कालविलास

विकिपुस्तकानि तः

सर्गः १[सम्पाद्यताम्]

अस्ति विशालं कमलालुलितपरिष्वङ्गमङ्गलायतनम् |
श्रीपतिवक्षःस्थलमिव रत्नोज्ज्वलमुज्ज्वलं नगरम् || १.१ ||

मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः |
भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव || १.२ ||

विघ्नोऽभिसारिकाणां भवनगणः स्फाटिकप्रभाविकटः |
यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः || १.३ ||

यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः |
जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूषैः || १.४ ||

रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र |
श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः || १.५ ||

नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र |
कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः || १.६ ||

नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् |
सेन्द्रायुधधननिवहा प्रावृण्मूर्तेव यत्रास्ते || १.७ ||

शशिकिरणप्रावरणस्फाटिकहर्म्येषु हरिणशावाक्ष्यः |
यत्र विभान्ति सुधाम्बुधिदुग्धतरङ्गित्थिता इवाप्सरसः || १.८ ||

तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः |
सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः || १.९ ||

नानादिग्देशागतधूर्तैरुपजीव्यमानमतिविभवः |
स प्राप विपुलसंपदम् आत्मगुणैश्चक्रवर्तीव || १.१० ||

भुक्तोत्तरं सहृदयैर् आस्थानीसंस्थितं कदाचित्तम् |
अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः || १.११ ||

प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन |
प्राप्तासनसत्कारः प्रोवाच म्हूर्तविश्रान्तः || १.१२ ||

अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी |
ग्राम्याङ्गनेव नगरे न तथा प्रगल्भ्यमायाति || १.१३ ||

पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयस्ते |
तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः || १.१४ ||

आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य |
एको ममैष सूनुः संजातः पश्चिमे वयसि || १.१५ ||

मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् |
अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः || १.१६ ||

हारिण्यो हरिणदृशः सततं भोगाब्जमधुकरा धूर्ताः |
पतिता परंपरैषा दोषाणां मम सुतस्यास्य || १.१७ ||

धूर्तकरकन्दुकानां वारवधूचरणनूपुरमणीनाम् |
धनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् || १.१८ ||

अज्ञातदेशकालाश् चपलमुखाः पङ्गवोऽपि सप्लुतयः |
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः || १.१९ ||

आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिकः सत्यम् |
न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् || १.२० ||

इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य |
तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठाग्रः || १.२१ ||

आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः |
ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् || १.२२ ||

इति तस्य शासनेन स्वसुतं निःक्षैप्य तद्गृहे मतिमान् |
नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः || १.२३ ||

अथ शिथिलकिरणजालो धूमरकान्तिर्निरम्बरस्तरणिः |
अभवददृक्ष्यः शनकैः धूर्तैरिव निर्जितः कितवः || १.२४ ||

अस्तमिते दिवसकरे तिमिरभरद्विरदसंसक्ता |
सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ सन्ध्या || १.२५ ||

त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् |
न तु रक्तापि हि सन्ध्या हृदयं जानाति कः स्त्रीणाम् || १.२६ ||

गगनाङ्गणकमलवने सन्ध्यारागे गते शनैः क्वापि |
अप्राप्तस्थितिविकलं बभ्राम भ्रमरविभ्रमं तिमिरम् || १.२७ ||

तीक्ष्णांशुविरहमोहैः तिमिरैरिव मीलिता बभूव मही |
तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति || १.२८ ||

रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा |
शबररमणीव परिचिततिमिरमयूरच्छदाभरणा || १.२९ ||

अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः |
कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् || १.३० ||

मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः |
विरराज रजनिरमणीसिततिलको यामिनीनाथः || १.३१ ||

निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः |
गगनतटिनीतटान्ते रजनिकरो राजहंस इव || १.३२ ||

श्यामा शुशुभे शशिना तया मनोभूर्मधूत्सवस्तेन |
मदमुदितमानसानां तेनापि मृगीदृशां लीला || १.३३ ||

धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनीं परित्यज्य |
फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि || १.३४ ||

ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला |
तारास्थिपटलहारा शुशुभे कापालिकीव निशा || १.३५ ||

तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे |
निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः || १.३६ ||

स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण |
कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः || १.३७ ||

प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहसुतमग्रे |
कुर्वन्दशनमयूखैः लज्जालीनामिव ज्योत्स्नाम् || १.३८ ||

शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् |
ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियोऽप्यचलाः || १.३९ ||

एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः |
कूपः पतन्ति यस्मिन् मुग्धकुरङ्गा निरालम्बे || १.४० ||

सोऽयं निधानकुम्भो दम्भो नांअ स्वभावगम्भीरः |
कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके || १.४१ ||

मायारहस्यमन्त्रश्चिन्तामणिरीप्सितार्थानाम् |
दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् || १.४२ ||

मत्स्यास्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन |
नास्य करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ || १.४३ ||

मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण |
स्थलजालेन विहङ्गा गृह्यन्ते मानवाश्च दम्भेन || १.४४ ||

जनहृदयविप्रलम्भो मायास्थम्भो जगज्जयारम्भः |
जयति सदानुपलम्भो मायारम्भोदयो दम्भः || १.४५ ||

सततावर्तभ्रान्ते दुःसहमायासहस्रकुटिलारे |
मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे || १.४६ ||

नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः |
दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः || १.४७ ||

व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः |
निभृतगतिनयननियमैर्घोरो मार्जारजो दम्भः || १.४८ ||

बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः |
मार्जारदम्भ एव प्राप्तो दम्भेषु चक्रवर्तित्वम् || १.४९ ||

नीचनखश्मश्रुकचश्चूली जटिलः प्रलम्बकूर्चो वा |
बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः || १.५० ||

स्थूलग्रन्थिपवित्रकपृष्ठार्पितहेमवल्लीकः |
कक्षार्पितपतपल्लवरुद्धभुजो भाण्डहस्त इव || १.५१ ||

अङ्गुलिभङ्गविकल्पन विविधविवादप्रवृत्तपाण्डित्यः |
जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु || १.५२ ||

साभिनयाञ्चितचुलकैराचमनैः सुचिरमज्जनैस्तीर्थे |
संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी || १.५३ ||

सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्नानः |
विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः || १.५४ ||

शिरसा बिबर्ति कुसुमं विनिपतितां काकदृष्टिम् इव रचयन् |
एवं रूपं पुरुषो यो यः स स दाम्भिको ज्ञेयः || १.५५ ||

निर्गुणलोकप्रणतःसगुणे स्तब्धः स्वबन्धुषु द्वेषी |
पुरजनकरुणाबन्धुः कीर्त्यार्थी दांभिको धूर्तः || १.५६ ||

कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी |
सभ्रूभङ्गो मौनी कृतकार्यो दाम्भिकः क्रूरः || १.५७ ||

स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः |
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु || १.५८ ||

शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च |
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन || १.५९ ||

शौचाचारविवादी मृत्क्षयकारी स्वबान्धवस्पर्शी |
शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति || १.६० ||

संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः |
सततमहिंसादम्भो वडवाग्निः सर्वभक्षोऽयम् || १.६१ ||

मुण्डो जटिलो नग्नश्छत्री दण्डी कषायचारी वा |
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः || १.६२ ||

खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा |
शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि || १.६३ ||

लोभः पितातिवृद्धो जननी माया सहोदरः कूटः |
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः || १.६४ ||

भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्गं च |
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ || १.६५ ||

दृष्ट्वा स मर्त्यलोके दिव्यदृशा मानुषान्निरालम्बान् |
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् || १.६६ ||

मीलितनयनः क्षैप्रं स्थित्वा मायामये समाधाने |
असृजन्नृणां (नॄणां?) विभूत्यै दम्भं संभावनाधारम् || १.६७ ||

बिभ्राणः कुशपूलीं पुस्तकमाले कमण्डलुं शून्यम् |
निजहृदयकुटिलशृङ्गं दण्डं कृष्णाजिनं खनित्रं च || १.६८ ||

स्थूलतरकुशपवित्रकलाञ्छितकर्णः पवित्रपाणिश्च |
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः || १.६९ ||

काष्ठस्तब्धग्रीवो जपचपलोष्ठः समाधिलीनाक्षः |
रुद्राक्षवलयहस्तो मृत्परिपूर्णं वहन्पात्रम् || १.७० ||

नयनाञ्चलैः सकोपैर्भ्रुकुटीहुंकारवदनसंज्ञाभिः |
बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी || १.७१ ||

रक्षन्परसंस्पर्शं शौचार्थी ब्रह्मलोकेऽपि |
दम्भः पुरोऽस्य तस्थावुत्थित एवासनाकाङ्क्षी || १.७२ ||

आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन |
सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः || १.७३ ||

तं दृष्ट्वा परमेष्ठी लीलाकृतसकलसर्गवर्गोऽपि |
गौरवविस्मयहर्षैर्निःस्पन्दान्दोलितस्तस्थौ || १.७४ ||

तस्यातितीव्रनियमाद्ग्रस्तेऽगस्त्येऽतिविस्मयेनेव |
अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च || १.७५ ||

अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से |
डम्बररहितात्मतपोनिरादरे नारदे विहिते || १.७६ ||

निजजानुसंधिशिखरे जमदग्नौ मग्नवदने च |
त्रस्ते विश्वामित्रे वलितगुले गालवेभृगौ मग्ने || १.७७ ||

सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च |
शूलप्रोतमिवाग्रे निःस्पन्दममन्दगर्वगुरुगात्रम् || १.७८ ||

ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या |
विकसन्निजदशानरुचा विहसन्निव वाहनं हंसं || १.७९ ||

उपविश पुत्र ममाङ्के नियमेन महीयसातिचित्रेण |
अर्होऽसि गुणगणोद्गतगौरवसंवादिनानेन || १.८० ||

इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः |
अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः || १.८१ ||

दम्भ उवाच || नोच्चैर्वाच्यमवश्यं यदि वाच्यं हस्तपद्मेन |
आच्छाद्य वक्त्ररन्ध्रं स्पृष्टो न स्यां यथास्यवातांशैः || १.८२ ||

तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा |
दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य || १.८३ ||

उत्तिष्ठाऌसकलजलनिधिपरिखावलिमेखलां महीमखिलाम् |
अवतीर्य भुङ्क्ष्वा भोगान्विबुधैरपि तत्त्वतो न विज्ञातः || १.८४ ||

इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् |
कण्ट्ःे शीलां निबध्नन्मर्त्यानामवततार महीम् || १.८५ ||

अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि |
विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः || १.८६ ||

वचने बाह्लीकानां व्रतनियमे प्राच्यदाक्षैणात्यानां |
अधिकारे वीराणां दम्भः सर्वत्र गौडानाम् || १.८७ ||

एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन |
कुर्वन्ति ये प्रभाते यतस्ततो भस्मना तिलकम् || १.८८ ||

तूर्णं सहस्रभागैर्भुवनतलए संविभज्य भूतानि |
मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् || १.८९ ||

गुरुहृदयमविशादग्रे बालकहृदयं तपस्विहृदयं च |
कुटिलं नियोगिहृदयं दीक्षैतहृदयं स्वयं दम्भः || १.९० ||

तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् |
नटभटगायनवाचकचक्रचराणां च हृदयानि || १.९१ ||

अंशैः प्रविश्य हृदयं विविधविकारैः समस्तजन्तूनाम् |
दम्भो विवेश पश्चादन्तरमिह पक्षैवृक्षाणाम् || १.९२ ||

मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन |
तीर्थेषु बकतपस्वी तेन विहङ्गान्गतो दम्भः || १.९३ ||

विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् |
वृक्षा जलार्थिनो यद्दम्भस्य विजृम्भितं तदपि || १.९४ ||

एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः |
ज्ञाते तस्मिन्विविधे विफला मायाविनां माया || १.९५ ||

दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् |
वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् || १.९६ ||


सर्गः २[सम्पाद्यताम्]

लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् |
कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव || २.१ ||

मायाविनिमयविभ्रमनिह्नववैचित्यकूटकपटानाम् |
सञ्चयदुर्गपिशाचः सर्वहरो मूलकारणां लोभः || २.२ ||

सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः |
लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटानाम् || २.३ ||

क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः |
एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः || २.४ ||

हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः |
वितरति गृहे किराटः कष्टेन वराटकत्रितयम् || २.५ ||

आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुम् |
दष्ट इव कृष्णसर्पैः फलायते दानधर्मेभ्यः || २.६ ||

द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे |
सुचिरं स्नानं कुरुते न ददाति कपर्दिकामेकाम् || २.७ ||

दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा |
चौर इव कुटिलचारी पलायते विकटरथ्याभिः || २.८ ||

न ददाति प्रतिवचनं विक्रयकाले शठो वणिङ्मौनी |
निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणां कुरुते || २.९ ||

उत्तिष्ठति नमति वणिक् पृच्छति कुशलं ददाति च स्थानं |
निःक्षेपपाणिपुरुषं दृष्ट्वा धर्म्यां कथां कुरुतेक || २.१० ||

कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तास्मि |
भ्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य || २.११ ||

तच्छ्रुत्वा विकसितदृग्वदति स मिथ्यैव नाटयन्खेदम् |
कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य || २.१२ ||

त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् |
विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् || २.१३ ||

भद्राऌ न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता |
इत्यनुभूतं बहुशः कार्यज्ञैस्त्वं तु जानासि || २.१४ ||

विष्टिदिने किमपि पुराऌन्यस्तं केनापि मित्रेण |
तूर्णं पुनश्च शनकैर्नीतं क्षेमेण कुशलेन || २.१५ ||

इत्यादि मुग्धबुद्धेरसमन्न्जसवर्णनं रहः कृत्वा |
गृह्णाति कनकनिकरं नृत्यंस्तत्तन्मनोरथैः पापः || २.१६ ||

तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः |
भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः || २.१७ ||

पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः |
सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् || २.१८ ||

दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् |
संसारजीर्णमन्दिरविषयविषममहामूषका वणिजः || २.१९ ||

अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः |
कुटिलः कण्टकनिचितः पुरपतिनामा विधिव्यालः || २.२० ||

अथ पुरुषः स दिगन्तं भ्रान्त्वा केनापि दैवयोगेन |
नष्टधनो जनरहितः प्राप्तः सुचिरान्निजं देशम् || २.२१ ||

पृच्छति कमपि सशङ्कः स किराटः क्व नु गतो महासत्त्वः |
तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव || २.२२ ||

विविधनवांशुकमृगमदचन्दनकर्पूरमरिचपूगफलैः |
खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्तेन || २.२३ ||

अस्मिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे |
पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र || २.२४ ||

श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा |
द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् || २.२५ ||

तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय |
नोच्छ्वसिति नष्टचेतस्ताडित इव मूर्ध्नि वज्रेण || २.२६ ||

उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः |
तं याचते स पुरुषो द्रविणं स्वं प्रकटिताभिक्यः || २.२७ ||

तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्ताग्रः |
वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः || २.२८ ||

कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः |
अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन || २.२९ ||

पश्यत कष्ठमनिष्टः कलिकालः कीदृशोऽयमायातः |
मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् || २.३० ||

हरगुप्तकुलेऽस्माकं निःक्षेपग्रहणमप्यसंभाव्यम् |
किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः || २.३१ ||

तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् |
कथय दिनं तद्दिवसे लिखितं सर्वं स्वयं पश्य || २.३२ ||

वृद्धोऽहं न्यस्तभरः पुत्रे सर्वं ममास्ति लिखितं हि |
इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः || २.३३ ||

तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् |
इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव || २.३४ ||

राजकुलद्वारगते तस्मिन्प्राप्तप्रवासदत्तार्थे |
सहते नरप्तिकोपं त्यजति किराटो न रूपकस्यांशम् || २.३५ ||

परिपीडितः स राज्ञा विविधैरपि यातनौशस्त्रः |
मम हस्ते निःक्षिप्तं किंचिन्नास्तीति वक्त्येव || २.३६ ||

एवं स्वभावलुब्धास्व भवन्ति धनलवणवारिबहुतृष्णाः |
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य || २.३७ ||

देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् |
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्त्रमभ्येत्य || २.३८ ||

पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः |
हर्षं विदधाति परं सुहृदां शोकं च शत्रूणाम् || २.३९ ||

त्वयि सुहृदि वित्तनाथे निःस्वोऽहं बहुकुटुम्बसंभारः |
समदुःखसुखं मित्त्रं स्वाधीनतयोदितं प्रशंसन्ति || २.४० ||

यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् |
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् || २.४१ ||

उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन |
संपदि विपदि त्राणं भवति निधानं च मित्त्रं च || २.४२ ||

इत्युक्तः सप्रँयं दैत्याचार्येण निर्जने धनदः |
तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् || २.४३ ||

जानानमि बालमित्त्रं त्वामहमत्यन्तसंभृतस्नेहम् |
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि || २.४४ ||

स्नेहार्थी बन्धुजनः कार्यैर्बहुभिर्भवन्ति मित्त्राणि |
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके || २.४५ ||

अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् |
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि || २.४६ ||

इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन |
भग्नमुखो लुलितमतिर्लज्जावक्त्रो ययौ शुक्रः || २.४७ ||

स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी |
हर्तुं द्रविणमशेषं विवेश हृदयं धनेशस्य || २.४८ ||

शुक्राविष्टशरीरो वैश्रवणः सकलमद्बुतत्यागः |
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः || २.४९ ||

कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये |
सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् || २.५० ||

हस्तन्यस्तललाटः सह शङ्खमुकुन्दपद्माद्यैः |
संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य || २.५१ ||

सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलुब्धेन |
धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण || २.५२ ||

अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः |
कथयामि कस्य दुःखं करोमि किं वा क्व गच्छामि || २.५३ ||

धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति |
परिभूतस्य शरीरे व्यसनविकारो महाभारह् || २.५४ ||

दयितेषु शरीरवतां बत धर्मलतालवालेषु |
द्रविणेषु जीवितेषु च सर्वं याति प्रयातेषु || २.५५ ||

विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः |
वित्तेन भवति सर्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः || २.५६ ||

इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः |
सुचिरं विमृष्य सचिवैर्देवं शर्वं ययौ शरणम् || २.५७ ||

प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन |
विज्ञप्तो निजव्र्त्तं दूतं विससर्ज शुक्राय || २.५८ ||

दूताहूतं सहसा प्राप्तं शुक्रं धनप्रभाशुक्रम् |
अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् || २.५९ ||

मित्त्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन |
मित्त्रद्रोहे प्रसरति न हि नाम जनः कृतघ्नोऽपि || २.६० ||

अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन |
स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा || २.६१ ||

एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा |
कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म || २.६२ ||

किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वाऌ |
मतिविभवः सहजो वा वञ्चकतां येन यातोऽसि || २.६३ ||

कस्य न दयितं वित्तं चित्तं ह्रियते न कस्य वित्तेन |
किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् || २.६४ ||

मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन |
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् || २.६५ ||

त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् |
गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः || २.६६ ||

उत्सृज्य साधुवृत्तं कुतिलाधिया वञ्चितः परो येन |
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन || २.६७ ||

नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव |
अपवादविषतरूत्थैरामोदैर्मूर्छिता लक्ष्मीः || २.६८ ||

न हि नाम सज्जनानां शुद्धयशःस्फटिककदर्पणो विमलः |
परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति || २.६९ ||

असमञ्जसमतिमलिनं मोहद्व्यक्तिं समागतं कर्म |
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव || २.७० ||

अपवादधूलिधूसरममलयशो मृज्यतां स्वहस्तेन |
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् || २.७१ ||

इत्युक्तः सानुनयं त्रिभुवनगुरूणापि देवदेवेन |
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः || २.७२ ||

भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् |
लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् || २.७३ ||

यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति |
कार्याकार्यविचाऋओ द्रविणादानेषु कस्तस्य || २.७४ ||

मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् |
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये || २.७५ ||

अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मयाऌविहतलज्जः |
चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण || २.७६ ||

तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् |
विहितं शठेन मोहादाशाभङ्घः कृतो येन || २.७७ ||

तस्मान्ममैष शत्रुः सुकृतसम शात्रुवञ्चनापापम् |
रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः || २.७८ ||

अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् |
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः || २.७९ ||

इति संभाषिणमसकृद्दैत्यगुरुं प्रार्थितं पुनर्बहुशाः |
कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः || २.८० ||

जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाबोगे |
प्रक्वाथ्यमानकायः शुक्रश्चुक्रोश साक्रोशः || २.८१ ||

त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः |
निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि || २.८२ ||

अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले |
शुक्रश्चुक्रोश भृशं घोरगभीरे हरोदरे पतितः || २.८३ ||

तमुवाच देवेदेवस्त्यज्य दुर्ग्रहदग्ध परवित्तम् |
अस्मिन्नुदरमहोदधिवडवाग्नौ मा गमः प्रलयम् || २.८४ ||

सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलाग्नौ |
परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छ्वासः || २.८५ ||

पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः |
शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः || २.८६ ||

स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे |
तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः || २.८७ ||

एवं स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते |
न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् || २.८८ ||

तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया |
लुब्धहृदयेषु निवसति नालुब्धो वञ्चनं कुरुते || २.८९ ||


सर्गः ३[सम्पाद्यताम्]

कामः कमनीयतया किमपि निकामं करोति संमोहम् |
विषामिव विषमं सहसा मधुरतया जीवनं हरति || ३.१ ||

एते हि कामकलिताः परिमललीनालिवलयहुंकारैः |
सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः || ३.२ ||

पादाघाताः शिताङ्कुशघटना निगडादिसंरोधम् |
विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते || ३.३ ||

दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः |
विषयविवशो मनुष्यः केलिशिखण्डीव नर्त्यते स्त्रीभिः || ३.४ ||

रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु |
नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् || ३.५ ||

रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् |
व्यसननववल्लरीणां स्त्रीणां न मुच्यते वशगः || ३.६ ||

संसारचित्रमायां शम्बरमायां विचित्तिमायां च |
यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् || ३.७ ||

कुसुमसुकुमारदेहा वज्रशिलाकठिनह्र्दयसद्भावाः |
जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् || ३.८ ||

अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः |
वञ्चनवचनासक्ता नार्यः सद्भावशङ्किन्यः || ३.९ ||

जातः स एव लोके बहुजनदृष्टा विलासकुटिलाङ्गी |
धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे || ३.१० ||

विजितस्य मदविकारैः स्त्रीभिर्मूकस्य नष्टसंज्ञस्य |
गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः || ३.११ ||

कृतकापरिस्फुटाक्षरकामकलाभिः स्वभावमुग्धेव |
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढ || ३.१२ ||

स्वैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः |
भर्ता विलासविजितश्चरणौ मृद्नाति चपलायाः || ३.१३ ||

नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् |
रमयति सुरतेनान्यं स्त्री बहुरूपा स्वभावेन || ३.१४ ||

निजपयिचपलकुराङ्गी परतरुभृङ्गी स्वभावमातङ्गी |
मिथ्याविभ्रमभृङ्गी कुटिलभुजङ्गी निजा कस्य || ३.१५ ||

बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या |
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः || ३.१६ ||

चपला तिष्ठति हर्म्ये गायति रथ्यावलोकिनी स्वैरम् |
धावत्यकारणं वाऌहसति स्फटिकाश्ममालेव || ३.१७ ||

पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति |
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते || ३.१८ ||

प्रत्युत्थानं कुरुते व्यवहारगतागतैः स्वयं याति |
उच्चैर्वदति च गृहे गृहिणी जीवन्मृतस्यैव || ३.१९ ||

ईर्ष्यालुवृद्धभार्या सेवकपत्नी नियोगिभार्या वा |
कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा || ३.२० ||

गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव |
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् || ३.२१ ||

अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा |
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विग्ना || ३.२२ ||

द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला |
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव || ३.२३ ||

त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा |
प्रत्युत्तरसप्रतिभा सत्यविहीना स्वभावनिर्लज्जा || ३.२४ ||

कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा |
विजने विविधकृईडाडम्बरशौण्डा प्रकाशसावित्री || ३.२५ ||

क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा |
भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव || ३.२६ ||

भिक्षुतापसभक्ता स्वजनविरक्ता मनोरमासक्ता |
दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता || ३.२७ ||

गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा (कुलकम्) || ३.२८ ||

सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः |
संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः || ३.२९ ||

कस्य न वहनयोग्यो मुग्धधियस्तुच्छसाधने लग्नाः |
प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः || ३.३० ||

शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः |
एतावदेव तासाममन्त्रयन्त्रं वशीकरणम् || ३.३१ ||

कलिकालतिमिररजनीरजनिचरीणां सहस्रमायानाम् |
स्त्रीणां नृशम्सचरितैः कस्य न संजायते कम्पः || ३.३२ ||

निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः |
धनदत्तो नाम पुरा रत्नानामाश्रयः पयोधिरिव || ३.३३ ||

तस्याभवद्विभूतिर्मूर्तेव मनोभुवः सुललिताङ्गी |
तनया नयनविलासैर्विजिताशा वसुमती नाम || ३.३४ ||

प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीं |
वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय || ३.३५ ||

रममाणः स तया सह हरिणाक्ष्या श्वसुरमन्दिरे सुचिरम् |
प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य || ३.३६ ||

पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा |
विललास विलासमही केलिविलोला सखीभिः सा || ३.३७ ||

सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा |
यं दृष्त्वैव गतास्याः क्वापि धृतिः कुमतिकुपितेव || ३.३८ ||

सा तेन चपलनयना सहसा मुषितेव हारितविचारा |
अभवदशक्ता नितरां संवरणे स्मरविकारस्य || ३.३९ ||

शीलं पालस्य चपले मा पातय निम्नगेव कुलकूलम् |
इति ताम्वददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् || ३.४० ||

सा कृत्वाऌविदितकथां रहसि सखीमानिनाय तं तरुणम् |
चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् || ३.४१ ||

कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः |
सहजप्रेमनिवासैर्मुमुदे सा स्वैरिणी तेन || ३.४२ ||

अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः |
अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः || ३.४३ ||

विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदां निचयैः |
अतिवाह्य दिनं दयितासहितः शय्यागृहं स ययौ || ३.४४ ||

विरचितवरतरशयने बद्धविताने मनोरमस्थाने |
जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे || ३.४५ ||

तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्ग्य |
मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् || ३.४६ ||

सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव |
तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् || ३.४७ ||

आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छ्वासा |
पत्यौ सङ्कुचिताङ्गी सस्मार तमेव शीलहरम् || ३.४८ ||

प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुद्रदत्तोऽपि |
प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय || ३.४९ ||

परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् |
पुरुषपशवो विमूढा रज्यन्ते योषितामधिकम् || ३.५० ||

किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च |
धनशतरक्तायामपि संध्यायां भास्करो रागी || ३.५१ ||

गूढोपवननिकुञ्जे न्यस्तं सा वल्लभं ससंकेतम् |
संचिन्त्य चिरं स्वपतिं विषमिव संमूर्छिता मेने || ३.५२ ||

निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा |
उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ || ३.५३ ||

चौरः क्षणे च तस्मिन्मुग्धमत्तजनं प्रविश्य तद्भवनम् |
गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् || ३.५४ ||

अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् |
चकित इवाशु चकम्पे मीलिततरां समालिङ्ग्य || ३.५५ ||

संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः |
प्रससार तुहिनकिरणो यामिन्याः कपटहास इव || ३.५६ ||

रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् |
जहसुरिव कुमुदवृन्दैरलिकुलकुंकारनिएभरा वाप्यः || ३.५७ ||

जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकावरणा |
लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् || ३.५८ ||

सुप्तजनेऽथ निशार्धे चन्द्रालोके च विपुलतां याते |
तमसीव निर्विशङ्का साऌशनकैरुपवनं प्रययौ || ३.५९ ||

अथ सा विवेश विवशा विषमशरप्लोषिता निजोपवनम् |
छन्नं भूषणलोभादनुयाता विस्मितेन चौरेण || ३.६० ||

तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् |
शङ्काजनकं विपिने पक्षिभिरुपलक्षितं दयितम् || ३.६१ ||

हृदयदयितावियोगज्वलनज्वालावलीतप्तम् |
दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् || ३.६२ ||

चिरसङ्केतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने |
वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् || ३.६३ ||

तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः |
निपपात वल्लरीव क्वणदलिवलयाकुला तन्वी || ३.६४ ||

संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्ग्य |
शनकैरवाप्तजीवा विललाप लघुस्वरैः स्वैरम् || ३.६५ ||

हा हा नयनानन्द क्व नु ते विशदेन्दुसुन्दरं वदनम् |
द्रक्ष्यामि मन्दपुण्या किमिदं क्वाहं क्व मे कान्तः || ३.६६ ||

इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्नेन |
अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव || ३.६७ ||

सा तस्य वदनकमलं निजवदने मोहिता कृत्वा |
ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव || ३.६८ ||

अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः |
आविश्य शवकशरीरं नासां चिच्छेद वेतालः || ३.६९ ||

सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा |
भवनं प्रविश्य भर्तुस्तारं हाहेति चुक्रोश || ३.७० ||

प्रतिबद्धे सकलजने नादत्रस्ते समुद्रदत्ते च |
सा नासिका ममेयं भर्त्रा छिन्नेति चक्रन्द || ३.७१ ||

श्वशुरादिबन्धुवर्गैः पृष्टः कुपितैः समुद्रदत्तोऽपि |
विक्रीतः परदेशे मूक इवोचे न किंचिदपि || ३.७२ ||

अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् |
तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य || ३.७३ ||

चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः |
आवेद्य भूपपुरतः प्राप्य च कलयादिसत्कारम् || ३.७४ ||

उद्याने शववदने तस्यास्तां नासिकां च संदर्श्य |
निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य || ३.७५ ||

इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः |
यो नाम वेत्ति स स्त्रीभिर्नैव वञ्च्यते मतिमान् || ३.७६ ||



सर्गः ४[सम्पाद्यताम्]

तत्रापि वेशयोषाः कुटिलतराः कूटरागहृतलोकाः |
कपटचरितेन यासां वैश्रवणः श्रमणतामेति || ४.१ ||

हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः |
नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः || ४.२ ||

वेशकला नृत्यकला गीतकला वक्रवीक्षणकला च |
कामपरिज्ञानकला ग्रहणकला मित्रवञ्चनकला च || ४.३ ||

पानकला केलिकला सुरतकलालिङ्गनान्तरकला च |
चुम्बनकला परकला निर्लज्जावेगसंभ्रमकला च || ४.४ ||

ईर्ष्याकलिकेलिकला रुदितकला मानसंक्षयकला च |
स्वेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला || ४.५ ||

नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च |
विरहासहरागकला कोपप्रतिषेधनिश्चयकला च || ४.६ ||

निजजननीकलहकला सद्गृहगमनोत्सवेक्षणकला च |
हरणकला जातिकला केलिकला चौरपार्थिवकला च || ४.७ ||

गौरवशैथिल्यकला निष्कारणदोषभाषणकला च |
शूलकलाभ्यङ्गकला निद्राक्षिरजस्वलाम्बरकला च || ४.८ ||

रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च |
संत्यक्तकामुकाहृतिदर्शनयात्रास्तुतिकला च || ४.९ ||

तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च |
वश्यौषधमन्त्रकला वृक्षकला केशरञ्जनकला च || ४.१० ||

भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च |
खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या || ४.११ ||

अज्ञातनामवर्णेषु आत्मापि ययार्प्यते धनांशेन |
तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः || ४.१२ ||

निखिलजनवञ्चनार्जित मलिनधनं रागदग्धह्र्दयानाम् |
खादति गुणगणभग्नो नग्नो हीनो ऽथवा कश्चित् || ४.१३ ||

नीचस्तुरगारोहो हस्तिपकः खलतरो ऽथवा शिल्पी |
वञ्चितसकलजनानां तासामपि वल्लभो भवति || ४.१४ ||

राजा विक्रमसिंहो बलवद्भिर्भूमिपैः पुरा विजितः |
मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः || ४.१५ ||

तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् |
भेजे गणिकां बहुधनभोग्याम् अप्य् अल्पविभवो ऽपि || ४.१६ ||

तं राजलक्षणोचितभाजनानुभुजं विलोक्यपृथुसत्त्वम् |
विविधमणिकनककोषं चक्रे सा तद्व्ययाधीनम् || ४.१७ ||

सहजमनुरागमद्रुतम् औचित्यं वीक्ष्य भूपतिस् तस्याः |
विस्मयविवशः प्रेम्णा जगाद विजने महामात्म्यम् || ४.१८ ||

चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् |
प्रीतिपदवीविसृष्टो वेश्यानां धननिबन्धनो रागः || ४.१९ ||

मिथ्या धनलवलोभाद् अनुरागं दर्शयन्ति बन्धक्यः |
तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः || ४.२० ||

इति वचनं भूमिपतेः श्रुत्वा विहस्य सासूयः |
तमुवाच कस्य राजन् वेश्याचरिते ऽस्ति विश्वासः || ४.२१ ||

एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः |
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् || ४.२२ ||

प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः |
पर्यन्ते दुःखफलाः पुंसामाशाश्च वेश्याश्च || ४.२३ ||

अद्यापि हरिहरादिभिः अमरैरपि तत्त्वतो न विज्ञाताः |
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च || ४.२४ ||

इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन |
मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै || ४.२५ ||

तस्मिन्कुणपशरीरे विन्यस्ते मन्त्रिणा चित्तावह्नौ |
सहसैव विलासवती वह्निभुवं भूषिता प्रययौ || ४.२६ ||

तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् |
दोर्भ्यामालिङ्ग्य नृपो जीवामीत्यभिधान्मुदितः || ४.२७ ||

तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः |
राजा निनिन्द मन्त्रिणम् असकृद्वेश्यगुणाभिमुखः || ४.२८ ||

अथ वेश्याधनसंचयमात्माधीनं महीपतिर् विपुलम् |
आदाय गजतुरंगमभटविकटामाददे सेनाम् || ४.२९ ||

सम्भृतविपुलबलौघैः जित्वा वसुधाधिपान्स भूपालः |
निजमाससाद मण्डलम् इन्दुरिवानन्दकृत्पूर्णः || ४.३० ||

सा चान्तःपुरकान्तामूर्ध्नि कृत्वा भूभुजा विलासवती |
शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी || ४.३१ ||

साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता |
ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्या || ४.३२ ||

यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः |
तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन || ४.३३ ||

पुण्यफलप्राप्यानां हृतपररजसां स्वभावविमलानाम् |
तीर्थानामिव महतां न हि नाम समागमो विफलः || ४.३४ ||

अभवन्मम कोऽपि युवा दयितो धनजीविताधिकः प्रणयी |
बद्धः स विदर्भपुरे दैववशाच्चोररूपेण || ४.३५ ||

तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः |
अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य || ४.३६ ||

इति वञ्चनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा |
सुचिरं विलोक्य वसुधां सस्मारामात्यवचनं सः || ४.३७ ||

अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा |
बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे || ४.३८ ||

इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः |
तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः || ४.३९ ||

वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः |
रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः || ४.४० ||


सर्गः ५[सम्पाद्यताम्]

मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ |
गूढतरः स च निवसति कायस्थानां मुखे च लेखे च || ५.१ ||

रौद्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः |
ग्रस्ता क्षणेन दृष्टा निःशेषा दिविरराहुकलयेव || ५.२ ||

ज्ञाताः संसारकला योगिभिरपयातरागसंमोहैः |
न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन || ५.३ ||

कूटकलाशतशिबिरैः जनधनविवरैः क्षयक्षपातिमिरैः |
दिविरैरेव समस्ता ग्रस्ता जनता न कालेन || ५.४ ||

एते हि कालपुरुषाः पृथुतरदण्डप्रपातहतलोकाः |
गणनागणनपिशाचाः चरन्ति भूर्जध्वजा लोके || ५.५ ||

कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् |
व्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तेन || ५.६ ||

कलमाग्रनिर्गतमषी बिन्दुव्याजेन साञ्जनाश्रुकणैः |
कायस्थखन्यमाना रोदिति खिन्नेव राज्यश्रीः || ५.७ ||

अङ्कन्यासैर्विषमैः मायावनितालकावलीकुटिलैः |
को नाम जगति रचितैः कायस्थैर्मोहितो न जनः || ५.८ ||

मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् |
विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः || ५.९ ||

कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः |
कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः || ५.१० ||

एते हि चित्रगुप्ताः चित्रधियो गुप्तहारिणो दिविराः |
रेखामात्रविनाशात् सहितं कुर्वन्ति ये रहितम् || ५.११ ||

लोके कलाः प्रसिद्धाः स्वल्पतराः संचरन्ति दिविराणाम् |
गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा || ५.१२ ||

वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला |
सततप्रवेशसंग्रहलोपकला व्ययविवर्धनकला च || ५.१३ ||

ग्राह्यपरिच्छेदकला देयधनादानकारणकला च |
उत्कोचैर्हरणकला पर्यन्तभुवं पलायनकला च || ५.१४ ||

शेषस्थविवेककला चलराशिसमग्रभक्षणकला च |
उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च || ५.१५ ||

क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च |
एकत्र पञ्चदश्यां लुण्ठिचिकित्सासमासनकला च || ५.१६ ||

निःशेषभूर्जदाहाद् आगमनाशश्च पर्यन्ते |
येन विना व्यवहारी भूर्याग्रहणे निरालोकः || ५.१७ ||

सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिभाजश्च |
दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः || ५.१८ ||

कूटस्थाः कायस्थाःसर्वनकारेण सिद्धमन्त्रेण |
गुरव इव विदितमायावृत्तिच्छेदं क्षणेन कुर्वन्ति || ५.१९ ||

हारितधनपशुवसनः चौर्यभयाद्बन्धुभिः परित्यक्तः |
बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः || ५.२० ||

स कदाचिदेत्य पुण्यैः उज्जयिनीं तत्र मज्जनं कृत्वा |
विचरन्विजने पुरहरमन्दिरमवलोकयामास || ५.२१ ||

शून्यायतने गत्वा वरदं देवं सदा महाकालम् |
उपलेपनकुसुमफलैः निर्व्यापारः सिषेवे सः || ५.२२ ||

स्तोत्रजपगीतदीपैः विपुलध्यानैर् निशासु निर्निद्रः |
तस्थौ तत्र स सुचिरं दुःसहदौर्गत्यनाशाय || ५.२३ ||

तस्य कदाचिद्भक्त्या शुभशतकृतया प्रसादितः सहसा |
भवभयहारी भगवान् भूतपतिः संबभाषे तम् || ५.२४ ||

पुत्र गृहाणेत्युक्ते देवेन कपालमालिकाशिखरे |
एकं कपालमसकृत् चक्रे संज्ञां पुरारातेः || ५.२५ ||

अर्धोक्ते स्थगितवरः संपीडनसंज्ञया कपालस्य |
तूष्णीं चकार रुद्रो दारिद्र्यात्कितवपुण्यानाम् || ५.२६ ||

स्नातुं याते तस्मिन् विजने देवः कपालमवदत्तत् |
दन्तांशुपटलपालीं गङ्गामिव दर्शयन्नग्रे || ५.२७ ||

अस्य कितवस्य साधोः भक्तस्य चिरस्थितस्य वरदाने |
कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा || ५.२८ ||

इति भगवता कपालं पृष्टं प्रोवाच सस्मितं शनकैः |
विषमनयनोष्मविगलन् मौलीन्दुसुधारसैर्जीवत् || ५.२९ ||

शृणु भगवन्येन मया विज्ञप्तोऽसि स्वभावसरलात्मन् |
सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन || ५.३० ||

एष कितवोऽतिदुःखी दारिद्र्याद्विरतसकलनिजकृत्यः |
प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपार्घम् || ५.३१ ||

दुःखी भवति तपस्वी धनरहितः सादरो भवति धर्मे |
भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति || ५.३२ ||

अर्चयति देवविप्रान् जपति चिरं वेत्ति निर्धनो मित्रम् |
कठिनोऽपि लोहपिण्डः तप्तः कर्मण्यतां एति || ५.३३ ||

व्यसनपरितप्तहृदयः तिष्ठति सर्वः सदाचारे |
विभवमदमोहितानां कर्मस्मरणे कथा कैव || ५.३४ ||

ऐश्वर्यार्थी भगवन्न्र्थी आशापाशेन लम्बमानो ऽसौ |
कुरुते परां सपर्यां प्राप्तार्थो दृश्यते न पुनः || ५.३५ ||

स्वार्थार्थिनः प्रयत्ता प्राप्तार्थाः सेवकाः सदा विफलाः |
न हि नाम जगति कश्चित् कृतकार्यः सेवको भवति || ५.३६ ||

देव प्रासादेऽस्मिन् फलजलकुसुमादिभोगसामग्रीम् |
पूर्णे याते कितवे विजने नान्ये करिष्यन्ति || ५.३७ ||

तस्मात्पुण्योपनतं कितवं संरक्ष सेवकं सततम् |
वरदानमस्य भगवन् निर्वासनमात्मपूजायाः || ५.३८ ||

श्रुत्वैतद्वक्रतरं वचनं पृथुविस्मयस्मेरः |
तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन किं कर्म || ५.३९ ||

इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् |
मगधानामहमभवं कायस्थकुले स्वकर्मणो विमुखः || ५.४० ||

स्नानजपव्रतनिरतः तीर्थरतो विदितसर्वशास्त्रार्थः |
त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः || ५.४१ ||

आकर्ण्यवं भगवान् ऊचे कायस्थ एव सत्यं त्वम् |
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि || ५.४२ ||

इत्युक्त्वा स्मितकिरणैः कुर्वन्नाशालताः कुसुमशुभ्राः |
स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः || ५.४३ ||

कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः |
निष्कासितवांस्तच्छिर उत्तमतममुण्डमालिकापङ्क्तेः || ५.४४ ||

इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् |
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि || ५.४५ ||

सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् |
दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः || ५.४६ ||

असुररचितप्रयत्नाद् विज्ञाता दिविरवञ्चना येन |
संरक्षैता मतिमता रत्नवती वसुमती तेन || ५.४७ ||


सर्गः ६ मदवर्णनम्[सम्पाद्यताम्]

एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः |
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः || ६.१ ||

विजितात्मनां जनानाम् अभवद्यः कृतयुगे दमो नाम |
सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् || ६.२ ||

मौनं वदननिकूणनम् ऊर्ध्वेक्षणमन्यलक्ष्यता चाक्ष्णोः |
गात्रविलेपनवेष्टनम् अग्र्यं रूपं मदस्यैतत् || ६.३ ||

शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च |
विभवमदमूलजाता मदवृक्षा देहिनामन्ते || ६.४ ||

शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः |
बहुभोगे विभवमदः प्रशमज्वरसंनिपातसमः || ६.५ ||

शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च |
काममदः स्त्रीदर्शी विभवमदस्त्वेष जात्यन्धः || ६.६ ||

अन्तःसुखरसमूर्च्छामीलितनयनः समाहितध्यानः |
धनमद एष नराणाम् आत्मारामोपमः कोऽपि || ६.७ ||

उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः |
मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः || ६.८ ||

स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः |
भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव || ६.९ ||

आकोपरक्तनयनः परवाङ्मात्रासहः प्रलापी च |
विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः || ६.१० ||

सततभ्रुकुटिकरालः परुषाक्रोशी हठाभिघातपरः |
अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः || ६.११ ||

पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः |
कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः || ६.१२ ||

वर्जितसकलस्पर्शः सर्वाशुचिभावनान्निरालम्बः |
आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः || ६.१३ ||

सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति |
वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी || ६.१४ ||

पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः |
क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् || ६.१५ ||

विद्यावति विप्रवरे गवि हस्तिनि भूपतौ श्वपाके च |
मद्यमदः समदर्शी स्वपरविभागं न जानाति || ६.१६ ||

विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः |
प्राप्तो योगिदशामपि नरके क्षीबः स्वयं पतति || ६.१७ ||

रोदिति गायति विहसति गायति विलपत्य् उच्चैर् उपैति संमोहम् |
भजते विविधविकारान् संसारादर्शमण्डलः क्षीबः || ६.१८ ||

परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् |
क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् || ६.१९ ||

विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीबः |
अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् || ६.२० ||

च्यवनः पुरा महर्षिः यौवनमश्विप्रयोगतो लब्ध्वा |
यज्ञे स्वयं कृतज्ञः तौ चक्रे सोमपानार्हौ || ६.२१ ||

क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न वेत्सि किमपि त्वम् |
भिषजावपङ्क्तियोग्यो सोमार्हावश्विनौ यस्य || ६.२२ ||

इति बहुशः सुरपतिना प्रतिषिद्धोऽपि स्वतेजसा च्यवनः |
न चचाल निश्चितात्मा निजकृत्यादश्विनोः प्रीत्या || ६.२३ ||

तत्कोपोद्यतवज्रं जम्भारेरायतं भुजस्तम्भम् |
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् || ६.२४ ||

असृजच्च तद्वधाय प्रलम्बकायोपमं चतुर्दंष्ट्रम् |
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् || ६.२५ ||

तेनाविष्टः सहसा भीतो वज्री तमाययौ शरणम् |
सोमोऽस्तु देवभिषजोः इति चोवाच प्रणष्टधृतिः || ६.२६ ||

मुनिरपि करुणासिन्धुः भीतं प्रणतं महेन्द्रमाश्वास्य |
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु || ६.२७ ||

सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये |
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः || ६.२८ ||

मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् |
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् || ६.२९ ||

जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु |
वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् || ६.३० ||

स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् |
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् || ६.३१ ||

उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् |
गण्डेषु कुञ्जराणां बर्हे शिखिनां गतेषु हंसानाम् || ६.३२ ||

इत्येवं मदनामा मदाग्रहो बहुविकारदृढमोहः |
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् || ६.३३ ||

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णननाम षष्ठः सर्गः



सर्गः ७ गायनवर्णनम्[सम्पाद्यताम्]

अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य |
तमपि हरन्त्य् अतिधूर्ताः श्लक्ष्णगला गायना लोके || ७.१ ||

निःशेषं कमलाकरकोषं जग्ध्वापि कुमुदमास्वाद्य |
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति || ७.२ ||

घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः |
एते योनिपिसाचा भूपभुजो गायना लोके || ७.३ ||

तमसि वराकश् चौरो हाहाकारेण याति संत्रस्तः |
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् || ७.४ ||

पा पा ध ध नि नि ग म सा धा धा मा मा स मा स गा धा मा |
कृत्वा स्वरपदपालीं गायनधूर्ताश् चरन्त्य् एते || ७.५ ||

कुटिलावर्तभ्रान्तैः वेषविकारैश् च मुखविकारैश् च |
गायति गायनसंघो मर्दलहस्तश् चिरं मौनी || ७.६ ||

आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः |
स्वयमुक्तसाधुवादैः अन्तरयति गायनो गीतम् || ७.७ ||

जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः |
गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः || ७.८ ||

मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु |
विहितो विवृतमहास्यो गायननामा प्रणालौघः || ७.९ ||

नैतत् प्रकटितदशना गायनधूर्ताः सदैव गायन्ति |
एते गतानुगतिकान् हसन्ति धूर्ता गृहीतार्थान् || ७.१० ||

प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः |
मध्याह्ने द्यूतजिता नग्ना भग्ना निराधाराः || ७.११ ||

स्तुतिवागुरानिबद्धैः वचनशरैः कपटकूटरचनाभिः |
गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वस्वम् || ७.१२ ||

नष्टस्वरपदगीतैः क्षणेन लक्षानि गायनो लब्ध्वा |
दास्याः सुतेन दत्तं किमिति वदर्दुःखितो याति || ७.१३ ||

वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः |
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत् सततम् || ७.१४ ||

देवः पुरा सुराणाम् अधिनाथो नारदं चिरायातम् |
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् || ७.१५ ||

सोऽवदरवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् |
चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः || ७.१६ ||

ते तु त्वां स्पर्धन्ते विभवैर्वरुणं धनाधिनाथं च |
शतमखसंज्ञामसकृद् बहुतरयज्ञा हसन्त्य् एव || ७.१७ ||

श्रुत्वा तर्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् |
हर्तुं धनं पिशाचान् विससर्ज भुवं नरेन्द्राणाम् || ७.१८ ||

ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः |
हर्तुं सकलनृपाणां धनमखिलं भूतलं प्रययुः || ७.१९ ||

मायादासः प्रथमं डम्बरदासश् च वज्रदासश् च |
झ्[क्ष्?]अयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश् च || ७.२० ||

वाडवदासश् चाष्टौ ते गत्वा मर्त्यलोकमतिभयदाः |
विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् || ७.२१ ||

यैरेतैर्हृतविभवा दिशि दिशि हृत[?]सकललोकसर्वस्वाः |
यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे || ७.२२ ||

एते हि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् |
सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः || ७.२३ ||

तस्मारेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः |
तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना || ७.२४ ||

नटनर्तकचक्रचराः कुशीलवाश्चारणा विटाश्चैव |
ऐश्वर्यशालिशलभाः चरन्ति तेभ्यः श्रियं रक्षेत् || ७.२५ ||

गायनसंघस्यैक्याद् उत्तिष्ठति गीतनिःस्वनः सुमहान् |
अस्थाने दत्ताया लक्ष्म्या इव संभ्रमाक्रन्दः || ७.२६ ||



सर्गः ८[सम्पाद्यताम्]

तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः |
ये धाम्नि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्य् एव || ८.१ ||

सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा |
एते हरन्ति पापाःॢ सततं तेजः परं हेम || ८.२ ||

सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायाम् |
नित्याशुचयः पापाः चण्डाला हेमकाराश् च || ८.३ ||

मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् |
येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला || ८.४ ||

सोपस्नेहः स्वेद्यः सिक्थकमुद्रोऽपि बालुकाप्रायः |
सोष्मा च युक्तिभेदात् तुलोपलानां कलाः पञ्च || ८.५ ||

द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला |
सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा || ८.६ ||

वक्रमुखी विषमपुटा सुषिरतला न्यस्तपारदा मृद्वी |
पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनम्रा || ८.७ ||

वातभ्रान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा |
निर्जीवना सजीवा षोडश हेम्नस्तुलासु कलाः || ८.८ ||

मन्दः सावेगो वा मध्यच्छिन्नः सशब्द्ल्फूत्कारः |
पाती शीकरकारी फूत्कारः षट्कलास्तेषाम् || ८.९ ||

ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च |
पूर्वधृतताम्रचूर्णस् तेषां अपि षट्कलो वह्निः || ८.१० ||

प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः |
दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः || ८.११ ||

कौतुकदर्शनमसकृत्स्वजनकलिः सलिलपात्रभङ्गश्च |
बहिरपि गमनं बहुशो द्वादश चेष्टाकलास् तेषाम् || ८.१२ ||

घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी |
तनुगोमयाग्निमध्ये लवणक्षारानुलेपेन || ८.१३ ||

सामान्यलोहपात्राद्भूमिन्यस्तेऽपि कान्तलोहतले |
धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव || ८.१४ ||

प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिघूढकनककणम् |
तुलितं पूरणकाले सुखेन हर्तुं समायाति || ८.१५ ||

उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च |
सदृशविचित्राभरणे परिवर्तनलाघवप्रसारश्च || ८.१६ ||

पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः |
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः || ८.१७ ||

एकादश युक्तिकालस्तेषामेताः समासेन |
एकैव कला महती निशि गमनं सर्वमादाय || ८.१८ ||

एता हेमकाराणां विचारलभ्याः कलाश्चतुःषष्टिः |
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति || ८.१९ ||

मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य |
भीतोऽवश्यं चौर्याद्घोराणां हेमकाराणाम् || ८.२० ||

कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः |
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकैर्मेरुः || ८.२१ ||

तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः |
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् || ८.२२ ||

मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे |
उद्धतसुवर्णधूलीपटलैः कपिला बहुः ककुभः || ८.२३ ||

तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे |
कल्पान्तागमशङ्काभयमाविरभूदमर्त्यानाम् || ८.२४ ||

आह च दिव्यदृशा तद्विलोक्य सर्वं सुरानाथागस्त्यः |
एते ते ब्रह्मघ्ना निशाचारास्त्रिदशसंगरे निहताः || ८.२५ ||

जाता मूषकरूपा मेरुनिपाते कृतारम्भाः |
वध्याः पुनरपि भवतामाश्रमभङ्गान् मुनीनां च || ८.२६ ||

श्रुत्वैतन्मुनिवचनं धूमेन बिलावलीं समापूर्य |
शापेन पूर्वदग्धाञ्जग्धुस्त्रिदशा महामूषान् || ८.२७ ||

एते त एव मूषाः सुवर्ण्काराः क्षितौ पुनर्जाताः |
जन्माभ्यासादनिशं काञ्चनचूर्णं निकर्षन्ति || ८.२८ ||

तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् |
एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् || ८.२९ ||



सर्गः ९ नानाधूर्तवर्णनम्[सम्पाद्यताम्]

वाञ्चकमाया महती महीतले जलधिमेखले निखिले |
नष्टधियां मत्स्यानां जालाली धीवरैर्विहिता || ९.१ ||

सर्वस्वमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् |
वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि || ९.२ ||

एते हि देहदाहाद् विरहा इव दुःसहा भिषजः |
ग्रीष्मदिवसा इवोग्रा बहुतृष्णः शोषयन्त्य् एव || ९.३ ||

विविधौषधपरिवतैर्योगैः जिज्ञासया स्वविद्यायाः |
हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः || ९.४ ||

विन्यस्य राशिचक्रं ग्रहचिन्तां नाटयर्मुखविकारैः |
अनुवदति चिरार्गणको यत् किंचित् प्राश्निकेनोक्तम् || ९.५ ||

गणयति गगने गणकः चन्द्रेण समागमं विशाखायाः |
विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति || ९.६ ||

प्रथमं स्ववित्तमखिलं कनकार्थी भस्मसात् कृत्वा |
पश्चात् सधनान्रसिकान् विनाशयत्य् एष वर्णिकानिपुनः || ९.७ ||

शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः |
इति वदति धातुवादी नग्नो मलिनः कृशो रूक्षः || ९.८ ||

ताम्रघटोपमशीर्षो धूर्तो हि रसायनी जराजीर्णः |
केशोत्पादनकथया खल्वाटानेव मुष्णाति || ९.९ ||

प्रह्लादनशुचितारकशम्बररमणीजने ऽपि बद्धाशः |
बिल्वादिभिरतिकामी हुत्वा धूमान्धतामेति || ९.१० ||

खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नभःकुसुमम् |
उक्ताः प्रयोगविद्भिः मशकास्थिषु सिद्धयो बहुधा || ९.११ ||

कृष्णाश्वशकृद्वृत्या पश्यति गगने सुरेन्द्रभवनानि |
मण्डूकवसालिप्तो भवति पुमार्वल्लभोऽप्सरसाम् || ९.१२ ||

इत्य् उक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः |
यैर्विविधसिद्धिलुब्धाः क्षैप्ताः शतशो नराः श्वभ्रे || ९.१३ ||

वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् |
रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति || ९.१४ ||

बहवो रथ्यागुरवो लघुदीक्षाः स्वल्पयोगमुत्पाद्य |
व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः || ९.१५ ||

हस्तस्था धनरेखा विपुलतरास्या पतिश् च चलचित्तः |
मृद्नाति कुलवधूनाम् इत्य् उक्त्वा कमलकोमलं पाणिम् || ९.१६ ||

बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या |
न प्राप्यते च चोरो मोहोऽसाव् इन्द्रजालस्य || ९.१७ ||

खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः |
चेटावेशं कृत्वा निर्मन्त्रक्षुद्रधूपेन || ९.१८ ||

कक्षपुटे नागार्जुनलिखिता युक्तिर् विधीयतां धूपे |
यो हर्तुं मोहादिति धूर्तोऽग्नौ क्षिपति परवित्तम् || ९.१९ ||

यक्षीपुत्राश् चोरा विज्ञेयाः कूटधूपकर्तारः |
येषां प्रत्यक्षफलं दारिर्द्यं राजभङ्गश् च || ९.२० ||

बहुतरधनेन वणिजा पुत्री सा पुत्रवर्गृहीतैव |
मदधीनेति कथाभिः कन्यार्थं भुज्यते धूर्तः || ९.२१ ||

चिन्त्यः स्वेङितवादी मर्मज्ञो हृदयचौर एवासौ |
तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः || ९.२२ ||

भस्मस्मेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः |
एताः कुलनारीणां चरन्ति धनशीलहारिण्यः || ९.२३ ||

विधवा तरुणी सधना वाञ्चति दिव्यं भवद्विधं रमणम् |
धूर्तो जडमित्य् उक्त्वा सर्वस्वं तस्य भक्षयति || ९.२४ ||

प्रत्यहवेतनयुक्ताः कर्मसु ये कार्य्शिल्पिनो धूर्ताः |
विलसन्तिकर्मविघ्नैः विज्ञेयाः कालचौरास्ते || ९.२५ ||

अक्षव्याजैर्विविधैः गणनहस्तादिलाघवैर् निपुणाः |
धूर्ताश् चरन्ति गूढं प्रसिद्धकितवा विदेशेषु || ९.२६ ||

भोजनमात्रोत्पत्तिः बहुव्ययो द्यूतमद्यवेश्याभिः |
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा || ९.२७ ||

कृतकं शास्त्रमसत्यं साक्षार्दृष्टश् च केन परलोकः |
इति वदति यः स शङ्क्यो निरङ्कुशो मत्तमातङ्गः || ९.२८ ||

बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लाभेन |
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते || ९.२९ ||

अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवाग्नयः सततभक्षाः |
जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते || ९.३० ||

विभवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये |
सुहृदस्ते सुखचौराः चरन्ति लक्ष्मीलताहूताः || ९.३१ ||

यद्यत् किंचिरपूर्वं परिचरितं कल्पनादसंबद्धम् |
वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ || ९.३२ ||

दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये |
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः || ९.३३ ||

आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयत्नेन |
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु || ९.३४ ||

वल्लभतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः |
ये नाशयन्ति धूर्ता मात्सर्यार्वृत्तिचौरास्ते || ९.३५ ||

शमदमभक्तिविहीनस् तीव्रव्रतदुर्ग्रहग्रस्तः |
अभिभवति प्रतिपत्त्या साधुजनं कीर्तिचौरोऽसौ || ९.३६ ||

देशान्तरसंभविभिः भोगवरैर्वर्णनारम्यैः |
येऽपि नयन्ति विदेशं पशुसदृशार्देशचौरास्ते || ९.३७ ||

नानाहासविकारैः बहुवैदग्ध्यैः सनमवैचिर्त्यः |
रमयति दिवसमशेषं प्रकृतिव्यापारचौरोऽ सौ || ९.३८ ||

भक्षैतनिजबहुविभवाः परविभवक्षपणदीक्षैताः पश्चात् |
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश् चिन्त्याः || ९.३९ ||

अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् |
यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी || ९.४० ||

रथ्यावणिजः पापाः स्वयमेत्य गृहेषु यत्प्रयच्छन्ति |
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि || ९.४१ ||

छन्दानुवर्तिनो ये श्वभ्रापातेऽपि साधुवादपराः |
सर्वस्वहारिणस्ते मधुरा विषव्द्विशन्त्यन्तः || ९.४२ ||

तव नरपतिः प्रसादी गुणगणनपरः परं विजने |
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः || ९.४३ ||

स्वप्ने मयाब्जहस्ताऌदृष्टा श्रीस्त्वद्गृहं प्रविष्टा सा |
मासोपविष्टतुष्टा देवी श्रीः सादरा प्राह || ९.४४ ||

मद्भक्तस्ते दास्यति सर्वं तत्त्वं मया लब्धः |
इत्युक्त्वा सरलाणां विलसन्ति गृहे गृहे धूर्ताः || ९.४५ ||

पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसंघे |
प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय || ९.४६ ||

परिजनपानावसरे पिबति न मद्यं निशासु जागर्ति |
ध्यानपरः सेवार्थी किमपि च कर्तुं कृतोद्योगः || ९.४७ ||

न ददाति प्रतिवचनं ददाति वा गद्गदाक्षरैर्विषमम् |
नष्टमुखः सोच्छ्वासः प्रवेपते तत्क्षणं चोरः || ९.४८ ||

यश्चाधिकपरिशुद्धिं प्रार्थयते रटति यश्च साटोपह् |
घोरापह्नवकारी शङ्कायतनं स पापः स्यात् || ९.४९ ||

प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च |
यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् || ९.५० ||

कृतकृतकमुग्धभावः षण्ढ इव स्त्रीस्वभावसंलापः |
विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः || ९.५१ ||

सततमधोमुखदृष्टिः कोषगृहे मूषकश्चिन्त्यः |
विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः || ९.५२ ||

तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु |
गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः || ९.५३ ||

निन्द्ये बहुदण्डार्हे कर्मणि यः सर्वथा प्रतारयति |
आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिह् || ९.५४ ||

दृष्ट्वा गुह्यमशेषं तस्य रहस्यं च लीलया लब्ध्वा |
धूर्तेन मुग्ध्लोकस्तेन शिलापट्टके लिखितः || ९.५५ ||

राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा |
निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय || ९.५६ ||

क्षुद्रः क्षीनोऽपि गृहे लब्धास्वादः कृतो धनैर्येन |
शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन || ९.५७ ||

लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादह् |
नारीक्रियते धूर्तैः प्रायेण सगर्भनारीभिः || ९.५८ ||

दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः |
धूर्तो मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ || ९.५९ ||

सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः |
धीरा हरन्ति सकलं दृष्टे हासोऽन्यथाऌलाभः || ९.६० ||

देशे कृत्वा स्फीते कुम्भधनो डम्बरैर्गृहं पूर्णम् |
निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः || ९.६१ ||

शुचितरकनकविभूषणतनुवस्त्राः संभ्रमेण पूज्यन्ते |
रिपुभग्नराजपुत्रव्याजेन गृहे गृहे धूर्ताः || ९.६२ ||

आदाय देववृषभं पुण्यं छागं धूर्तविक्रीतं |
मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः || ९.६३ ||

साधिक्षेपत्यागो महतां संपत्सु यः कृतासूयः |
तस्मै भयेन वित्तं रिक्तो ऽपि ददाति यत्नेन || ९.६४ ||

निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् |
धूर्तो दिशि दिशि विंचरन्धनिकसहस्राणि मुष्णाति || ९.६५ ||

धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् |
मृतबन्धूनामार्थे द्रविणं गृह्णाति मुग्धेभ्यः || ९.६६ ||

मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् |
धूर्तेन कूटरूपं दत्त्वा निशि वञ्च्यते सापि || ९.६७ ||

बधिरं वाऌमूकं वाऌवणिजं निःक्षिप्य भाण्डशालायाम् |
धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् || ९.६८ ||

किंचित्परिचयमात्रैः किंचिद्धार्ष्ट्यैः सकल्पनैः किंचित् |
किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश् चरति || ९.६९ ||

मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी |
वर्णनशूरश्चपलः चतुर्मुखो जृम्भते धूर्तः || ९.७० ||

सर्वावयवविधूननकृतसंकेतान् विसृज्य गेहेषु |
भोक्तुं व्रजति दिगन्तान्स्वेच्छाचारी महाधूर्तः || ९.७१ ||

शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः |
धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति || ९.७२ ||

एता लेशेन मया कथिता मायाश्चतुःषष्टिः |
को वेद वञ्चकानां मायानां शतसहस्राणि || ९.७३ ||

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः



सर्गः १०[सम्पाद्यताम्]

एता वञ्चकमाया विज्ञेया न तु पुनः स्वयं सेव्याः |
धर्म्यः कलाकलापो विदुषामयम् ईप्सितो भूत्यैः || १०.१ ||

धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च |
दानं क्षमानसूया सत्यमलोभः प्रसादश्च || १०.२ ||

अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् |
स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः || १०.३ ||

कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः |
नानाविधाश्च लीलाश्चित्तज्ञानं च कान्तानाम् || १०.४ ||

मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः |
सङ्गत्यागः स्वलयस्थानं प्रमप्रकाशश्च || १०.५ ||

एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा |
संसारवञ्चकानां विद्या विद्यावतामेव || १०.६ ||

मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्यमक्रोधः |
वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च || १०.७ ||

सत्सङ्गः कामजयः शौचं गुरुसंवेन सदाचारः |
श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य || १०.८ ||

तेजः सत्त्वं बुद्धिर् व्यवसायो नीतिरिङ्गितज्ञानम् |
प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः || १०.९ ||

अनुरागः प्रतिपत्तिर्मित्रार्जनमानृशंस्यमस्तम्भः |
आश्रितजनवात्सल्यं सप्तदशकलाः प्रभावस्य || १०.१० ||

मौनमलौल्यमयाच्ञा मानस्य च जीवितं कलात्रितयम् |
एताः कला विदग्धैः स्वगताः कार्याश्चतुःषष्टिः || १०.११ ||

शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् |
आर्तस्य धर्मचर्याऌदुःखे धैर्यं सुखेष्वनुत्सेकः || १०.१२ ||

विभवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा |
निन्द्येषु पराङ्मुखता भेषजमेतत्कलादशकम् || १०.१३ ||

गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा |
लोभः पापतमानां क्रोधः सर्वोपतापजनकानाम् || १०.१४ ||

प्राज्ञ सर्वगुणानां यशस्विता विपुलवित्तविभावानाम् |
सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् || १०.१५ ||

दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् |
याच्ञा मानहराणां दारिद्र्यं चोपतापसार्थानाम् || १०.१६ ||

धर्मः पथेयानां सत्यं मुखपद्मपावनकराणाम् |
व्यसनं रोगगणानाम् आलस्यं गृहसमृद्धिनाशानाम् || १०.१७ ||

निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् |
दर्पस्तिमिरकराणां दम्भः सर्वोपहासपात्राणाम् || १०.१८ ||

अद्रोहः शौचानाम् अचापलं व्रतविशेषनियमानाम् |
पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशम्सचरितानाम् || १०.१९ ||

कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् |
माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् || १०.२० ||

मदनश्चलचौराणां स्त्रीवचनं ज्ञातिभेदानाम् |
क्रूरश्चण्डालानां मायावी कलियुगावताराणाम् || १०.२१ ||

शास्त्रं मणिदीपानाम् उपदेशश्चाभिषेकाणाम् |
वृद्धत्वं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् || १०.२२ ||

स्नेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् |
भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् || १०.२३ ||

शात्रुः शल्यशतानां दुष्पुत्रः कुलविनाशानाम् |
तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् || १०.२४ ||

संतोषो राज्यानां सत्सङ्गश्चक्रवर्तिविभावानाम् |
चिन्ता शोषकराणां विद्वेषः कोटराग्निदाहानाम् || १०.२५ ||

मैत्री विस्रम्भानां निर्यन्त्रणता महार्हभोगानाम् |
संकोचो व्याधीनां कौटिल्यं निर्जलान्धकूपानाम् || १०.२६ ||

आर्जवममलकराणां विनयो वररत्नमुकुटानाम् |
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् || १०.२७ ||

त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् |
खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् || १०.२८ ||

निर्वृतिरुद्यानानां प्रियदर्शनममृतवर्षाणाम् |
तत्त्वरतिर्लभ्यानां मूर्खसभा सद्विवेकनाशानाम् || १०.२९ ||

कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् |
राजकुलं शङ्क्यानां स्त्रीहृदयं प्रकृतिकुटिलानाम् || १०.३० ||

औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् |
कन्याऌशोककराणां बुद्धिविहीनो ऽनुकम्प्यानाम् || १०.३१ ||

विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् |
मद्यं वेतालानाम् मृगया गजगहनयक्षाणाम् || १०.३२ ||

प्रशमः स्वास्थ्यकराणाम् आत्मरतिस्तीर्थसेवानाम् |
लुब्धः फलरहितानाम् आचारविवर्जितः श्मशानानाम् || १०.३३ ||

नीतिः स्त्रीरक्षणानाम् इन्द्रियविजयः प्रभावाणाम् |
ईर्ष्या यक्ष्मशतानाम् अयशः कुस्थमरणानाम् || १०.३४ ||

माता मङ्गल्यानां जनकः सुकृतोत्सवोपदेशानाम् |
घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् || १०.३५ ||

प्रणतिर्मन्युहराणां सौहार्दं कृच्छ्रयाच्ञानाम् |
मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् || १०.३६ ||

प्रभुभक्तिर्नीतानां युधि निधनं सौख्यवीथीनाम् |
विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् || १०.३७ ||

पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् |
कीर्तिः सम्सारेऽस्मिन् सारतरा सर्वलोकानाम् || १०.३८ ||

ज्ञेयः कलाकलापे कुशलः सर्वार्थतत्त्वविज्ञानी |
प्रवरतरो लोकेऽस्मिन् ब्राह्मण इव सर्ववर्णानाम् || १०.३९ ||

इत्युक्तं शतमेतद् यो वेत्ति शुभाशुभोदयकलानाम् |
तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः || १०.४० ||

उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः |
किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् || १०.४१ ||

केलीमयः स्मितविलासकलाभिरामः सर्वाश्रयान्तरकलाप्रकटप्रदीपः |
लोकोपदेशविषयः सुकथाविचित्रो भूयात्सतां दयित एष कलाविलासः || १०.४२ ||

कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः |
शशीव मानसानन्दं करोतु सततं सताम् || १०.४३ ||

इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः


सन्दर्भ[सम्पाद्यताम्]

  • उपरोक्त सामग्री

यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (20-02-2008)


"https://sa.wikibooks.org/w/index.php?title=कालविलास&oldid=3411" इत्यस्माद् प्रतिप्राप्तम्