बृहद्यात्रा

विकिपुस्तकानि तः

अध्याय-१ दैवपुरुषकार[सम्पाद्यताम्]

वृहदयात्रा-१.१कख/ यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति/

वृहदयात्रा-१.१गघ/ सचराचरं त्रिभुवनं स जयति किरणालयः सविता//

वृहदयात्रा-१.२कख/ यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य/

वृहदयात्रा-१.२गघ/ विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु//

वृहदयात्रा-१.३कख/ उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः/

वृहदयात्रा-१.३गघ/ प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः//

वृहदयात्रा-१.४कख/ साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः/

वृहदयात्रा-१.४गघ/ दक्षः प्रगल्भो ऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितो ऽपि//

वृहदयात्रा-१.५कख/ तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम्/

वृहदयात्रा-१.५गघ/ तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः//

वृहदयात्रा-१.६कख/ लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति/

वृहदयात्रा-१.६गघ/ प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च//

वृहदयात्रा-१.७कख/ उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम्/

वृहदयात्रा-१.७गघ/ अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः//

वृहदयात्रा-१.८कख/ विहङ्ग इव वधो हि(स्यात्) निपत्यार्यमनीश्वरः/

वृहदयात्रा-१.८गघ/ विधानविहितो ऽदेश्यो नान्येषां नात्मनः प्रभुः//

वृहदयात्रा-१.९कख/ तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम्/

वृहदयात्रा-१.९गघ/ निश्चेष्टम् अपि लोके ऽस्मिन् भजते भुक्तिर् उत्तमा//

वृहदयात्रा-१.१०कख/ आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति ये ऽरीन्/

वृहदयात्रा-१.१०गघ/ तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी//

वृहदयात्रा-१.११कख/ तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः/

वृहदयात्रा-१.११गघ/ प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम्//

वृहदयात्रा-१.१२कख/ उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा/

वृहदयात्रा-१.१२गघ/ प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः//

वृहदयात्रा-१.१३कख/ उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति/

वृहदयात्रा-१.१३गघ/ उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते//

वृहदयात्रा-१.१४क/ विधानगणनाजडः पुरुषकारसुप्तादरो

वृहदयात्रा-१.१४ख/ मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम्/

वृहदयात्रा-१.१४ग/ पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं

वृहदयात्रा-१.१४घ/ हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु//

वृहदयात्रा-१.१५कख/ कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः/

वृहदयात्रा-१.१५गघ/ अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान्//

वृहदयात्रा-१.१६कख/ न विना मानुषं दैवं दैवं वा मानुषं विना/

वृहदयात्रा-१.१६गघ/ नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्//

वृहदयात्रा-१.१७कख/ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः/

वृहदयात्रा-१.१७गघ/ दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन//

वृहदयात्रा-१.१८कख/ अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः/

वृहदयात्रा-१.१८गघ/ इह नास्य भविष्यामि कुतः फलमनीहितम्//

वृहदयात्रा-१.१९कख/ यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः/

वृहदयात्रा-१.१९गघ/ प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति//

वृहदयात्रा-१.२०कख/ सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमे[न]/

वृहदयात्रा-१.२०गघ/ कृच्छ्रेण शेषं महता यतो ऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः//E२०


अध्याय-२ तिथिगुण[सम्पाद्यताम्]

वृहदयात्रा-२.१क/ यात्राकालम् अतः परं मुनिमतान्य् आलोक्य संख्यापया-

वृहदयात्रा-२.१ख/ (म्य)भ्युद्धुष्य पृथूक्तम् अक्षरगुरौ सम्पन्न्नम् ईशं भुवः/

वृहदयात्रा-२.१ग/ ज्ञाते जन्मनि तस्य यानसमयं वांछन्ति होराविदस्

वृहदयात्रा-२.१घ/ त्व् अज्ञाते ऽप्य् अफलेषु नाक्षरम् इव प्राहात्र रत्नावलिम्//

वृहदयात्रा-२.२कख/ विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च/

वृहदयात्रा-२.२गघ/ आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम्//

वृहदयात्रा-२.३क/ अन्ये वदन्त्य् अविदिते (त्व)पि जन्मकाले

वृहदयात्रा-२.३ख/ योग्यः प्रयाणसमयो मनुजेश्वराणाम्/

वृहदयात्रा-२.३ग/ प्रश्नोदयोद्भवफल्(आन्वित)सिद्धिभाग्यस्

वृहदयात्रा-२.३घ/ तत्त्वार्थविन्निग(द)ति स्म वचो वशिष्ठः//

वृहदयात्रा-२.४कख/ अपृच्छतः पृच्छतो वा यियासोर् यस्य कस्य चित्/

वृहदयात्रा-२.४गघ/ होराकेन्द्रत्रिकोणेभ्यस् तस्य विन्द्याच् छुभाशुभम्//

वृहदयात्रा-२.५कख/ दैवज्ञस्य हि दैवेन सदसत्फलवांछतः/

वृहदयात्रा-२.५गघ/ अवशो गोचरं मर्त्यः सर्वः समुपनीयते//

वृहदयात्रा-२.६कख/ अश्रौषीच् च पुरा विष्णोर् ज्ञानार्थं समुपस्थितः/

वृहदयात्रा-२.६गघ/ वचनं लोकनाथस्य निःसृतं मुखपङ्कजात्//

वृहदयात्रा-२.७कख/ यत् सारं पृच्छतः पुंसो ग्रहरा(श्या)श्रितं फलम्/

वृहदयात्रा-२.७गघ/ तत्सारं तस्य जन्म स्याद् य(द्य)प्य् अन्यगृहे भवेत्//

वृहदयात्रा-२.८कख/ बुध्वा शास्त्रं यथान्यायं बलाबलविधानतः/

वृहदयात्रा-२.८गघ/ यथोक्तं जातके सर्वं तथैवात्रापि चिन्तयेत्//

वृहदयात्रा-२.९क/ तस्मान् नृपः कुसुमरत्नफलाग्रहस्तः

वृहदयात्रा-२.९ख/ प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः/

वृहदयात्रा-२.९ग/ होराङ्गशास्त्रकुशलान् हितकारिणश् च

वृहदयात्रा-२.९घ/ संहृत्य दैवगणकान् सकृद् एव पृच्छेत//

वृहदयात्रा-२.१०क/ अथ नृपतिसमीपे दैववित् पृष्टमात्रह्

वृहदयात्रा-२.१०ख/ फलम् उद्यनिमित्तैस् तर्कयेच् छास्त्रदृष्ट्या/

वृहदयात्रा-२.१०ग/ सद् इति सदसि वाच्यं यद्य् अपि स्याद् असत् तत्

वृहदयात्रा-२.१०घ/ स्फुटम् पै कथनीयं भूभुजे मन्त्रिणे वा//

वृहदयात्रा-२.११क/ सुमधुरफलपुष्पक्षीरवृक्षावृतायां

वृहदयात्रा-२.११ख/ चरणगतिसुखायां गोशकृत्पेयवत्याम्/

वृहदयात्रा-२.११ग/ सलिलकुसुमवत्यां स्नानिनो भद्रमूर्ध्वं

वृहदयात्रा-२.११घ/ ग्रहभगणगतिज्ञः प्रादिशेत् पृच्छकस्य//

वृहदयात्रा-२.१२क/ स्तनचरणतलौष्ठाङ्गुष्ठहस्तोपराङ्गं

वृहदयात्रा-२.१२ख/ श्रवणवदननासागुह्यरन्ध्राणि भूपः/

वृहदयात्रा-२.१२ग/ स्पृशति यदि कराग्रैर् गण्डकट्यंसकं वा

वृहदयात्रा-२.१२घ/ प्रवदति शुभशब्दं वाहिनी शास्ति शत्रून्//

वृहदयात्रा-२.१३क/ उदयम् उदयपं वा जन्मभं जन्मपं वा

वृहदयात्रा-२.१३ख/ तद् उपचयगृहं वा वीक्ष्य लग्ने यियासोः/

वृहदयात्रा-२.१३ग/ विनिहतम् अरिपक्षं विद्धि शत्रोर् इदं वा

वृहदयात्रा-२.१३घ/ यदि हिबुकसमेतं पृच्छतो ऽस्तस्थितं वा//

वृहदयात्रा-२.१४कख/ पार्ष्णिग्राहः पृष्ठतो भास्करस्य प्राग् यातव्यस्तिग्मरश्मेश् च यानः/

वृहदयात्रा-२.१४गघ/ आक्रन्दार्कात् सप्तमे यः स्थितश् च तत्तुल्यास्ते शक्तितश् चिन्तयीयाः//

वृहदयात्रा-२.१५क/ जीवज्ञार्कसितापरैः सुतसुहृद्दुश्चित्कलग्नायगैः

वृहदयात्रा-२.१५ख/ सिद्धार्थो ऽरिगणान् विजित्य न चिरात् प्रष्टा समेत्यालयम्/

वृहदयात्रा-२.१५ग/ लग्ने वा कुजमन्दयोः सुतगते जीवे रवौ कर्मगे

वृहदयात्रा-२.१५घ/ लाभे कर्मणि वा सितेन्दुसुतयोः प्रष्टुर् जयो निश्चितः//

वृहदयात्रा-२.१६कख/ तस्मिन्न् एव भवेद् योगे यदि शुक्रो ऽष्टम् आश्रितः/

वृहदयात्रा-२.१६गघ/ प्रष्टारम् उद्यमाद् एव हतशक्तिर् विशस्त्य् अरिः//

वृहदयात्रा-२.१७कख/ गुर्वर्कशशिभिः सिद्धिर् लग्नारिदशमस्थितैः/

वृहदयात्रा-२.१७गघ/ तद्वल् लग्नारिरन्ध्रस्थैर्जीवशुक्रदिवाकरैः//

वृहदयात्रा-२.१८कख/ सचिवाप्तिर् गुरावाये कर्मण्य् असितवक्रयोः/

वृहदयात्रा-२.१८गघ/ चतुर्थे ज्ञे ऽष्टमे चन्द्रे जायास्थे च सिते जयः//

वृहदयात्रा-२.१९कख/ कर्मण्य् आरे रवावाये तृतीयस्थे ऽर्कनन्दने/

वृहदयात्रा-२.१९गघ/ चन्द्रे षष्ठे विलग्नस्थैः शेषैः प्रष्टुर्ध्रुवो जयः//

वृहदयात्रा-२.२०कख/ सहजे ऽर्कार्किभूपुत्रैः सौम्यैर् लग्नगतैर् जयः/

वृहदयात्रा-२.२०गघ/ गुरौ वा लग्नगे पापैर् लाभे कर्मणि वा स्थितैः//

वृहदयात्रा-२.२१कख/ माहेयम(न्द)योः षष्ठे लग्ने गुरुशशाङ्कयोः/

वृहदयात्रा-२.२१गघ/ सितचन्द्रजयोर् अन्ते जयः कर्मणि तीक्ष्णगौ//

वृहदयात्रा-२.२२कख/ इत्य् योगाः शुभाः प्रोक्ताः प्रश्नकाले जयाश्रिताः/

वृहदयात्रा-२.२२गघ/ अशुभास् तु भवन्त्य् अत्र तान् प्रवक्ष्याम्य् अतः परम्//

वृहदयात्रा-२.२३कख/ युद्धे भङ्गो यमेन्द्वारैर् नवमात्मजलग्नगैः/

वृहदयात्रा-२.२३गघ/ शशाङ्कयमयोर् लग्ने मृत्युर् भूसुतदृष्टयोः//

वृहदयात्रा-२.२४कख/ सवक्रे निधने मन्दे मृत्युर् लग्ने दिवाकरे/

वृहदयात्रा-२.२४गघ/ चन्द्रे ऽस्मिन् त्र्यायमृत्युस्थे ससूर्ये वा वदेद् वधम्//

वृहदयात्रा-२.२५कख/ वक्रज्ञशशिभिर् द्यूने प्रष्टुर् नाशो ऽपि गच्छतः/

वृहदयात्रा-२.२५गघ/ क्षुन्माराशत्रुवृद्धिश् च लग्ने माहेयशुक्रयोः//

वृहदयात्रा-२.२६कख/ चन्द्रावनीजयोर् मूर्तौ षष्ठे शशिजशुक्रयोः/

वृहदयात्रा-२.२६गघ/ निधनस्थे सहस्रांशौ विज्ञेयो मन्त्रिणो वधः//

वृहदयात्रा-२.२७कख/ तनयस्य वधः प्रष्टुः पापैर् उदयपुत्रगैः/

वृहदयात्रा-२.२७गघ/ सचन्द्रे रुधिरे लग्ने भङ्गः सूर्यात्मजेक्षिते//

वृहदयात्रा-२.२८कख/ द्यूननैधनगे चन्द्रे लग्नं याते दिवाकरे/

वृहदयात्रा-२.२८गघ/ विपर्यये वा यातस्य त्रासभङ्गवधागमः//

वृहदयात्रा-२.२९कख/ द्वित्रिकेन्द्रस्थितैः पापैः सौम्यैश् च बलवर्जितैः/

वृहदयात्रा-२.२९गघ/ अष्टमस्थे निशानाथे प्रष्टुर् बन्धवधात्ययाः//

वृहदयात्रा-२.३०कख/ कुजचन्द्रमसोर् द्यूने स्वभेदो ऽर्कबुधोदये/

वृहदयात्रा-२.३०गघ/ तद्वन् मन्दारयोर् युद्धे भङ्गः सौम्यार्कयोस् तथा//

वृहदयात्रा-२.३१कख/ सर्वैस् तु नवमे राजा हन्ति मन्त्रिपुरोहितान्/

वृहदयात्रा-२.३१गघ/ योगे ऽस्मिन्न् उदये चन्द्रे सुतस्थपतिदेशिकान्//

वृहदयात्रा-२.३२कख/ अर्कार्कसुतयोर् लग्ने दृष्टयोः क्षितिसूनुना/

वृहदयात्रा-२.३२गघ/ चन्द्रे ऽस्ते विबलैः सौम्यैः प्रष्टुः सेनापतेर् वधः//

वृहदयात्रा-२.३३कख/ विधने वक्रयमयोश्चन्द्रे ऽस्ते लग्नगे रवौ/

वृहदयात्रा-२.३३गघ/ ज्ञे तृतीये च विक्रम्य समन्त्री हन्यते नृपः//

वृहदयात्रा-२.३४क/ मूर्घोदयं शुभसुहृद्युतवीक्षितं वा

वृहदयात्रा-२.३४ख/ लग्नं शुभाश् च बलिनः शुभवर्गलग्ने/

वृहदयात्रा-२.३४ग/ सिद्धिप्रदं भवति नेष्टम् अतो ऽन्यथा तज्

वृहदयात्रा-२.३४घ/ जन्मप्रयाणफलयुक्तिभिर् अन्यद् उद्यम्//

वृहदयात्रा-२.३५क/ निधनहिबुकहोरासप्तमार्थेषु पापा

वृहदयात्रा-२.३५ख/ न शुभफलकराः स्युः पृच्छतां मानवानाम्/

वृहदयात्रा-२.३५ग/ दशमभवनयुक्तेष्व् एषु सौम्याः प्रशस्ताः

वृहदयात्रा-२.३५घ/ सदसद् इदम् अशेषं यानकाले ऽपि चिन्त्यम्//E३५


अध्याय-३ तितिगुण[सम्पाद्यताम्]

वृहदयात्रा-३.१कख/ नन्दा भद्रा विजयाश् चाथ रिक्ताः पूर्णाश् चैताः फलम् एवं विदध्युः/

वृहदयात्रा-३.१गघ/ नेष्टा मध्या प्रवराश् चेति शुक्ले कृण्णे चिन्त्यास् तिथयस् ताः प्रतीपाः//

वृहदयात्रा-३.२कख/ सर्वाः शस्तास् तिथयः शुक्लपक्षे हित्वा त्र्य्ंशं बहुले ऽन्त्यं च कैश्चित्/

वृहदयात्रा-३.२गघ/ षष्ठ्यष्टम्योर् वसुलब्धापि याता द्वादश्यां वा नाशम् आशु प्रयाति//

वृहदयात्रा-३.३कख/ प्रतिपदि फलम् एके पञ्चदश्यां च नेष्टं जगुर् इदम् इति तज्ज्ञैर् याप्यम् एवावधार्यम्/

वृहदयात्रा-३.३गघ/ किम् अपि किम् अपि नूनं तैः समीक्ष्योक्तम् एतत् समवचनविघाते युक्तता केन चिन्त्या//E३


अध्याय-४ नक्षत्रबल[सम्पाद्यताम्]

वृहदयात्रा-४.१क/ दिशि दिशि बहुलाद्याः सप्तकाः प्राक्प्रवृत्ताः

वृहदयात्रा-४.१ख/ पवनदहनदिक्स्थस् तिर्यग् अत्युग्रदण्डः/

वृहदयात्रा-४.१ग/ सुरपतिर् अपि कृच्छ्रं याति तं लंघयित्वा

वृहदयात्रा-४.१घ/ ननु भवति विरोधो दिक्षु दण्डैकगासु//

वृहदयात्रा-४.२कख/ प्राग्द्वारिकैर् अनलदिङ् न विरोधम् एति शेषाः प्रदक्षिणगताः विदिशः प्रकल्प्याः/

वृहदयात्रा-४.२गघ/ उल्लंघ्य दण्डम् अपि कामम् इयान् नरेन्द्रः शूलं विहाय यदि दिङ्मुखलग्नशुद्धिः//

वृहदयात्रा-४.३क/ ज्येष्ठायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिर् बन्धनं

वृहदयात्रा-४.३ख/ याम्याम् आजपदे मुरश् चलितवान् यातो मुरारेर् वशम्/

वृहदयात्रा-४.३ग/ रोहिण्यां नमुचिः प्रतीच्य् अभिगतः पूर्तिं गतो वज्रिणा

वृहदयात्रा-४.३घ/ सौम्याम् अर्यमदैवते च गतवान् मृत्योर् वशं शम्बरः//

वृहदयात्रा-४.४कख/ पुष्यो ऽथ हस्तः श्रवणः श्रविष्ठा प्राच्यादिमुख्यान्य् उदग् अश्वियुक् च/

वृहदयात्रा-४.४गघ/ नैशाकरं त्वाष्ट्रम् अथानुराधा पौष्णं च मध्यानि तथाहुर् एके//

वृहदयात्रा-४.५क/ सर्वद्वारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च

वृहदयात्रा-४.५ख/ श्रेष्ठान्य् ऐन्दवपौष्णविष्णुवसुभान्य् आद्यैः सहाष्टौ सदा/

वृहदयात्रा-४.५ग/ रौद्राजाहियमानिलानलमघाशाक्ताग्निभिर् निन्दितं

वृहदयात्रा-४.५घ/ यानं त्वष्ट्रनिलान्तरे ऽग्नियमयोः पित्र्योरजे चान्तरे//

वृहदयात्रा-४.६क/ स्वे स्वे कर्मणि पूजितानि मुनिभिः शुद्धानि सर्वाण्य् अपि

वृहदयात्रा-४.६ख/ त्यक्त्वार्कोदयम् आनले ऽरिविषयं यात्रा दिघक्षोः शुभा/

वृहदयात्रा-४.६ग/ रोहिण्यां त्रिषु चोत्तरेषु विजयो यातुर् विशाखासु च

वृहदयात्रा-४.६घ/ त्यक्त्वा वासरपूर्वभागम् अवदद् गर्गो ऽधिराज्यार्थिनः//

वृहदयात्रा-४.७क/ मूलेन्दूरगशङ्करेष्व् अरिवधे यायाद् दिनार्धं विना

वृहदयात्रा-४.७ख/ भृत्यर्थं पवनाश्विसूर्यगुरुभेष्व् अह्नो ऽपरार्धं विना/

वृहदयात्रा-४.७ग/ रात्र्यादौ तु न पौष्णमैत्रशशिभत्वाष्ट्रेषु वांछन् द्युतिं

वृहदयात्रा-४.७घ/ रात्रेर् मध्यम् अपास्य पूर्वभरणीपित्र्येषु हन्तुं पराः//

वृहदयात्रा-४.८कख/ निशान्तभागे त्रिषु वैष्णवाद्येष्व् इयाद् धनार्थी न पुनर्वसौ च/

वृहदयात्रा-४.८गघ/ निषेधयन्त्य् अम्बुपसंज्ञकस्य मध्याह्नम् एके सनिशान्तभागम्//

वृहदयात्रा-४.९कख/ यथेष्टवेलागमनं प्रशस्तं हस्तैन्दवोपेन्द्रसुरेज्यभेषु/

वृहदयात्रा-४.९गघ/ कृत्वा प्रयाणं श्रवणे श्रियो ऽर्थी विशेन् न जातुः क्षितिपः स्वसीम्नि//

वृहदयात्रा-४.१०कख/ सौम्ये गत्वाध्युष्य रौद्रे ऽदितीशे संप्रस्थाता बाधते शत्रुसंघान्/

वृहदयात्रा-४.१०गघ/ मैत्रे गत्वा पौरुहूते समुष्य? मूले यायाच् छत्रुनाशाय भूपः//

वृहदयात्रा-४.११कख/ हस्ते गत्वा स्वातिचित्रे समुष्य शक्राग्न्यृक्षे प्रस्थितो बाधते ऽरीन्/

वृहदयात्रा-४.११गघ/ तिष्ये पौष्णे वासवे चैकरात्रं सीम्नि स्थित्वा भूतिम् आप्नोति याता//

वृहदयात्रा-४.१२कख/ ऋक्षे पापैः संयुते ऽन्तः प्रकोपो लक्ष्मीभ्रंशो राहुणार्केण रोगः/

वृहदयात्रा-४.१२गघ/ केतूल्काभ्यां पीडिते देशनाशः क्लेशः सौरे सोष्णरश्म्यात्मजे च//

वृहदयात्रा-४.१३कख/ दिङ्म्(आर्ग)धूपपरिवेशविकम्पपांसुयुक्तेष्व् अथानयगदश्रमरोगपीडाः/

वृहदयात्रा-४.१३गघ/ भिन्ने ग्रहेण वशताम् उपयाति शत्रोः सन्ध्यारात्रे ऽशनिहते ऽजविघात उक्तः//

वृहदयात्रा-४.१४कख/ जन्मादि कर्म ततो दृशन् न(व)मं संघातिकं चोडुभागम्/

वृहदयात्रा-४.१४गघ/ समुदयम् (आ)द्याद् दश(मं) भ्रमविनाशसंज्ञं च त्रयोर्विंशम्//

वृहदयात्रा-४.१५कख/ आद्यात् तु पंचविंशं मानसमेतं नरः षडृक्षः स्यात्/

वृहदयात्रा-४.१५गघ/ मानवनक्षत्रो नृपतिर् आद्यात् तद् एवाभिषेकर्क्षम्//

वृहदयात्रा-४.१६कख/ नामानुरूपम् एषां सदसत्फलम् इष्टपापगुणदोषैः/

वृहदयात्रा-४.१६गघ/ जन्मर्क्षादिविशुद्धौ याता शत्रून् जयत्य् अचिरात्//

वृहदयात्रा-४.१७कख/ जन्मभकर्माधानोदितास् तु सम्पद्विपत्कराः क्षेमाः/

वृहदयात्रा-४.१७गघ/ प्रत्यरिसाधकवैनाशिकाः स्युर् मित्रातिमित्रे च//

वृहदयात्रा-४.१८कख/ मित्रातिमित्रसाधकसम्पदः क्षेमेषु कर्मभे यथा/

वृहदयात्रा-४.१८गघ/ प्राप्नोति नावशेषेष्व् अभिषेकपुरस्ताद् यातस् तु//

वृहदयात्रा-४.१९कख/ सितसिद्धार्थकशालिप्रियङ्गुमदयन्तिकाम्बुभिः पुष्ये/

वृहदयात्रा-४.१९गघ/ स्नात्वा यायात् प्राचीं सौम्ये सहस्रमणितोयैः//

वृहदयात्रा-४.२०कख/ गोशृङ्गाप्यनदीगिरिवल्मीकतडागमृत्समायुक्तैः/

वृहदयात्रा-४.२०गघ/ तोयैः स्नात्वा नृपतिर् यायाद् याम्यां दिशं हस्ते//

वृहदयात्रा-४.२१कख/ सरिदभ्याकुलमृड्भिः स्नात्वा (च)चैत्रे प्राग्दिशं यायात्/

वृहदयात्रा-४.२१गघ/ श्रवणे तु नदीसङ्गममृत्सलिलैः पच्चिमाम् एव//

वृहदयात्रा-४.२२कख/ मधुभद्रदारुसहितैः स्नात्वा तोयैर् उदक् श्रविष्ठासु/

वृहदयात्रा-४.२२गघ/ गोगजविषाणकोशैर् मधुघृतपूर्णैर् उदक् पौष्णे//

वृहदयात्रा-४.२३कख/ उदग् वै वैश्वदेवे स्नात्वा मधुपूथिकापूर्तसलिलैः/

वृहदयात्रा-४.२३गघ/ नक्सत्रदेवमन्त्रैश् चाग्निं हुत्वा जयं लभते//

वृहदयात्रा-४.२४कख/ अक्षतमाषाः खिन्नास् तिलसहितास् तण्डुला दधि च गव्यम्/

वृहदयात्रा-४.२४गघ/ वृषभपिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम्//

वृहदयात्रा-४.२५कख/ रुधिरविलायनपायसभुजङ्गमांसानि शाङ्करादीनाम्/

वृहदयात्रा-४.२५गघ/ पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः//

वृहदयात्रा-४.२६कख/ प्राश्याः प्रियङ्गुचित्राण्डजाः फलं यावकं कुलत्थाश् च/

वृहदयात्रा-४.२६गघ/ मधुसर्पिषी च हस्तान् मूलान्य् अम्बूनि सक्तवो मूलात्//

वृहदयात्रा-४.२७कख/ श्रवणादीनाम् अद्याच् छालिं शाकं बिडालमांसं च/

वृहदयात्रा-४.२७गघ/ आज्यं यथेष्टमांसं च सक्तवो माषसंयुक्ताः//

वृहदयात्रा-४.२८कख/ प्राश्यादि घृतं तिलौदनं मत्स्याः क्षीरम् इति प्रदक्षिणम्/

वृहदयात्रा-४.२८गघ/ अद्यान् नृपतिर् यथादिशं नक्षत्राभिहितं च सिद्धये//

वृहदयात्रा-४.२९कख/ अस्वादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयकृद् अभूरि यच् च दग्धम्/

वृहदयात्रा-४.२९गघ/ सुस्विन्नं मुदु रुचिरं मनोनुकूलं स्वाद्वन्नं बहु विजयाय यानकाले//

वृहदयात्रा-४.३०क/ गुणवति तिथाव् ऋक्षे ऽनिष्टे दिवा गमनं हितं

वृहदयात्रा-४.३०ख/ निशि च भगने शस्तं यानं तिथौ गुणवर्जिते/

वृहदयात्रा-४.३०ग/ भतिथिगदितान् दोषान् प्राप्नोत्य् अतः प्रतिलोमगो

वृहदयात्रा-४.३०घ/ गुणम् अपि तयोः सम्यग् यातुर् जगाद भृगुर् मुनिः//E३०


अध्याय-५ वारफल[सम्पाद्यताम्]

वृहदयात्रा-५.१कख/ उदरनयनरोगश्वापदारण्यवाधाः सवितृदिवसयाताप्यश्नुते ऽर्थक्षयं च/

वृहदयात्रा-५.१गघ/ अनिलकफजरोगान् शक्तिमानान्नहानिं सलिलजनितपीडां चाह्नि याता हिमांशोः//

वृहदयात्रा-५.२कख/ ज्वलनवधविषासृक्पित्तरुक् शत्रुपीडाम् अवनिजदिनयाता वाध्यते शत्रुसंघैः/

वृहदयात्रा-५.२गघ/ अहनि सवितृसूनोर् दैन्यम् आप्नोति गच्छन् स्वजनधनवियोगं मृत्युबन्धामयांश् च//

वृहदयात्रा-५.३कख/ बुधदिवसगतो ऽरीन् बाधते मन्त्रशक्त्या स्रवणसुखकथाप्तिं शिल्पिमित्रागमांश् च/

वृहदयात्रा-५.३गघ/ क्षितिधनजयरत्नस्त्रीप्रतापप्रमोदान् अतिबलम् अचिरेण स्वीकरोत्य् अह्नि सूरेः//

वृहदयात्रा-५.४कख/ प्रवरयुवतिशय्यावस्त्रगन्धान्नपानस्मरसुखधनरत्रान्य् अह्नि भुंक्ते सितस्य/

वृहदयात्रा-५.४गघ/ अनुपचयगतो ऽहः शस्तम् अप्य् अप्रशस्तं शुभम् उपचयसंस्थः पापसंज्ञो विधत्ते//E४


अध्याय-६ मुहूर्त[सम्पाद्यताम्]

वृहदयात्रा-६.१कख/ गरवणिजविष्टिपरिवर्जितानि करणानि यातुर् इष्टानि/

वृहदयात्रा-६.१गघ/ गरम् अपि कैश् चिच् छस्तं वणिजं च वणिक्क्रियास्व् एव/

वृहदयात्रा-६.२कख/ शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः/

वृहदयात्रा-६.२गघ/ इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश् चाह्नि//

वृहदयात्रा-६.३कख/ रुद्राजाहिर्बुध्न्याः पूषा दस्रान्तकाग्निधातारः/

वृहदयात्रा-६.३गघ/ इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ//

वृहदयात्रा-६.४कख/ अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा//

वृहदयात्रा-६.४गघ/ स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या//

वृहदयात्रा-६.५कख/ नक्षत्रवत् क्षणानं परिघादि तदीश्वरैः समं चिन्त्यं/

वृहदयात्रा-६.५गघ/ फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः//

वृहदयात्रा-६.६कख/ अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम्/

वृहदयात्रा-६.६गघ/ तन्नक्षत्रमुहूर्ताश् च समकर्मगुणाः स्मृताः//

वृहदयात्रा-६.७कख/ अष्टमे ऽर्धदिवसे समे शुभो यो विरिञ्चविभुसंज्ञितः क्षणः/

वृहदयात्रा-६.७गघ/ तेन यानम् अपहाय दक्षिणां सर्वदिक्ष्व् अभिजिता प्रशस्यते//E७


अध्याय-७ चन्द्रबल[सम्पाद्यताम्]

वृहदयात्रा-७.१कख/ सत्य आह गतिकर्मकल्पहा जन्मगस् तु हिमगुर्यियासतः/

वृहदयात्रा-७.१गघ/ तत्र देहनवते ऽवजायते तेन कर्मसु न साधकः स्मृतः//

वृहदयात्रा-७.२कख/ तच् च तस्य बहुभिर् विशोधितं लग्नम् एव सुतरां यतस् तनुः/

वृहदयात्रा-७.२गघ/ तुल्यदेहनवतां प्रपद्य किं सोदयोदयम् उवाच शोभनम्//

वृहदयात्रा-७.३कख/ अष्टवर्गपरिशोधितः शशी श्रेष्ठतां समनुवर्तते यदा/

वृहदयात्रा-७.३गघ/ जन्मगो ऽपि हि तदा प्रशस्यते यो ऽष्टवर्गशुभदः स शोभनः//

वृहदयात्रा-७.४कख/ सप्तमायदशषट्त्रिजन्मगो नेष्टदो द्विनिधनोपगैर् ग्रहैः/

वृहदयात्रा-७.४गघ/ बन्धुरिःफनवपञ्चमस्थितैश् चेष्टदो यदि विलोमवेश्मगः//

वृहदयात्रा-७.५कख/ यस्य गोचरफलप्रमाणता तस्य वेधफलम् इष्यते न वा/

वृहदयात्रा-७.५गघ/ प्रायशो न बहुसंमतं त्व् इदं स्थूलमार्गफलदो हि गोचरः//

वृहदयात्रा-७.६कख/ यस्योत्सृजत्य् उडुपतिः पुरुषो ऽपसव्यं जन्मर्क्षम् आपदम् उपैति स भूमिपालः/

वृहदयात्रा-७.६गघ/ यायी तथेतरगृहोपगते सितादौ यायीतरेश् वरजयो बहुले क्षयश् च//

वृहदयात्रा-७.७कख/ होराराशाव् उपचयगृहे जन्मभे वा यियासोर् हानिर् हानाव् उडुगणपतौ वृद्धिर् आपूर्यमाणे/

वृहदयात्रा-७.७गघ/ पक्षस्य् आदाव् अपचयगृहे हानिर् आपूर्यमाणे वृद्धिस् तूक्ता ह्रसति हिमगौ कृष्णपक्षादिसंस्थे//

वृहदयात्रा-७.८कख/ उपचयगृहयुक्तः सव्यगः शुक्लपक्षे शुभम् अभिलषमाणः सौम्यमध्यस्थितो वा/

वृहदयात्रा-७.८गघ/ सखिवशिगृहयुक्तः कारकर्क्षे ऽपि चेन्दुर् जयसुखफलदाता तत्प्रहर्तान्य् अथातः//

वृहदयात्रा-७.९कख/ प्रक्षीणे ऽप्य अनुपचयस्थिते ऽपे यायाद् विश्रब्धं यदि सखिवश्यकारकर्क्षे/

वृहदयात्रा-७.९गघ/ नैवं चेद् उदयगृहात् स्वजन्मभाद् वा सम्पूर्णे ऽप्य् उपचयगे ऽपि न प्रयायात्//

वृहदयात्रा-७.१०कख/ भृगुसुतबुधभिन्ने रुक् सुरेड्येन मृत्युर् भयम् असितकुजाभ्यां केतुना स्त्रीप्रणाशः/

वृहदयात्रा-७.१०गघ/ अपटुकिरणकान्तौ गच्छतः शत्रुवृद्धिः सविकृतपरिवेषे नेत्रनाशः शशाङ्के//E१०


अध्याय-८ लग्नबल[सम्पाद्यताम्]

वृहदयात्रा-८.१कख/ द्विपदवशगाः सर्वे सिंहं विहाय चतुष्पदाः सलिलनिलयाभर्क्षावश्याः सरीसृपजातयः/

वृहदयात्रा-८.१गघ/ मृगपतिवशे तिष्ठन्त्य् एते विहाय सरीसृपान् न कथितगृहेषूह्यं वश्यं जनव्यवहारतः//

वृहदयात्रा-८.२कख/ स्थलजलजसरीसृपाः स्वकानां बलम् अभिवीक्ष्य विधेयतां भजन्ते/

वृहदयात्रा-८.२गघ/ विषमगृहवशे समा द्युसंस्था निशि विषमा वशवर्तिनः समानाम्//

वृहदयात्रा-८.३कख/ शीर्षोदये समभिवांछितकार्यसिद्धिः पृष्ठोदये विफलतां बलविद्रवश् च/

वृहदयात्रा-८.३गघ/ यातव्यदिङ्मुखगतस्य सुखेन सिद्धिर् व्यर्थश्रमो भवति दिक्प्रतिलोमलगेन्//

वृहदयात्रा-८.४कख/ शस्तं दिवा दिनबले निशि नक्तवीर्ये राशौ विपर्ययबले गमनं न शस्तम्/

वृहदयात्रा-८.४गघ/ इन्द्वर्कलग्नसहितेषु गमश्चराद्येष्व् अन्यस्वकोभयमहीप्रतिवृद्धिदाता//

वृहदयात्रा-८.५कख/ मीनोदये प्रवसतः कुटिलः सदोषो मार्गे भवत्य् अकृतकार्यनिवर्तनम् च/

वृहदयात्रा-८.५गघ/ अन्यांशकेष्व् अपि झषे फलम् एतद् एव मीनांशकेषु च परर्क्षसमाश्रितेषु//

वृहदयात्रा-८.६कख/ रिपुनिधने रिपुनिधनं रिपुषष्ठे लग्नगे वधो यातुः/

वृहदयात्रा-८.६गघ/ सत्यानुशासनम् इदं वासिष्ठे नायम् एकान्तः//

वृहदयात्रा-८.७कख/ शत्रोः प्रसूतिसमये यदि निधनं संयुतं ग्रहैः पापैः/

वृहदयात्रा-८.७गघ/ सौम्ययुतं वा षष्ठं सदसत्फलता ततस् ताभ्याम्//

वृहदयात्रा-८.८कख/ क्लेशाद् विना फलम् अरिक्षयम् अर्थसिद्धिं प्राप्नोति लग्नसहिते प्रवसन् स्वलग्ने/

वृहदयात्रा-८.८गघ/ अर्थक्षयं श्रममनर्थमतो द्वितीये कल्याणसौख्यविभवागमम् आहुर् एके//

वृहदयात्रा-८.९कख/ भृत्यार्थवाहनसहायजयास् तृतीये बन्धार्थनाशभयसैन्यवधाश् चतुर्थे/

वृहदयात्रा-८.९गघ/ मन्त्रोपजापविपदात्मजभे ऽरिवृद्धिः षष्ठे ऽरिवित्तबलदीप्तिजयागमाश् च//

वृहदयात्रा-८.१०कख/ द्यूने ऽध्ववाहनविपत्क्षुदतिश्रमार्तिर् बन्धो वधः परिभवो निधने रुजश् च/

वृहदयात्रा-८.१०गघ/ धर्मे ऽर्थनाशगदकार्यविपद्भयानि कार्यं विना बलभयं दशमे क्षयश् च//

वृहदयात्रा-८.११कख/ केचिद् वदन्त्य् उपचयोपगृहीतम् एतत् तस्माच् छुभं दशमभे गमनं विलगेन्/

वृहदयात्रा-८.११गघ/ अर्थाप्तिदीप्तिशुभसिद्धिजयाश् च लाभे रिप्फे छलं व्यअय्भये विजिते ऽपि भेदः//

वृहदयात्रा-८.१२क/ रोगाज् जन्मगृहोदये सुतवधो ऽसिद्धिश् च तत्पञ्चमे

वृहदयात्रा-८.१२ख/ द्यूने क्लेशम् अवाप्य जन्मभवनात् प्राप्नोति पश्चात् सुखम्/

वृहदयात्रा-८.१२ग/ मार्गाद् एव निवर्तनं नवमभे मेषूरणे ऽर्थागमः

वृहदयात्रा-८.१२घ/ शेषर्क्षेषु यथैव लग्नभवनात् तद्वत् फलं जन्मतः//

वृहदयात्रा-८.१३कख/ क्षुत्तृष्णार्तिमार्गनाशो ऽक्षिरोगः क्लेशावाप्तिस् तिग्मगोः प्राग्विलग्ने/

वृहदयात्रा-८.१३गघ/ शस्ता चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडा//

वृहदयात्रा-८.१४कख/ बौधे तुष्टिर् वांछिताप्तिर् यशश् च जैवे ऽथाप्तिः स्थानमानारिनाशाः/

वृहदयात्रा-८.१४गघ/ स्त्रीरत्नाप्तिः कार्यसिद्धिश् च शौक्रे मान्दे बन्धव्याधिनीचावमानाः//

वृहदयात्रा-८.१५कख/ सौम्यो ऽपि जन्मनि न यः शुभपुष्टिदाता स्थानं न तस्य शुभदं व्रजतो विलगेन्/

वृहदयात्रा-८.१५गघ/ पापो ऽपि यः शुभफलं प्रकरोति पुंसां स्थानं विलग्नगतम् इष्टम् उशन्ति तस्य//

वृहदयात्रा-८.१६कख/ अविधेयं भवनं यत् स्वजन्मलग्नर्क्षयोः प्रयातृणाम्/

वृहदयात्रा-८.१६गघ/ अप्य् अनुकूलं लग्नं धनक्षयायासदं भवति//

वृहदयात्रा-८.१७कख/ सखिवश्यताम् उपेते स्वजन्मलग्नर्क्षयोर् विलग्नर्क्षे/

वृहदयात्रा-८.१७गघ/ अपचयकरे ऽपि यातुर् जयधनमानागमाः क्षिप्रम्//

वृहदयात्रा-८.१८कख/ केचिद् वदन्ति यस्मिन् ग्रहो निरंशं करोति तल्लग्नम्/

वृहदयात्रा-८.१८गघ/ भवनं यातुर् अनिष्टं भयशोकोद्वेगदं यस्माद्//

वृहदयात्रा-८.१९कख/ वृषवृश्चिककर्कटैर् नृणाम् अनुकूलैर् अपि लग्नम् आश्रितैः/

वृहदयात्रा-८.१९गघ/ गमनं प्रवद्नय् अशोभनं मुनयो ऽन्यर्क्षसमाश्रितैर् अपि//

वृहदयात्रा-८.२०कख/ वेशिर्विलग्नोपगतो यियासोर् विनापि यत्नात् कुरुते फलाप्तिम्/

वृहदयात्रा-८.२०गघ/ गौयानम् इष्टं जलराशिलग्ने तद् अंशके चान्यगृहोदये ऽपि//E२०


अध्याय-९ लग्नभेद[सम्पाद्यताम्]

वृहदयात्रा-९.१कख/ ऊर्ध्वा तिर्यग् वानता स्याच् च होरा मुक्ता क्रान्ता नागतार्का क्रमेण/

वृहदयात्रा-९.१गघ/ इत्य् एताः स्युर् जीवशर्मोपदेशे ज्ञेयो राशिर् ब्रह्मषण्डस्य पक्षे//

वृहदयात्रा-९.२कख/ ऊर्ध्वा स्याद् या षट्चराद्येषु होरा भूयो भूयो मण्डले कैश्चिद् उक्ता/

वृहदयात्रा-९.२गघ/ राशौ राशौ प्राग्विलग्नोपयातैः द्रेक्काणैस् तु प्राह होरां वसिष्ठः//

वृहदयात्रा-९.३कख/ सर्वं प्रमाणं मुनिचोदितत्वात् किं त्व् अत्र योज्यं दलम् एव होरा/

वृहदयात्रा-९.३गघ/ यस्मिन् सहस्रांशुरवस्थितो ऽर्धे तिर्यङ्मुखी सा गणये ततो ऽन्याः//

वृहदयात्रा-९.४क/ धत्ते वांछितकार्यम् ऊर्ध्ववदना क्लेशाद् विना लग्नगा

वृहदयात्रा-९.४ख/ क्लेशायासपरिक्षयांश् च कुरुते तिर्यङ्मुखी गच्छतः/

वृहदयात्रा-९.४ग/ सैन्यभ्रंशम् अधोमुखी प्रकुरुते कृच्छ्राद् गृहे चागमं

वृहदयात्रा-९.४घ/ स्र्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः//

वृहदयात्रा-९.५कख/ ग्रहदिवसफलं यद् एव यातुर् तद् अखिलम् एव करोति तस्य होरा/

वृहदयात्रा-९.५गघ/ हिमसलिलसृजो विनाह कश्चिद् युवतिसमाश्रयरत्नदेति चान्द्री//

वृहदयात्रा-९.६क/ द्रेक्काणाकारचेष्टागुणसदृशफलं योजयेद् वृद्धिहेतोर्

वृहदयात्रा-९.६ख/ द्रेक्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च/

वृहदयात्रा-९.६ग/ सौम्यैर् दृष्टे जयः स्यात् प्रहरणसहिते पापदृष्टे च भङ्गः

वृहदयात्रा-९.६घ/ साग्नौ दाहो ऽथ बन्धः सभुजगनिगले पाशयुक्ते च यातुः//

वृहदयात्रा-९.७कख/ नृपभूर्तिर् लग्नगते द्रेक्काणे मन्त्रिणो द्वितीये च/

वृहदयात्रा-९.७गघ/ वैद्यपुरोहितसाम्बत्सरास् तृतीये परे भृत्याः//

वृहदयात्रा-९.८कख/ स्थानपराक्रमचिन्ता व्यापारपराक्रमौ चमूपबलम्/

वृहदयात्रा-९.८गघ/ अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः//

वृहदयात्रा-९.९कख/ यानासनशय्यावाहनानि दशमे ऽपरे ऽन्नपानानि/

वृहदयात्रा-९.९गघ/ वाहनयोधाः परतस् त्रयोदशे भवति युवराजा//

वृहदयात्रा-९.१०कख/ ज्ञेयं बलं प्रयातुर् मन्त्रस्य विनिश्चयश् च तत्परतह्/

वृहदयात्रा-९.१०गघ/ तरतः पञ्चदशाद्ये द्रेक्काणचतुष्टये रिपवः//

वृहदयात्रा-९.११कख/ एकोनविंशके सैनिकाम्बुशयने धनानि परतो ऽर्थाः/

वृहदयात्रा-९.११गघ/ परतो ऽस्य दण्डनेता सैम्यस्योपद्रवः प्ररतः//

वृहदयात्रा-९.१२कख/ सेनाच्छिद्रं तस्मात् सेनानेता भवेच् चतुर्विंशे/

वृहदयात्रा-९.१२गघ/ सैन्यारोग्यं सैन्यं चतुष्पदं च क्रमात् त्रितये//

वृहदयात्रा-९.१३कख/ कार्यं कोशः फलसिद्धयस् त्रये भूमिपास् त्रये परतः/

वृहदयात्रा-९.१३गघ/ धर्मक्रियाथ योधार्चनं च यात्रासमाप्तिश् च//

वृहदयात्रा-९.१४कख/ इत्य् उदयाद्या भावा द्रेक्काणैर् ये मया समुद्दिष्टाः/

वृहदयात्रा-९.१४गघ/ सदसत्फलम् आदेश्यं सदसद्युतवीक्षणात् तेषाम्//

वृहदयात्रा-९.१५कख/ नवभागे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते/

वृहदयात्रा-९.१५गघ/ कृच्छ्रात् स्वगृहागमनं प्रतापमृदुता च चन्द्रांशे//

वृहदयात्रा-९.१६कख/ कौजे ऽग्निभयं बौधे मित्रप्राप्तिर् धनागमो जैवे/

वृहदयात्रा-९.१६गघ/ भोगविवृद्धिः शौक्रे भृत्यविनाशो रविसुतांशे//

वृहदयात्रा-९.१७कख/ यद् उदयति फलं ग्रहे प्रदिष्टं जनयति तस्य नवांशको व्लग्ने/

वृहदयात्रा-९.१७गघ/ सुभभवननवांशे सहायो रिपुबलभागम् उपैति यातुर् अत्र//

वृहदयात्रा-९.१८कख/ यत् प्रोक्तं राश्य् उदये द्वादशभागे ऽपि तत् फलं वाच्यम्/

वृहदयात्रा-९.१८गघ/ यच् च नवांशकविहितं त्रिंशांशस्योदये तत् स्यात्//E१८


अध्याय-१० ग्रहस्थानबल[सम्पाद्यताम्]

वृहदयात्रा-१०.१कख/ सन्तापशोकगदविघ्नकृद् उद्गमे ऽर्कः कल्याणमानबलहार्दिहरो द्वितीये/

वृहदयात्रा-१०.१गघ/ हेमान्नविद्रुममणिक्षितिदस् तृतीये वैराग्यबन्धुकलहारतिदश् चतुर्थे//

वृहदयात्रा-१०.२कख/ पुत्रापदं सुतगृहे ऽध्वनि चार्थसिद्धिं षष्ठे ऽभिवांछितफलाप्तिम् अरिक्षयं च/

वृहदयात्रा-१०.२गघ/ द्यूने कलत्रकलहं धनसंक्षयं च मृत्युं करोति निधने सविता रुजं च//

वृहदयात्रा-१०.३कख/ धर्मं हिनस्ति नवमे सवितार्थदश् च हत्वा वियत्यविदितं श्रमकर्मदाता/

वृहदयात्रा-१०.३गघ/ रत्नागमं सुबहु लाभगतः करोति कृत्वा व्ययं व्ययगतः कुरुते ऽर्थम् अल्पम्//

वृहदयात्रा-१०.४कख/ लग्ने शशी कलहशोककरो न पूर्णः स्त्रीवाजिरत्नसुहृदात्मजदः कुटुम्बे/

वृहदयात्रा-१०.४गघ/ दुश्चिक्यगो युवतिरत्नधनप्रदाता बन्ध्वाप्तिदः सुहृदि तत्क्षयदश् च कृष्णे//

वृहदयात्रा-१०.५कख/ अर्थप्रदस् तनयगः सुतशोककृच् च मित्रारितां प्रकुरुते न सुखं च षष्ठे/

वृहदयात्रा-१०.५गघ/ अस्ते ऽर्थभूयुवतिदो ऽर्थविनाशदो ऽणुश् चन्द्रो ऽष्टमे निधनशोककरः प्रयातुः//

वृहदयात्रा-१०.६कख/ प्रत्येति चाशु नवमे कुरुते च कार्यं क्षीणे क्षयो वियति वृद्धिरतो ऽन्यथास्थे/

वृहदयात्रा-१०.६गघ/ ऐश्वर्यसौख्यधनलाभम् उपैते लाभे क्लेशक्षयव्ययभयानि च रिष्फयाते//

वृहदयात्रा-१०.७कख/ लग्ने विषाग्निरुधिरागमशस्त्रबाधा भिन्द्याद् बलं धनगतो ऽर्थकरश् च पश्चात्/

वृहदयात्रा-१०.७गघ/ दुश्चिक्यगो युवतिरत्नधनाम्बराप्तिं बन्धुक्षयारिभयदो हिबुके महीजः//

वृहदयात्रा-१०.८कख/ पुतापदं क्षितिसुतः कुरुते सुतस्थः शत्रुप्रणाशम् अचिराद् अरिगः करोति/

वृहदयात्रा-१०.८गघ/ अर्थक्षयारतिगदार्दनमस्तसंस्थो बन्धार्थहानिगदमृत्युभयानि मृत्यौ//

वृहदयात्रा-१०.९कख/ धर्मं न साधयति धर्मगतो महीजः शस्तो ऽम्बरे न शुभदः कथितो ऽपरिश् च/

वृहदयात्रा-१०.९गघ/ लाभे ऽर्थसिद्धिविभवागमदः प्रयातुर् वित्तक्षयं बहु करोति गतश् च रिष्फे//

वृहदयात्रा-१०.१०क/ लग्ने कीर्तिसुखार्थबुद्धिविजयान् प्राप्नोति वित्तं धने

वृहदयात्रा-१०.१०ख/ सोत्कण्ठं स विरागमेति सहजे कामान् लभेताखिलान्/

वृहदयात्रा-१०.१०ग/ पाताले शयनान्नपानविभवान् पुत्रागमं पञ्चमे

वृहदयात्रा-१०.१०घ/ षष्ठे यात्य् अरिबाध्यतां शशिसुते क्लेशश् च यातुर् भवेत्//

वृहदयात्रा-१०.११क/ जायास्थे प्रवराङ्गनाम्बरधनप्राप्तिर् बुधे ऽर्काच्युते

वृहदयात्रा-१०.११ख/ केचित् क्लेशम् उशन्ति नैधनगते शंसन्ति केचिच् छुभम्/

वृहदयात्रा-१०.११ग/ धर्मे धर्मविवृद्धिर् अम्बरगते सिद्धिर् भवेद् ईप्सिता

वृहदयात्रा-१०.११घ/ विद्यार्थाप्तिर् अयत्नतश् च परतो रिष्फे च वाच्यो व्ययः//

वृहदयात्रा-१०.१२कख/ कीर्तिर् लग्ने ऽर्थाथसिद्धिर् द्वितीये दुश्चिक्यस्थे क्षुच्छ्रमार्तिः सुरेज्ये/

वृहदयात्रा-१०.१२गघ/ पातालस्थे धर्मतत्वाभिमाना कार्यं सिध्यत्य् आत्मजस्थे ऽप्य् असाध्यम्//

वृहदयात्रा-१०.१३कख/ षष्ठे जीवे शत्रुरायाति वश्यं केचित् प्राहुर् वश्यतां याति शत्रोः/

वृहदयात्रा-१०.१३गघ/ विन्दन्त्य् अस्ते ऽरिष्टयोषायशांसि मृत्यौ प्राणान् हन्त्य् अथान्ये जगुर् न//

वृहदयात्रा-१०.१४कख/ पुत्रोत्पत्तिर् धर्मसिद्धिश् च धर्मे जीवे कर्मण्य् अर्थसिद्धिर् यशश् च/

वृहदयात्रा-१०.१४गघ/ लाभे कार्यं वाञ्छितं याति सिद्धिः रिष्फे प्राप्ते क्लिश्यते ऽनेकदुःखैः//

वृहदयात्रा-१०.१५क/ वेश्यार्थाम्बरमाल्यभोजनसुखप्राप्तिर् विलग्ने भृगौ

वृहदयात्रा-१०.१५ख/ लाभो ऽर्थे सहजे न सीदति गतः प्राप्नोति श्रेष्ठां श्रुतिम्/

वृहदयात्रा-१०.१५ग/ पाताले सुहृदागमः सुतगृः स्थानार्थमानागमः

वृहदयात्रा-१०.१५घ/ षष्ठे शत्रुपराभवारतिशुचं स्थाने ऽन्यथा तज्जगुः//

वृहदयात्रा-१०.१६क/ दत्त्वा स्त्रीधनम् अस्तगः स्वविषयव्युच्छित्तिदो भार्गवः

वृहदयात्रा-१०.१६ख/ कार्यं साधयते ऽष्टमे ऽथ नवमे क्षिप्रं करोतीप्सितम्/

वृहदयात्रा-१०.१६ग/ यातुः कर्मगतः प्रभूतधनदो लाभे जयार्थप्रदो

वृहदयात्रा-१०.१६घ/ व्यर्थं द्वादशगो व्ययं प्रकुरुते शस्तो ऽपरैर् द्वादशे//

वृहदयात्रा-१०.१७कख/ बन्धं वधं चार्कसुते विलग्ने धने अर्थहानिं लभते शुभं च/

वृहदयात्रा-१०.१७गघ/ शत्रोर् बलं हन्ति गतस् तृतीये चतुर्थगो बन्धुभयं परेभ्यः//

वृहदयात्रा-१०.१८कख/ नार्थस्य सिद्धिः सुतगे ऽर्कपुत्रे रिपून् रिपुस्थे सृजयत्य् अयत्नात्/

वृहदयात्रा-१०.१८गघ/ उत्साहभङ्गो ऽक्षिरुजश् च दारे विषाग्निशस्त्रादिवधो ऽष्टमस्थे//

वृहदयात्रा-१०.१९कख/ धर्मे न धर्मं लभते सुखञ् च यानावृतिं कर्मफलं च स्वस्थे/

वृहदयात्रा-१०.१९गघ/ एकादशस्थे जयवित्तलाभान् मन्दे ऽन्त्यगे नार्थम् उपैति याता//

वृहदयात्रा-१०.२०क/ प्रायो जगुः सहजशत्रुदशायसंस्थाः

वृहदयात्रा-१०.२०ख/ पापाः शुभाः सवितृजं परिहृत्य खस्थम्/

वृहदयात्रा-१०.२०ग/ सर्वत्रगाः शुभफलं जनयन्ति सौम्यास्

वृहदयात्रा-१०.२०घ/ त्यक्त्वास्तसंस्थममरारिगुरुं जिगीषोः//

वृहदयात्रा-१०.२१क/ केचित् प्राहुर् अरिव्ययास्तसहजस्थानानि हित्वा भृगुः

वृहदयात्रा-१०.२१ख/ श्रेष्ठश् चन्द्रसुतो ऽन्त्यधर्मसहजद्यूनस्थितो नेतरः/

वृहदयात्रा-१०.२१ग/ चन्द्रो लाभसुतार्थधर्मसहजव्योमस्थितः पूजितो

वृहदयात्रा-१०.२१घ/ जीवः सर्वगतो मणित्थकथितो नेष्टो ऽन्त्यषट्स्त्र्याश्रितः//

वृहदयात्रा-१०.२२कख/ एकीयपक्षे ऽपि हि कैश्चिद् उक्तो भृगुः शुभो ऽन्त्यात्मजलाभवर्जम्/

वृहदयात्रा-१०.२२गघ/ चन्द्रस्त्रिषष्ठायदशास्तसंस्थो बुधो ऽस्तलग्नायसुहृद्व्ययस्थः//E२२


अध्याय-११ उत्सर्गापवाद[सम्पाद्यताम्]

वृहदयात्रा-११.१कख/ सौम्यासौम्येष्व् एतल् लग्नाद्स्थेषु यत् फलं प्रोक्तम्/

वृहदयात्रा-११.१गघ/ तत्समकालगतानां फलवैषम्याद् अनेकान्तम्//

वृहदयात्रा-११.२कख/ होराविदो जगुर् इदं सुताव् अबलो दशाधिपारिश् च/

वृहदयात्रा-११.२गघ/ अशुभफलदश् चासाम्प्रतम् उदये सौम्यो ऽपि नेष्टफलः//

वृहदयात्रा-११.३कख/ साम्प्रतं शुभदः सुतौ बलन्वितो यो दशाधि(प)मित्रं च/

वृहदयात्रा-११.३गघ/ पापो ऽपिशुभफलः स्याच् छलोकः शास्त्रोदितश् चात्र//

वृहदयात्रा-११.४क/ सौम्यो ऽप्य् अतीवचिरभाविफलो न योज्यः

वृहदयात्रा-११.४ख/ पापो ऽप्य् असाम्प्रतफलो रिपुनिर्जितश् च/

वृहदयात्रा-११.४ग/ पाकाधिपो ऽऽत्मसदनाष्टकवर्गशुद्धः

वृहदयात्रा-११.४घ/ अवल्पो ऽफलश् च दिनभांशविधिस् तथा स्यात्//

वृहदयात्रा-११.५कख/ सौम्यं दशाधिपं लग्नसंस्थमिच्छन्ति केचिद् आचार्याः/

वृहदयात्रा-११.५गघ/ पापां चोपचयस्थं न विलग्ने तत्र च श्लोकौ//

वृहदयात्रा-११.६कख/ सौम्यग्रहेषु लग्नेषु शुभम् एकान्तनिश्चितम्/

वृहदयात्रा-११.६गघ/ पपग्रहोदये यातुर् असंशयम् अशोभनम्//

वृहदयात्रा-११.७कख/ तस्मात् क्रूरं दशानाथं यातुर् वीर्यगुणान्वितम्/

वृहदयात्रा-११.७गघ/ कुर्याद् उपचयर्क्षेषु न विलग्ने कथंचन//

वृहदयात्रा-११.८कख/ तच् च विरुद्धं तेषां कथम् अन्यदशासु दास्यते स्वफलम्/

वृहदयात्रा-११.८गघ/ एवं फलस्य नाशो व्रजति सर्वस्य फललि(ली)प्सोः//

वृहदयात्रा-११.९कख/ तस्मान् नैकान्तो ऽयं जातकम् अवलोक्य निर्दिशेत् सदसत्/

वृहदयात्रा-११.९गघ/ श्लोकौ वृत्तं भेदं प्राह मणित्थो वसिष्ठश् च//

वृहदयात्रा-११.१०कख/ रक्षका वर्धकाश् चैव ये स्युर् जन्मनि नायकाः/

वृहदयात्रा-११.१०गघ/ तान् पापान् अपि निःशङ्को यात्रालग्नेषु योजयेत्//

वृहदयात्रा-११.११कख/ शुभाशुभफला योगा जातके ये ऽप्य् उदाहृताः/

वृहदयात्रा-११.११गघ/ तान् सर्वान् अवलोक्यैव प्रयाणेष्व् अपि योजयेत्//

वृहदयात्रा-११.१२कख/ होरागतः स्वभवने यदि सूर्यपुत्रो मेषोपगो ऽवनिसुतः स्वगृहे शशाङ्कः/

वृहदयात्रा-११.१२गघ/ शुक्रस् तुलाधरगतो मिथुने बुधश् च सिंहे रविर् यदि च पार्थिवजन्म विद्यात्//

वृहदयात्रा-११.१३कख/ जन्मसमये शशाङ्कोदयोपचयसंस्थिता ग्रहाः केचित्/

वृहदयात्रा-११.१३गघ/ ते सर्वे नानाख्या क्रूराः सौम्यैः समाश्चिन्त्याः//

वृहदयात्रा-११.१४कख/ यो यस्य दशमगृहगः स तस्य वश्यस् तु भवति नियमेन/

वृहदयात्रा-११.१४गघ/ यश् चाथ पणफरस्थः स भवति रक्षोपगस् तद्वत्//

वृहदयात्रा-११.१५कख/ उपचयगृहोपयाताः प्रस्परं कीर्तित्स् तु तानसमाः/

वृहदयात्रा-११.१५गघ/ आदौ प्रकीर्णकाध्याये चोदिताः कारकाश् च//

वृहदयात्रा-११.१६कख/ जन्मेश्वरलग्नपयोर् यः शत्रुर् लग्नगः स सौम्यो ऽपि/

वृहदयात्रा-११.१६गघ/ कुरुते देहविपत्तिं क्रूरो ऽपि शुभं तयोर् मित्रम्//

वृहदयात्रा-११.१७कख/ भवेन् न यः कारकतानसंज्ञः स्वजन्मलग्नाधिपयोः शुभो ऽपि/

वृहदयात्रा-११.१७गघ/ करोति लग्नोपगतः स यातुर् भयं विनाशं च बहुप्रकारम्//

वृहदयात्रा-११.१८कख/ पपो ऽपे लग्नोपगतो नराणां शुभप्रदः कारकतानसंज्ञः/

वृहदयात्रा-११.१८गघ/ तस्मात् प्रय्त्नाद् इद्म् एव चिन्त्यं यियासतां कारकतानयातम्//

वृहदयात्रा-११.१९कख/ एको ऽपि वक्रोपगतो नराणां शुभो ऽशुभो वापि चतुष्टयस्थः/

वृहदयात्रा-११.१९गघ/ वर्गो ऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुते ऽध्वगानाम्//

वृहदयात्रा-११.२०कख/ स्वसुतस्थाने सूर्यः स्त्रीजनरत्नप्रमोददो लग्ने/

वृहदयात्रा-११.२०गघ/ अवशेषस्थानगतो वधबन्धोद्वेगदः क्षिप्रम्//

वृहदयात्रा-११.२१कख/ उडुपतिर् उदयं प्राप्तः सर्वस्थानोपगः प्रयातृणाम्/

वृहदयात्रा-११.२१गघ/ कुरुते रिपुप्रवृद्धिं दीप्तिविनाशं विघातं च//

वृहदयात्रा-११.२२कख/ स्थाने ऽर्कसुतस्य कुजो लग्नस्थो रिपुविनाशजयदाता/

वृहदयात्रा-११.२२गघ/ शेषस्थानोपगतः क्षितिसुतो रत्नार्थनाशकरः//

वृहदयात्रा-११.२३कख/ रविशशिभौमस्थानेष्व् अनर्थदो लग्नगः शशाङ्कसुतः/

वृहदयात्रा-११.२३गघ/ भृगुसुतगुरुमन्दानाम् अभिषेकजयार्थदीप्तिकरः//

वृहदयात्रा-११.२४कख/ जीवो भृगुचन्द्रमसोः स्थाने धनयोधनाशकः प्रोक्तः/

वृहदयात्रा-११.२४गघ/ तत्परिशेषस्थानेष्व् अवनिसुहृद्वित्तंजयदाता//

वृहदयात्रा-११.२५कख/ सौम्यस्थाने शुक्रो बलहानिकरो ऽर्थदो ऽरिहन्ता च/

वृहदयात्रा-११.२५गघ/ स्थाने परिशेषाणाम् अनिलज्वरशत्रुकोपकरः//

वृहदयात्रा-११.२६कख/ अर्कस्थाने मन्दो लग्नस्थः प्रीतिसौख्यलाभकरः/

वृहदयात्रा-११.२६गघ/ नेष्टो ऽन्यस्थानस्थः प्रतापबलमानहानिकरः//

वृहदयात्रा-११.२७क/ सवितृतनयः स्वस्थानस्थो धनाङ्गविनाशकृत्

वृहदयात्रा-११.२७ख/ तुहिमकिरणः स्त्रीरत्नाप्तिं नरेश्वरतां रविः/

वृहदयात्रा-११.२७ग/ अवनितनयः सैन्यक्षोभं प्रियश्रवणं बुधः

वृहदयात्रा-११.२७घ/ सुरगुरुरथो भोगप्राप्तिं करोति जयं सितः//

वृहदयात्रा-११.२८क/ यो ऽस्तं यात्य् उदयं वा दक्षिणमार्गस्थितः सहस्त्रांशोः/

वृहदयात्रा-११.२८ख/ कुरुते ग्रहः सलग्ने योधधनाङ्गक्षयं यातुः//

वृहदयात्रा-११.२९क/ तिग्मकरस्योत्तरतो दर्शनम् आयाति यो ग्रहो ऽस्तं वा/

वृहदयात्रा-११.२९ख/ मध्ये तु वा स लग्ने यातुः कुसुमाम्बराशनदः//

वृहदयात्रा-११.३०क/ नियतगतिद्युतिवर्णप्रमाणवैकृत्यम् उच्यते विकृतिः/

वृहदयात्रा-११.३०ख/ विकृतिस्थो गल्नगतो न शुभः शुभदः स्वभवनस्थः//

वृहदयात्रा-११.३१क/ याम्ये तमो ज्ञः श्रवणे रविस् तु जातो विशाखासु सितश् च पुष्ये/

वृहदयात्रा-११.३१ख/ पौष्णप्यभाग्योरगकृत्तिकासु मन्दारवागीशशिरवीन्दुजन्मा//

वृहदयात्रा-११.३२क/ त्रिविधोत्पाताभिहतं बलवद् ग्रहपीडितं च यस्यर्क्षं/

वृहदयात्रा-११.३२ख/ यात्रायां लग्नगतः स वर्जनीयो ऽनुकूलो ऽपि//

वृहदयात्रा-११.३३क/ पाकेश्वराधिमित्रे तद्वर्गे वा विलग्नगे यातुः/

वृहदयात्रा-११.३३ख/ स्वयम् अरिर् उपैति वश्यं प्रणतशिराः सार्वभौमो ऽपि//

वृहदयात्रा-११.३४क/ पकेश्वरारिलग्ने वर्गे वा तस्य भूपतिर् गच्छन्/

वृहदयात्रा-११.३४ख/ विनिहतशूरनराश्वः शत्रोर् आयाति वश्यत्वम्/

वृहदयात्रा-११.३५क/ मूर्त्यर्थयोधवाहनमन्त्र्यरिमार्गनैधनमनांसि/

वृहदयात्रा-११.३५ख/ कर्मागमव्ययाश्चोदयादयः कीर्तिता भावाः//

वृहदयात्रा-११.३६क/ यात्राफलं चतुर्थे जामित्रे शत्रवः प्रमादश् च/

वृहदयात्रा-११.३६ख/ शुभपापग्रहयोगाच् छुभाशुभं निर्दिशेद् एषाम्//

वृहदयात्रा-११.३७क/ सत्याचार्यस्य मते विबलः शस्तः शशी प्रयाणेषु/

वृहदयात्रा-११.३७ख/ दिग्वीर्योनः केवलम् इन्दुः शस्त इति जगुर् अन्ये//

वृहदयात्रा-११.३८क/ यद् एव यस्योदयसंस्थितस्य फलं प्रयाणे सदसत् प्रदिष्टम्/

वृहदयात्रा-११.३८ख/ तद् एव तस्याखिलम् अह्नि यातुर् ग्रहस्य वर्गे च विलग्नसंस्थे//E३८


अध्याय-१२ मिश्रक[सम्पाद्यताम्]

वृहदयात्रा-१२.१कख/ व्यसनं प्राप्नो(ति) महद् व्यतिपाते निर्गतो ऽथवा मृत्युम्/

वृहदयात्रा-१२.१गघ/ वैधृतिगमने ऽप्य् एवं त्र्यह्नस्पृशि समुपदिशान्त्य् एव//

वृहदयात्रा-१२.२कख/ नावमरात्रे यायाद् दोषस् तत्राधिमासके व्यसनम्/

वृहदयात्रा-१२.२गघ/ ऋत्वयनयुगस्याप्तौ न विजयकाङ्क्षी नृपः प्रवसेत्//

वृहदयात्रा-१२.३कख/ स्वर्क्षेशदशाधिपयोर् मित्रोदासीनशत्रुभांशभवाः/

वृहदयात्रा-१२.३गघ/ तत्पाकभुजश् चोक्ता विजिगीषोर् मित्रमध्यरिपवः//

वृहदयात्रा-१२.४कख/ रिक्तानिष्टदशो ऽरिर् नियमाद् विजिगीषुणा समुच्छेद्यः/

वृहदयात्रा-१२.४गघ/ अवरोहिदशः पीड्यः कर्षयितव्यस् तथारोही//

वृहदयात्रा-१२.५कख/ न सदृशदशो ऽभियोज्यः सन्धानं तेन भूपतेर् व्यासम्/

वृहदयात्रा-१२.५गघ/ अशुभैष्यासन्नदशः शुभैष्यपाकेन सन्दध्यात्//

वृहदयात्रा-१२.६कख/ श्रेयान् विपर्यये विग्रहस् तथारोहिण्य् अशुभैष्यदशः/

वृहदयात्रा-१२.६गघ/ आसीत यदा शत्रुः शुभैष्यपाके विदूरस्थः//

वृहदयात्रा-१२.७कख/ आरोहिशुभैष्यदशः पाकपतौ बलयुते च भूपालः/

वृहदयात्रा-१२.७गघ/ यायात् तद्विपरीतं द्वैधीभावं तु मिश्रदशः//

वृहदयात्रा-१२.८कख/ रिक्तोपहतदशायां जन्मोदयनाथशत्रुपाके च/

वृहदयात्रा-१२.८गघ/ स्वदशेशकारकदशः संश्रयणीयो नराधिपतिः//

वृहदयात्रा-१२.९कख/ उपचयकर्तुर् व्रजेद् दिशं बलवति कण्टकगे च दिक्पतौ/

वृहदयात्रा-१२.९गघ/ मनसापि न दिग्बलान्विते दिगधिपतौ च ललाटसंस्थिते//

वृहदयात्रा-१२.१०कख/ जन्मोदयपौ बलान्विताव् उपचयकण्टकगौ शुभप्रदौ/

वृहदयात्रा-१२.१०गघ/ क्रूराव् अपि नित्यम् एव तौ सौम्यैर् एव समाव् उदाहृतौ//

वृहदयात्रा-१२.११कख/ स्वदशाधिपजन्मलग्नपाः सन्ध्यार्कोपगता न शोभनाः/

वृहदयात्रा-१२.११गघ/ परिहृत्य सितार्कनन्दनौ मध्यास् तिग्मकराद् विनिःसृताः//

वृहदयात्रा-१२.१२कख/ परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च/

वृहदयात्रा-१२.१२गघ/ फलं यद् उक्तं तद् अशेषम् एव विनाश्य पश्चात् स्वदिशं नयन्ताम्//

वृहदयात्रा-१२.१३कख/ रिपुदिवसो यस्य भवेत् सौम्यो ऽपि स लग्नगो न शुभदाता/

वृहदयात्रा-१२.१३गघ/ पापो ऽपीष्टं जनयति मित्रं स्वदिने विलग्नस्थः//

वृहदयात्रा-१२.१४कख/ बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः/

वृहदयात्रा-१२.१४गघ/ द्विगुणशुभाशुभफलदा परतः परतो ग्रहा यातुः//

वृहदयात्रा-१२.१५कख/ यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु/

वृहदयात्रा-१२.१५गघ/ भानौ कुलीरझषवृश्चिकगे ऽतिदीर्घा शस्तस् तु देवलमते ऽध्वनि पृष्ठतो ऽर्कः//

वृहदयात्रा-१२.१६कख/ सकलफलददशाढ्यके प्रवरा मध्याष्टवर्गसंशुद्धौ/

वृहदयात्रा-१२.१६गघ/ न्यूनफला तात्कालिकविलग्नतिथिदिवसकरणाद्यैः//

वृहदयात्रा-१२.१७कख/ उत्तमफला यात्रा त्रिकोणतुङ्गोपच(ये)षु सौम्येषु/

वृहदयात्रा-१२.१७गघ/ मध्या स्वमित्रभवनोपगेषु नीचारिभेष्व् अधमा//

वृहदयात्रा-१२.१८कख/ मध्याधमाधमोत्तमसममध्याधोधमोत्तमोत्कृष्टा/

वृहदयात्रा-१२.१८गघ/ मध्योत्तमा च षष्ठा यात्रा यात्राविदामिष्टा//

वृहदयात्रा-१२.१९कख/ दिग्वर्गविलोमगे हते सन्ध्याकरोपगते विदीधितौ/

वृहदयात्रा-१२.१९गघ/ शुक्रे प्रवसन् नरेर् वशं याति बुधे च विलोमसंस्थिते//

वृहदयात्रा-१२.२०कख/ अनुलो(म)गते शशाङ्कजे शुक्रे चैवम् अपि व्यवस्थिते/

वृहदयात्रा-१२.२०गघ/ यायाद् अविशङ्कितो ऽपरैः कथितो ऽप्याङ्गिरसो यथेन्दुजः//

वृहदयात्रा-१२.२१कख/ आक्रन्दसारी दिनमध्यगो ऽर्कः पौरः पुरस्ताद् अपरत्र यायी/

वृहदयात्रा-१२.२१गघ/ आक्रन्द इन्दुर् गुरुमन्दसौम्याः पौराः स्मृता यायिन इत्य् अतो ऽन्ये//

वृहदयात्रा-१२.२२कख/ यायिग्रहैर् वीर्यजयोपपन्नैः के ऽरिप्रयाणं प्रवदन्ति धन्यम्/

वृहदयात्रा-१२.२२गघ/ सत्यं तथा किं तु विशेषम् आहुस् ते भूपतेः सत्फलदा जिगीषोः//

वृहदयात्रा-१२.२३कख/ दृष्टे साम्नां कर्मनिष्टं सुरारौ वैतालीयं पाददम्भौ च हित्वा/

वृहदयात्रा-१२.२३गघ/ शस्तो राहुस् त्र्यायकर्मोपयातो यातव्यश् चासन्नतागश् च केतुः//

वृहदयात्रा-१२.२४क/ साम्नां शुक्रबृहस्पती दिनकरो वक्रश् च दण्डेश्वरौ

वृहदयात्रा-१२.२४ख/ भेदस्येन्दुजराहुकेतुरविजा दानस्य नक्तम्चरः/

वृहदयात्रा-१२.२४ग/ आर्कादाटविकं यमा(द्) भृतबलं(स्यु)र् भार्गव्(आच् छ्रेणिकं)

वृहदयात्रा-१२.२४घ/ ज्ञान् मन्त्रं रिपुदेशमौलबलपालक्(आभौमे)न्दुवागीश्वराः//

वृहदयात्रा-१२.२५कख/ यतो ऽप(प)न्नदिवसकरोडुनाथयोस् ततो व्रजेद् रिपुनधनाय पार्थिव/

वृहदयात्रा-१२.२५गघ/ अथायनेन युगपद् एकसंस्थयोर् द्युनक्तयो रविशशिनोर् व्रजेत् तदा//E२५


अध्याय-१३ देहस्पन्दन[सम्पाद्यताम्]

वृहदयात्रा-१३.१कख/ दक्षिणपार्श्वस्पन्दनम् अभिधास्ये तत्फलक्षयो वामे/

वृहदयात्रा-१३.१गघ/ पृथिवीलाभः शिरसि स्थानविवृद्धिर् ललाटे स्यात्/

वृहदयात्रा-१३.२कख/ भ्रूनासिकान्तरे प्रियसमागमो भृत्यलब्धिर् अक्षिणोस् तु/

वृहदयात्रा-१३.२गघ/ दृक्पर्यन्ते ऽर्थाप्तिः पूर्वे ज्ञेयात्र चोत्कण्ठा//

वृहदयात्रा-१३.३कख/ योषित्सौख्यं गण्डे दृक्चरमाधश् च सङ्गरे विजयः/

वृहदयात्रा-१३.३गघ/ श्रवणे च हितश्रवणं नासायां प्रीतिसौख्यं च//

वृहदयात्रा-१३.४कख/ अधरोत्तरौष्ठयोः प्रियसमागमविजयौ गले च भोगाप्तिः/

वृहदयात्रा-१३.४गघ/ अंसे भोगविवृद्धिर् वाहाविष्टेन संयोगः//

वृहदयात्रा-१३.५कख/ हस्ते ऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः/

वृहदयात्रा-१३.५गघ/ प्रीत्युत्पत्तिः पार्श्वे स्तने त्व् अपूर्वा विषयलब्धिः//

वृहदयात्रा-१३.६कख/ कट्यां बलप्रमोदः स्थानभ्रंशः प्रकीर्तितो नाभौ/

वृहदयात्रा-१३.६गघ/ हस्ते कोशविवृद्धिः क्लेशो हृदये ऽर्थपर्यन्तः//

वृहदयात्रा-१३.७कख/ वाहनलाभः स्फिग्यायुर्वृषणे योषिदागमः शिश्ने/

वृहदयात्रा-१३.७गघ/ मुष्के तनयोत्पत्तिर् वस्ताव् अन्तःपुराभ्युदयः//

वृहदयात्रा-१३.८कख/ पृष्ठत ऊर्वोर् दोषः पुरतश् चलने तु शचिवहितलब्धिः/

वृहदयात्रा-१३.८गघ/ प्रचलति च जानुसन्धाव् अरिसन्धानं बलवद् उक्तम्//

वृहदयात्रा-१३.९कख/ देशैकदेशनाशो जंघायां स्थानलब्धिरंध्र्य् उपरि/

वृहदयात्रा-१३.९गघ/ अध्वागमनम् अलाभं चरणतले स्पन्दमाने तु//

वृहदयात्रा-१३.१०कख/ व्रणपिटकतिलकलांछनमशकादायस् त्व् एव निर्दिष्टाः (स्युः)/

वृहदयात्रा-१३.१०गघ/ कण्डूयनं नरपतेर् दक्षिणपाणौ जयायैति//E१०


अध्याय-१४ चित्तशुद्धिर्[सम्पाद्यताम्]

वृहदयात्रा-१४.१कख/ पृष्टव्यो दैवविदा विश्रब्धम् उपह्वरे नराधिपतिः/

वृहदयात्रा-१४.१गघ/ रिपुनिधनप्रणिधानं प्रति भवतः किं मनः कुरुते//

वृहदयात्रा-१४.२कख/ ब्रूयात् स चेन् मम मनः प्रोत्सहते हर्षयेत् ततश् चैवम्/

वृहदयात्रा-१४.२गघ/ चित्तानुकूलता सिद्धिलक्षणं तत्र च श्लोकाः//

वृहदयात्रा-१४.३कख/ शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः/

वृहदयात्रा-१४.३गघ/ एकतश् च मनश्शुद्धिस् तद् धि शुद्धं जयावहम्//

वृहदयात्रा-१४.४कख/ कियच् चिरं न लभ्येत निमित्तं गमनानुगम्/

वृहदयात्रा-१४.४गघ/ न त्व् एव तु मनो ऽनर्थं चिरेणाप्य् अनुमन्यते//

वृहदयात्रा-१४.५कख/ निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम्/

वृहदयात्रा-१४.५गघ/ तेजो ह्य् एतच् छरीरस्थं त्रिकालफलदं नृणाम्//

वृहदयात्रा-१४.६कख/ प्रीयते न मनो ऽनर्थैर् नासिद्धाव् अभिनन्दति/

वृहदयात्रा-१४.६गघ/ तस्मात् सर्वात्मना यातुर् अनुमेयं सदा मनः//E६


अध्याय-१५ गुह्यकानुष्ठान[सम्पाद्यताम्]

वृहदयात्रा-१५.१कख/ यात्रार्वाक् सप्ताहाद् गुह्यकसाहायकं त्र्यहं पूर्वम्/

वृहदयात्रा-१५.१गघ/ त्र्यहम् अथ विजयस्नानं गृहयज्ञं सप्तमे दिवसे//

वृहदयात्रा-१५.२कख/ पक्वाममांसदधिफलकुसुमासवपायसप्रतिसरोभिः/

वृहदयात्रा-१५.२गघ/ मूलकभक्षैर् गन्धैर् गुग्गुलुमुख्यैस् तथा धूपैः//

वृहदयात्रा-१५.३कख/ सांवत्सरसचिवपुरोहिताप्तपुरुषायुधीयपरिचारः/

वृहदयात्रा-१५.३गघ/ यायान् नगरचतुष्पथम् अभुक्तवस्त्रोत्तरीयाङ्गः//

वृहदयात्रा-१५.४कख/ अर्धनिशायाम् उदयति सौम्ये वक्रे ऽथवा तदंशे वा/

वृहदयात्रा-१५.४गघ/ दद्याद् बलिं दशस्व् अप्य् आशासु पुरोहितः क्रमशः//

वृहदयात्रा-१५.५कख/ आवर्तयेत् पुरोधाः कृताञ्जलिस् तत्र रुद्रसावित्रीम्/

वृहदयात्रा-१५.५गघ/ कूष्माण्डमहारौहिणकुबेरहृदयान्य् अतः प्रपठेत्//

वृहदयात्रा-१५.६कख/ द्वारत्रिकचतुष्काद्रिपुरनिष्कुटवासिनः/

वृहदयात्रा-१५.६गघ/ महापथनदीतीरगुहागाह्वरवसिनः//

वृहदयात्रा-१५.७कख/ विश्वरूपा महासत्त्वा महात्मनो महाव्रताः/

वृहदयात्रा-१५.७गघ/ प्रथमाः प्रतिगृह्नीध्वम् उपहारं नमो ऽस्तु वः//

वृहदयात्रा-१५.८कख/ सुपुत्रामात्यभृत्यो ऽयं सदारश् चैव पार्थिवः/

वृहदयात्रा-१५.८गघ/ रक्ष्णीयो हिते चास्य प्रयतध्वं समाहिताः//

वृहदयात्रा-१५.९कख/ एवम् उक्त्वा ततस् त्व् अर्घ्यं प्रमथेभ्यः प्रदापयेत्/

वृहदयात्रा-१५.९गघ/ सावित्र्याः स्थण्डिले तस्मिन् सूतस्तूपहरेद् बलिम्//

वृहदयात्रा-१५.१०कख/ यमेन्द्रवरुणार्थेशविष्णुपावकशूलिनाम्/

वृहदयात्रा-१५.१०गघ/ यक्षरक्षःपिशाचानाम् असुराणां तथाइव च//

वृहदयात्रा-१५.११कख/ ये स्युर् भूतगणास् तेभ्यो नमो ऽस्त्व् इत्य् अनुयान्तु च/

वृहदयात्रा-१५.११गघ/ सन्नद्धाः स्वैः प्रहरणैर् अरिसेनावधा इनाः//

वृहदयात्रा-१५.१२कख/ चमूसमेता अनुयान्तु पृष्ठतो विचित्रमाल्याभरना मदोत्कटाः/

वृहदयात्रा-१५.१२गघ/ विचित्रवस्त्रा जटिलाः किरीटिनः कराललम्बोदरकुब्जवामनाः//

वृहदयात्रा-१५.१३कख/ निवृत्तयात्रः पुनर् अप्य् अहं हि वो विजित्य शत्रून् भवतां प्रसादतः/

वृहदयात्रा-१५.१३गघ/ अतो विशिष्टं बहुवित्तम् उत्तमं बलिं करिष्ये विधिनोपपादितम्//

वृहदयात्रा-१५.१४कख/ अनर्चिता ये नृपतिं सवाहनं विनाशयन्ति क्षपयन्ति वा चमून्/

वृहदयात्रा-१५.१४गघ/ सुपूजिताः सिद्धिकरा भवन्ति ते प्रवाधकाः शत्रुगणस्य चाहवे//

वृहदयात्रा-१५.१५कख/ क्षणषष्ठिभागमात्रं प्रयतो नृपतिर् विसर्जयेत् प्रमथान्/

वृहदयात्रा-१५.१५गघ/ दैवज्ञपुरोधोभ्याम् आवेदितमङ्गलो यायात्//E१५


अध्याय-१६ स्वप्न[सम्पाद्यताम्]

वृहदयात्रा-१६.१कख/ दुकूलमुक्तामणिभृन् नरेन्द्रः समन्त्रिदैवज्ञपुरोहितो ऽतः/

वृहदयात्रा-१६.१गघ/ स्वदेवतागारम् अनुप्रविश्य निवेशयेत् तत्र दिगीश्वरार्चाम्//

वृहदयात्रा-१६.२कख/ अभ्यर्च्य मन्त्रैस् तु पुरोहितस् तान् अधश् च तस्यां भुवि संस्कृतायाम्/

वृहदयात्रा-१६.२गघ/ दर्भैस् तु कृत्वास्तरम् अक्षतैस् च किरेत् समन्तात् सितसर्षपैश् च//

वृहदयात्रा-१६.३कख/ ब्राह्मीं सदूर्वाम् अथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः/

वृहदयात्रा-१६.३गघ/ पूर्णान् घटान् पुष्पफलाभिधानान् आशासु कुर्याच् चतुरः क्रमेण//

वृहदयात्रा-१६.४कख/ यज् जाग्रतो दूरम् उपैति दैवम् आवर्त्य मन्त्रां क्रमशस् त्रिर् एतम्/

वृहदयात्रा-१६.४गघ/ लघ्व् एकभुग् दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम्//

वृहदयात्रा-१६.५कख/ नमः शम्भो त्रिनेत्राय रुद्राय परमात्मने/

वृहदयात्रा-१६.५गघ/ वामनाय विरूपाय स्वप्नाधिपतये नमः//

वृहदयात्रा-१६.६कख/ भगवन् देव देवेश सूलभृद् वृषवाहन/

वृहदयात्रा-१६.६गघ/ इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम्//

वृहदयात्रा-१६.७कख/ एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः/

वृहदयात्रा-१६.७गघ/ निशान्ते पश्यति स्वप्नं शुभं वा यदि वा ऽशुभम्//

वृहदयात्रा-१६.८कख/ गतैष्यजात्यन्तरसत्त्वसङ्गैः स्वप्ने ऽप्य् अनूके गतिजे च नित्यम्/

वृहदयात्रा-१६.८गघ/ यातुः प्रकोपाद् अनिलात्मकस्य नगाद्रितुङ्गाम्बरलङ्घनानि//

वृहदयात्रा-१६.९कख/ पित्ताधिके काञ्चनरत्नमाल्यदिवाकराग्निप्रभृतीनि पश्येत्/

वृहदयात्रा-१६.९गघ/ श्लेष्माधिकश् चेन्दुभशुभ्रपुष्पसरित्सरोम्भोधिविलङ्घनानि//

वृहदयात्रा-१६.१०कख/ जघन्यमध्यप्रथमे निशांशे प्रावृच्छरन्माधवसंज्ञते च/

वृहदयात्रा-१६.१०गघ/ काले मरुत्पित्तकफप्रकोपात् साधारणः स्यात् फलसन्निपातः//

वृहदयात्रा-१६.११कख/ दशासु चोक्तं ग्रहपाकजातं चिन्ता तु दृषा तु यथा तथैव/

वृहदयात्रा-१६.११गघ/ बीभत्ससत्त्वाभिभवो ऽभिचारो विघ्नोद्भवो गुह्यकजः प्रदिष्टः//

वृहदयात्रा-१६.१२कख/ अनूकचिन्ताग्रहदोषदृष्टान्य् अतीतकर्ंआणि च निष्फलानि/

वृहदयात्रा-१६.१२गघ/ द्युदृष्टपूर्वाः कथिताश् च तद्वद् अन्यत्र लोके कथिता विशेषाः//

वृहदयात्रा-१६.१३क/ प्रत्यक्षवद् भवति यः स्फुरतीव चान्तः

वृहदयात्रा-१६.१३ख/ स्वप्नस्य तस्य नियमात् सदसत्फलाप्तिः/

वृहदयात्रा-१६.१३ग/ स्वप्नाः शुभाशुभकृताः फलदा नराणाम्

वृहदयात्रा-१६.१३घ/ उद्देशमात्रम् इह तान् अनुवर्णयामि//

वृहदयात्रा-१६.१४क/ स्वाङ्गप्रज्वलनं परोपगमनं शक्रध्वजालिङ्गनं

वृहदयात्रा-१६.१४ख/ दिक्संवृत्तनरेन्द्रकन्यकतनोर् विक्षेपणं दिक्षु च//

वृहदयात्रा-१६.१४ग/ बन्धो वा निगले ग्रसेच् च दहनं नानाशिरोबाहुता

वृहदयात्रा-१६.१४घ/ छत्रं वा द्विरदो ऽभिषिच्य बिभृयाद् दिव्यो ऽथवा ब्राह्मणः//

वृहदयात्रा-१६.१५क/ उडुपदिनकृद्गोशृङ्गाग्रस्रुताम्ब्वभिषेचनं

वृहदयात्रा-१६.१५ख/ यदि च महिषीसिंहीव्याघ्रीगवां सुखदोहनः/

वृहदयात्रा-१६.१५ग/ जठरनिसृतैश् चान्त्रैर् ग्रामद्रुमादिनिवेष्टनं

वृहदयात्रा-१६.१५घ/ विशति यदि वा सुश्लिष्टाङ्गी तनुं प्रवराङ्गना//

वृहदयात्रा-१६.१६क/ मनुजहृदयमूर्ध्नां भक्षणं वा स्वदेह-

वृहदयात्रा-१६.१६ख/ भुजगतुरगसिंहेभाजमांसादनानि/

वृहदयात्रा-१६.१६ग/ तृणतरुकुसुमाम्भःप्रोद्गमो वा स्वनाभौ

वृहदयात्रा-१६.१६घ/ क्षितितनुपरिवर्तोन्मूलने वाधिराज्यम्//

वृहदयात्रा-१६.१७क/ दिनकरशशिताराभक्षणस्पर्शणानि

वृहदयात्रा-१६.१७ख/ दरणम् अपि च मूर्ध्नः सप्त पञ्च त्रिधा वा/

वृहदयात्रा-१६.१७ग/ वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहो

वृहदयात्रा-१६.१७घ/ ग्रसनम् उदधिभूम्योश् चाधिराज्यप्रदानि//

वृहदयात्रा-१६.१८क/ विपुलरणविमर्दद्यूतवादैश् च जित्वा

वृहदयात्रा-१६.१८ख/ पशुमृगमनुजानां लब्धिर् अग्र्यासनं वा/

वृहदयात्रा-१६.१८ग/ विडशनपरिलेपो ऽगम्यनारीगमो वा

वृहदयात्रा-१६.१८घ/ स्वमरणशिखिलाभः सस्यसन्दर्शनं च//

वृहदयात्रा-१६.१९क/ सितसुरभिमनोज्ञालेपमाल्याम्बराणां

वृहदयात्रा-१६.१९ख/ द्विजसुरगुरुराज्ञां दर्शनान्य् आसिषं च/

वृहदयात्रा-१६.१९ग/ मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते

वृहदयात्रा-१६.१९घ/ यदि दधिपरमान्नं शोणिते मज्जने वा//

वृहदयात्रा-१६.२०कख/ सिततुरगरथध्वजातपत्रव्यजनसरोजमणिद्विपेन्द्रलाभाः/

वृहदयात्रा-१६.२०गघ/ अभय जय च भुंक्ष्व चेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः//

वृहदयात्रा-१६.२१कख/ पूर्वजन्मसु चाभ्यस्ता सत्त्वरूपा गतिस् तदा/

वृहदयात्रा-१६.२१गघ/ (तद)नूकम् इति प्रोक्तम् इह पश्चात् करोति यत्//

वृहदयात्रा-१६.२२कख/ मुद्रादिषु यज्ञनीविषु स्त्रीसंज्ञादिषु चाङ्गनाप्तिर् उक्ता/

वृहदयात्रा-१६.२२गघ/ लब्धे शयने ऽथ दर्पणे भृङारादिषु चोद्भवः (सुत)स्य//

वृहदयात्रा-१६.२३क/ कामिन्यां धनलब्धिर् अम्बुतरणे शोकस्य नाशो भवेद्

वृहदयात्रा-१६.२३ख/ धर्षो रोदितशोचितादिषु तथा दाहे विवृद्धिर् मता/

वृहदयात्रा-१६.२३ग/ गोशृङ्गिद्विजदेवतापितृसुहृद्भूपाश् च शंसन्ति यत्

वृहदयात्रा-१६.२३घ/ स्वप्ने तन् नियमाद् भवत्य् अवितथं नेष्टं शुभं वा फलम्//

वृहदयात्रा-१६.२४क/ गोभेरन्यत्र गोत्रे तृणतरुकुसुमप्रोद्भवः स्नेहपानं

वृहदयात्रा-१६.२४ख/ क्रीडायानोपभोगः खरकपिकरभव्यालरूपैश् च सत्त्वैः/

वृहदयात्रा-१६.२४ग/ कायस्यालेपनं वा कलुषमलमषीगोमयस्नेहपङ्कैर्

वृहदयात्रा-१६.२४घ/ दृग्जिह्वादन्तबाहुप्रपतनम् अथवानर्थशोकप्रदानि//

वृहदयात्रा-१६.२५क/ गीतोत्क्रीडितभूषितप्रहसितप्र्(आमोदिता)खेलितानि

वृहदयात्रा-१६.२५ख/ अर्केन्दुध्वजतारकानिपतनं स्त्रोतोवहाया गमः/

वृहदयात्रा-१६.२५ग/ रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशस् तथा

वृहदयात्रा-१६.२५घ/ स्वप्ने कांस्यविचूर्णनं च शिरसः क्लेशामयानर्थदाः//

वृहदयात्रा-१६.२६कख/ श्मश्रुकेशनखदैर्घ्यकल्पना वानरीविकृतनार्युपासनम्/

वृहदयात्रा-१६.२६गघ/ रक्तवस्त्रमनुजाङ्गमर्दनं रोगमृत्युभयशोकतापदम्//

वृहदयात्रा-१६.२७क/ स्थलमृगपशुकीटानूपवर्यन्धजानां

वृहदयात्रा-१६.२७ख/ प्लवनमुदकराशौ स्याद् विवाहोत्सवो वा/

वृहदयात्रा-१६.२७ग/ सरसिजजतुभाण्डक्रीडनं नर्तनं वा

वृहदयात्रा-१६.२७घ/ मलिनविवसनत्वं चाशु रोगप्रदानि//

वृहदयात्रा-१६.२८कख/ स्वद्रव्यनाशः सुहृदां वियोगश्छेदश् च पाण्योः कमलापहारः/

वृहदयात्रा-१६.२८गघ/ प्रासादवेश्माद्रिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः//

वृहदयात्रा-१६.२९कख/ मित्रस्याप्तिः स्याद्विकोशासिलाभे वश्यं गच्छेद् भूपतेः शासनाप्तौ/

वृहदयात्रा-१६.२९गघ/ सर्पे कर्णौ नासिकां वा प्रविष्टे तच्छेदः स्याद् वेष्टने चाशु बन्धः//

वृहदयात्रा-१६.३०कख/ आद्ये वर्षाद् वत्सरार्धाद् द्वितीये यामे पाको वर्षपादात् तृतीये/

वृहदयात्रा-१६.३०गघ/ मासात् पाकः शर्वरीपश्चिमांशे सद्यः पाको गोविसर्गे च दृष्टे//

वृहदयात्रा-१६.३१कख/ दृष्ट्वा स्वप्नं शोभनं नेह सुप्यात् पश्चाद् दृष्टो यः स पाकं विधत्ते/

वृहदयात्रा-१६.३१गघ/ शंसेदिष्टं तत्र साधुद्विजेभ्यस् ते त्वाशिभिः पूजयेयुर् नरेन्द्रम्//

वृहदयात्रा-१६.३२क/ भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जपः

वृहदयात्रा-१६.३२ख/ शान्तिः स्वस्त्ययनं निषेवणम् अपि प्रातर्गवाश्वत्थयोः/

वृहदयात्रा-१६.३२ग/ विप्रेभ्यश् च तिलान्नपानकुसुमैः पूजा यथाशक्तितः

वृहदयात्रा-१६.३२घ/ पुण्यं भारतकीर्तनं च कथितं दुःस्वप्नविच्छित्तये//E३२


अध्याय-१७ विजयस्नान[सम्पाद्यताम्]

वृहदयात्रा-१७.१कख/ क्षीरैकतरुनगार्णवतूलनदीसङ्गमाः सरः शोष्यम्/

वृहदयात्रा-१७.१गघ/ गोस्थानपटुसुरालयरुचिराः स्नानप्रदेशाः स्युः//

वृहदयात्रा-१७.२कख/ समगम्भीरानूषरशाड्वलभूमौ प्रदक्षिणजलायाम्/

वृहदयात्रा-१७.२गघ/ काष्ठारश्मिप्रमितं वास्तु लिखेत् सर्वतो भद्रम्//

वृहदयात्रा-१७.३कख/ सर्वैर् धान्यैस् तिलमुद्गमाषचणकातसीपरिश्लिष्टम्/

वृहदयात्रा-१७.३गघ/ अच्छिन्नाग्रैर् दर्भैः कुशैः स(मस्ता)त् परिस्तीर्णम्//

वृहदयात्रा-१७.४कख/ रजतमणिहेमगर्भैः सक्षीरप्रवालसितसूत्रै(श् च)/

वृहदयात्रा-१७.४गघ/ कलशैः कालमूलैश् च शोभितद्वारं (तन्मध्ये)//

वृहदयात्रा-१७.५कख/ तन्मध्ये ब्राह्मी ब्रह्मा साम दूर्वाग्रशंखपुष्पाः स्युः/

वृहदयात्रा-१७.५गघ/ दिङ्मुखम् अरत्नितुङ्गं स्थाप्यं पीनं सप्रवेष्टम्//

वृहदयात्रा-१७.६कख/ तस्य ग्रहानुलोमं कालं केचिज् जगुर् निषेवेत/

वृहदयात्रा-१७.६गघ/ पुरोघ ....... षाष्टिकयवपायसाहारम्//

वृहदयात्रा-१७.७कख/ अभिमतदेवकृतमनाः पूर्वद्वारेण पार्थिवः प्रविशेत्/

वृहदयात्रा-१७.७गघ/ भद्रासनं प्रदक्षिणम् अध्यासित्वाथ तस्य विधिः//

वृहदयात्रा-१७.८कख/ प्रियङ्गुसिद्धर्थकनागदानगोरोचनाक्षैर् घृतैः समेतैः/

वृहदयात्रा-१७.८गघ/ प्राग् आत्मरक्षा प्रतिचक्रपूतैः स्नानोन्मुखस्यावनिपस्य कार्या//

वृहदयात्रा-१७.९कख/ श्वेतस्य बभ्रोर् अथवा वृषस्य चर्मास्तरे व्याघ्रमृगेन्द्रयोर् वा/

वृहदयात्रा-१७.९गघ/ तत्स्थस्य कुर्यान् मनुजेश्वरस्य जयाभिषेकं विधिवत् पुरोधाः//

वृहदयात्रा-१७.१०कख/ क्रमान् महीरूप्यसुवर्णकुम्भैः क्षीरस्य दध्नो हविषश् च पूर्णैः/

वृहदयात्रा-१७.१०गघ/ स्नायाच् च तोयैः सह सप्तमृद्भिः पश्चाच् च सर्वौषधिगन्धतोयैः//

वृहदयात्रा-१७.११कख/ परिजप्य महारौहिणकुष्माण्डकुवेरहृदयरुद्रगणैः//

वृहदयात्रा-१७.११गघ/ अभिषेचयेन् नरेन्द्रं पुरोहितो ऽस्मिन् समृध्द्या च//

वृहदयात्रा-१७.१२कख/ द्वात्रिंशतिं षोडश वाथवाष्टौ घटप्रमाणं मुनिभिः प्रदिष्टम्/

वृहदयात्रा-१७.१२गघ/ स्नातस् त्व् अलङ्कारम् अपास्य पूर्वं नवं विदध्याद् द्विजमन्त्रपूर्तम्//

वृहदयात्रा-१७.१३कख/ मागघबन्दिसुहृद्द्विजसूतैर् अभिमतवाक्कृतमङ्गलकुशलः/

वृहदयात्रा-१७.१३गघ/ चर्मसु चोपविशेद् अभिषिक्तः पृषतगजेन्द्रविडालवृकाणाम्//

वृहदयात्रा-१७.१४कख/ गृहीतधूपाम्बरमाल्यगन्धस् त्रिर् भ्रामयित्वोपरि चौषधींश् च/

वृहदयात्रा-१७.१४गघ/ वामे ऽस्य पार्श्वे ऽग्रत आस्थितो वा प्रतीपपातं जुहुयाद् धुताशम्//

वृहदयात्रा-१७.१५कख/ गोरोचनाहेमफलानि सर्पिर्ब्राह्मीं सदूर्वां सितसर्षपांश् च/

वृहदयात्रा-१७.१५गघ/ आसेव्य सर्वाणि यथोपदेशं भक्त्या द्विजान् स्वस्ति च वाचयित्वा//

वृहदयात्रा-१७.१६कख/ सौम्येन यायात् फलपुष्पपाणिर् द्वारेण पश्येन् न च पौरुहूतम्/

वृहदयात्रा-१७.१६गघ/ प्राग् उद्धरेद् दक्षिणपादम् एवं कुर्वन् नृपः सर्वरिपून् प्रशास्ति//E१६


अध्याय-१८ ग्रहयज्ञ[सम्पाद्यताम्]

वृहदयात्रा-१८.१कख/ ग्रहयज्ञम् अतो वक्ष्ये तत्र निमित्तानि लक्षयेद् वेद्याम्/[चितेद् इन् ब्स् ४३.१४]

वृहदयात्रा-१८.१गघ/ भङ्गो मानोनायां दिग्भ्रष्टायाम् असिद्धिश् च//

वृहदयात्रा-१८.२कख/ नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुते/[चितेद् इन् ब्स् ४३.१४]

वृहदयात्रा-१८.२गघ/ प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला//

वृहदयात्रा-१८.३कख/ तत्रार्चा ताम्रमयी सवितुः पालाशिका सुस्रुक्समिधः/

वृहदयात्रा-१८.३गघ/ आ कृष्णेति च मन्त्रो रक्ता गन्धाः सहागुरणाः//

वृहदयात्रा-१८.४कख/ माषातसीतिलांश् चार्कसमुद्गचणकान् विहाय भोज्यविधिः/

वृहदयात्रा-१८.४गघ/ वकुलार्कागस्त्यपलाशशल्लकीकुसुमपूजा च//

वृहदयात्रा-१८.५कख/ अष्टशतसंमितेभ्यो विप्रेभ्यो दक्षिणाहिताग्निभ्यः/

वृहदयात्रा-१८.५गघ/ देया वृषकनकमही सहस्रकिरणं (स)मुद्दिश्य// (सूर्यः)

वृहदयात्रा-१८.६कख/ न्यग्रोधात् स्रुक्समिधः स्फटिकाद् अर्चा च शितगोः कार्या/

वृहदयात्रा-१८.६गघ/ शैलेयकनखवर्ज्या गन्धाः कुसुमानि च सितानि//

वृहदयात्रा-१८.७कख/ गोधूमशालियावरवण्डगोपयः पूर्वम् अशनम् अथ मन्त्रः/

वृहदयात्रा-१८.७गघ/ आप्यायस्वेति भवेच् चातुर्वेदाय दद्याच् च//

वृहदयात्रा-१८.८कख/ मणिमुक्ताक्षौमहिरण्यसंयुतां श्वेततुल्यवत्साङ्गाम्/

वृहदयात्रा-१८.८गघ/ रजतशफविषाणां क्षीरिणीं च तु हिमांशुम् उद्दिश्य//(चन्द्रः)

वृहदयात्रा-१८.९कख/ रक्तकरवीरसमिधो रक्ता गन्धाश् च चन्दनात् प्रतिमा/

वृहदयात्रा-१८.९गघ/ मन्त्रश् चाग्निर् मूर्धेत्य् अशनं गुडषष्टिकप्रायम्//

वृहदयात्रा-१८.१०कख/ ताम्रकनकप्रवालौर्णिकानि देयानि दक्षिणा चास्य/

वृहदयात्रा-१८.१०गघ/ उद्दिश्य धरातनयं छन्दोगेभ्यो व्रतस्थेभ्यः//मं(गलः)

वृहदयात्रा-१८.११कख/ मन्त्रश् चोद्बूध्यस्वेत्यादि प्रतिमा च युक्तिलोहमयी/

वृहदयात्रा-१८.११गघ/ स्रुक्समिधश् च मधूकाद् अथ वा चान्द्रेर् अपामार्गात्//

वृहदयात्रा-१८.१२कख/ युक्तिप्राया गन्धाः कालीयककुङ्कुमप्रियंग्वाद्याः/

वृहदयात्रा-१८.१२गघ/ कुसुमानि मालतीवकुलतिलकमदयन्तिकादीनि//

वृहदयात्रा-१८.१३कख/ भोज्यं मसुरतिलशालिमुद्गचणकादि दक्षिणा स्वच्छश् च/

वृहदयात्रा-१८.१३गघ/ सरजतमणिर् व्रतिभ्यश् चान्द्रेर् आथर्वणेभ्यश् च//बु(धः)

वृहदयात्रा-१८.१४कख/ अश्वत्थ्यर्जुनसमिधः कनकार्चा त्व् अग्निवर्जिता गन्धाः/

वृहदयात्रा-१८.१४गघ/ पीतकुसुमानि च गुरोर् भोज्यं तिलमुद्गचणकानि//

वृहदयात्रा-१८.१५कख/ बह्वृग्भ्य एकवर्णं मध्यमवयसं तुरङ्गमं दद्यात्/

वृहदयात्रा-१८.१५गघ/ शृङ्गीसुवर्णयुक्तं बृहस्पतेश् चेति गुरोर् मन्त्रः//बृ(हस्पतिः)

वृहदयात्रा-१८.१६कख/ रजतार्चा मदनीया गन्धाः कुसुमानि चित्रसुरभीणि/

वृहदयात्रा-१८.१६गघ/ पनसोदुम्बरसमिधो भोज्यं वृष्यं च भृगुसूनोः//

वृहदयात्रा-१८.१७कख/ अन्नात् परिस्रुताद्यो मन्त्रः स्त्रीकर्कशास् त्व् अलङ्काराः/

वृहदयात्रा-१८.१७गघ/ अध्वर्युभ्यो देया द्वात्रिंशद्भ्यः तदर्हेभ्यः//शु(क्रः)

वृहदयात्रा-१८.१८कख/ शालशमीस्रुक्समिधः शन्नो देवीति भास्करेर् मन्त्रः/

वृहदयात्रा-१८.१८गघ/ लोहार्चा शैलेयकमुस्तकशुक्त्युत्कटा गन्धाः//

वृहदयात्रा-१८.१९कख/ गिरिकर्णिकातसीस्पन्दनांजनादीनि कृष्णपुष्पाणि/

वृहदयात्रा-१८.१९गघ/ अशनानि कृष्णतिलमाषचणकनिष्पावमुख्यानि//

वृहदयात्रा-१८.२०कख/ प्रेष्याम् अतीतवयसां त्रप्वंजनसीसकृष्णलोहयुताम्/

वृहदयात्रा-१८.२०गघ/ दद्याद् उद्दिश्यार्किं वृषलीपतिवृद्धमूर्खेभ्यः//श(निः)

वृहदयात्रा-१८.२१कख/ वैभीतस्रुक्समिधो राहोर् होमे ऽथवा भवेद् दूर्वा/

वृहदयात्रा-१८.२१गघ/ मन्त्रश् च कया नश्चित्रपूर्वको ऽर्चा च नागमयी//

वृहदयात्रा-१८.२२कख/ उद्दिश्य सैंहिकेयं महिषं प्रतिपादयेत् सुवृद्धेभ्यः/

वृहदयात्रा-१८.२२गघ/ विप्रेभ्य इति यद् अन्यत् तत् सर्वं सूर्यपुत्रसमम्//(राहुः)

वृहदयात्रा-१८.२३कख/ केतोः कांस्यप्रतिमा केतुं कृण्वन्न् न केतवे मन्त्रः/

वृहदयात्रा-१८.२३गघ/ आरण्यकुसुमपूजा स्रुक्समिधः खदिरकुशमय्यः//

वृहदयात्रा-१८.२४कख/ मांसौदनम् अननं १ब्रह्मबन्धुवर्गस्य दक्षिणा देया/

वृहदयात्रा-१८.२४गघ/ प्रहरणफल्गुद्रव्याणि चैवं केतुं समुद्दिश्य//(केतुः)E२४


अध्याय-१९ अग्निलक्षण[सम्पाद्यताम्]

वृहदयात्रा-१९.१कख/ कृत्वैवं ग्रहपूजाम् ऋचा ततश् चाग्निलिङ्गया जुहुयात्/

वृहदयात्रा-१९.१गघ/ श्लोकांश् चास्मिन्न् अर्थे काश्यपमुनिचोदितान् वक्ष्ये//

वृहदयात्रा-१९.२कख/ ततो ऽप्रतिरथं कृत्स्नं यात्रालिङ्गं च यद् भवेत्/

वृहदयात्रा-१९.२गघ/ आयुष्यम् अभयं चैव सर्वं चैवापराजितम्//

वृहदयात्रा-१९.३कख/ शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम्/

वृहदयात्रा-१९.३गघ/ एतान् पञ्चगणान् हुत्वा संस्थाप्याग्निं यथाविधि//

वृहदयात्रा-१९.४कख/ भूत भूतेति च गणं यत्ते चन्द्रस् तथैव च/

वृहदयात्रा-१९.४गघ/ ऐन्द्रो गणस् तथा चान्द्रो मन्त्राशीःसूक्तम् एव च//

वृहदयात्रा-१९.५कख/ भूयो भूयस् तथा ज्वालां संस्पृश्याथ पुरोहितः/

वृहदयात्रा-१९.५गघ/ स्पृशेच् च नृपतिं मन्त्रैर् उच्चैर् ब्रूयात् पुनः पुनः//

वृहदयात्रा-१९.६कख/ चक्षुर्दः प्राणदश् चापि वर्चोदश् च भव प्रभो/

वृहदयात्रा-१९.६गघ/ अनाधृष्यतमश् चासि यथा त्वं हव्यवाहन//

वृहदयात्रा-१९.७कख/ शात्रवाणां तथा राजाप्य् अनाधृष्यो भवत्य् अयम्/

वृहदयात्रा-१९.७गघ/ हूयमाने निमित्तानि वक्ष्याम्य् अहम् अतः परम्//

वृहदयात्रा-१९.८क/ कम्पोत्कासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो-

वृहदयात्रा-१९.८ख/ द्गाराद्यं च पुरोधसः स्मृतिविपच् चानिष्टम् अन्यच् छुभम्/

वृहदयात्रा-१९.८ग/ आज्यं केशपिपीलिकामलयुतं सत्त्वावलीढं च यत्

वृहदयात्रा-१९.८घ/ तन् नेष्टं शुभम् अन्यथोपकरणं द्रव्याण्य् अनूनानि च//

वृहदयात्रा-१९.९क/ उत्थाय स्वयम् उज्ज्वलार्चिर् अनलः स्वाहावसाने हविर्

वृहदयात्रा-१९.९ख/ भुक्ते देहसुखः प्रदक्षिणगतिः स्निग्धो महान् संहतः/

वृहदयात्रा-१९.९ग/ निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदुर्

वृहदयात्रा-१९.९घ/ मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर् जयं शंसति//

वृहदयात्रा-१९.१०क/ इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृतिर्

वृहदयात्रा-१९.१०ख/ भेर्यब्दोदधिदुन्दुभीभशकटस्निग्धस्वनः पूजितः/

वृहदयात्रा-१९.१०ग/ नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धो ऽन्यथापीष्टदः

वृहदयात्रा-१९.१०घ/ सव्ये ऽङ्गे नृपतिं दहन्न् अतिहितः शेषं च लोकाद् वदेत्//E१०


अध्याय-२० प्रस्थानिक[सम्पाद्यताम्]

वृहदयात्रा-२०.१कख/ व्रजेद् दिगीशं हृदये निवेश्य यथेन्द्र मैन्र्याम् अपराश् च तद्वत्/

वृहदयात्रा-२०.१गघ/ सुशुक्लमाल्याम्बरभृन् नरेन्द्रो विसर्जयेद् दक्षिणपादम् आदौ//

वृहदयात्रा-२०.२कख/ सितातपत्रो मणिरत्नशोभः प्रधूयमानैः सितचामरैश् च/

वृहदयात्रा-२०.२गघ/ जयस्वनापूरितराजमार्गो द्विजेन्द्रमन्त्राभिविवृद्धतेजाः//

वृहदयात्रा-२०.३कख/ कन्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः/

वृहदयात्रा-२०.३गघ/ द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिन्रैः प्रयायात्//E३


अध्याय-२१ गजलक्षणेङ्गित[सम्पाद्यताम्]

वृहदयात्रा-२१.१कख/ मा भूत् प्रसङ्गाद् अतिविस्तरो ऽत्र गजाश्वपुंलक्षणदर्शनेषु/

वृहदयात्रा-२१.१गघ/ निमित्तमात्रं कथयाम्य् अतो ऽहं प्रयाणकालोपयिकं नृपाणाम्//

वृहदयात्रा-२१.२कख/ ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः/

वृहदयात्रा-२१.२गघ/ चापोन्नतायतनिगूढनिमग्नवंशास् तन्वेकरोमचितकूर्मसमानकुम्भाः//

वृहदयात्रा-२१.३कख/ विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्fओओत्नोते{Bष् ६६.७ब् कूर्मोन्नत-} द्विनवविंशतिभिर् नखैश् च/

वृहदयात्रा-२१.३गघ/ रेखात्रयोपचितवृत्तकराः सजलाम्भोदनिनादवृंहिणःfओओत्नोते{Bष् ६६.७द् धन्याः सुगन्धिमदपुष्करमारुताश् च}/

वृहदयात्रा-२१.४कख/ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिःः/

वृहदयात्रा-२१.४गघ/ बृहदायतवृत्तकंधरा धन्या भूमिपतेर् मताङ्गजाःfओओत्नोते{Bष् ६६.८द् मतङ्गजाः}//

वृहदयात्रा-२१.५कख/ निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणाम्/

वृहदयात्रा-२१.५गघ/ दृश्यकोशफलपुष्करहीनान् श्यावनीलशवलसिततालून्//

वृहदयात्रा-२१.६कख/ स्वल्पवक्त्ररुहमत्कुणखण्डान् हस्तिनीं च गजलक्षणयुक्ताम्/

वृहदयात्रा-२१.६गघ/ गर्भिणीं च नृपतिः परदेशं प्रापयेद् अतिविरूपफलास् ते//

वृहदयात्रा-२१.७कख/ दन्तमूलपरिणाहदीर्घतां द्विः प्रमुच्य परतो ऽस्य कल्पयेत्/

वृहदयात्रा-२१.७गघ/ श्यावापूतिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम्//

वृहदयात्रा-२१.८कख/ पार्थिवोपकरणाकृतिं यदा चिह्नम् उद्वहति कल्पिते रदे/

वृहदयात्रा-२१.८गघ/ श्रीजयार्थबलवृद्धयस् तदा स्निग्धशुक्लरुचिराश् च शोभनाः//

वृहदयात्रा-२१.९कख/ दक्षिणे शुभम् अतीव शोभनं पापम् अप्य् अतिविरूपम् अन्यतः/

वृहदयात्रा-२१.९गघ/ याप्यता भवति तद्विपर्यये विस्तरो ऽन्यमुनिभिः प्रकीर्तितः//

वृहदयात्रा-२१.१०कख/ मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः/

वृहदयात्रा-२१.१०गघ/ स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम्//

वृहदयात्रा-२१.११कख/ दन्तभङ्गफलम् अत्र दक्षिणे भूपदेशबलविद्रवप्रदम्/

वृहदयात्रा-२१.११गघ/ वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान्//

वृहदयात्रा-२१.१२कख/ आदिशेद् उभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम्/

वृहदयात्रा-२१.१२गघ/ सौम्यलग्नतिथिभादिभिः शुभं वर्धते ऽशुभम् अतो ऽन्यथा भवेत्//

वृहदयात्रा-२१.१३कख/ क्षीरवृक्षफलपुष्पपादपेष्व् आपगातटविघट्टनेनfओओत्नोते{Bष् ९३.११ब्éġविघट्टितेन} वा/

वृहदयात्रा-२१.१३गघ/ वाममध्यरदभङ्गखण्डने शत्रुनाशकृद् अतो ऽन्यथापरम्//

वृहदयात्रा-२१.१४कख/ स्खलितगतिर् अकस्मात् त्रस्तकर्णो ऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्/

वृहदयात्रा-२१.१४गघ/ द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृद् अहितभक्षी नैकशो ऽसृच्छकृत्कृत्//

वृहदयात्रा-२१.१५क/ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया दृष्टदृष्टिर्

वृहदयात्रा-२१.१५ख/ यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नाम्य चोच्चैः/

वृहदयात्रा-२१.१५ग/ कक्षासन्नाहकाले जनयति च मुहुः शीकरं वृंहितं वा

वृहदयात्रा-२१.१५घ/ तत्कालं वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणं च//E१५


अध्याय-२२ वाजिलक्षणेङ्गित[सम्पाद्यताम्]

वृहदयात्रा-२२.१कख/ आवर्तसत्त्वद्युतिवर्णजातियानस्वराङ्गादिगुणोपपन्नाः/

वृहदयात्रा-२२.१गघ/ संक्षेपतो ऽश्वा विजयाय राज्ञाम् आवर्तलेशोपनयो यतो ऽयम्//

वृहदयात्रा-२२.२कख/ अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुषु/

वृहदयात्रा-२२.२गघ/ मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरनेषु चाशुभाः//

वृहदयात्रा-२२.३कख/ ये प्रपानगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः/

वृहदयात्रा-२२.३गघ/ ओष्ठवङ्क्रिfओओत्नोते{Bष् ६५.च्éġसक्थि}भुजकुक्षिपार्श्वगास् ते ललाटसहिताः सुशोभनाः//

वृहदयात्रा-२२.४कख/ वालावकिरणहेषितधूमज्वालादि चोद्यमे लक्ष्यम्/

वृहदयात्रा-२२.४गघ/ तुरगाणाम् अत्रार्याः प्रकीर्तिता विष्णुगुप्तकृताः//

वृहदयात्रा-२२.५कख/ तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनम् एषाम्/

वृहदयात्रा-२२.५गघ/ नेष्टम् इतरत्र शस्तम् वामेतरपार्श्वयोस् तद्वत्//

वृहदयात्रा-२२.६कख/ समम् अन्यत् पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः/

वृहदयात्रा-२२.६गघ/ राष्ट्रभयरोगसम्भ्रमसपत्नचक्रापमर्दकराः//

वृहदयात्रा-२२.७कख/ प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम्/

वृहदयात्रा-२२.७गघ/ अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा//

वृहदयात्रा-२२.८कख/ नित्यं च बालकिरणे दाहज्वालास्फुलिङ्गकणधूमाः/

वृहदयात्रा-२२.८गघ/ स्कन्धासनांसदेशे वधाय बन्धाय च रणेषु//

वृहदयात्रा-२२.९कख/ वक्षोक्षिललाटभुजेष्व् अश्वानां हेषतां च वदनेभ्यः/

वृहदयात्रा-२२.९गघ/ ज्वालोत्पत्तिर् जयदा धूमोत्पत्तिः स्वामिनो ऽभावाय//

वृहदयात्रा-२२.१०कख/ नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु/

वृहदयात्रा-२२.१०गघ/ विजयाय प्रज्वलनं ताम्रासितहरितशवलानाम्//

वृहदयात्रा-२२.११कख/ विजयाय सर्वैदैव हि सुशुक्लशुकवर्णयोर् ज्वलनम् एषु/

वृहदयात्रा-२२.११गघ/ एवं च यथासम्भवम् अन्येष्व् अपि वाहनेषु फलम्//

वृहदयात्रा-२२.१२कख/ इष्टानिष्टव्यंजकम् अतः परं हेषितं समवधार्यम्/

वृहदयात्रा-२२.१२गघ/ तच् च प्रसारिताचलशिरोधरोद्भूतम् इष्टफलम्//

वृहदयात्रा-२२.१३कख/ ग्रासान्तर्वक्त्राणाम् उच्चैः स्निग्धानुनादि गम्भीरम्/

वृहदयात्रा-२२.१३गघ/ द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः//

वृहदयात्रा-२२.१४कख/ खलिनान्नपानवर्मस्वाम्युपकरणाभिनन्दिता चैषाम्/

वृहदयात्रा-२२.१४गघ/ सर्वार्थसिद्धये स्याद् दक्षिणपार्श्वं विलोकयताम्//

वृहदयात्रा-२२.१५कख/ सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश् च/

वृहदयात्रा-२२.१५गघ/ हेषन्तो भयजनना वधबन्धपराजयकराश् च//

वृहदयात्रा-२२.१६कख/ वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः/

वृहदयात्रा-२२.१६गघ/ वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय//

वृहदयात्रा-२२.१७कख/ सजृम्भणं पृष्ठविधूननं च वालप्रकारस् त्व् असकृल् लिलिक्षोः/

वृहदयात्रा-२२.१७गघ/ पादेन पादाकलनं प्रसङ्गः सेनासमुद्योगदृशां हयानाम्//

वृहदयात्रा-२२.१८कख/ निद्रानिरोधालसनीलनेत्राः प्रध्यानशून्यस्मृतयो दिनेषु/

वृहदयात्रा-२२.१८गघ/ निशासु चान्योन्यविरोधनष्टनिद्रास् तुरङ्गा न शिवाय भर्तुः//

वृहदयात्रा-२२.१९कख/ जंघे लिंहन्नव्रणरोमपङ्के पादौ च संहृष्टतनुर् जयाय/

वृहदयात्रा-२२.१९गघ/ विपर्ययः पश्चिमयोः प्रयत्नात् स्वयं तु यात्राभिमुखो नियम्य//

वृहदयात्रा-२२.२०कख/ मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यामानो ऽप्य् अनुलोमयायी/

वृहदयात्रा-२२.२०गघ/ अकार्यभीतो ऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगो विधत्ते//

वृहदयात्रा-२२.२१कख/ आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगो ऽन्यतुरगं प्रतिहेषितश् च/

वृहदयात्रा-२२.२१गघ/ वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं यो ऽश्वः स भर्तुर् अचिरात् प्रतनोति लक्ष्मीम्//E२१


अध्याय-२३ शकुनशुभाशुभ[सम्पाद्यताम्]

वृहदयात्रा-२३.१कख/ अन्यजन्मान्तरकृतं पुंसां कर्मfओओत्नोते{Bष् ८५.५ब् कर्म पुंसां} शुभाशुभम्/

वृहदयात्रा-२३.१गघ/ यत् तस्य शुकुनः पाकं निवेदयति गच्छताम्//

वृहदयात्रा-२३.२कख/ ग्राम्यारण्याम्बुभूव्योमद्युनिशोभयचारिणः/

वृहदयात्रा-२३.२गघ/ रुतयातेक्षितोक्तेषु ग्राह्यः पुंस्त्रीनपुंसकाः/

वृहदयात्रा-२३.३कख/ पृथग्जात्य् अनवस्थानाद् एषां व्यक्तिर् न लभ्यतेfओओत्नोते{Bष् ८५.७द् लक्ष्यते}/

वृहदयात्रा-२३.३गघ/ सामान्यलक्षणोद्द्शे श्लोकाव् ऋषिकृताव् इमौ//

वृहदयात्रा-२३.४कख/ पीनोन्नतविकृष्टाङ्गाःfओओत्नोते{Bष् ८५.८अ -अङ्गाः} पृथुग्रीवाः सवक्षसःfओओत्नोते{Bष् ८५.८ब् स्थिरविक्रमाः}/

वृहदयात्रा-२३.४गघ/ स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः//

वृहदयात्रा-२३.५कख/ तनुग्रीवशिरोनासाःfओओत्नोते{Bष् ८५.९अ तनूरस्कशिरोग्रीवाः} सूक्ष्मास्यपदविक्रमाः/

वृहदयात्रा-२३.५गघ/ प्रसन्नfओओत्नोते{Bष् ८५.९च् प्रसक्त-}मृदुभाषिण्यः स्त्रियो ऽतो ऽन्यं नपुंसकम्//

वृहदयात्रा-२३.६कख/ ग्राम्यारण्यप्रचाराद्यं लोकाद् एवोपलक्षयेत्/

वृहदयात्रा-२३.६गघ/ संविक्षिप्सुर् अहं वच्मि यात्रामात्रप्रयोजनम्//

वृहदयात्रा-२३.७कख/ पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम्/

वृहदयात्रा-२३.७गघ/ सार्थे प्र्धानं साम्ये तुfओओत्नोते{Bष् ८५.११द् स्याज्} जातिविद्यावयोधिकम्//

वृहदयात्रा-२३.८कख/ मुक्तप्राप्तैष्यसूर्यासुfओओत्नोते{Bष् ८५.१२अ -अर्कासु} फलं दिक्षु तथाविधम्/

वृहदयात्रा-२३.८गघ/ अङ्गारदीप्तधूमिन्यस् ताश् च शान्तास् ततो ऽपराः//

वृहदयात्रा-२३.९कख/ तत्पञ्चमदिशां तुल्यं फलंfओओत्नोते{Bष् ८५.१३ब् शुभं} त्रैकाल्यम् आदिशेत्/

वृहदयात्रा-२३.९गघ/ परिशेषदिशोर् वाच्यं यथासन्नं शुभाशुभम्//

वृहदयात्रा-२३.१०कख/ शीघ्रम् आसन्ननिम्नस्थैश् चिराद् उन्नतदूरगैः/

वृहदयात्रा-२३.१०गघ/ स्थानवृध्युपघाताश् च तद्वद् ब्रूयात् फलं बुधःfओओत्नोते{Bष् ८५.१४द् पुनः}//

वृहदयात्रा-२३.११कख/ क्षणतिथ्युडुवातार्कैर् दैवदीप्तो यथोत्तरम्/

वृहदयात्रा-२३.११गघ/ क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः//

वृहदयात्रा-२३.१२कख/ दशधैवं प्रशान्तो ऽपि सौम्यस् तृणफलाशनः/

वृहदयात्रा-२३.१२गघ/ मांसामेध्याशनो रौद्रो विमिश्रो ऽन्नाशनः स्मृतः//

वृहदयात्रा-२३.१३कख/ हर्म्यप्रासादमाङ्गल्यfओओत्नोते{Bष् ८५.१७अ -मङ्गल्य-}मनोज्ञस्थानसंस्थिताः/

वृहदयात्रा-२३.१३गघ/ श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च//

वृहदयात्रा-२३.१४कख/ स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः/

वृहदयात्रा-२३.१४गघ/ क्लीवस्त्रीपुरुषाश् चैव बलिनः स्युर् यथोत्तरम्//

वृहदयात्रा-२३.१५कख/ जवजातिबलस्थानहर्षसत्त्वैर् बलान्विताःfओओत्नोते{Bष् ८५.१९ब् स्वरान्विताः}/

वृहदयात्रा-२३.१५गघ/ स्वभूमाव् अनुलोमाश् च तदूनाः स्युर् विवर्जिताः//

वृहदयात्रा-२३.१६कख/ क(म्स्.कु)क्कुटेभचिरिल्ल्यश्fओओत्नोते{Bष् -पिरिल्यश्} च शिखिवञ्जुलच्छिक्कराः/

वृहदयात्रा-२३.१६गघ/ बलिनः सिंहनादाश् च कूटपूरी च पूर्वतः//

वृहदयात्रा-२३.१७कख/ क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः/

वृहदयात्रा-२३.१७गघ/ कपोतरुदिताक्रन्द्र(म्स्.आक्रन्द)क्रूरशब्दाश् च याम्यतः//

वृहदयात्रा-२३.१८कख/ गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः/

वृहदयात्रा-२३.१८गघ/ विडालोत्सववादित्रगीतहासाश् च वारुणाः//

वृहदयात्रा-२३.१९कख/ शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः/

वृहदयात्रा-२३.१९गघ/ चाषशल्यकपुण्याहघण्टाशंखरवा उदक्//

वृहदयात्रा-२३.२०कख/ न ग्राम्यो ऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः/

वृहदयात्रा-२३.२०गघ/ दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा//

वृहदयात्रा-२३.२१कख/ द्वन्द्वरोगार्दितत्रस्तकलहामिषकांक्षिणः/

वृहदयात्रा-२३.२१गघ/ आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित्//

वृहदयात्रा-२३.२२कख/ रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः शशाः/

वृहदयात्रा-२३.२२गघ/ निष्फलाः शिशिरे ज्ञेया वस्नते काककोकिलौ//

वृहदयात्रा-२३.२३कख/ न तु भ्राद्रपदे ग्राह्याः सूकराश् चfओओत्नोते{Bष् ८५.२७ब् स्व} वृकादय/

वृहदयात्रा-२३.२३गघ/ शरद्य् अब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ//

वृहदयात्रा-२३.२४कख/ व्याघ्रर्क्षवानरद्वीपिमहिषाः सविलेशयाः/

वृहदयात्रा-२३.२४गघ/ हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः//

वृहदयात्रा-२३.२५कख/ ऐन्द्रानलदिशोर् मध्ये त्रिभागेषु व्यवस्थिताः/

वृहदयात्रा-२३.२५गघ/ कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्//

वृहदयात्रा-२३.२६कख/ शिल्पी भिक्षुर् विवस्त्रा स्त्री याम्यानलदिगन्तरे/

वृहदयात्रा-२३.२६गघ/ परतश् चापि मातङ्गगोपधर्मसमाश्रयाः//

वृहदयात्रा-२३.२७कख/ नैरृतीवारुणीमध्ये प्रमदाः सूतितस्कराः/

वृहदयात्रा-२३.२७गघ/ शाक्तिकःfओओत्नोते{Bष् ८५.३१च् शौण्डिकः} शाकुनिर् हिंस्रो वायवीपश्चिमान्तरे//

वृहदयात्रा-२३.२८कख/ विषघातकगोस्वामिकुहकज्ञास् ततः परम्/

वृहदयात्रा-२३.२८गघ/ धनवानीक्षणीकश् च मालाकारस् ततः परम्fओओत्नोते{Bष् ८५.२३द् परं ततः}//

वृहदयात्रा-२३.२९कख/ वैष्णवश् चरकश् चैव वाजिनाम् रक्षणे रतः/

वृहदयात्रा-२३.२९गघ/ एवं द्वात्रिंशतो भेदाः पूर्वदिग्भिः सहोदिताः//

वृहदयात्रा-२३.३०कख/ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः/

वृहदयात्रा-२३.३०गघ/ गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशः//

वृहदयात्रा-२३.३१कख/ गच्छतस् तिष्ठतो वापि दिशि यस्यां व्यवस्थितः/

वृहदयात्रा-२३.३१गघ/ विरौति शकुनो वाच्यस् तद्दिग्जेन समागमः//

वृहदयात्रा-२३.३२कख/ भिन्नभैरवदीनार्तपरुषाक्षमजर्जराः/

वृहदयात्रा-२३.३२गघ/ स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः//

वृहदयात्रा-२३.३३कख/ शिवाश्यामारलाछुच्छुपिङ्गलागृहगोधिकाः/

वृहदयात्रा-२३.३३गघ/ सूकरी परपुष्टा च पुन्नामानश् वामतह्//

वृहदयात्रा-२३.३४कख/ स्त्रीसंज्ञा भासभषककपिश्रीकर्णच्छित्कराः/

वृहदयात्रा-२३.३४गघ/ शिखिश्रीकण्ठपिप्पीकारुरुश्येनाश् च दक्षिणा//

वृहदयात्रा-२३.३५कख/ क्ष्वेडास्फोटितपुण्याहगीतशंखाम्बुनिःस्वनाः/

वृहदयात्रा-२३.३५गघ/ सतूर्याध्वयनाः पुंवत् स्त्रीवद् अन्या गिरः शुभाः//

वृहदयात्रा-२३.३६कख/ ग्राम्यौ मध्यमषड्जौ तु गान्धारश् चेति शोभनाः/

वृहदयात्रा-२३.३६गघ/ षड्जौमध्यमगान्धारा ऋषभश् च स्वरा हिताः//

वृहदयात्रा-२३.३७कख/ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः/

वृहदयात्रा-२३.३७गघ/ धन्यौ नकुलचाषौ च सरटः पापदो ऽग्रतः//

वृहदयात्रा-२३.३८कख/ जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्/

वृहदयात्रा-२३.३८गघ/ रुतसंदर्शनं नेष्टं प्रतीपं वानरर्क्षयोः//

वृहदयात्रा-२३.३९कख/ ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः/

वृहदयात्रा-२३.३९गघ/ चाषं सनकुलं वामं भृगुर् आहापराह्नतः//

वृहदयात्रा-२३.४०कख/ छित्करःfओओत्नोते{Bष् ८५.४४अ छिक्करः} कूटपूरी च पिरिली(?) चाह्नि दक्षिणाः/

वृहदयात्रा-२३.४०गघ/ अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः//

वृहदयात्रा-२३.४१कख/ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे/

वृहदयात्रा-२३.४१गघ/ कन्दकादधिनी पश्चाद् उदग् गा विप्रसाधवः//

वृहदयात्रा-२३.४२कख/ जालश्वचरणौ नेष्टौ प्राग् याम्ये शस्त्रघातकौ/

वृहदयात्रा-२३.४२गघ/ पश्चाद् आसवषण्डौ च खलासनहलान्य् उदक्//

वृहदयात्रा-२३.४३कख/ कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गने/

वृहदयात्रा-२३.४३गघ/ यानव्यत्यस्तगा ग्राह्या विशेषश् चात्र कथ्यतेfओओत्नोते{Bष् ८५.४७द् वक्ष्यते}//

वृहदयात्रा-२३.४४कख/ दिवा प्रस्थानवद् ग्राह्याः कुरङ्गरुरुवानराः/

वृहदयात्रा-२३.४४गघ/ अह्नस् तु प्रथमे भागे चाषवञ्जुलकुक्कुटाह्//

वृहदयात्रा-२३.४५कख/ पश्चिमे शर्वरीभागे नप्तृकोकूकपिङ्गलाह्/

वृहदयात्रा-२३.४५गघ/ सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम्//

वृहदयात्रा-२३.४६कख/ नृपसन्दर्शने ग्राह्याः प्रवेशे ऽपि प्रयाणवत्/

वृहदयात्रा-२३.४६गघ/ गिर्यरण्यप्रवेशेषु नदीनां चावगाहने//

वृहदयात्रा-२३.४७कख/ वामदक्षिणगौ शस्तौ यौ तु ताव् अग्रपृष्ठगौ/

वृहदयात्रा-२३.४७गघ/ क्रीयादीप्तौ विनाशाय यातुः प्रैघसंज्ञितौ//

वृहदयात्रा-२३.४८कख/ ताव् एव तु यथाभागं प्रशान्तरुतचेष्टितौ/

वृहदयात्रा-२३.४८गघ/ शकुनौ शकुनद्वारसंज्ञिताव् अर्थसिद्धये//

वृहदयात्रा-२३.४९कख/ केचित् तु शकुनद्वारम् इच्छन्त्य् उभयतः स्थितैः/

वृहदयात्रा-२३.४९गघ/ शकुनैर् एकजातीयैः शान्तचेष्टाविराविभिः//

वृहदयात्रा-२३.५०कख/ विसर्जयति यद्य् एक एकश् च प्रतिषेधति/

वृहदयात्रा-२३.५०गघ/ स विरोधो ऽशुभो यातुर् ग्राह्यो वा बलवत्तरः//

वृहदयात्रा-२३.५१कख/ पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत्/

वृहदयात्रा-२३.५१गघ/ सुखेन सिद्धिम् आचष्टे प्रवेशे तद्विपर्ययात्//

वृहदयात्रा-२३.५२कख/ विसृज्य शकुनः पूर्वं स एव निरुणद्धि चेत्/

वृहदयात्रा-२३.५२गघ/ प्राह यातुर् अरेर् मृत्युं समरंfओओत्नोते{Bष् ८५.५६द् डमरं} रोगम् एव च//

वृहदयात्रा-२३.५३कख/ अपसव्यास् तु शकुना दीप्ता भयनिवेदिनः/

वृहदयात्रा-२३.५३गघ/ आरम्भे शकुनो दीप्तो वृषान्तेfओओत्नोते{Bष् ८५.५७द् वर्षान्तस्} तद्भयंकरः//

वृहदयात्रा-२३.५४कख/ तिथिवायुअर्कभस्थानचेष्टादीप्ता यथाक्रमम्/

वृहदयात्रा-२३.५४गघ/ धनसैन्यबलाङ्गेष्टकर्मणां स्युर् भयंकराः//

वृहदयात्रा-२३.५५कख/ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्/

वृहदयात्रा-२३.५५गघ/ उभयोः सन्ध्ययोर् दीप्ताः शस्त्रोद्भवभयंकराः//

वृहदयात्रा-२३.५६कख/ चिताकेशकपालेषु मृत्युबन्धवधप्रदाः/

वृहदयात्रा-२३.५६गघ/ कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः//

वृहदयात्रा-२३.५७कख/ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताह्/

वृहदयात्रा-२३.५७गघ/ कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास् तु ते//

वृहदयात्रा-२३.५८कख/ आसिद्धिसिद्धिदौfओओत्नोते{Bष् ८५.६२अ असिद्धिसिद्धिदौ, आसिद्धिसिद्धिदौéईéġôङ्é“éK‍ह्̲éóéॠéईüCBष्éḵÅ]éश्éŌôङ्é—üB} ज्ञेयौ निर्हाराहारकारिणौ/

वृहदयात्रा-२३.५८गघ/ स्थानात् क्रोशन्fओओत्नोते{Bष् ८५.६२च् रुवन्} व्रजेद् यात्रां शंसते त्व् अन्यथागमम्//

वृहदयात्रा-२३.५९कख/ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः/

वृहदयात्रा-२३.५९गघ/ उच्चम् आदौ ध्वनिंfओओत्नोते{Bष् ८५.६३च् स्वरं} कृत्वा नीचं पश्चाच् च दोषकृत्//

वृहदयात्रा-२३.६०कख/ एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामनाशकृत्fओओत्नोते{Bष् ग्रामघातकः}/

वृहदयात्रा-२३.६०गघ/ पुरदेशनृपाणां च ऋत्वर्धायनवत्सरात्//

वृहदयात्रा-२३.६१कख/ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशनाः/

वृहदयात्रा-२३.६१गघ/ सर्पमूषिकमार्जारपृथुरोमविवर्जिताः//

वृहदयात्रा-२३.६२कख/ परयोनिषु गच्छन्तो मैथुनम् देशनाशनाः/

वृहदयात्रा-२३.६२गघ/ अन्यत्र वेशरोत्पत्तेर् नृणां वाजातिमैथुनात्//

वृहदयात्रा-२३.६३कख/ बन्धघातवधानिfओओत्नोते{Bष् ८५.६७अ -भयानि} स्युः पादोरुमस्तकाभिगैःfओओत्नोते{Bष् ८५.६७ब् पादोरूमस्तकान्तिगैः}/

वृहदयात्रा-२३.६३गघ/ अप्सस्यपिशितान्नआदैर् वर्गमोषक्षतग्रहाः//

वृहदयात्रा-२३.६४कख/ इष्टं वा गोरसान्नं वा भारद्वाजस्य दर्शने/

वृहदयात्रा-२३.६४गघ/ चाषस्य पूर्णवक्त्रस्य महान् लाभः प्रदक्षिणे//

वृहदयात्रा-२३.६५कख/ वामदक्षिणगः श्रेष्ठः पुरस्ताच् च कपिंजलः/

वृहदयात्रा-२३.६५गघ/ तित्तिरिः पृष्ठतः श्रेष्ठः सर्वत्रान्यत्र गर्हितः//

वृहदयात्रा-२३.६६कख/ अनुलोमो वृषो नर्दन् धन्यो गौर् महिषस् तथा/

वृहदयात्रा-२३.६६गघ/ गमनप्रतिषेधाय खरः प्रत्युरसि स्थितः//

वृहदयात्रा-२३.६७कख/ उलूकी वामतः क्षेम्या दक्षिणेन च कोकिला/

वृहदयात्रा-२३.६७गघ/ शर्करिश् च (?) मयूरश् च शस्यते दक्षिणे सदा//

वृहदयात्रा-२३.६८कख/ वृकाः शृगालाः शार्दूला विडाला गर्दभाः शुनः/

वृहदयात्रा-२३.६८गघ/ वामतो ऽर्थकरा ज्जेयाः कुरङ्गा दक्षिणेन च//

वृहदयात्रा-२३.६९कख/ रिक्तकुम्बो ऽनुकूलश् च शस्तो ऽम्भोर्थी यियासतः/

वृहदयात्रा-२३.६९गघ/ चौर्यविद्यावणिग्वित्तम् उद्यतानां विशेषतः//E६९


अध्याय-२४ शिवारुत[सम्पाद्यताम्]

वृहदयात्रा-२४.१कख/ पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता/

वृहदयात्रा-२४.१गघ/ क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता//

वृहदयात्रा-२४.२कख/ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता/

वृहदयात्रा-२४.२गघ/ धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्//

वृहदयात्रा-२४.३कख/ [राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः/

वृहदयात्रा-२४.३गघ/ गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम्//]

वृहदयात्रा-२४.४कख/ सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना/

वृहदयात्रा-२४.४गघ/ पुरे सैन्ये ऽपसव्या च कष्टा पूर्वोन्मुखा शिवा//

वृहदयात्रा-२४.५कख/ याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिताfओओत्नोते{Bष् ८९.६ब् मृतवेदिका}/

वृहदयात्रा-२४.५गघ/ धिग्धिक् दुष्कृतम् आचKषे सज्वाला देशनाशिनी//

वृहदयात्रा-२४.६कख/ नैव दारुणताम् एके स्वज्वालायाःfओओत्नोते{Bष् ८९.७ब् सज्वालायाः} प्रचक्षते/

वृहदयात्रा-२४.६गघ/ अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतःfओओत्नोते{Bष् ८९.७द् वक्त्रं लालास्वभावतः}//

वृहदयात्रा-२४.७कख/ अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी/fओओत्नोते{Bष् ८९.८ब् सोद्बन्धमृतशंसिनी}

वृहदयात्रा-२४.७गघ/ वारुण्याभिरुताfओओत्नोते{Bष् ८९.८च् अनुरुता} सैव संसते सलिले मृतिम्//

वृहदयात्रा-२४.८कख/ अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः/

वृहदयात्रा-२४.८गघ/ क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदःfओओत्नोते{Bष् ८९.९द् च सम्पदः}/

वृहदयात्रा-२४.९कख/ फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते/

वृहदयात्रा-२४.९गघ/ याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुतेfओओत्नोते{Bष् ८९.१०द् ऋते}//

वृहदयात्रा-२४.१०कख/ या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम्/

वृहदयात्रा-२४.१०गघ/ रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा//

वृहदयात्रा-२४.११कख/ मौनं गता प्रतिरुते नरद्विरदवाजिभिः/

वृहदयात्रा-२४.११गघ/ या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति//E११


अध्याय-२५ वायसेङ्गित[सम्पाद्यताम्]

वृहदयात्रा-२५.१कख/ शस्तो नीडस् तु वैशाखे पदपे निरुपद्रवे/

वृहदयात्रा-२५.१गघ/ देशोत्थानं तु वल्मीकचैत्यधान्यगृहादिषु//

वृहदयात्रा-२५.२कख/ काकानां श्रावणे द्वित्रिचतुःशावाः शुभावहाः/

वृहदयात्रा-२५.२गघ/ गैरिकश्वेतचित्राश् च वर्णाश् चौराग्निमृत्युदाः//

वृहदयात्रा-२५.३कख/ अण्डावकिरणे ध्वांक्षा दुर्भिक्षमरकाव् उभौ/

वृहदयात्रा-२५.३गघ/ शावानां विकलत्वे वा निःशावत्वे कृताथवा//

वृहदयात्रा-२५.४कख/ हरेद् उपनयेद् वापि यद् द्रव्यं वायसो ऽग्रतः/

वृहदयात्रा-२५.४गघ/ तन् नाशलब्धौ विज्ञेयौ हेमपीते विनिर्दिशेत्//

वृहदयात्रा-२५.५कख/ रक्तद्रव्यं प्रदग्धं वा न्यसन् गेहे ऽग्निदः स्मृतः/

वृहदयात्रा-२५.५गघ/ तृणभस्मास्थिकेशांश् च शयने स्वामिमृत्युदः//

वृहदयात्रा-२५.६कख/ पुरसैन्योपरि व्योम्नि व्याकुलैर् अनिलाद् भयम्/

वृहदयात्रा-२५.६गघ/ सव्यमण्डलगैः स्वार्थम् अपसव्यैः परोद्भवम्//

वृहदयात्रा-२५.७कख/ अकार्यसहितैर् भेदो रोधश् चक्राकृतिस्थितैः/

वृहदयात्रा-२५.७गघ/ वर्गतश् चाभिघातः स्याद् रिपुवृद्धिश् च निर्भयैः//

वृहदयात्रा-२५.८कख/ उपानच्छत्रयानाङ्गशस्त्रच्छायावकुट्टने/

वृहदयात्रा-२५.८गघ/ मृत्युं तत्स्वामिनो ब्रूयात् पूजा स्यात् तत्प्रपूजने//

वृहदयात्रा-२५.९कख/ काष्ठरज्ज्वस्थिनिःसारकेशकण्टकभृद् रुवन्/

वृहदयात्रा-२५.९गघ/ व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः//

वृहदयात्रा-२५.१०कख/ युद्धं सेनाङ्गसंस्थेषु मोषकृत् स्वावलेखने/

वृहदयात्रा-२५.१०गघ/ चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत्//

वृहदयात्रा-२५.११कख/ वामपार्श्वस्थितः श्रेष्ठो दक्षिणाद् वापि वामगः/

वृहदयात्रा-२५.११गघ/ ध्वांक्षः पार्श्वद्वयेनापि शस्तो यात्रानुलोमगः//

वृहदयात्रा-२५.१२कख/ यातुः कर्णसमो ध्वांक्षः क्षेम्यो नार्थप्रसादकः/

वृहदयात्रा-२५.१२गघ/ वामादक्षिणगो नेष्टो वा समानः प्रतीपगः//

वृहदयात्रा-२५.१३कख/ विरुवन् चाग्रतः पक्षे धून्वन् ध्वांक्षो भयप्रदः/

वृहदयात्रा-२५.१३गघ/ प्रत्युरस्य् उपसर्पन् च संस्पर्शन् च तथा भवेत्//

वृहदयात्रा-२५.१४कख/ एकपादो चलत्पक्षः काको ऽवस्कन्दखेटकः/

वृहदयात्रा-२५.१४गघ/ वधबन्धकरो वाशन् खरसूकरपृष्ठगः//

वृहदयात्रा-२५.१५कख/ पङ्कदिग्धशरीरस्य वराहस्योपरिस्थितः/

वृहदयात्रा-२५.१५गघ/ वायसः शस्यते यातुस् तूष्णीभूतो रुवन्न् अपि//

वृहदयात्रा-२५.१६कख/ क्षीरवृक्षाजमहिषीगोस्थितो गोरसप्रदः/

वृहदयात्रा-२५.१६गघ/ अन्नदः पर्णविच्छेदी पानदो जलकुट्टनात्//E१६


अध्याय-२६ श्वेङ्गित[सम्पाद्यताम्]

वृहदयात्रा-२६.१कख/ नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय/

वृहदयात्रा-२६.१गघ/ सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम्//

वृहदयात्रा-२६.२कख/ उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य/

वृहदयात्रा-२६.२गघ/ संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च//

वृहदयात्रा-२६.३कख/ पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम्/

वृहदयात्रा-२६.३गघ/ यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च//E३


अध्याय-२७ मङ्गलामङ्गल[सम्पाद्यताम्]

वृहदयात्रा-२७.१कख/ सिद्धार्थकादर्शपयोंजनानि बद्धैकपश्चामिषपूर्णकुम्भाः/

वृहदयात्रा-२७.१गघ/ उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि/

वृहदयात्रा-२७.२कख/ दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशंखाः/

वृहदयात्रा-२७.२गघ/ सितवृषकुसुमाम्बराणि मीना द्विजगणकाप्तजनाश् च चारुवेषाः//

वृहदयात्रा-२७.३कख/ ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि/

वृहदयात्रा-२७.३गघ/ मरकतकुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः//

वृहदयात्रा-२७.४कख/ स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि/

वृहदयात्रा-२७.४गघ/ स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य//

वृहदयात्रा-२७.५क/ कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलावसाः

वृहदयात्रा-२७.५ख/ पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः/

वृहदयात्रा-२७.५ग/ वातोन्मत्तजडेन्धनं तृणतुषक्षुत्क्षामतक्रारयो

वृहदयात्रा-२७.५घ/ मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश् चाशुभाः//

वृहदयात्रा-२७.६कख/ पटुपटहमृदङ्गशंखभेरीपणवरवं सपताकतोरणाग्रम्/

वृहदयात्रा-२७.६गघ/ प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच् च मार्गम्//E६


अध्याय-२८ ध्वजातपत्रादिशकुन[सम्पाद्यताम्]

वृहदयात्रा-२८.१कख/ ध्वजातपत्रायुधसन्निपातः क्षितौ प्रयाणे यदि मानवानाम्/

वृहदयात्रा-२८.१गघ/ उत्तिष्ठतो वाम्बरम् एति सङ्गं पतेच् च वा तन्नृपतेः क्षयाय/

वृहदयात्रा-२८.२कख/ दद्रुप्रतिश्यामविचर्चिकाः स्युः कर्णाक्षिरोगा पिटकोद्भवो वा/

वृहदयात्रा-२८.२गघ/ प्रायो बले नेतरि वा नृपे वा जानीत राज्ञो भयकारणं तत्//

वृहदयात्रा-२८.३कख/ उत्तानशय्यासनवातसर्गनिष्ठ्यूतदुर्दर्शनकासितानि/

वृहदयात्रा-२८.३गघ/ नेष्टानि शब्दाश् च तथैव यातुर् आगच्छतिष्ठप्रविशस्थिराद्याः//

वृहदयात्रा-२८.४कख/ कार्यम् तु मूलशकुने ऽन्यतरजे तदह्नि विद्यात् फलं नियतम् एवम् इमे विचिन्त्याः/

वृहदयात्रा-२८.४गघ/ प्रारम्भयानसमये तु तथा प्रवेशे ग्राह्यं क्षुतम् न शुभदं क्वचिद् अप्य् उशन्ति//

वृहदयात्रा-२८.५क/ क्रोशाद् ऊर्ध्वं शकुनविरुतं निष्फलं प्राहुर् एके

वृहदयात्रा-२८.५ख/ तत्रानिष्टे प्रथमशुकुने मानयेत् पंच षड् वा/

वृहदयात्रा-२८.५ग/ प्राणायामान् नृपतिर् अशुभे षोडशैवं द्वितीये

वृहदयात्रा-२८.५घ/ प्रत्यागच्छेत् स्वभवनम् अतो यद्य् अनिष्टस् तृतीयः// वृहदयात्रा-२८.६कख/ चक्रे वराहमिहिरः शकुनोपदेशम् उद्देशतो मुनिमतान्य् अवलोक्य सम्यक्/

वृहदयात्रा-२८.६गघ/ यद् ग्रन्थविस्तरभयाद् अविजानतो वा नोक्तं तद् अन्यकथिताद् अपि चिन्तनीयम्//E६


अध्याय-२९ निवेश[सम्पाद्यताम्]

वृहदयात्रा-२९.१कख/ स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः/

वृहदयात्रा-२९.१गघ/ नेष्टा विपर्ययगुणा कचशर्करास्थिवल्मीककण्टकविभीतकसङ्कुला च//

वृहदयात्रा-२९.२कख/ गत्वालयं सुरगुरुद्विजसाधुमित्रतीर्थेतिहासजयपुण्यकथासु तिष्ठेत्/

वृहदयात्रा-२९.२गघ/ हत्वा पशुं रिपुगृहाकृतम् उद्यमे च प्रास्याथ वान्नमयम् अस्य विधाय रूपम्//

वृहदयात्रा-२९.३कख/ एकत्राध्युषितस्यात्रिगौतमच्यवना जगुः/

वृहदयात्रा-२९.३गघ/ यात्रां त्रिपञ्चसप्ताहात् पुनर्भद्रेण योजयेत्//

वृहदयात्रा-२९.४कख/ तच् चायुक्तम् इति प्राहुर् होराशास्त्रविदो जनाः/

वृहदयात्रा-२९.४गघ/ वांछितार्थफलावाप्तौ यात्रा परिसमाप्यते//E४


अध्याय-३० अभियोज्य[सम्पाद्यताम्]

वृहदयात्रा-३०.१कख/ अक्षेपशीलः परुषाभिधायी विरक्तभृत्यः परदारगामी/

वृहदयात्रा-३०.१गघ/ लुब्धो ऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः//

वृहदयात्रा-३०.२कख/ विस्रम्भहा क्रोधवशो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश् च/

वृहदयात्रा-३०.२गघ/ दिव्यान्तरिक्षक्षितिजैर् विकारैर् निपीडितो यः स तु दैवहीनः//

वृहदयात्रा-३०.३कख/ अतो विपर्यस्तगुणेन राज्ञा तादृग्विधो ऽरिस्त्व् अभियुक्तमात्रः/

वृहदयात्रा-३०.३गघ/ तरुर् घुनैर् जग्ध इवात्तवीर्यो महान् अपि क्षिप्रम् उपैति भङ्गम्//E३


अध्याय-३१ सेनावातवृष्ट्युल्काभूगर्जितसन्ध्या[सम्पाद्यताम्]

वृहदयात्रा-३१.१कख/ विद्विष्टप्रवरनरप्रतापहीना निःशौचा मृतवरवारणाश् च योधाः/

वृहदयात्रा-३१.१गघ/ सोत्पातप्रकृतिविपर्ययानुयाता शोकार्ता रिपुवशम् आशु याति सेना//

वृहदयात्रा-३१.२कख/ संग्रामे वयम् अमरद्विजप्रसादाज् ज्योष्यामो रिपुबलम् आश्व् असंशयेन/

वृहदयात्रा-३१.२गघ/ यस्यैवं भवति बले जनप्रवादः सो ऽल्पो ऽपि प्रचुरबलं रिपुं निहन्ति//

वृहदयात्रा-३१.३क/ प्रोत्क्षिप्तक्षुपपांशुपत्रविहगच्छत्रध्वजाग्रान्तकृद्

वृहदयात्रा-३१.३ख/ दुर्गन्धिः करिदानशेषजनकः सावर्त्तलोष्टोत्करः/

वृहदयात्रा-३१.३ग/ यातुर् वायुर् अनिष्टदः शुभकरो यात्रानुलोमोद्यमः

वृहदयात्रा-३१.३घ/ प्रह्लादी सुरभिप्रदक्षिणगतिः स्वादुश् च सिद्धिप्रदः//

वृहदयात्रा-३१.४कख/ पृथुघनम् अनुलोमं स्निग्धम् अम्भोदवृन्दं तरुनगनगरेष्टद्रव्यसत्वानुकारि/

वृहदयात्रा-३१.४गघ/ जयदम् उभयपार्श्वाधिष्ठितं पृष्ठतो वा न शुभकरम् अतो ऽन्यद् यानकाले नृभर्तुः//

वृहदयात्रा-३१.५कख/ निन्दितसत्त्वपिशाचविचित्राः पिशितमृगाकृतयः परुषाश् च/

वृहदयात्रा-३१.५गघ/ वज्रमुचः क्षतजाश्ममुचो वा बलभयम् आशु जनाः कथयन्ति//

वृहदयात्रा-३१.६कख/ भृशं क्षरन्तो रुधिरारुणा वा सशक्रचापा खररूक्षनादाः/

वृहदयात्रा-३१.६गघ/ रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गगने ऽम्बुवाहाः//

वृहदयात्रा-३१.७क/ सप्ताहान्तर्बलभयकरी वृष्टिर् अन्यर्तुजाता

वृहदयात्रा-३१.७ख/ केचिद् यात्राम् असितजलदैः प्रोत्थितां पूजयन्ति/

वृहदयात्रा-३१.७ग/ चित्राभ्रायां बलपतिवधो रुक् च पीताम्बुदायां

वृहदयात्रा-३१.७घ/ क्ष्च् चोष्णायां भवति न चिराद् अम्बुदायां विनाशः//

वृहदयात्रा-३१.८कख/ वाहनानि सव्यगो हन्ति योषितो ऽन्यथा/

वृहदयात्रा-३१.८गघ/ पंजराकृतिस्थितः सर्वतो बलेश्वरम्//

वृहदयात्रा-३१.९कख/ चापम् ऐन्द्रम् अनुलोमम् अखण्डं प्रोज्ज्वलं बहुलम् आयतम् इष्टम्/

वृहदयात्रा-३१.९गघ/ स्फूर्जनं सलिलकुम्भनिषेकं क्षोभितार्णवसमं विजयाय//

वृहदयात्रा-३१.१०कख/ तन्वी प्रलम्बा विजयाय दीर्घा तडिद् घनस्फूर्जथुवर्जिता च/

वृहदयात्रा-३१.१०गघ/ शस्ताशनिश् चाप्य् असमीपजातः प्रदक्षिणेनाप्स्यति पातशब्दः//

वृहदयात्रा-३१.११कख/ लग्ने ऽर्केन्दू निघ्नती शस्ति पौरान् उल्का हन्याद् यातुपौरान् ग्रहाश् च/

वृहदयात्रा-३१.११गघ/ यातुः शस्ता सम्भृता वा ध्रुवर्क्षे नेष्टातो ऽन्या धूमिनी श्यावरक्ता//

वृहदयात्रा-३१.१२कख/ हन्यान् नृपपौरराष्ट्रिकान् भृत्याम्भोरुहतस्करान् द्विजांश् च/

वृहदयात्रा-३१.१२गघ/ वेला क्रमशो दिनादितः काष्ठायां च स यत्र भूस्वनश् च//

वृहदयात्रा-३१.१३कख/ शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुषवना च/

वृहदयात्रा-३१.१३गघ/ पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा//E१३


अध्याय-३२ उत्पात[सम्पाद्यताम्]

वृहदयात्रा-३२.१कख/ परिवेषो ऽर्कशशिनोः शत्रुपक्षग्रहैः सह/

वृहदयात्रा-३२.१गघ/ स्निग्धो ऽखण्डश् च जयदः पापदो बहुमण्डलः//

वृहदयात्रा-३२.२कख/ प्रतिलोमो ऽतिबहुलो नेष्ट इष्टः प्रदक्षिणः/

वृहदयात्रा-३२.२गघ/ नीहारः पांशुपातश् च हितः स्निग्धः प्रदक्षिणः//

वृहदयात्रा-३२.३कख/ गन्धर्वनगरं हन्ति प्राक्प्रभृत्य् अवनीश्वरम्/

वृहदयात्रा-३२.३गघ/ बलेशं युवराजं च पुरोहितम् इति क्रमात्//

वृहदयात्रा-३२.४कख/ सिताद्यं ब्राह्मणादींश् च विदिक्षु वर्णसङ्करान्/

वृहदयात्रा-३२.४गघ/ प्रदक्षिणं तु यात्रायां जयदं नेष्टम् अन्यथा//

वृहदयात्रा-३२.५कख/ दिशां दाहो ऽथ जयदः प्रदक्षिण उपागतः/

वृहदयात्रा-३२.५गघ/ श्वभ्रोन्नते वधो राज्ञो जयाय व्यत्ययेन च//

वृहदयात्रा-३२.६कख/ घृताम्बुपयसां स्रावे च्युते वृक्षाच् च तत्क्षयः/

वृहदयात्रा-३२.६गघ/ तैले च नाशो मुख्यानां रक्ते शस्त्रकृतं भयम्//

वृहदयात्रा-३२.७कख/ मद्येन तु मिथो भेदो रुग्भयं दधिनिस्रवे/

वृहदयात्रा-३२.७गघ/ कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत्//

वृहदयात्रा-३२.८कख/ बहुतोये ऽतिसंशोषः कूपे ऽसृक्पूर्तिविस्रवः/

वृहदयात्रा-३२.८गघ/ राज्ञो ऽब्दार्धाद् वधं कुर्युः स्रोतो ऽल्पत्वे परागमः//

वृहदयात्रा-३२.९कख/ वृष्टिविद्युत्स्वनैर् व्यभ्रे चरस्थिरविपर्यये/

वृहदयात्रा-३२.९गघ/ दिनोल्कायां च पीड्यन्ते जना भूपतिभिः सह//

वृहदयात्रा-३२.१०कख/ सप्ताहं सन्ततान्य् अतो वृष्टिर् हन्यान् नराधिपम्/

वृहदयात्रा-३२.१०गघ/ अनग्निज्वलने पुंसां व्याधिर् आश्व् एव जायते//

वृहदयात्रा-३२.११कख/ पीडा राष्ट्रस्य षण्मासाद् उष्णशीतविपर्यये/

वृहदयात्रा-३२.११गघ/ मासे ऽष्टमे नृपस्यान्तो निनादे पशुपक्षिणाम्//

वृहदयात्रा-३२.१२कख/ नगरारण्यसत्त्वानाम् अरण्यपुरसेवने/

वृहदयात्रा-३२.१२गघ/ राष्ट्रपीडाधिके वर्षे मुख्यलोकस्य च क्षयः//

वृहदयात्रा-३२.१३कख/ स्तम्भोपलकुसूलार्चापीठशय्यापसर्पणे/

वृहदयात्रा-३२.१३गघ/ गदने चापि देशस्य नाशं मासत्रयाद् वदेत्//

वृहदयात्रा-३२.१४कख/ गोनागाश्ववधो ऽब्दार्धे व्यत्ययो वा नृपान्तकृत्/

वृहदयात्रा-३२.१४गघ/ देशनाशस् तथा स्त्रीणां खगाहिपशुसम्भवे//

वृहदयात्रा-३२.१५कख/ धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम्/

वृहदयात्रा-३२.१५गघ/ सिकतारजोरसात्मकसशर्कराङ्गारवर्षेषु//

वृहदयात्रा-३२.१६कख/ सुतपत्नी क्षुद्राज्ञा नृपदेशचमूपमरणसंक्लेशाः/

वृहदयात्रा-३२.१६गघ/ भेदो ऽपदो ऽथ मन्त्रिव्याधिविनाशभूपक्रोधाः//

वृहदयात्रा-३२.१७कख/ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्/

वृहदयात्रा-३२.१७गघ/ भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद् धन्यात्//

वृहदयात्रा-३२.१८कख/ मृगपशुरासभवाजिगजानां वियतरवो न चिराद् भयदाता/

वृहदयात्रा-३२.१८गघ/ विबुधपतिध्वजतोरणपातः फलम् इदम् एव करोति नृपाणाम्//E१८


अध्याय-३३ पुरदुर्गालब्धो[सम्पाद्यताम्]

वृहदयात्रा-३३.१क/ शुद्धैर् द्वादशकेन्द्रनैधनगतैः पापैस् त्रिषष्ठायगैर्

वृहदयात्रा-३३.१ख/ लग्ने केन्द्रगते ऽथवा सुरगुरौ दैतेयपूज्ये ऽथवा/

वृहदयात्रा-३३.१ग/ सर्वारम्भफलप्रसिद्धिर् उदये राशौ च कर्तुः शुभे

वृहदयात्रा-३३.१घ/ स्वग्राम्यस्थिरभोदये सुभवनं कार्यं प्रवेशो ऽपि वा//

वृहदयात्रा-३३.२कख/ क्रूरोदये तदहनि व्यतिपातयोगे रिक्ते तिथाव् ऋतुसमाप्तिषु वैधृते वा/

वृहदयात्रा-३३.२गघ/ तीक्ष्णोग्रभेषु च हुताशविषाभिघातरौद्राणि सिद्धिम् उपयान्य् असिते च पक्षे//

वृहदयात्रा-३३.३कख/ केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः

वृहदयात्रा-३३.३गघ/ सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि/

वृहदयात्रा-३३.४कख/ क्रोष्टुश्वाहिपिपीलिकाशशमृगाध्वांक्षादयो वा पुरे

वृहदयात्रा-३३.४गघ/ सैन्ये वापि यतो विशन्ति हि ततः शस्त्रोः पुरं घातयेत्//

वृहदयात्रा-३३.५कख/ पातालर्क्षे राहुकेत्वोः पुरे ऽरेस् तोयोच्छित्तिः सालपातश् च कार्यः/

वृहदयात्रा-३३.५गघ/ जामित्रस्थे भूमिजे ऽस्यांशके वा पुत्रेणेन्दोर् वीक्षिते ऽग्निः प्रदेयः//E५


अध्याय-३४ जयोत्तर[सम्पाद्यताम्]

वृहदयात्रा-३४.१कख/ दिग्दाहक्षतजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनाद् इवैकृतैश् च/

वृहदयात्रा-३४.१गघ/ युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जये ऽपि पार्थिवस्य//

वृहदयात्रा-३४.२कख/ शुभा मृगपतत्रिणो मृदुसमीरणो ह्लादकृत्

वृहदयात्रा-३४.२गघ/ ग्रहाः स्फुटमरीचयो विगतरेणुदिङ्मण्डलम्/

वृहदयात्रा-३४.३क/ यदान्यद् अपि वैकृतं न विजयावसाने भवेत्

वृहदयात्रा-३४.३ख/ तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः/

वृहदयात्रा-३४.३ग/ उद्वाहम् अकालोत्सवम् अभिषेकं चात्मजस्य यः कृत्वा/

वृहदयात्रा-३४.३घ/ प्रस्थानाविहतः सो ऽभ्येति ततश् चोत्सवदिनेषु//

वृहदयात्रा-३४.४क/ परविषयपुराप्तौ साधुदेवद्विजस्वं

वृहदयात्रा-३४.४ख/ कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात्/

वृहदयात्रा-३४.४ग/ विगजतुरगशस्त्रान्नार्तिभीतांश् च हन्याच्

वृहदयात्रा-३४.४घ/ छुभतिथिदिवसर्क्षे हृष्टसैन्यो वशेच् च//

वृहदयात्रा-३४.५कख/ स्वविषयम् उपगम्य मानवेन्द्रो ऽवलिम् उपयाचितकानि चाधिकानि/

वृहदयात्रा-३४.५गघ/ निगदितविधिनैव संप्रदद्यात् प्रथमगणासुरभूतदैवतेभ्यः//

वृहदयात्रा-३४.६कख/ इति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि/

वृहदयात्रा-३४.६गघ/ स सकलनृपमण्डलाधिपत्यं व्रजति दिविव पुरन्दरो ऽचिरेण//E६


इति बृहद्यात्रा



वाह्य सूत्र[सम्पाद्यताम्]

उपरोक्त सामग्री यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (24-12-2007)

"https://sa.wikibooks.org/w/index.php?title=बृहद्यात्रा&oldid=3332" इत्यस्माद् प्रतिप्राप्तम्