भू सत्तायाम्।परोक्षे लिट्

विकिपुस्तकानि तः

भू +तिप् (णल्)[सम्पाद्यताम्]

परस्मैपदानां ण... भू + णल्
भुवो वुग् लुङ्लिटो: ... भू व् +णल्
लिटि धातोरनभ्यासस्य ... भू व् भूव्+णल् (अ)
हलादि: शेष: ... भू भू +व् णल् (अ)
ह्रस्व: ... भु भू व् णल् (अ)
भवतेर: ... भु भू व् णल् (अ)
अभ्यासे चर्च... बभूव् णल् (अ)
आर्धधातुकस्य इड्वलादे: ... बभूव् णल् (अ)
बभूव

भू +तस्(अतुस् )[सम्पाद्यताम्]

परस्मैपदानां ण... भू +अतुस्
भुवो वुग् लुङ्लिटो: lau*\IlaTo: ... भू व् + अतुस्
लिटि धातोरनभ्यासस्य... भू व् \ भू व् + अतुस्
हलादि: शेष: ... भू भू व् + अतुस्
ह्रस्व: ... भु भू व् + अतुस्
भवतेर: ... भ भू व् + अतुस्
अभ्यासे चर्च ... ब भू व् + अतुस्
आर्धधातुकस्य इड्वलादे: ... ब भू व् + अतुस्
ससजुषो रु: ... ब भू वतुरु
खरवसानयो: ... बभू वतु:

भू+झि (उस्)
[सम्पाद्यताम्]

परस्मैपदानां ण... भू +उस्
भुवो वुग् लुङ्लिटो:... भू व्+ उस्
लिटि धातोरनभ्यासस्य ... भू व् भू व् + उस्
हलादि: शेष: ... भू भू व् + उस्
ह्रस्व: ... भु भू व् + उस्
भवतेर: ... भ भू व् + उस्
अभ्यासे चर्च ... ब भू व् + उस्
आर्धधातुकस्य इड्वलादे: ... ब भू व् + उस्
ससजुषो रु: ... ब भू वु रु
खरवसानयो: ... ब भू वु:

भू+सिप् (थल्)[सम्पाद्यताम्]

परस्मैपदानां ण... भू +थल्
भुवो वुग् लुङ्लिटो: ... भू व् + थल्
लिटि धातोरनभ्यासस्य ... भू व् भू व् \+ थल्
हलादि: शेष: ... भू भू व् + थल्
ह्रस्व: ... भु भू व् + थल्
भवतेर: ... भ भू व् + थल्
अभ्यासे चर्च ... ब भू व् + थल्
आर्धधातुकस्य इड्वलादे: ... ब भू व् + इथल्
ससजुषो रु: ... बभू विथ

भू + थस् (अथुस् )[सम्पाद्यताम्]

परस्मैपदानां ण... भू + अथुस्
भुवो वुग् लुङ्लिटो: ... भू व् + अथुस्
लिटि धातोरनभ्यासस्य ... भू व् भू व् + अथुस्
हलादि: शेष: ... भू भू व् + अथुस्
ह्रस्व: ... भु भू व् + अथुस्
भवतेर: ... भ भू व् + अथुस्
अभ्यासे चर्च... ब भू व् + अथुस्
आर्धधातुकस्य इड्वलादे: ... ब भू व् + अथुस्
ससजुषो रु: ... ब भू वथु रु
खरवसानयो: ... ब भू वथु:

भू + थ (अ)[सम्पाद्यताम्]

परस्मैपदानां ण... भू + अ
भुवो वुग् लुङ्लिटो: ... भू व् + अ
लिटि धातोरनभ्यासस्य ... भू व् भU व् + अ
हलादि: शेष: ... भू भू व् + अ
ह्रस्व: ... भु भू व् + अ
भवतेर: ... भ भू व् + अ
अभ्यासे चर्च... ब भू व् + अ
आर्धधातुकस्य इड्वलादे: ... ब भू व् + अ
ससजुषो रु: ... ब भू व

भू + णल् (अ) [सम्पाद्यताम्]

परस्मैपदानां ण... भू + णल् (अ)
भुवो वुग् लुङ्लिटो: ... भू व् + णल् (अ)
लिटि धातोरनभ्यासस्य ... भू व्\ भू व् \+ णल् (अ)
हलादि: शेष: ... भू भू व् + णल् (अ)
ह्रस्व: ... भु भू व् + णल् (अ)
भवतेर: ... भ भू व् + णल् (अ)
अभ्यासे चर्च... ब भू व् + णल् (अ)
आर्धधातुकस्य इड्वलादे: ... ब भू व् + णल् (अ)
ससजुषो रु: ... ब भू व

भू +व[सम्पाद्यताम्]

परस्मैपदानां ण... भू + व्
भुवो वुग् लुङ्लिटो: ... भू व्\+ व
लिटि धातोरनभ्यासस्य ... भू व् भू + व् व
हलादि: शेष: ... भू भू व् + व
ह्रस्व: ...भु भू व्+ व
भवतेर: ... भ भू व् + व
अभ्यासे चर्च... ब भू व् + व
आर्धधातुकस्य इड्वलादे: ... ब भू व् + इ व
ससजुषो रु: ... ब भू विव

भू + म[सम्पाद्यताम्]

परस्मैपदानां ण... भू + म
भुवो वुग् लुङ्लिटो: ... भू व्  म
लिटि धातोरनभ्यासस्य ... भू व् भू व्+ म
हलादि: शेष: ... भू भू व्+ म
ह्रस्व: ... भु भू व्+ म
भवतेर: ... भ भू व्+ म
अभ्यासे चर्च... ब भू व्+ म
आर्धधातुकस्य इड्वलादे: ... ब भू व् + इ म
ससजुषो रु: ... ब भू विम

भू_सत्तायाम् । परोक्षे_लिट्
भू +तिप् (णल्) भू +तस्(अतुस् ) भू+झि (उस्)
परस्मैपदानां ण... भू + णल् परस्मैपदानां ण... भू +अतुस् परस्मैपदानां ण... भू +थल्
भुवो वुग् लुङ्लिटो: ... भू व् +णल् भुवो वुग् लुङ्लिटो: lau*\IlaTo: ... भू व् + अतुस् भुवो वुग् लुङ्लिटो: ... भू व् + थल्
लिटि धातोरनभ्यासस्य ... भू व् भूव्+णल् (अ) लिटि धातोरनभ्यासस्य... भू व् \ भू व् + अतुस् लिटि धातोरनभ्यासस्य ... भू व् भू व् \+ थल्
हलादि: शेष: ... भू भू +व् णल् (अ) हलादि: शेष: ... भू भू व् + अतुस् हलादि: शेष: ... भू भू व् + थल्
ह्रस्व: ... भु भू व् णल् (अ) ह्रस्व: ... भु भू व् + अतुस् ह्रस्व: ... भु भू व् + थल्
भवतेर: ... भु भू व् णल् (अ) भवतेर: ... भ भू व् + अतुस् भवतेर: ... भ भू व् + थल्
अभ्यासे चर्च... बभूव् णल् (अ) अभ्यासे चर्च ... ब भू व् + अतुस् अभ्यासे चर्च ... ब भू व् + थल्
आर्धधातुकस्य इड्वलादे: ... बभूव् णल् (अ) आर्धधातुकस्य इड्वलादे: ... ब भू व् + अतुस् आर्धधातुकस्य इड्वलादे: ... ब भू व् + इथल्
बभूव ससजुषो रु: ... ब भू वतुरु ससजुषो रु: ... बभू विथ
खरवसानयो: ... बभू वतु:
भू+सिप् (थल्) भू + थस् (अथुस् ) भू + थ (अ)
परस्मैपदानां ण... भू +थल्
परस्मैपदानां ण... भू + अथुस्


परस्मैपदानां ण...
भू + अ
भुवो वुग् लुङ्लिटो: ... भू व् + थल् भुवो वुग् लुङ्लिटो: ... भू व् + अथुस् भुवो वुग् लुङ्लिटो: ... भू व् + अ
लिटि धातोरनभ्यासस्य ... भू व् भू व् \+ थल् लिटि धातोरनभ्यासस्य ... भू व् भू व् + अथुस् लिटि धातोरनभ्यासस्य ... भू व् भU व् + अ
हलादि: शेष: ... भू भू व् + थल् हलादि: शेष: ... भू भू व् + अथुस् हलादि: शेष: ... भू भू व् + अ
ह्रस्व: ... भु भू व् + थल् ह्रस्व: ... भु भू व् + अथुस् ह्रस्व: ... भु भू व् + अ
भवतेर: ... भ भू व् + थल् भवतेर: ... भ भू व् + अथुस् भवतेर: ... भ भू व् + अ
अभ्यासे चर्च ... ब भू व् + थल् अभ्यासे चर्च... ब भू व् + अथुस् अभ्यासे चर्च... ब भू व् + अ
आर्धधातुकस्य इड्वलादे: ... ब भू व् + इथल् आर्धधातुकस्य इड्वलादे: ... ब भू व् + अथुस् आर्धधातुकस्य इड्वलादे: ... ब भू व् + अ
ससजुषो रु: ... बभू विथ ससजुषो रु: ... ब भू वथु रु ससजुषो रु: ... ब भू व
खरवसानयो: ... ब भू वथु:
भू + णल् (अ) भू +व भू + म
परस्मैपदानां ण... भू + णल् (अ) परस्मैपदानां ण... भू + व् परस्मैपदानां ण... भू + म
भुवो वुग् लुङ्लिटो: ... भू व् + णल् (अ) भुवो वुग् लुङ्लिटो: ... भू व्\+ व भुवो वुग् लुङ्लिटो: ... भू व्  म
लिटि धातोरनभ्यासस्य ... भू व्\ भू व् \+ णल् (अ) लिटि धातोरनभ्यासस्य ... भू व् भू + व् व लिटि धातोरनभ्यासस्य ... भू व् भू व्+ म
हलादि: शेष: ... भू भू व् + णल् (अ) हलादि: शेष: ... भू भू व् + व हलादि: शेष: ... भू भू व्+ म
ह्रस्व: ... भु भू व् + णल् (अ) ह्रस्व: ... भु भू व्+ व ह्रस्व: ... भु भू व्+ म
भवतेर: ... भ भू व् + णल् (अ) भवतेर: ... भ भू व् + व भवतेर: ... भ भू व्+ म
अभ्यासे चर्च... ब भू व् + णल् (अ) अभ्यासे चर्च... ब भू व् + व अभ्यासे चर्च... ब भू व्+ म
आर्धधातुकस्य इड्वलादे: ... ब भू व् + णल् (अ) आर्धधातुकस्य इड्वलादे: ... ब भू व् + इ व आर्धधातुकस्य इड्वलादे: ... ब भू व् + इ म
ससजुषो रु: ... ब भू व ससजुषो रु: ... ब भू विव ससजुषो रु: ... ब भू विम
तिङन्तरूपसिद्धि:  भ्वादिगणधातु-रूपसिद्धि:   भ्वादिगण-परस्मैपदधातु-रूपसिद्धि: