ्चेश्छन्दस्यसर्वनामस्थानम्।

ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः।

अष्टनोदीर्घात्।

शतुरनुमोनद्यजादी।

उदात्तयणोहल्पूर्वात्।

नोङ्धात्वोः।

ह्रस्वनुड्भ्यांमतुप्।

नामन्यतरस्याम्।

ङ्याश्चन्दसिबहुलम्।

षट्त्रिचतुर्भ्योहलादिः।

झल्युपोत्तमम्।

विभाषाभाषायाम्।

नगोश्वन्त्साववर्णराडङ्क्रुङकृदभ्यः।

दिवोझल्।

नृचान्यतरस्याम्।

तित्स्वरितम्।

तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः।

आदिःसिचोऽन्यतरस्याम्।

स्वपादिहिंसामच्यनिटि।

अभ्यस्तानामादिः।

अनुदात्तेच।

सर्वस्यसुपि।

भीह्रीभृहुमदजनधनदरिद्राजागरांप्रत्ययात्पूर्वंपिति।

लिति।

आदिर्णमुल्यन्यतरस्याम्।

अचःकर्तृयकि।

थलिचसेटीडन्तोवा।

ञ्नित्यादिर्नित्यम्।

आमन्त्रितस्यच।

पथिमथोःसर्वनामस्थाने।

अन्तश्चतवैयुगपत्।

क्षयोनिवासे।

जयःकरणम्।

वृषादीनांच।

संज्ञायामुपमानम्।

निष्ठाचद्व्यजनात्।

शुष्कधृष्टौ।

आशितःकर्ता।

रिक्तेविभाषा।

जुष्टार्पितेचछन्दसि।

नित्यंमन्त्रे।

युष्मदस्मदोर्ङसि।

ङयिच।

यतोऽनावः।

ईडवन्दवृशंसदुहांण्यतः।

विभाषावेण्विन्धानयोः।

त्यागरागहासकुहश्वठक्रथानाम्।

उपोत्तमंरिति।

चङ्यन्यतरस्याम्।

मतोःपूर्वमात्संज्ञायांस्त्रियाम्।

अन्तोऽवत्याः।

ईवत्याः।

चौ।

समासस्य।

बहुव्रीहौप्रकृत्यापूर्वपदम्।

तत्पुरुषेतुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः।

वर्णोवर्णेष्वनेते।

गाधलवणयोःप्रमाणे।

दायाद्यंदायादे।

प्रतिबन्धिचिरकृच्छ्रयोः।

पदेऽपदेशे।

निवातेवातत्राणे।

शारदेऽनार्तवे।

अध्वर्युकषाययोर्जातौ।

सदृशप्रतिरूपयोःसादृश्ये।

द्विगौप्रमाणे।

गन्तव्यपण्यंवाणिजे।

मात्रोपज्ञोपक्रमच्छायेनपुंसके।

सुखप्रिययोर्हिते।

प्रीतौच।

स्वंस्वामिनि।

पत्यावैश्वर्ये।

नभूवाक्चिद्दिधिषु।

वाभुवनम्।

आशङ्काबाधनेदीयस्सुसंभावने।

पूर्वेभूतपूर्वे।

सविधसनीडसमर्यादसवेशसदेशेषुसामीप्ये।

विस्पष्टादीनिगुणवचनेषु।

श्रज्यावमकन्पापवत्सुभावेकर्मधारये।

कुमारश्च।

आदिःप्रत्येनसि।

पूगेष्वन्यतरस्याम्।

इगन्तकालकपालभगालशरावेषुद्विगौ।

बह्वन्यतरस्याम्।

दिष्टिवितस्त्योश्च।

सप्तमीसिद्धशुष्कपक्वबन्धेष्वकालात्।

परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु।

राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु।

संख्या।

आचार्योपसर्जनश्चान्तेवासी।

कार्तकौजपादयश्च।

महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु।

क्षुल्लकश्चवैश्वदेवे।

उष्ट्रःसादिवाम्योः।

गौःसादसादिसारथिषु।

कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडबातैतिलकद्रूःपण्यकम्बलोदासीभाराणांच।

चतुर्थीतदर्थे।

अर्थे।

क्तेच।

कर्मधारयेऽनिष्ठा।

अहीनेद्वितीया।

तृतीयाकर्मणि।

गतिरनन्तरः।

तादौचनितिकृत्यतौ।

तवैचान्तश्चयुगपत्।

अनिगन्तोञ्चतौवप्रत्यये।

न्यधीच।

ईषदन्यतरस्याम्।

हिरण्यपरिमाणंधने।

प्रथमोऽचिरोपसंपत्तौ।

कतरकतमौकर्मधारये।

आर्योब्राह्मणकुमारयोः।

राजाच।

षष्ठीप्रत्येनसि।

क्तेनित्यार्थे।

ग्रामःशिल्पिनि।

राजाचप्रशंसायाम्।

आदिरुदात्तः।

सप्तमीहारिणौधर्म्येऽहरणे।

युक्तेच।

विभाषाऽध्यक्षे।

पापंचशिल्पिनि।

गोत्रान्तेवासिमाणवब्राह्मणेषुक्षेपे।

अङ्गानिमैरेये।

भक्ताख्यास्तदर्थेषु।

गोबिडालसिंहसैन्धवेषूपमाने।

अकेजीविकार्थे।

प्राचांक्रीडायाम्।

अणिनियुक्ते।

शिल्पिनिचाकृञः।

संज्ञायांच।

गोतन्तियवंपाले।

णिनि।

उपमानंशब्दार्थप्रकृतावेव।

युक्तारोह्यादयश्च।

दीर्घकाशतुषभ्राष्ट्रवटंजे।

अन्त्यात्पूर्वंबह्वचः।

ग्रामेऽनिवसन्तः।

घोषादिषुच।

छात्र्यादयःशालायाम्।

प्रस्थेऽवृद्धमकर्क्यादीनाम्।

मालादीनांच।

अमहन्नवंनगरेऽनुदीचाम्।

अर्मेचावर्णंद्व्यच्त्र्यच्।

नभूताधिकसंजीवमद्राश्मकञ्जलम्।

अन्तः।

सर्वंगुणकार्त्स्न्ये।

संज्ञायांगिरिनिकाययोः।

कुमार्यांवयसि।

उदकेऽकेवले।

द्विगौक्रतौ।

सभायांनपुंसके।

पुरेप्राचाम्।

अरिष्टगौडपूर्वेच।

नहास्तिनफलकमार्देयाः।

कुसूलकूपकुम्भशालंबिले।

दिक्शब्दाग्रामजनपदाख्यानचानराटेषु।

आचार्योपसर्जनश्चान्तेवासिनि।

उत्तरपदवृद्धौसर्वंच।

बहुव्रीहौविश्वंसंज्ञायाम्।

उदराश्वेषुषु।

क्षेपे।

नदीबन्धुनि।

निष्ठोपसर्गपूर्वमन्यतरस्याम्।

उत्तरपदादिः।

कर्णोवर्णलक्षणात्।

संज्ञौपम्ययोश्च।

कण्ठपृष्ठग्रीवाजङ्घंच।

शृङ्गमवस्थायांच।

नञोजरमरमित्रमृताः।

सोर्मनसीअलोमोषसी।

क्रत्वादयश्च।

आद्युदात्तंद्व्यच्छन्दसि।

वीरवीर्यौच।

कूलतीरतूलमूलशालाक्षसममव्ययीभावे।

कंसमन्थशूर्पपाय्यकाण्डंद्विगौ।

तत्पुरुषेशालायांनपुंसके।

कन्थाच।

आदिश्चिहणादीनाम्।

चेलखेटकटुककाण्डंगर्हायाम्।

चीरमुपमानम्।

पललसूपशाकंमिश्रे।

कूलसूदस्थलकर्षाःसंज्ञायाम्।

अकर्मधारयेराज्यम्।

वर्ग्यादयश्च।

पुत्रःपुम्भ्यः।

नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः।

चूर्णादीन्यप्राणिषष्ठ्याः।

षट्चकाण्डादीनि।

कुण्डंवनम्।

प्रकृत्याभगालम्।

शितेर्नित्याबह्वज्बहुव्रीहावभसत्।

गतिकारकोपपदात्कृत्।

उभेवनस्पत्यादिषुयुगपत्।

देवताद्वन्द्वेच।

नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु।

अन्तः।

थाथघञ्क्ताजबित्रकाणाम्।

सूपमानात्क्तः।

संज्ञायामनाचितादीनाम्।

प्रवृद्धादीनांच।

कारकाद्दत्तश्रुतयोरेवाशिषि।

इत्थंभूतेनकृतमितिच।

अनोभावकर्मवचनः।

मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः।

सप्तम्याःपुण्यम्।

ऊनार्थकलहंतृतीयायाः।

मिश्रंचानुपसर्गमसंधौ।

नञोगुणप्रतिषेधेसंपाद्यर्हहितालमर्थास्तद्धिताः।

ययतोश्चातदर्थे।

अच्कावशक्तौ।

आक्रोशेच।

संज्ञायाम्।

कृत्योकेष्णुच्चार्वादयश्च।

विभाषातृन्नन्नतीक्ष्णशुचिषु।

बहुव्रीहाविदमेतत्तद्भ्यःप्रथमपूरयोःक्रियागणने।

संख्यायाःस्तनः।

विभाषाछन्दसि।

संज्ञायांमित्राजिनयोः।

व्यवायिनोऽन्तरम्।

मुखंस्वाङ्गम्।

नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः।

निष्ठोपमानादन्यतरस्याम्।

जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्नाः।

वाजाते।

नञ्सुभ्याम्।

कपिपूर्वम्।

ह्रस्वान्तेऽन्त्यात्पूर्वम्।

बहोर्नञ्वदुत्तरपदभूम्नि।

नगुणादयोऽवयवाः।

उपसर्गात्स्वाङ्गंध्रुवमपर्शु।

वनंसमासे।

अन्तः।

अन्तश्च।

ननिविभ्याम्।

परेरभितोभाविमण्डलम्।

प्रादस्वाङ्गंसंज्ञायाम्।

निरुदकादीनिच।

अभेर्मुखम्।

अपाच्च।

स्फिगपूतवीणाञ्जोध्वकुक्षिसरिनामनामच।

अधेरुपरिस्थम्।

अनोरप्रधानकनीयसी।

पुरुषश्चान्वादिष्टः।

अतेरकृत्पदे।

नेरनिधाने।

प्रतेरंश्वादयस्तत्पुरुषे।

उपाद्द्व्यजजिनमगौरादयः।

सोरवक्षेपणे।

विभाषोत्पुच्छे।

द्वित्रिभ्यांपाद्दन्मूर्द्धसुबहुव्रीहौ।

सक्थंचाक्रान्तात्।

परादिश्छन्दसिबहुलम्।

अलुगुत्तरपदे।

पञ्चम्याःस्तोकादिभ्यः।

ओजःसहोम्भस्तमसस्तृतीयायाः।

मनसःसंज्ञायाम्।

आज्ञायिनिच।

आत्मनश्चपूरणे।

वैयाकरणाख्यायांचतुर्थ्याः।

परस्यच।

हलदन्तात्सप्तम्याःसंज्ञायाम्।

कारनाम्निचप्राचांहलादौ।

मध्याद्गुरौ।

अमूर्द्धमस्तकात्स्वाङ्गादकामे।

बन्धेचविभाषा।

तत्पुरुषेकृतिबहुलम्।

प्रावृट्शरत्कालदिवांजे।

विभाषावर्षक्षरशरवरात्।

घकालतनेषुकालनाम्नः।

शयवासवासिष्वकालात्।

नेन्सिद्धबध्नातिषुच।

स्थेचभाषायाम्।

षष्ठ्याआक्रोशे।

पुत्त्रेऽन्यतरस्याम्।

ऋतोविद्यायोनिसम्बन्धेभ्यः।

विभाषास्वसृपत्योः।

आनङऋतोद्वन्द्वे।

देवताद्वन्द्वेच।

ईदग्नेःसोमवरुणयोः।

इद्वृद्धौ।

दिवोद्यावा।

दिवसश्चपृथिव्याम्।

उषासोषसः।

मातरपितरावुदीचाम्।

पितरामातराचच्छन्दसि।

स्त्रियाःपुंवद्भाषितपुंस्कादनूङ्समानाधिकरणेस्त्रियामपूरणीपियादिषु।

तसिलादिष्वाकृत्वसुचः।

क्यङ्मानिनोश्च।

नकोपधायाः।

संज्ञापूरण्योश्च।

वृद्धिनिमित्तस्यचतद्धितस्यारक्तविकारे।

स्वाङ्गाच्चेतोऽमानिनि।

जातेश्च।

पुंवत्कर्मधारयजातीयदेशीयेषु।

घरूपकल्पचेलडब्रुवगोत्रमतहतेषुङ्योऽनेकाचोह्रस्वः।

नद्याःशेषस्यान्यतरस्याम्।

उगितश्च।

आन्महतःसमानाधिकरणजातीययोः।

द्व्यष्टनःसंख्यायामबहुव्रीह्यशीत्योः।

त्रेस्त्रयः।

विभाषाचत्वारिंशत्प्रभृतौसर्वेषाम्।

हृदयस्यहृल्लेखयदणलासेषु।

वाशोकष्यञ्रोगेषु।

पादस्यपदाज्यातिगोपहतेषु।

पद्यत्यतदर्थे।

हिमकाषिहतिषुच।

ऋचःशे।

वाघोषमिश्रशब्देषु।

उदकस्योदःसंज्ञायाम्।

पेषंवासवाहनधिषुच।

एकहलादौपूरयितव्येऽन्यतरस्याम्।

मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषुच।

इकोह्रस्वोऽङ्योगालवस्य।

एकतद्धितेच।

ङ्यापोःसंज्ञाछन्दसोर्बहुलम्।

त्वेच।

इष्टकेषीकामालानांचिततूलभारिषु।

खित्यनव्ययस्य।

अरुर्द्विषदजन्तस्यमुम्।

इचएकाचोम्प्रत्ययवच्च।

वाचंयमपुरंदरौच।

कारेसत्यागदस्य।

श्येनतिलस्यपातेञे।

रात्रेःकृतिविभाषा।

नलोपोनञः।

तस्मान्नुडचि।

नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषुप्रकृत्या।

एकादिश्चैकस्यचादुक्।

नगोऽप्राणिष्वन्यतरस्याम्।

सहस्यसःसंज्ञायाम्।

ग्रन्थान्ताधिकेच।

द्वितीयेचानुपाख्ये।

अव्ययीभावेचाकाले।

वोपसर्जनस्य।

प्रकृत्याशिष्यगोवत्सहलेषु।

समानस्यछन्दस्यमूर्द्धप्रभृत्युदर्केषु।

ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु।

चरणेब्रह्मचारिणि।

तीर्थेये।

विभाषोदरे।

दृग्‌दृशवतुषु।

इदंकिमोरीश्‌की।

आसर्वनाम्नः।

विष्वग्देवयोश्चटेरद्र्याञ्चतौवप्रत्यये।

समःसमि।

तिरसस्तिर्यलोपे।

सहस्यसध्रिः।

सधमादस्थयोश्छन्दसि।

द्व्यन्तरुपसर्गेभ्योऽपईत्।

ऊदनोर्द्देशे।

अषष्ठ्यतृतीयास्थस्यान्यस्यदुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु।

अर्थेविभाषा।

कोःकत्तत्पुरुषेऽचि।

रथवदयोश्च।

तृणेचजातौ।

कापथ्यक्षयोः।

ईषदर्थे।

विभाषापुरुषे।

कवञ्चोष्णे।

पथिचच्छन्दसि।

पृषोदरादीनियथोपदिष्टम्।

संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यांङौ।

ढ्रलोपेपूर्वस्यदीर्घोऽणः।

सहिवहोरोदवर्णस्य।

साढ्यैसाढ्वासाढेतिनिगमे।

संहितायाम्।

कर्णेलक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य।

नहिवृतिवृषिव्यधिरुचिसहितनिषुक्वौ।

वनगिर्योःसंज्ञायांकोटरकिंशुलकादीनाम्।

वले।

मतौबह्वचोऽनजिरादीनाम्।

शरादीनांच।

इकोवहेऽपीलोः।

उपसर्गस्यघञ्यमनुष्येबहुलम्।

इकःकाशे।

दस्ति।

अष्टनःसंज्ञायाम्।

छन्दसिच।

चितेःकपि।

विश्वस्यवसुराटोः।

नरेसंज्ञायाम्।

मित्त्रेचर्षौ।

मन्त्रेसोमाश्वेन्द्रियविश्वदेव्यस्यमतौ।

ओषधेश्चविभक्तावप्रथमायाम्।

ऋचितुनुघमक्षुतङ्कुत्रोरुष्याणाम्।

इकःसुञि।

द्व्यचोतस्तिङः।

निपातस्यच।

अन्येषामपिदृश्यते।

चौ।

संप्रसारणस्य।

अङ्गस्य।

हलः।

नामि।

नतिसृचतसृ।

छन्दस्युभयथा।

नृच।

नोपधायाः।

सर्वनामस्थानेचासंबुद्धौ।

वाषपूर्वस्यनिगमे।

सान्तमहतःसंयोगस्य।

अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्त्रॄणाम्।

इन्हन्पूषार्यम्णांशौ।

सौच।

अत्वसन्तस्यचाधातोः।

अनुनासिकस्यव्किझलोःक्‌ङिति।

अञ्झनगमांसनि।

तनोतेर्विभाषा।

क्रमश्चत्त्कि।

च्छ्वोःशूडनुनासिकेच।

ज्वरत्वरश्रिव्यविमवामुपधायाश्च।

राल्लोपः।

असिद्धवदत्राऽऽभात्।

श्नान्नलोपः।

अनिदितांहलउपधायाःक्‌ङिति।

दंशसञ्जस्वञ्जांशपि।

रञ्जेश्च।

घञिचभावकरणयोः।

स्यदोजवे।

अवोदैधौद्मप्रश्रथहिमश्रथाः।

नाञ्चेःपूजायाम्।

त्त्किस्कन्दिस्यन्दोः।

जान्तनशांविभाषा।

भञ्जेश्चचिणि।

शासइदङ्हलोः।

शाहौ।

हन्तेर्जः।

अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपोझलिक्‌ङिति।

वाल्यपि।

नक्तिचिदीर्घश्च।

गमःक्वौ।

विड्वनोरनुनासिकस्यात्।

जनसनखनांसन्‌झलोः।

येविभाषा।

तनोतेर्यकि।

सनःक्तिचिलोपश्चास्यान्यतरस्याम्।

आर्द्धधातुके।

भ्रस्जोरोपधयोरमन्यतरस्याम्।

अतोलोपः।

यस्यहलः।

क्यस्यविभाषा।

णेरनिटि।

निष्ठायांसेटि।

जनितामन्त्रे।

शमितायज्ञे।

अयामन्ताल्वाय्येत्‌न्विष्णुषु।

ल्यपिलघुपूर्वात्।

विभाषाऽऽपः।

युप्लुवोद्दीर्घश्छन्दसि।

क्षियः।

निष्ठायामण्यदर्थे।

वाऽऽक्रोशदैन्ययोः।

स्यसिच्सीयुट्तासिषुभावकर्म्मणोरुपदेशऽज्झनग्रहदृशांवाचिण्वदिट्च।

दीङोयुडचिक्‌ङिति।

आतोलोप‌इटिच।

ईद्यति।

घुमास्थागापाजहातिसांहलि।

एर्ल्लिङि।

वाऽन्यस्यसंयोगादेः।

नल्यपि।

मयतेरिदन्यतरस्याम्।

लुङ्लङ्ऌङ्क्ष्वडुदात्तः।

आडजादीनाम्।

छन्दस्यपिदृश्यते।

नमाङ्‌योगे।

बहुलंछन्दस्यमाङ्‌योगेऽपि।

इरयोरे।

अचिश्नुधातुभ्रुवांय्वोरियङुवङौ।

अभ्यासस्यासवर्णे।

स्त्रियाः।

वाऽम्‌शसोः।

इणोयण्।

एरनेकाचोऽसंयोगपूर्वस्य।

ओःसुपि।

वर्षाभ्वश्च।

नभूसुधियोः।

छन्दस्युभयथा।

हुश्नुवोःसार्वधातुके।

भुवोवुग्लुङ्लिटोः।

ऊदुपधायागोहः।

दोषोणौ।

वाचित्तविरागे।

मितांह्रस्वः।

चिण्‌णमुलोर्द्दीर्घोऽन्यतरस्याम्।

खचिह्रस्वः।

ह्लादोनिष्ठायाम्।

छादेर्घेऽद्व्युपसर्गस्य।

इस्मन्त्रन्क्विषुच।

गमहनजनखनघसांलोपःक्‌ङित्यनङि।

तनिपत्योश्छन्दसि।

घसिभसोर्हलिच।

हुझल्भ्योहेर्द्धिः।

श्रुशृणुपॄकृवृभ्यश्छन्दसि।

अङितश्च।

चिणोलुक्।

अतोहेः।

उतश्चप्रत्ययादसंयोगपूर्वात्।

लोपश्चास्यान्यतरस्यांम्वोः।

नित्यंकरोतेः।

येच।

अत‌उत्सार्वधातुके।

श्नसोरल्लोपः।

श्नाभ्यस्तयोरातः।

ईहल्यघोः।

इद्दरिद्रस्य।

भियोऽन्यतरस्याम्।

जहातेश्च‌।

आचहौ।

लोपोयि।

घ्वसोरेद्धावभ्यासलोपश्च।

अत‌एकहल्मध्येऽनादेशादेर्लिटि।

थलिचसेटि।

तॄफलभजत्रपश्च।

राधोहिंसायाम्।

वाजॄभ्रमुत्रसाम्।

फणांचसप्तानाम्।

नशसददवादिगुणानाम्।

अर्वणस्त्रसावनञः।

मघवाबहुलम्।

भस्य।

पादःपत्।

वसोःसंप्रसारणम्।

वाह‌ऊठ्।

श्वयुवमघोनामतद्धिते।

अल्लोपोऽनः।

षपूर्वहन्धृतराज्ञामणि।

विभाषाङिश्योः।

नसंयोगाद्वमन्तात्।

अचः।

उद‌ईत्।

आतोधातोः।

मन्त्रेष्वाङ्यादेरात्मनः।

तिविंशतेर्डिति।

टेः।

नस्तद्धिते।

अह्नष्टखोरेव।

ओर्गुणः।

ढेलोपोऽकट्रवाः।

यस्येतिच।

सूर्यतिष्यागस्त्यमत्स्यानांय‌उपधायाः।

हलस्तद्धितस्य।

आपत्यस्यचतद्धितेऽनाति।

क्यच्व्योश्च।

बिल्वकादिभ्यश्छस्यलुक्।

तुरिष्ठेमेयस्सु।

टेः।

स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणांयणादिपरंपूर्वस्यचगुणः।

प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणांप्रस्थस्फवर्बंहिगर्बर्षित्रब्द्राघिवृन्दाः।

बहोर्लोपोभूचबहोः।

इष्ठस्ययिट्च।

ज्यादादीयसः।

र‌ऋतोहलादेर्लघोः।

विभाषर्जोश्छन्दसि।

प्रकृत्यैकाच्।

इनण्यनपत्ये।

गाथिविदथिकेशिगणिपणिनश्च।

संयोगादिश्च।

अन्।

येचाभावकर्मणोः।

आत्माध्वानौखे।

नमपूर्वोऽपत्येऽवर्म्मणः।

ब्राह्मोजातौ।

कार्म्मस्ताच्छील्ये।

औक्षमनपत्ये।

दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि।

ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि।

युवोरनाकौ।

आयनेयीनीयियःफढखच्छ्घांप्रत्ययादीनाम्।

झोऽन्तः।

अदभ्यस्तात्।

आत्मनेपदेष्वनतः।

शीङोरुट्।

वेत्तेर्विभाषा।

बहुलंछन्दसि।

अतोभिस‌ऐस्।

बहुलंछन्दसि।

नेदमदसोरकोः।

टाङसिङसामिनात्स्याः।

ङेर्यः।

सर्वनाम्नःस्मै।

ङसिङ्योःस्मात्‌स्मिनौ।

पूर्वादिभ्योनवभ्योवा।

जसःशी।

औङ‌आपः।

नपुंसकाच्च।

जश्शसोःशिः।

अष्टाभ्य‌औश्।

षड्भ्योलुक्।

स्वमोर्नपुंसकात्।

अतोऽम्।

अद्ड्‌डतरादिभ्यःपञ्चभ्यः।

नेतराच्छन्दसि।

युष्मदस्मद्भ्यांङसोऽश्।

ङेप्रथमयोरम्।

शसोन।

भ्यसोभ्यम्।

पञ्चम्याअत्।

एकवचनस्यच।

साम‌आकम्।

आत‌औणलः।

तुह्योस्तातङाशिष्यन्यतरस्याम्।

विदेःशतुर्वसुः।

समासेऽनञ्‌पूर्वेक्त्वोल्यप्।

क्त्वापिछन्दसि।

सुपांसुलुक्‌पूर्वसवर्णाच्छेयाडाड्यायाजालः।

अमोमश्।

लोपस्त‌आत्मनेपदेषु।

ध्वमोध्वात्।

यजध्वैनमितिच।

तस्यतात्।

तप्तनप्तनथनाश्च।

इदन्तोमसि।

क्त्वोयक्।

इष्ट्वीनमितिच।

स्नात्व्यादयश्च।

आज्जसेरसुक्।

अश्वक्षीरवृषलवणानामात्मप्रीतौक्यचि।

आमिसर्वनाम्नःसुट्।

त्रेस्त्रयः।

ह्रस्वनद्यापोनुट्।

षट्चतुर्भ्यश्च।

श्रीग्रामण्योश्छन्दसि।

गोःपादान्ते।

इदितोनुम्‌धातोः।

शेमुचादीनाम्।

मस्जिनशोर्झलि।

रधिजभोरचि।

नेट्यलिटिरधेः।

रभेरशब्लिटोः।

लभेश्च।

आङोयि।

उपात्प्रशंसायाम्।

उपसर्गात्खल्घञोः।

नसुदुर्भ्यांकेवलाभ्याम्।

विभाषाचिण्ळमुलोः।

उगिदचांसर्वनामस्थानेऽधातोः।

युजेरसमासे।

नपुंसकस्यझलचः।

इकोऽचिविभक्तौ।

तृतीयादिषुभाषितपुंस्कंपुंवद्‌गालवस्य।

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः।

छन्दस्यपिदृश्यते।

ईचद्विवचने।

नाभ्यस्ताच्छतुः।

वानपुंसकस्य।

आच्छीनद्योर्नुम्।

शप्‌श्यनोर्नित्यम्।

सावनडुहः।

दृक्‌स्ववस्स्वतवसांछन्दसि।

दिव‌औत्।

पथिमथ्यृभुक्षामात्।

इतोत्सर्वनामस्थाने।

थोन्थः।

भस्यटेर्लोपः।

पुंसोऽसुङ्।

गोतोणित्।

णलुत्तमोवा।

सख्युरसम्बुद्धौ।

अनङ्सौ।

ऋदुशनस्पुरुदंशोनेहसांच।

तृज्वत्क्रोष्टुः।

स्त्रियांच।

विभाषातृतीयादिष्वचि।

चतुरनडुहोरामुदात्तः।

अम्संबुद्धौ।

ॠत‌इद्धातोः।

उपधायाश्च।

उदोष्ठ्यपूर्वस्य।

बहुलंछन्दसि।

सिचिवृद्धिःपरस्मैपदेषु।

अतोल्रान्तस्य।

वदव्रजहलन्तस्याचः।

नेटि।

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्।

ऊर्णोतेर्विभाषा।

अतोहलादेर्लघोः।

नेड्वशिकृति।

तितुत्रतथसिसुसरकसेषुच।

एकाच‌उपदेशेऽनुदात्तात्।

श्र्युकःकिति।

सनिग्रहगुहोश्च।

कृसृभृवृस्तुद्रुस्रुश्रुवोलिटि।

श्वीदितोनिष्ठायाम्।

यस्यविभाषा।

आदितश्च।

विभाषाभावादिकर्म्मणोः।

क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानिमन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु।

धृषिशसीवैयात्ये।

दृढःस्थूलबलयोः।

प्रभौपरिवृढः।

कृच्छ्रगहनयोःकषः।

घुषिरविशब्दने।

अर्द्देःसन्निविभ्यः।

अभेश्चाविदूर्ये।

णेरध्ययनेवृत्तम्।

वादान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः।

रुष्यमत्वरसंघुषास्वनाम्।

हृषेर्लोमसु।

अपचितश्च।

ह्रुह्वरेश्छन्दसि।

अपरिह्वृताश्च।

सोमेह्वरितः।

ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीतिच।

आर्द्धधातुकस्येड्वलादेः।

स्नुक्रमोरनात्मनेपदनिमित्ते।

ग्रहोऽलिटिदीर्घः।

वॄतोवा।

नलिङि।

सिचिचपरस्मैपदेषु।

इट्सनिवा।

लिङ्सिचोरात्मनेपदेषु।

ऋतश्चसंयोगादेः।

स्वरतिसूतिसूयतिधूञूदितोवा।

रधादिभ्यश्च।

निरःकुषः।

इण्निष्ठायाम्।

तीषसहलुभरुषरिषः।

सनीवन्तर्द्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्।

क्लिशःक्त्वानिष्ठयोः।

पूङश्च।

वसतिक्षुधोरिट्।

अञ्चेःपूजायाम्।

लुभोविमोहने।

जॄव्रश्चोःक्त्वि।

उदितोवा।

सेऽसिचिकृतचृतच्छृदतृदनृतः।

गमेरिट्परस्मैपदेषु।

नवृद्भ्यश्चतुर्भ्यः।

तासिचक्लृपः।

अचस्तास्वत्थल्यनिटोनित्यम्।

उपदेशेऽत्वतः।

ऋतोभारद्वाजस्य।

बभुथाततन्थजगृम्भववर्थेतिनिगमे।

विभाषासृजिदृशोः।

इडत्त्यर्त्तिव्ययतीनाम्।

वस्वेकाजाद्‌घसाम्।

विभाषागमहनविदविशाम्।

सनिंससनिवांसम्।

ॠद्धनोःस्ये।

अञ्जेःसिचि।

स्तुसुधूञ्भ्यःपरस्मैपदेषु।

यमरमनमातांसक्‌च।

स्मिपूङरञ्ज्वशांसनि।

किरश्चपञ्चभ्यः।

रुदादिभ्यःसार्वधातुके।

ईशःसे।

ईडजनोर्द्ध्वेच।

लिङःसलोपोऽनन्त्यस्य।

अतोयेयः।

आतोङितः।

आनेमुक्।

ईदासः।

अष्टन‌आविभक्तौ।

रायोहलि।

युष्मदस्मदोरनादेशे।

द्वितीयायांच।

प्रथमायाश्चद्विवचनेभाषायाम्।

योचि।

शेषेलोपः।

मपर्यन्तस्य।

युवावौद्विवचने।

यूयवयौजसि।

त्वाहौसौ।

तुभ्यमह्यौङयि।

तवममौङसि।

त्वमावेकवचने।

प्रत्ययोत्तरपदयोश्च।

त्रिचतुरोस्त्रियांतिसृचतसृ।

अचिर‌ॠतः।

जरायाजरसन्यतरस्याम्।

त्यदादीनामः।

किमःकः।

कुतिहोः।

क्वाति।

तदोःसःसावनन्त्ययोः।

अदस‌औसुलोपश्च।

इदमोमः।

दश्च।

यःसौ।

इदोऽय्‌पुंसि।

अनाप्यकः।

हलिलोपः।

मृजेर्वृद्धिः।

अचोञ्‌णिति।

अत‌उपधायाः।

तद्धितेष्वचामादेः।

कितिच।

देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्।

केकयमित्त्रयुप्रलयानांयादेरियः।

नय्वाभ्यांपदान्ताभ्यांपूर्वौतुताभ्यामैच्।

द्वारादीनांच।

न्यग्रोधस्यचकेवलस्य।

नकर्मव्यतिहारे।

स्वागतादीनांच।

श्वादेरिञि।

पदान्तस्यान्यतरस्याम्।

उत्तरपदस्य।

अवयवादृतोः।

सुसर्वार्द्धाज्जनपदस्य।

दिशोऽमद्राणाम्।

प्राचांग्रामनगराणाम्।

संख्यायाःसंवत्सरसंख्यस्यच।

वर्षस्याभविष्यति।

परिमाणान्तस्यासंज्ञाशाणयोः।

जेप्रोष्ठपदानाम्।

हृद्भगसिन्ध्वन्तपूर्वपदस्यच।

अनुशतिकादीनांच।

देवताद्वन्द्वेच।

नेन्द्रस्यपरस्य।

दीर्घाच्चवरुणस्य।

प्राचांनगरान्ते।

जङ्गलधेनुवलजान्तस्यविभाषितमुत्तरम्।

अर्द्धात्परिमाणस्यपूर्वस्यतुवा।

नातःपरस्य।

प्रवाहणस्यढे।

तत्प्रत्ययस्यच।

नञःशुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्।

यथातथयथापुरयोःपर्यायेण।

हनस्तोऽचिण्णलोः।

आतोयुक्‌चिण्‌कृतोः।

नोदात्तोपदेशस्यमान्तस्यानाचमेः।

जनिवध्योश्च।

अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातांपुङ्णौ।

शाच्छासाह्वाव्यावेपांयुक्।

वोविधूननेजुक्।

लीलोर्नुग्लुकावन्यतस्यांस्मेहविपातने।

भियोहेतुभयेषुक्।

स्फायोवाः।

शदेरगतौतः।

रुहःपोन्यतरस्याम्।

प्रत्ययस्थात्कात्पूर्वस्यात‌इदाप्यसुपः।

नयासयोः।

उदीचामातःस्थानेयकपूर्वायाः।

भस्त्रैषाजाज्ञाद्वास्वानञ्‌पूर्वाणामपि।

अभाषितपुंस्काच्च।

आदाचार्याणाम्।

ठस्येकः।

इसुसुक्तान्तात्कः।

चजोःकुघिण्ण्यतोः।

न्यङ्क्वादीनांच।

होहन्तेर्णञिन्नेषु।

अभ्यासाच्च।

हेरचङि।

सन्लिटोर्जेः।

विभाषाचेः।

नक्वादेः।

अजिव्रज्योश्च।

भुजन्युव्‌जौपाण्युपतापयोः।

प्रयाजानुयाजौयज्ञाङ्गे।

वञ्चेर्गतौ।

ओक‌उचःके।

ण्य‌आवश्यके।

यजयाचरुचप्रवचर्चश्च।

वचोऽशब्दसंज्ञायाम्।

प्रयोज्यनियोज्यौशक्यार्थे।

भोञ्यंभक्ष्ये।

घोर्लोपोलेटिवा।

ओतःश्यनि।

कसस्याचि।

लुग्वादुहदिहलिहगुहामात्मनेपदेदन्त्ये।

शमामष्टानांदीर्घःश्यनि।

ष्टिवुक्लम्याचमांशिति।

क्रमःपरस्मैपदेषु।

इषुगमियमांछः।

पाघ्राध्‌मास्थाम्नादाण्‌दृश्यर्तिसर्तिशदसदांपिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः।

ज्ञाजनोर्जा।

प्वादीनांह्रस्वः।

मीनातेर्निगमे।

मिदेर्गुणः।

जुसिच।

सार्वधातुकार्द्धधातुकयोः।

जाग्रोऽविचिण्णल्‌ङित्सु।

पुगन्तलघूपधस्यच।

नाभ्यस्तस्याचिपितिसार्वधातुके।

भूसुवोस्तिङि।

उतोवृद्धिर्लुकिहलि।

ऊर्णोतेर्विभाषा।

गुणोऽपृक्ते।

तृणह‌इम्।

ब्रुव‌ईट्र।

यङोवा।

तुरुस्तुशम्यमःसार्वधातुके।

अस्तिसिचोऽपृक्ते।

बहुलंछन्दसि।

रुदश्चपञ्चभ्यः।

अड्गार्ग्यगालवयोः।

अदःसर्वेषाम्।

अतोदीर्घोयञि।

सुपिच।

बहुवचनेझल्येत्।

ओसिच।

आङिचापः।

संबुद्धौच।

अम्बार्थनद्योर्ह्रस्वः।

ह्रस्वस्यगुणः।

जसिच।

ऋतोङिसर्वनामस्थानयोः।

घेर्ङिति।

आण्‌नद्याः।

याडापः।

सर्वनाम्नःस्याढ्रस्वश्च।

विभाषाद्वितीयातृतीयाभ्याम्।

ङेराम्नद्यान्नीभ्यः।

इदुद्भ्याम्।

औत्।

अच्चघेः।

आङोनाऽस्त्रियाम्।

णौचङ्‌युपधायाह्रस्वः।

नाग्लोपिशास्‌वृदिताम्।

भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्।

लोपःपिबतेरीच्चाभ्यासस्य।

तिष्ठतेरित्।

जिघ्रतेर्वा।

उर्ऋत्।

नित्यंछन्दसि।

दयतेर्दिगिलिटि।

ऋतश्चसंयोगादेर्गुणः।

ऋच्छत्यॄताम्।

शॄदॄप्रांह्रस्वोवा।

केऽणः।

नकपि।

आपोन्यतरस्याम्।

ऋदृशोऽङिगुणः।

अस्यतेस्थुक्।

श्वयतेरः।

पतःपुम्।

वच‌उम्।

शीङःसार्वधातुकेगुणः।

अयङ्‌यिक्‌ङिति।

उपसर्गाद्ध्रस्व‌ऊहतेः।

एतेर्लिङि।

अकृत्सार्वधातुकयोर्दीर्घः।

च्वौच।

रीङ्ऋतः।

रिङ्शयग्‌लिङ्क्षु।

गुणोर्त्तिसंयोगाद्योः।

यङिच।

ईघ्राध्मोः।

अस्यच्वौ।

क्यचिच।

अशनायोदन्यधनायाबुभुक्षापिपासागर्द्धेषु।

नच्छन्दस्यपुत्त्रस्य।

दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति।

अश्वाघस्यात्।

देवसुम्नयोर्यजुषिकाठके।

कव्यध्वरपृतनस्यर्चिलोपः।

द्यतिस्यतिमास्थामित्तिकिति।

शाछोरन्यतरस्याम्।

दधातेर्हिः।

जहातेश्चक्त्वि।

विभाषाछन्दसि।

सुधितवसुधितनेमधितधिष्वधिषीयच।

दोदद्‌घोः।

अच‌उपसर्गात्तः।

अपोभि।

सःस्यार्द्धधातुके।

तासस्त्योर्लोपः।

रिच।

ह‌एति।

यीवर्णयोर्द्दीधीवेव्योः।

सनिमीमाघुरभलभशकपतपदामच‌इस्।

आप्‌ज्ञप्यृधामीत्।

दम्भ‌इच्च।

मुचोऽकर्मकस्यगुणोवा।

अत्रलोपोभ्यासस्य।

ह्रस्वः।

हलादिःशेषः।

शर्पूर्वाःखयः।

कुहोश्चुः।

नकवतेर्यङि।

कृषेश्छन्दसि।

दाधर्त्तिदर्द्धर्त्तिदर्द्धर्षिबोभूतुतेतिक्तेलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीतिच।

उरत्।

द्युतिस्वाप्योःसंप्रसारणम्।

व्यथोलिटि।

दीर्घ‌इणःकिति।

अत‌आदेः।

तस्मान्नुड्‌द्विहलः।

अश्नोतेश्च।

भवतेरः।

ससूवेतिनिगमे।

निजांत्रयाणांगुणःश्लौ।

भृञामित्।

अर्त्तिपिपर्त्योश्च।

बहुलंछन्दसि।

सन्यतः।

ओःपुयण्ज्यपरे।

स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनांवा।

गुणोयङ्लुकोः।

दीर्घोकितः।

नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्।

नुगतोनुनासिकान्तस्य।

जपजभदहदशभञ्जपशांच।

चरफलोश्च।

उत्परस्यातः।

तिच।

रीगृदुपधस्यच।

रुग्रिकौचलुकि।

ऋतश्च।

सन्वल्लघुनिचङ्परेऽनग्लोपे।

दीर्घोलघोः।

अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्।

विभाषावेष्टिचेष्ट्योः।

ईचगणः।

सर्वस्यद्वे।

तस्यपरमाम्रेडितम्।

अनुदात्तंच।

नित्यवीप्सयोः।

परेर्वर्जने।

प्रसमुपोदःपादपूरणे।

उपर्यध्यधसःसामीप्ये।

वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु।

एकंबहुव्रीहिवत्।

आबाधेच‌।

कर्म्मधारयवदुत्तरेषु।

प्रकारेगुणवचनस्य।

अकृच्छ्रेप्रियसुखयोरन्यतरस्याम्।

यथास्वेयथायथम्।

द्वन्द्वंरहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु।

पदस्य।

पदात्।

अनुदात्तंसर्वमपादादौ।

आमन्त्रितस्यच।

युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ।

बहुवचनस्यवस्नसौ।

तेमयावेकवचनस्य।

त्वामौद्वितीयायाः।

नचवाहाहैवयुक्ते।

पश्यार्थैश्चानालोचने।

सपूर्वायाःप्रथमायाविभाषा।

तिङोगोत्रादीनिकुत्सनाभीक्ष्ण्ययोः।

तिङ्ङतिङः।

नलुट्।

निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम्।

नहप्रत्यारम्भे।

सत्यंप्रश्ने।

अङ्गाप्रातिलोम्ये।

हिच।

छन्दस्यनेकमपिसाकाङ्क्षम्।

यावद्यथाभ्याम्।

पूजायांनानन्तरम्।

उपसर्गव्यपेतंच।

तुपश्यपश्यताहैःपूजायाम्।

अहोच।

शेषेविभाषा।

पुराचपरीप्सायाम्।

नन्वित्यनुज्ञैषणायाम्।

किंक्रियाप्रश्नेनुपसर्गमप्रतिषिद्धम्।

लोपेविभाषा।

एहिमन्येप्रहासेऌट्।

जात्वपूर्वम्।

किंवृत्तंचचिदुत्तरम्।

आहोउताहोचानन्तरम्।

शेषेविभाषा।

गत्यर्थलोटाऌण्‌नचेत्कारकंसर्वान्यत्।

लोट्च।

विभाषितंसोपसर्गमनुत्तमम्।

हन्तच।

आम‌एकान्तरमामन्त्रितमनन्तिके।

यद्धितुपरंछन्दसि।

चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः।

चादिषुच।

क्ष।

क्ष।

क्ष।

क्ष।

क्ष।

क्ष।

एकान्याभ्यांसमर्थाभ्याम्।

यद्वृत्तान्नित्यम्।

पूजनात्पूजितमनुदात्तंकाष्ठादिभ्यः।

सगतिरपितिङ्।

कुत्सनेचसुप्यगोत्रादौ।

गतिर्गतौ।

तिङिचोदात्तवति।

आमन्त्रितंपूर्वमविद्यमानवत्।

नामन्त्रितेसमानाधिकरणेसामान्यवचनम्।

विभाषितंविशेषवचनेबहुवचनम्।

पूर्वत्रासिद्धम्।

नलोपःसुप्‌स्वरसंज्ञातुग्विधिषुकृति।

नमुने।

उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य।

एकादेश‌उदात्तेनोदात्तः।

स्वरितोवाऽनुदात्तेपदादौ।

नलोपःप्रातिपदिकान्तस्य।

नङिसंबुद्ध्योः।

मादुपधायाश्चमतोर्वोऽयवादिभ्यः।

झयः।

संज्ञायाम्।

आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती।

उदन्वानुदधौच।

राजन्वान्सौराज्ये।

छन्दसीरः।

अनोनुट्।

नाद्‌घस्य।

कृपोरोलः।

उपसर्गस्यायतौ।

ग्रोयङि।

अचिविभाषा।

परेश्चघाङ्कयोः।

संयोगान्तस्यलोपः।

रात्सस्य।

धिच।

झलोझलि‌।

ह्रस्वादङ्गात्।

इट‌ईटि।

स्कोःसंयोगाद्योरन्तेच।

चोःकुः।

होढः।

दादेर्धातोर्घः।

वाद्रुहमुहष्णुहष्णिहाम्।

नहोधः।

आहस्थः।

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छ्शांषः।

एकाचोबशोभष्‌झषन्तस्यस्ध्वोः।

दधस्तथोश्च।

झलांजशोन्ते।

झषस्तथोर्द्धोऽधः।

षढोःकःसि।

रदाभ्यांनिष्ठातोनःपूर्वस्यचदः।

संयोगादेरातोधातोर्यण्वतः।

ल्वादिभ्यः।

ओदितश्च।

क्षियोदीर्घात्।

श्योऽस्पर्शे।

अञ्चोऽनपादाने।

दिवोऽविजिगीषायाम्।

निर्वाणोऽवाते।

शुषःकः।

पचोवः।

क्षायोमः।

प्रस्त्योन्यतरस्याम्।

अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः।

नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्।

नध्याख्यापॄमूर्च्छिमदाम्।

वित्तोभोगप्रत्यययोः।

भित्तंशकलम्।

ऋणमाधमर्ण्ये।

नसत्तनिषत्तानुत्तप्रतूर्त्तसूर्त्तगूर्त्तानिछन्दसि।

क्विन्प्रत्ययस्यकुः।

नशेर्वा।

मोनोधातोः।

म्वोश्च।

ससजुषोरुः।

अवयाःश्वेतवाःपुरोडाश्च।

अहन्।

रोऽसुपि।

अम्नरूधरवरित्युभयथाछन्दसि।

भुवश्चमहाव्याहृतेः।

वसुस्रंसुध्वंस्वनडुहांदः।

तिप्यनस्तेः।

सिपिधातोरुर्वा।

दश्च।

र्वोरुपधायादीर्घ‌इकः।

हलिच।

उपधायांच।

नभकुर्छुराम्।

अदसोऽसेर्दादुदोमः।

एत‌ईद्बहुवचने।

वाक्यस्यटेःप्लुत‌उदात्तः।

प्रत्यभिवादेऽशूद्रे।

दूराद्धूतेच।

हैहेप्रयोगेहैहयोः।

गुरोरनृतोनन्त्यस्याप्येकैकस्यप्राचाम्।

ओमभ्यादाने।

येयज्ञकर्मणि।

प्रणवष्टेः।

याज्यान्तः।

ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः।

अग्नीत्प्रेषणेपरस्यच।

विभाषापृष्टप्रतिवचनेहेः।

निगृह्यानुयोगेच।

आम्रेडितंभर्त्सने।

अङ्गयुक्तंतिङाकाङ्क्षम्।

विचार्यमाणानाम्।

पूर्वंतुभाषायाम्।

प्रतिश्रवणेच।

अनुदात्तंप्रश्नान्ताभिपूजितयोः।

चिदितिचोपमार्थेप्रयुज्यमाने।

उपरिस्विदासीदितिच।

स्वरितमाम्रेडितेसूयासंमतिकोपकुत्सनेषु।

क्षियाशीःप्रैषेषुतिङाकाङ्क्षम्।

अनन्त्यस्यापिप्रश्नाख्यानयोः।

प्लुतावैच‌इदुतौ।

एचोऽप्रगृह्यस्यादूराद्धूतेपूर्वस्यार्द्धस्यादुत्तरस्येदुतौ।

तयोर्य्वावचिसंहितायाम्।

मतुवसोरुसम्बुद्धौछन्दसि।

अत्रानुनासिकःपूर्वस्यतुवा।

आतोटिनित्यम्।

अनुनासिकात्परोऽनुस्वारः।

समःसुटि।

पुमःखय्यम्परे।

नश्छव्यप्रशान्।

उभयथर्क्षु।

दीर्घादटिसमानपादे।

नॄन्पे।

स्वतवान्पायौ।

कानाम्रेडिते।

ढोढेलोपः।

रोरि।

खरवसानयोर्विसर्जनीयः।

रोःसुपि।

भोभगोअघोअपूर्वस्ययोशि।

व्योर्लघुप्रयत्नतरःशाकटायनस्य।

लोपःशाकल्यस्य।

ओतोगार्ग्यस्य।

उञिचपदे।

हलिसर्वेषाम्।

मोंऽनुस्वारः।

नश्चापदान्तस्यझलि।

मोराजिसमःक्वौ।

हेमपरेवा।

नपरेनः।

ङ्णोःकुक्‌टुक्‌शरि।

डःसिधुट्।

नश्च।

शितुक्।

ङमोह्रस्वादचिङमुण्नित्यम्।

मय‌उञोवोवा।

विसर्जनीयस्यसः।

शर्प्परेविसर्जनीयः।

वाशरि।

कुप्वोकपौच।

सोपदादौ।

इणःषः।

नमस्पुरसोर्गत्योः।

इदुदुपधस्यचाप्रत्ययस्य।

तिरसोन्यतरस्याम्।

द्विस्त्त्रिश्चतुरितिकृत्वोर्थे।

इसुसोःसामर्थ्ये।

नित्यंसमासेऽनुत्तरपदस्थस्य।

अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य।

अधःशिरसीपदे।

कस्कादिषुच।

छन्दसिवाऽप्राम्रेडितयोः।

कःकरत्करतिकृधिकृतेष्वनदितेः।

पञ्चम्याःपरावध्यर्थे।

पातौचबहुलम्।

षष्ठ्याःपतिपुत्त्त्रपृष्ठपारपदपयस्पोषेषु।

इडायावा।

अपदान्तस्यमूर्द्धन्यः।

सहेःसाढःसः।

इण्कोः।

नुम्बिसर्जनीयशर्व्यवायेपि।

आदेशप्रत्यययोः।

शासिवसिघसीनांच।

स्तौतिण्योरेवषण्यभ्यासात्।

सःस्विदिस्वदिसहीनांच।

प्राक्‌सितादड्व्यवायेऽपि।

स्थादिष्वभ्यासेनचाभ्यासस्य।

उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्।

सदिरप्रतेः।

स्तन्भेः।

अवाच्चालम्बनाविढूर्ययोः।

वेश्चस्वनोभोजने।

परिनिविभ्यःसेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्।

सिवादीनांवाड्व्यवायेपि।

अनुविपर्यभिनिभ्यःस्यन्दतेरप्राणिषु।

वेःस्कन्देरनिष्ठायाम्।

परेश्च।

परिस्कन्दःप्राच्यभरतेषु।

स्फुरतिस्फुलत्योर्निर्निविभ्यः।

वेःस्कभ्नातेर्नित्यम्।

इणःषीध्वंलुङ्लिटांधोङ्गात्।

विभाषेटः।

समासेङ्गुलेःसङ्गः।

भीरोःस्थानम्।

अग्नेःस्तुत्‌स्तोमसोमाः।

ज्योतिरायुषःस्तोमः।

मातृपितृभ्यांस्वसा।

मातुःपितुर्भ्यामन्यतरस्याम्।

अभिनिसस्तनःशब्दसंज्ञायाम्।

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः।

सुविनिर्दुर्भ्यःसुपिसूतिसमाः।

निनदीभ्यांस्नातेःकौशले।

सूत्रंप्रतिष्णातम्।

कपिष्ठलोगोत्रे।

प्रष्ठोऽग्रगामिनि।

वृक्षासनयोर्विष्टरः।

छन्दोनाम्निच।

गवियुधिभ्यांस्थिरः।

विकुशमिपरिभ्यःस्थलम्।

अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्द्दिव्यग्निभ्यःस्थः।

सुषामादिषुच।

एतिसंज्ञायामगात्।

नक्षत्राद्वा।

ह्रस्वात्तादौतद्धिते।

निसस्तपतावनासेवने।

युष्मत्तत्ततक्षुःष्वन्तःपादम्।

यजुष्येकेषाम्।

स्तुतस्तोमयोश्छन्दसि।

पूर्वपदात्।

सुञः।

सनोतेरनः।

सहेःपृतनर्त्ताभ्यांच।

नरपरसृपिसृजिस्पृशिस्सृहिसवनादीनाम्।

सात्पदाद्योः।

सिचोयङि।

सेधतेर्गतौ।

प्रतिस्तब्धनिस्तब्धौच।

सोढः।

स्तम्भुसिवुसहांचङि।

सुनोतेःस्यसनोः।

सदिष्वञ्जोःपरस्यलिटि।

निव्यभिभ्योड्व्यवायेवाछन्दसि।

रषाभ्यांनोणःसमानपदे।

अट्कुप्वाङ्नुम्व्यवायेपि।

पूर्वपदात्संज्ञायामगः।

वनंपुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः।

प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योसंज्ञायामपि।

विभाषौषधिवनस्पतिभ्यः।

अह्नोऽदन्तात्।

वाहनमाहितात्।

पानंदेशे।

वाभावकरणयोः।

प्रातिपदिकान्तनुम्विभक्तिषुच।

एकाजुत्तरपदेणः।

कुमतिच।

उपसर्गादसमासेऽपिणोपदेशस्य।

हिनुमीना।

आनिलोट्।

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषुच।

शेषेविभाषाकखादावषान्त‌उपदेशे।

अनितेः।

अन्तः।

उभौसाभ्यासस्य।

हन्तेरत्पूर्वस्य।

वमोर्वा।

अन्तरदेशे।

अयनंच।

छन्दस्यृदवग्रहात्।

नश्चधातुस्थोरुषुभ्यः।

उपसर्गाद्बहुलम्।

कृत्यचः।

णेर्विभाषा।

हलश्चेजुपधात्।

इजादेःसनुमः।

वानिंसनिक्षनिन्दाम्।

नभाभूपूकमिगमिप्यायिवेपाम्।

षात्पदान्तात्।

नशेःषान्तस्य।

पदान्तस्य।

पदव्यवायेपि।

क्षुभ्नादिषुच।

स्तोःश्चुनाश्चुः।

ष्टुनाष्टुः।

नपदान्ताट्टोरनाम्।

तोःषि।

शात्।

यरोनुनासिकेनुनासिकोवा।

अचोरहाभ्यांद्वे।

अनचिच।

नादिन्याक्रोशेपुत्रस्य।

शरोचि।

त्रिप्रभृतिषुशाकटायनस्य।

सर्वत्रशाकल्यस्य।

दीर्घादाचार्याणाम्।

झलांजश्झशि।

अभ्यासेचर्च्च।

खरिच।

वावसाने।

अणोप्रगृह्यस्यानुनासिकः।

अनुस्वारस्यययिपरसवर्णः।

वापदान्तस्य।

तोर्लि।

उदःस्थास्तम्भोःपूर्वस्य।

झयोहोन्यतरस्याम्।

शश्छोटि।

हलोयमांयमिलोपः।

झरोझरिसवर्णे।

उदात्तादनुदात्तस्यस्वरितः।

नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्।

अअइति।

"https://sa.wikibooks.org/w/index.php?title=अष्टाध्यायी&oldid=7095" इत्यस्माद् प्रतिप्राप्तम्