वराहमिहिरस्य् बृहद्यात्रा

विकिपुस्तकानि तः

दैवपुरुषकार[सम्पाद्यताम्]

BY1.1ab/ यस्मिन्न् उदयति विकसति कमलम् इवास्तं प्रयाति संकुचति।
BY1.1cd/ सचराचरं त्रिभुवनं स जयति किरणालयः सविता॥

BY1.2ab/ यक्षेशमेधेन विजित्य धात्रीम् इत्य् एवम् अभ्युद्यमिनो नृपस्य।
BY1.2cd/ विनिघ्नतो विघ्नकरान् न पापं क्रियात् क्रमेणैव पशून् मखेषु॥

BY1.3ab/ उत्साहमन्त्रप्रभुशक्तियुक्तो धीमान् विनीतेन्द्रियभृत्यवर्गः।
BY1.3cd/ प्रजानुरक्तो धृतिमान् सहिष्णुर् वृद्धोपसेवी विजिगीषुर् इष्टः॥

BY1.4ab/ साम्वत्सरस् तस्य विनीतवेषो धीमान् स्वतन्त्राङ्गपटुः कुलीनः।
BY1.4cd/ दक्षः प्रगल्भोऽविकलो विनीतस् तादृग् विधस्तस्य पुरोहितोऽपि॥

BY1.5ab/ तस्य दैवनरकारसमेतां वर्णयन्ति कवयः फलसिद्धिम्।
BY1.5cd/ तत्र केचिद् अवधूय नृकारं दैवम् एव फलदायकम् आहुः॥

BY1.6ab/ लब्धव्यान्य् एव लभ्यते गन्तव्यान्य् एव गच्छति।
BY1.6cd/ प्राप्तव्यान्य् एव प्राप्रोति दुःखानि च सुखानि च॥

BY1.7ab/ उत्थानाच् चेद् भवेत् सिद्धिर् न कश्चित् प्राप्नुयात् फलम्।
BY1.7cd/ अहोरात्रं विचेष्टन्तो दृश्यन्ते वृत्तिकर्शिताः॥

BY1.8ab/ विहङ्ग इव वधो हि(स्यात्) निपत्यार्यमनीश्वरः।
BY1.8cd/ विधानविहितोऽदेश्यो नान्येषां नात्मनः प्रभुः॥

BY1.9ab/ तस्माद् दैवं प्रधानं हि न कुर्यात् कर्म मानुषम्।
BY1.9cd/ निश्चेष्टम् अपि लोकेऽस्मिन् भजते भुक्तिर् उत्तमा॥

BY1.10ab/ आघातदुर्जयनयं परिभूय दैवम् आत्माभिमानचपलाः प्रचरन्ति येऽरीन्।
BY1.10cd/ तेषां चिराद् अपि कृतान्तमहापशूनां हस्तग्रहं न समुपैति जितापि लक्ष्मी॥

BY1.11ab/ तथा परे नापेक्स्यैव दैवं दैर्यावलम्बिनः।
BY1.11cd/ प्रत्येक्षिनः क्रियासिद्धौ केवलं जगुर् उद्यमम्॥

BY1.12ab/ उत्थानहीनो राजा हि बुद्धिमान् अपि सर्वदा।
BY1.12cd/ प्रधर्षनीयः शत्रूणां भुजङ्ग इव निर्विषः॥

BY1.13ab/ उत्थानधीरः पुरुषो वाग्धीरान् अधितिष्ठति।
BY1.13cd/ उत्थानधीरं वाग्धीरा रमयन्त उपास्यन्ते॥

BY1.14a/ विधानगणनाजडः पुरुषकारसुप्तादरो
BY1.14a/ मनोरथपरिश्रमैर् न परिचुम्बति श्रीमुखम्।
BY1.14a/ पराक्रमविनिश्चितैकसुनयो हि सद्यः श्रुतं
BY1.14a/ हरिर् मदसुवासितं पिबति कुंजराश्रुं मधु॥

BY1.15ab/ कृषिवृष्टिसमानुगा दृश्यन्ते फलसिद्धयः।
BY1.15cd/ अस्मिन्न् अर्थे शृणु श्लोकान् द्विपायनमुखोद्गतान्॥

BY1.16ab/ न विना मानुषं दैवं दैवं वा मानुषं विना।
BY1.16cd/ नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्॥

BY1.17ab/ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणोऽर्द्ध्योः।
BY1.17cd/ दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन॥

BY1.18ab/ अनुशास्ति नरं दैवम् इहास्येत्य् अनुशासकः।
BY1.18cd/ इह नास्य भविष्यामि कुतः फलमनीहितम्॥

BY1.19ab/ यत्नेन सम्पद्य मनुष्यकारं यत्नावकाशे पुरुषो निरुद्धः।
BY1.19cd/ प्रतीक्षते दैवमतं द्वितीयस् तम् आपदो नात्मकृताः स्पृशन्ति॥

BY1.20ab/ सत्त्वार्जितं कर्मफलं सुखेन विपक्ष्यते राजसमुद्यमे[न]।
BY1.20cd/ कृच्छ्रेण शेषं महता यतोऽतो भाज्यानि मृग्याणि नृभिर् नृकारैः॥E20

तिथिगुण[सम्पाद्यताम्]

BY2.1a/ यात्राकालम् अतः परं मुनिमतान्य् आलोक्य संख्यापया-
BY2.1a/ (म्य)भ्युद्धुष्य पृथूक्तम् अक्षरगुरौ सम्पन्न्नम् ईशं भुवः।
BY2.1a/ ज्ञाते जन्मनि तस्य यानसमयं वांछन्ति होराविदस्
BY2.1a/ त्व् अज्ञातेऽप्य् अफलेषु नाक्षरम् इव प्राहात्र रत्नावलिम्॥

BY2.2ab/ विदिते होराराशौ स्थानबलपरिग्रहे ग्रहाणां च।
BY2.2cd/ आयुषि च परिज्ञाते शुभम् अशुभं वा फलं वाच्यम्॥

BY2.3a/ अन्ये वदन्त्य् अविदिते (त्व)पि जन्मकाले
BY2.3a/ योग्यः प्रयाणसमयो मनुजेश्वराणाम्।
BY2.3a/ प्रश्नोदयोद्भवफल्(आन्वित)सिद्धिभाग्यस्
BY2.3a/ तत्त्वार्थविन्निग(द)ति स्म वचो वशिष्ठः॥

BY2.4ab/ अपृच्छतः पृच्छतो वा यियासोर् यस्य कस्य चित्।
BY2.4cd/ होराकेन्द्रत्रिकोणेभ्यस् तस्य विन्द्याच् छुभाशुभम्॥

BY2.5ab/ दैवज्ञस्य हि दैवेन सदसत्फलवांछतः।
BY2.5cd/ अवशो गोचरं मर्त्यः सर्वः समुपनीयते॥

BY2.6ab/ अश्रौषीच् च पुरा विष्णोर् ज्ञानार्थं समुपस्थितः।
BY2.6cd/ वचनं लोकनाथस्य निःसृतं मुखपङ्कजात्॥

BY2.7ab/ यत् सारं पृच्छतः पुंसो ग्रहरा(श्या)श्रितं फलम्।
BY2.7cd/ तत्सारं तस्य जन्म स्याद् य(द्य)प्य् अन्यगृहे भवेत्॥

BY2.8ab/ बुध्वा शास्त्रं यथान्यायं बलाबलविधानतः।
BY2.8cd/ यथोक्तं जातके सर्वं तथैवात्रापि चिन्तयेत्॥

BY2.9a/ तस्मान् नृपः कुसुमरत्नफलाग्रहस्तः
BY2.9a/ प्रातः प्रणम्य रवये हरिदिङ्मुखस्थः।
BY2.9a/ होराङ्गशास्त्रकुशलान् हितकारिणश् च
BY2.9a/ संहृत्य दैवगणकान् सकृद् एव पृच्छेत॥

BY2.10a/ अथ नृपतिसमीपे दैववित् पृष्टमात्रह्
BY2.10a/ फलम् उद्यनिमित्तैस् तर्कयेच् छास्त्रदृष्ट्या।
BY2.10a/ सद् इति सदसि वाच्यं यद्य् अपि स्याद् असत् तत्
BY2.10a/ स्फुटम् पै कथनीयं भूभुजे मन्त्रिणे वा॥

BY2.11a/ सुमधुरफलपुष्पक्षीरवृक्षावृतायां
BY2.11a/ चरणगतिसुखायां गोशकृत्पेयवत्याम्।
BY2.11a/ सलिलकुसुमवत्यां स्नानिनो भद्रमूर्ध्वं
BY2.11a/ ग्रहभगणगतिज्ञः प्रादिशेत् पृच्छकस्य॥

BY2.12a/ स्तनचरणतलौष्ठाङ्गुष्ठहस्तोपराङ्गं
BY2.12a/ श्रवणवदननासागुह्यरन्ध्राणि भूपः।
BY2.12a/ स्पृशति यदि कराग्रैर् गण्डकट्यंसकं वा
BY2.12a/ प्रवदति शुभशब्दं वाहिनी शास्ति शत्रून्॥

BY2.13a/ उदयम् उदयपं वा जन्मभं जन्मपं वा
BY2.13a/ तद् उपचयगृहं वा वीक्ष्य लग्ने यियासोः।
BY2.13a/ विनिहतम् अरिपक्षं विद्धि शत्रोर् इदं वा
BY2.13a/ यदि हिबुकसमेतं पृच्छतोऽस्तस्थितं वा॥

BY2.14ab/ पार्ष्णिग्राहः पृष्ठतो भास्करस्य प्राग् यातव्यस्तिग्मरश्मेश् च यानः।
BY2.14cd/ आक्रन्दार्कात् सप्तमे यः स्थितश् च तत्तुल्यास्ते शक्तितश् चिन्तयीयाः॥

BY2.15a/ जीवज्ञार्कसितापरैः सुतसुहृद्दुश्चित्कलग्नायगैः
BY2.15a/ सिद्धार्थोऽरिगणान् विजित्य न चिरात् प्रष्टा समेत्यालयम्।
BY2.15a/ लग्ने वा कुजमन्दयोः सुतगते जीवे रवौ कर्मगे
BY2.15a/ लाभे कर्मणि वा सितेन्दुसुतयोः प्रष्टुर् जयो निश्चितः॥

BY2.16ab/ तस्मिन्न् एव भवेद् योगे यदि शुक्रोऽष्टम् आश्रितः।
BY2.16cd/ प्रष्टारम् उद्यमाद् एव हतशक्तिर् विशस्त्य् अरिः॥

BY2.17ab/ गुर्वर्कशशिभिः सिद्धिर् लग्नारिदशमस्थितैः।
BY2.17cd/ तद्वल् लग्नारिरन्ध्रस्थैर्जीवशुक्रदिवाकरैः॥

BY2.18ab/ सचिवाप्तिर् गुरावाये कर्मण्य् असितवक्रयोः।
BY2.18cd/ चतुर्थे ज्ञेऽष्टमे चन्द्रे जायास्थे च सिते जयः॥

BY2.19ab/ कर्मण्य् आरे रवावाये तृतीयस्थेऽर्कनन्दने।
BY2.19cd/ चन्द्रे षष्ठे विलग्नस्थैः शेषैः प्रष्टुर्ध्रुवो जयः॥

BY2.20ab/ सहजेऽर्कार्किभूपुत्रैः सौम्यैर् लग्नगतैर् जयः।
BY2.20cd/ गुरौ वा लग्नगे पापैर् लाभे कर्मणि वा स्थितैः॥

BY2.21ab/ माहेयम(न्द)योः षष्ठे लग्ने गुरुशशाङ्कयोः।
BY2.21cd/ सितचन्द्रजयोर् अन्ते जयः कर्मणि तीक्ष्णगौ॥

BY2.22ab/ इत्य् योगाः शुभाः प्रोक्ताः प्रश्नकाले जयाश्रिताः।
BY2.22cd/ अशुभास् तु भवन्त्य् अत्र तान् प्रवक्ष्याम्य् अतः परम्॥

BY2.23ab/ युद्धे भङ्गो यमेन्द्वारैर् नवमात्मजलग्नगैः।
BY2.23cd/ शशाङ्कयमयोर् लग्ने मृत्युर् भूसुतदृष्टयोः॥

BY2.24ab/ सवक्रे निधने मन्दे मृत्युर् लग्ने दिवाकरे।
BY2.24cd/ चन्द्रेऽस्मिन् त्र्यायमृत्युस्थे ससूर्ये वा वदेद् वधम्॥

BY2.25ab/ वक्रज्ञशशिभिर् द्यूने प्रष्टुर् नाशोऽपि गच्छतः।
BY2.25cd/ क्षुन्माराशत्रुवृद्धिश् च लग्ने माहेयशुक्रयोः॥

BY2.26ab/ चन्द्रावनीजयोर् मूर्तौ षष्ठे शशिजशुक्रयोः।
BY2.26cd/ निधनस्थे सहस्रांशौ विज्ञेयो मन्त्रिणो वधः॥

BY2.27ab/ तनयस्य वधः प्रष्टुः पापैर् उदयपुत्रगैः।
BY2.27cd/ सचन्द्रे रुधिरे लग्ने भङ्गः सूर्यात्मजेक्षिते॥

BY2.28ab/ द्यूननैधनगे चन्द्रे लग्नं याते दिवाकरे।
BY2.28cd/ विपर्यये वा यातस्य त्रासभङ्गवधागमः॥

BY2.29ab/ द्वित्रिकेन्द्रस्थितैः पापैः सौम्यैश् च बलवर्जितैः।
BY2.29cd/ अष्टमस्थे निशानाथे प्रष्टुर् बन्धवधात्ययाः॥

BY2.30ab/ कुजचन्द्रमसोर् द्यूने स्वभेदोऽर्कबुधोदये।
BY2.30cd/ तद्वन् मन्दारयोर् युद्धे भङ्गः सौम्यार्कयोस् तथा॥

BY2.31ab/ सर्वैस् तु नवमे राजा हन्ति मन्त्रिपुरोहितान्।
BY2.31cd/ योगेऽस्मिन्न् उदये चन्द्रे सुतस्थपतिदेशिकान्॥

BY2.32ab/ अर्कार्कसुतयोर् लग्ने दृष्टयोः क्षितिसूनुना।
BY2.32cd/ चन्द्रेऽस्ते विबलैः सौम्यैः प्रष्टुः सेनापतेर् वधः॥

BY2.33ab/ विधने वक्रयमयोश्चन्द्रेऽस्ते लग्नगे रवौ।
BY2.33cd/ ज्ञे तृतीये च विक्रम्य समन्त्री हन्यते नृपः॥

BY2.34a/ मूर्घोदयं शुभसुहृद्युतवीक्षितं वा
BY2.34a/ लग्नं शुभाश् च बलिनः शुभवर्गलग्ने।
BY2.34a/ सिद्धिप्रदं भवति नेष्टम् अतोऽन्यथा तज्
BY2.34a/ जन्मप्रयाणफलयुक्तिभिर् अन्यद् उद्यम्॥

BY2.35a/ निधनहिबुकहोरासप्तमार्थेषु पापा
BY2.35a/ न शुभफलकराः स्युः पृच्छतां मानवानाम्।
BY2.35a/ दशमभवनयुक्तेष्व् एषु सौम्याः प्रशस्ताः
BY2.35a/ सदसद् इदम् अशेषं यानकालेऽपि चिन्त्यम्॥E35

तितिगुण[सम्पाद्यताम्]

BY3.1ab/ नन्दा भद्रा विजयाश् चाथ रिक्ताः पूर्णाश् चैताः फलम् एवं विदध्युः।
BY3.1cd/ नेष्टा मध्या प्रवराश् चेति शुक्ले कृण्णे चिन्त्यास् तिथयस् ताः प्रतीपाः॥

BY3.2ab/ सर्वाः शस्तास् तिथयः शुक्लपक्षे हित्वा त्र्यंशं बहुलेऽन्त्यं च कैश्चित्।
BY3.2cd/ षष्ठ्यष्टम्योर् वसुलब्धापि याता द्वादश्यां वा नाशम् आशु प्रयाति॥

BY3.3ab/ प्रतिपदि फलम् एके पञ्चदश्यां च नेष्टं जगुर् इदम् इति तज्ज्ञैर् याप्यम् एवावधार्यम्।
BY3.3cd/ किम् अपि किम् अपि नूनं तैः समीक्ष्योक्तम् एतत् समवचनविघाते युक्तता केन चिन्त्या॥E3

नक्षत्रबल[सम्पाद्यताम्]

BY4.1a/ दिशि दिशि बहुलाद्याः सप्तकाः प्राक्प्रवृत्ताः
BY4.1a/ पवनदहनदिक्स्थस् तिर्यग् अत्युग्रदण्डः।
BY4.1a/ सुरपतिर् अपि कृच्छ्रं याति तं लंघयित्वा
BY4.1a/ ननु भवति विरोधो दिक्षु दण्डैकगासु॥

BY4.2ab/ प्राग्द्वारिकैर् अनलदिङ् न विरोधम् एति शेषाः प्रदक्षिणगताः विदिशः प्रकल्प्याः।
BY4.2cd/ उल्लंघ्य दण्डम् अपि कामम् इयान् नरेन्द्रः शूलं विहाय यदि दिङ्मुखलग्नशुद्धिः॥

BY4.3a/ ज्येष्ठायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिर् बन्धनं
BY4.3a/ याम्याम् आजपदे मुरश् चलितवान् यातो मुरारेर् वशम्।
BY4.3a/ रोहिण्यां नमुचिः प्रतीच्य् अभिगतः पूर्तिं गतो वज्रिणा
BY4.3a/ सौम्याम् अर्यमदैवते च गतवान् मृत्योर् वशं शम्बरः॥

BY4.4ab/ पुष्योऽथ हस्तः श्रवणः श्रविष्ठा प्राच्यादिमुख्यान्य् उदग् अश्वियुक् च।
BY4.4cd/ नैशाकरं त्वाष्ट्रम् अथानुराधा पौष्णं च मध्यानि तथाहुर् एके॥

BY4.5a/ सर्वद्वारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च
BY4.5a/ श्रेष्ठान्य् ऐन्दवपौष्णविष्णुवसुभान्य् आद्यैः सहाष्टौ सदा।
BY4.5a/ रौद्राजाहियमानिलानलमघाशाक्ताग्निभिर् निन्दितं
BY4.5a/ यानं त्वष्ट्रनिलान्तरेऽग्नियमयोः पित्र्योरजे चान्तरे॥

BY4.6a/ स्वे स्वे कर्मणि पूजितानि मुनिभिः शुद्धानि सर्वाण्य् अपि
BY4.6a/ त्यक्त्वार्कोदयम् आनलेऽरिविषयं यात्रा दिघक्षोः शुभा।
BY4.6a/ रोहिण्यां त्रिषु चोत्तरेषु विजयो यातुर् विशाखासु च
BY4.6a/ त्यक्त्वा वासरपूर्वभागम् अवदद् गर्गोऽधिराज्यार्थिनः॥

BY4.7a/ मूलेन्दूरगशङ्करेष्व् अरिवधे यायाद् दिनार्धं विना
BY4.7a/ भृत्यर्थं पवनाश्विसूर्यगुरुभेष्व् अह्नोऽपरार्धं विना।
BY4.7a/ रात्र्यादौ तु न पौष्णमैत्रशशिभत्वाष्ट्रेषु वांछन् द्युतिं
BY4.7a/ रात्रेर् मध्यम् अपास्य पूर्वभरणीपित्र्येषु हन्तुं पराः॥

BY4.8ab/ निशान्तभागे त्रिषु वैष्णवाद्येष्व् इयाद् धनार्थी न पुनर्वसौ च।
BY4.8cd/ निषेधयन्त्य् अम्बुपसंज्ञकस्य मध्याह्नम् एके सनिशान्तभागम्॥

BY4.9ab/ यथेष्टवेलागमनं प्रशस्तं हस्तैन्दवोपेन्द्रसुरेज्यभेषु।
BY4.9cd/ कृत्वा प्रयाणं श्रवणे श्रियोऽर्थी विशेन् न जातुः क्षितिपः स्वसीम्नि॥

BY4.10ab/ सौम्ये गत्वाध्युष्य रौद्रेऽदितीशे संप्रस्थाता बाधते शत्रुसंघान्।
BY4.10cd/ मैत्रे गत्वा पौरुहूते समुष्य? मूले यायाच् छत्रुनाशाय भूपः॥

BY4.11ab/ हस्ते गत्वा स्वातिचित्रे समुष्य शक्राग्न्यृक्षे प्रस्थितो बाधतेऽरीन्।
BY4.11cd/ तिष्ये पौष्णे वासवे चैकरात्रं सीम्नि स्थित्वा भूतिम् आप्नोति याता॥

BY4.12ab/ ऋक्षे पापैः संयुतेऽन्तः प्रकोपो लक्ष्मीभ्रंशो राहुणार्केण रोगः।
BY4.12cd/ केतूल्काभ्यां पीडिते देशनाशः क्लेशः सौरे सोष्णरश्म्यात्मजे च॥

BY4.13ab/ दिङ्म्(आर्ग)धूपपरिवेशविकम्पपांसुयुक्तेष्व् अथानयगदश्रमरोगपीडाः।
BY4.13cd/ भिन्ने ग्रहेण वशताम् उपयाति शत्रोः सन्ध्यारात्रेऽशनिहतेऽजविघात उक्तः॥

BY4.14ab/ जन्मादि कर्म ततो दृशन् न(व)मं संघातिकं चोडुभागम्।
BY4.14cd/ समुदयम् (आ)द्याद् दश(मं) भ्रमविनाशसंज्ञं च त्रयोर्विंशम्॥

BY4.15ab/ आद्यात् तु पंचविंशं मानसमेतं नरः षडृक्षः स्यात्।
BY4.15cd/ मानवनक्षत्रो नृपतिर् आद्यात् तद् एवाभिषेकर्क्षम्॥

BY4.16ab/ नामानुरूपम् एषां सदसत्फलम् इष्टपापगुणदोषैः।
BY4.16cd/ जन्मर्क्षादिविशुद्धौ याता शत्रून् जयत्य् अचिरात्॥

BY4.17ab/ जन्मभकर्माधानोदितास् तु सम्पद्विपत्कराः क्षेमाः।
BY4.17cd/ प्रत्यरिसाधकवैनाशिकाः स्युर् मित्रातिमित्रे च॥

BY4.18ab/ मित्रातिमित्रसाधकसम्पदः क्षेमेषु कर्मभे यथा।
BY4.18cd/ प्राप्नोति नावशेषेष्व् अभिषेकपुरस्ताद् यातस् तु॥

BY4.19ab/ सितसिद्धार्थकशालिप्रियङ्गुमदयन्तिकाम्बुभिः पुष्ये।
BY4.19cd/ स्नात्वा यायात् प्राचीं सौम्ये सहस्रमणितोयैः॥

BY4.20ab/ गोशृङ्गाप्यनदीगिरिवल्मीकतडागमृत्समायुक्तैः।
BY4.20cd/ तोयैः स्नात्वा नृपतिर् यायाद् याम्यां दिशं हस्ते॥

BY4.21ab/ सरिदभ्याकुलमृड्भिः स्नात्वा (च)चैत्रे प्राग्दिशं यायात्।
BY4.21cd/ श्रवणे तु नदीसङ्गममृत्सलिलैः पच्चिमाम् एव॥

BY4.22ab/ मधुभद्रदारुसहितैः स्नात्वा तोयैर् उदक् श्रविष्ठासु।
BY4.22cd/ गोगजविषाणकोशैर् मधुघृतपूर्णैर् उदक् पौष्णे॥

BY4.23ab/ उदग् वै वैश्वदेवे स्नात्वा मधुपूथिकापूर्तसलिलैः।
BY4.23cd/ नक्सत्रदेवमन्त्रैश् चाग्निं हुत्वा जयं लभते॥

BY4.24ab/ अक्षतमाषाः खिन्नास् तिलसहितास् तण्डुला दधि च गव्यम्।
BY4.24cd/ वृषभपिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम्॥

BY4.25ab/ रुधिरविलायनपायसभुजङ्गमांसानि शाङ्करादीनाम्।
BY4.25cd/ पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः॥

BY4.26ab/ प्राश्याः प्रियङ्गुचित्राण्डजाः फलं यावकं कुलत्थाश् च।
BY4.26cd/ मधुसर्पिषी च हस्तान् मूलान्य् अम्बूनि सक्तवो मूलात्॥

BY4.27ab/ श्रवणादीनाम् अद्याच् छालिं शाकं बिडालमांसं च।
BY4.27cd/ आज्यं यथेष्टमांसं च सक्तवो माषसंयुक्ताः॥

BY4.28ab/ प्राश्यादि घृतं तिलौदनं मत्स्याः क्षीरम् इति प्रदक्षिणम्।
BY4.28cd/ अद्यान् नृपतिर् यथादिशं नक्षत्राभिहितं च सिद्धये॥

BY4.29ab/ अस्वादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयकृद् अभूरि यच् च दग्धम्।
BY4.29cd/ सुस्विन्नं मुदु रुचिरं मनोनुकूलं स्वाद्वन्नं बहु विजयाय यानकाले॥

BY4.30a/ गुणवति तिथाव् ऋक्षेऽनिष्टे दिवा गमनं हितं
BY4.30a/ निशि च भगने शस्तं यानं तिथौ गुणवर्जिते।
BY4.30a/ भतिथिगदितान् दोषान् प्राप्नोत्य् अतः प्रतिलोमगो
BY4.30a/ गुणम् अपि तयोः सम्यग् यातुर् जगाद भृगुर् मुनिः॥E30

वारफल[सम्पाद्यताम्]

BY5.1ab/ उदरनयनरोगश्वापदारण्यवाधाः सवितृदिवसयाताप्यश्नुतेऽर्थक्षयं च।
BY5.1cd/ अनिलकफजरोगान् शक्तिमानान्नहानिं सलिलजनितपीडां चाह्नि याता हिमांशोः॥

BY5.2ab/ ज्वलनवधविषासृक्पित्तरुक् शत्रुपीडाम् अवनिजदिनयाता वाध्यते शत्रुसंघैः।
BY5.2cd/ अहनि सवितृसूनोर् दैन्यम् आप्नोति गच्छन् स्वजनधनवियोगं मृत्युबन्धामयांश् च॥

BY5.3ab/ बुधदिवसगतोऽरीन् बाधते मन्त्रशक्त्या स्रवणसुखकथाप्तिं शिल्पिमित्रागमांश् च।
BY5.3cd/ क्षितिधनजयरत्नस्त्रीप्रतापप्रमोदान् अतिबलम् अचिरेण स्वीकरोत्य् अह्नि सूरेः॥

BY5.4ab/ प्रवरयुवतिशय्यावस्त्रगन्धान्नपानस्मरसुखधनरत्रान्य् अह्नि भुंक्ते सितस्य।
BY5.4cd/ अनुपचयगतोऽहः शस्तम् अप्य् अप्रशस्तं शुभम् उपचयसंस्थः पापसंज्ञो विधत्ते॥E4

मुहूर्त[सम्पाद्यताम्]

BY6.1ab/ गरवणिजविष्टिपरिवर्जितानि करणानि यातुर् इष्टानि।
BY6.1cd/ गरम् अपि कैश् चिच् छस्तं वणिजं च वणिक्क्रियास्व् एव।
BY6.2ab/ शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः।
BY6.2cd/ इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश् चाह्नि॥

BY6.3ab/ रुद्राजाहिर्बुध्न्याः पूषा दस्रान्तकाग्निधातारः।
BY6.3cd/ इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ॥

BY6.4ab/ अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा॥

BY6.4cd/ स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या॥

BY6.5ab/ नक्षत्रवत् क्षणानं परिघादि तदीश्वरैः समं चिन्त्यं।
BY6.5cd/ फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः॥

BY6.6ab/ अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम्।
BY6.6cd/ तन्नक्षत्रमुहूर्ताश् च समकर्मगुणाः स्मृताः॥

BY6.7ab/ अष्टमेऽर्धदिवसे समे शुभो यो विरिञ्चविभुसंज्ञितः क्षणः।
BY6.7cd/ तेन यानम् अपहाय दक्षिणां सर्वदिक्ष्व् अभिजिता प्रशस्यते॥E7

चन्द्रबल[सम्पाद्यताम्]

BY7.1ab/ सत्य आह गतिकर्मकल्पहा जन्मगस् तु हिमगुर्यियासतः।
BY7.1cd/ तत्र देहनवतेऽवजायते तेन कर्मसु न साधकः स्मृतः॥

BY7.2ab/ तच् च तस्य बहुभिर् विशोधितं लग्नम् एव सुतरां यतस् तनुः।
BY7.2cd/ तुल्यदेहनवतां प्रपद्य किं सोदयोदयम् उवाच शोभनम्॥

BY7.3ab/ अष्टवर्गपरिशोधितः शशी श्रेष्ठतां समनुवर्तते यदा।
BY7.3cd/ जन्मगोऽपि हि तदा प्रशस्यते योऽष्टवर्गशुभदः स शोभनः॥

BY7.4ab/ सप्तमायदशषट्त्रिजन्मगो नेष्टदो द्विनिधनोपगैर् ग्रहैः।
BY7.4cd/ बन्धुरिःफनवपञ्चमस्थितैश् चेष्टदो यदि विलोमवेश्मगः॥

BY7.5ab/ यस्य गोचरफलप्रमाणता तस्य वेधफलम् इष्यते न वा।
BY7.5cd/ प्रायशो न बहुसंमतं त्व् इदं स्थूलमार्गफलदो हि गोचरः॥

BY7.6ab/ यस्योत्सृजत्य् उडुपतिः पुरुषोऽपसव्यं जन्मर्क्षम् आपदम् उपैति स भूमिपालः।
BY7.6cd/ यायी तथेतरगृहोपगते सितादौ यायीतरेश् वरजयो बहुले क्षयश् च॥

BY7.7ab/ होराराशाव् उपचयगृहे जन्मभे वा यियासोर् हानिर् हानाव् उडुगणपतौ वृद्धिर् आपूर्यमाणे।
BY7.7cd/ पक्षस्य् आदाव् अपचयगृहे हानिर् आपूर्यमाणे वृद्धिस् तूक्ता ह्रसति हिमगौ कृष्णपक्षादिसंस्थे॥

BY7.8ab/ उपचयगृहयुक्तः सव्यगः शुक्लपक्षे शुभम् अभिलषमाणः सौम्यमध्यस्थितो वा।
BY7.8cd/ सखिवशिगृहयुक्तः कारकर्क्षेऽपि चेन्दुर् जयसुखफलदाता तत्प्रहर्तान्य् अथातः॥

BY7.9ab/ प्रक्षीणेऽप्य अनुपचयस्थितेऽपे यायाद् विश्रब्धं यदि सखिवश्यकारकर्क्षे।
BY7.9cd/ नैवं चेद् उदयगृहात् स्वजन्मभाद् वा सम्पूर्णेऽप्य् उपचयगेऽपि न प्रयायात्॥

BY7.10ab/ भृगुसुतबुधभिन्ने रुक् सुरेड्येन मृत्युर् भयम् असितकुजाभ्यां केतुना स्त्रीप्रणाशः।
BY7.10cd/ अपटुकिरणकान्तौ गच्छतः शत्रुवृद्धिः सविकृतपरिवेषे नेत्रनाशः शशाङ्के॥E10

लग्नबल[सम्पाद्यताम्]

BY8.1ab/ द्विपदवशगाः सर्वे सिंहं विहाय चतुष्पदाः सलिलनिलयाभर्क्षावश्याः सरीसृपजातयः।
BY8.1cd/ मृगपतिवशे तिष्ठन्त्य् एते विहाय सरीसृपान् न कथितगृहेषूह्यं वश्यं जनव्यवहारतः॥

BY8.2ab/ स्थलजलजसरीसृपाः स्वकानां बलम् अभिवीक्ष्य विधेयतां भजन्ते।
BY8.2cd/ विषमगृहवशे समा द्युसंस्था निशि विषमा वशवर्तिनः समानाम्॥

BY8.3ab/ शीर्षोदये समभिवांछितकार्यसिद्धिः पृष्ठोदये विफलतां बलविद्रवश् च।
BY8.3cd/ यातव्यदिङ्मुखगतस्य सुखेन सिद्धिर् व्यर्थश्रमो भवति दिक्प्रतिलोमलगेन्॥

BY8.4ab/ शस्तं दिवा दिनबले निशि नक्तवीर्ये राशौ विपर्ययबले गमनं न शस्तम्।
BY8.4cd/ इन्द्वर्कलग्नसहितेषु गमश्चराद्येष्व् अन्यस्वकोभयमहीप्रतिवृद्धिदाता॥

BY8.5ab/ मीनोदये प्रवसतः कुटिलः सदोषो मार्गे भवत्य् अकृतकार्यनिवर्तनम् च।
BY8.5cd/ अन्यांशकेष्व् अपि झषे फलम् एतद् एव मीनांशकेषु च परर्क्षसमाश्रितेषु॥

BY8.6ab/ रिपुनिधने रिपुनिधनं रिपुषष्ठे लग्नगे वधो यातुः।
BY8.6cd/ सत्यानुशासनम् इदं वासिष्ठे नायम् एकान्तः॥

BY8.7ab/ शत्रोः प्रसूतिसमये यदि निधनं संयुतं ग्रहैः पापैः।
BY8.7cd/ सौम्ययुतं वा षष्ठं सदसत्फलता ततस् ताभ्याम्॥

BY8.8ab/ क्लेशाद् विना फलम् अरिक्षयम् अर्थसिद्धिं प्राप्नोति लग्नसहिते प्रवसन् स्वलग्ने।
BY8.8cd/ अर्थक्षयं श्रममनर्थमतो द्वितीये कल्याणसौख्यविभवागमम् आहुर् एके॥

BY8.9ab/ भृत्यार्थवाहनसहायजयास् तृतीये बन्धार्थनाशभयसैन्यवधाश् चतुर्थे।
BY8.9cd/ मन्त्रोपजापविपदात्मजभेऽरिवृद्धिः षष्ठेऽरिवित्तबलदीप्तिजयागमाश् च॥

BY8.10ab/ द्यूनेऽध्ववाहनविपत्क्षुदतिश्रमार्तिर् बन्धो वधः परिभवो निधने रुजश् च।
BY8.10cd/ धर्मेऽर्थनाशगदकार्यविपद्भयानि कार्यं विना बलभयं दशमे क्षयश् च॥

BY8.11ab/ केचिद् वदन्त्य् उपचयोपगृहीतम् एतत् तस्माच् छुभं दशमभे गमनं विलगेन्।
BY8.11cd/ अर्थाप्तिदीप्तिशुभसिद्धिजयाश् च लाभे रिप्फे छलं व्यअय्भये विजितेऽपि भेदः॥

BY8.12a/ रोगाज् जन्मगृहोदये सुतवधोऽसिद्धिश् च तत्पञ्चमे
BY8.12a/ द्यूने क्लेशम् अवाप्य जन्मभवनात् प्राप्नोति पश्चात् सुखम्।
BY8.12a/ मार्गाद् एव निवर्तनं नवमभे मेषूरणेऽर्थागमः
BY8.12a/ शेषर्क्षेषु यथैव लग्नभवनात् तद्वत् फलं जन्मतः॥

BY8.13ab/ क्षुत्तृष्णार्तिमार्गनाशोऽक्षिरोगः क्लेशावाप्तिस् तिग्मगोः प्राग्विलग्ने।
BY8.13cd/ शस्ता चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडा॥

BY8.14ab/ बौधे तुष्टिर् वांछिताप्तिर् यशश् च जैवेऽथाप्तिः स्थानमानारिनाशाः।
BY8.14cd/ स्त्रीरत्नाप्तिः कार्यसिद्धिश् च शौक्रे मान्दे बन्धव्याधिनीचावमानाः॥

BY8.15ab/ सौम्योऽपि जन्मनि न यः शुभपुष्टिदाता स्थानं न तस्य शुभदं व्रजतो विलगेन्।
BY8.15cd/ पापोऽपि यः शुभफलं प्रकरोति पुंसां स्थानं विलग्नगतम् इष्टम् उशन्ति तस्य॥

BY8.16ab/ अविधेयं भवनं यत् स्वजन्मलग्नर्क्षयोः प्रयातृणाम्।
BY8.16cd/ अप्य् अनुकूलं लग्नं धनक्षयायासदं भवति॥

BY8.17ab/ सखिवश्यताम् उपेते स्वजन्मलग्नर्क्षयोर् विलग्नर्क्षे।
BY8.17cd/ अपचयकरेऽपि यातुर् जयधनमानागमाः क्षिप्रम्॥

BY8.18ab/ केचिद् वदन्ति यस्मिन् ग्रहो निरंशं करोति तल्लग्नम्।
BY8.18cd/ भवनं यातुर् अनिष्टं भयशोकोद्वेगदं यस्माद्॥

BY8.19ab/ वृषवृश्चिककर्कटैर् नृणाम् अनुकूलैर् अपि लग्नम् आश्रितैः।
BY8.19cd/ गमनं प्रवद्नय् अशोभनं मुनयोऽन्यर्क्षसमाश्रितैर् अपि॥

BY8.20ab/ वेशिर्विलग्नोपगतो यियासोर् विनापि यत्नात् कुरुते फलाप्तिम्।
BY8.20cd/ गौयानम् इष्टं जलराशिलग्ने तद् अंशके चान्यगृहोदयेऽपि॥E20

लग्नभेद[सम्पाद्यताम्]

BY9.1ab/ ऊर्ध्वा तिर्यग् वानता स्याच् च होरा मुक्ता क्रान्ता नागतार्का क्रमेण।
BY9.1cd/ इत्य् एताः स्युर् जीवशर्मोपदेशे ज्ञेयो राशिर् ब्रह्मषण्डस्य पक्षे॥

BY9.2ab/ ऊर्ध्वा स्याद् या षट्चराद्येषु होरा भूयो भूयो मण्डले कैश्चिद् उक्ता।
BY9.2cd/ राशौ राशौ प्राग्विलग्नोपयातैः द्रेक्काणैस् तु प्राह होरां वसिष्ठः॥

BY9.3ab/ सर्वं प्रमाणं मुनिचोदितत्वात् किं त्व् अत्र योज्यं दलम् एव होरा।
BY9.3cd/ यस्मिन् सहस्रांशुरवस्थितोऽर्धे तिर्यङ्मुखी सा गणये ततोऽन्याः॥

BY9.4a/ धत्ते वांछितकार्यम् ऊर्ध्ववदना क्लेशाद् विना लग्नगा
BY9.4a/ क्लेशायासपरिक्षयांश् च कुरुते तिर्यङ्मुखी गच्छतः।
BY9.4a/ सैन्यभ्रंशम् अधोमुखी प्रकुरुते कृच्छ्राद् गृहे चागमं
BY9.4a/ स्र्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः॥

BY9.5ab/ ग्रहदिवसफलं यद् एव यातुर् तद् अखिलम् एव करोति तस्य होरा।
BY9.5cd/ हिमसलिलसृजो विनाह कश्चिद् युवतिसमाश्रयरत्नदेति चान्द्री॥

BY9.6a/ द्रेक्काणाकारचेष्टागुणसदृशफलं योजयेद् वृद्धिहेतोर्
BY9.6a/ द्रेक्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च।
BY9.6a/ सौम्यैर् दृष्टे जयः स्यात् प्रहरणसहिते पापदृष्टे च भङ्गः
BY9.6a/ साग्नौ दाहोऽथ बन्धः सभुजगनिगले पाशयुक्ते च यातुः॥

BY9.7ab/ नृपभूर्तिर् लग्नगते द्रेक्काणे मन्त्रिणो द्वितीये च।
BY9.7cd/ वैद्यपुरोहितसाम्बत्सरास् तृतीये परे भृत्याः॥

BY9.8ab/ स्थानपराक्रमचिन्ता व्यापारपराक्रमौ चमूपबलम्।
BY9.8cd/ अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः॥

BY9.9ab/ यानासनशय्यावाहनानि दशमेऽपरेऽन्नपानानि।
BY9.9cd/ वाहनयोधाः परतस् त्रयोदशे भवति युवराजा॥

BY9.10ab/ ज्ञेयं बलं प्रयातुर् मन्त्रस्य विनिश्चयश् च तत्परतह्।
BY9.10cd/ तरतः पञ्चदशाद्ये द्रेक्काणचतुष्टये रिपवः॥

BY9.11ab/ एकोनविंशके सैनिकाम्बुशयने धनानि परतोऽर्थाः।
BY9.11cd/ परतोऽस्य दण्डनेता सैम्यस्योपद्रवः प्ररतः॥

BY9.12ab/ सेनाच्छिद्रं तस्मात् सेनानेता भवेच् चतुर्विंशे।
BY9.12cd/ सैन्यारोग्यं सैन्यं चतुष्पदं च क्रमात् त्रितये॥

BY9.13ab/ कार्यं कोशः फलसिद्धयस् त्रये भूमिपास् त्रये परतः।
BY9.13cd/ धर्मक्रियाथ योधार्चनं च यात्रासमाप्तिश् च॥

BY9.14ab/ इत्य् उदयाद्या भावा द्रेक्काणैर् ये मया समुद्दिष्टाः।
BY9.14cd/ सदसत्फलम् आदेश्यं सदसद्युतवीक्षणात् तेषाम्॥

BY9.15ab/ नवभागे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते।
BY9.15cd/ कृच्छ्रात् स्वगृहागमनं प्रतापमृदुता च चन्द्रांशे॥

BY9.16ab/ कौजेऽग्निभयं बौधे मित्रप्राप्तिर् धनागमो जैवे।
BY9.16cd/ भोगविवृद्धिः शौक्रे भृत्यविनाशो रविसुतांशे॥

BY9.17ab/ यद् उदयति फलं ग्रहे प्रदिष्टं जनयति तस्य नवांशको व्लग्ने।
BY9.17cd/ सुभभवननवांशे सहायो रिपुबलभागम् उपैति यातुर् अत्र॥

BY9.18ab/ यत् प्रोक्तं राश्य् उदये द्वादशभागेऽपि तत् फलं वाच्यम्।
BY9.18cd/ यच् च नवांशकविहितं त्रिंशांशस्योदये तत् स्यात्॥E18

ग्रहस्थानबल[सम्पाद्यताम्]

BY10.1ab/ सन्तापशोकगदविघ्नकृद् उद्गमेऽर्कः कल्याणमानबलहार्दिहरो द्वितीये।
BY10.1cd/ हेमान्नविद्रुममणिक्षितिदस् तृतीये वैराग्यबन्धुकलहारतिदश् चतुर्थे॥

BY10.2ab/ पुत्रापदं सुतगृहेऽध्वनि चार्थसिद्धिं षष्ठेऽभिवांछितफलाप्तिम् अरिक्षयं च।
BY10.2cd/ द्यूने कलत्रकलहं धनसंक्षयं च मृत्युं करोति निधने सविता रुजं च॥

BY10.3ab/ धर्मं हिनस्ति नवमे सवितार्थदश् च हत्वा वियत्यविदितं श्रमकर्मदाता।
BY10.3cd/ रत्नागमं सुबहु लाभगतः करोति कृत्वा व्ययं व्ययगतः कुरुतेऽर्थम् अल्पम्॥

BY10.4ab/ लग्ने शशी कलहशोककरो न पूर्णः स्त्रीवाजिरत्नसुहृदात्मजदः कुटुम्बे।
BY10.4cd/ दुश्चिक्यगो युवतिरत्नधनप्रदाता बन्ध्वाप्तिदः सुहृदि तत्क्षयदश् च कृष्णे॥

BY10.5ab/ अर्थप्रदस् तनयगः सुतशोककृच् च मित्रारितां प्रकुरुते न सुखं च षष्ठे।
BY10.5cd/ अस्तेऽर्थभूयुवतिदोऽर्थविनाशदोऽणुश् चन्द्रोऽष्टमे निधनशोककरः प्रयातुः॥

BY10.6ab/ प्रत्येति चाशु नवमे कुरुते च कार्यं क्षीणे क्षयो वियति वृद्धिरतोऽन्यथास्थे।
BY10.6cd/ ऐश्वर्यसौख्यधनलाभम् उपैते लाभे क्लेशक्षयव्ययभयानि च रिष्फयाते॥

BY10.7ab/ लग्ने विषाग्निरुधिरागमशस्त्रबाधा भिन्द्याद् बलं धनगतोऽर्थकरश् च पश्चात्।
BY10.7cd/ दुश्चिक्यगो युवतिरत्नधनाम्बराप्तिं बन्धुक्षयारिभयदो हिबुके महीजः॥

BY10.8ab/ पुतापदं क्षितिसुतः कुरुते सुतस्थः शत्रुप्रणाशम् अचिराद् अरिगः करोति।
BY10.8cd/ अर्थक्षयारतिगदार्दनमस्तसंस्थो बन्धार्थहानिगदमृत्युभयानि मृत्यौ॥

BY10.9ab/ धर्मं न साधयति धर्मगतो महीजः शस्तोऽम्बरे न शुभदः कथितोऽपरिश् च।
BY10.9cd/ लाभेऽर्थसिद्धिविभवागमदः प्रयातुर् वित्तक्षयं बहु करोति गतश् च रिष्फे॥

BY10.10a/ लग्ने कीर्तिसुखार्थबुद्धिविजयान् प्राप्नोति वित्तं धने
BY10.10a/ सोत्कण्ठं स विरागमेति सहजे कामान् लभेताखिलान्।
BY10.10a/ पाताले शयनान्नपानविभवान् पुत्रागमं पञ्चमे
BY10.10a/ षष्ठे यात्य् अरिबाध्यतां शशिसुते क्लेशश् च यातुर् भवेत्॥

BY10.11a/ जायास्थे प्रवराङ्गनाम्बरधनप्राप्तिर् बुधेऽर्काच्युते
BY10.11a/ केचित् क्लेशम् उशन्ति नैधनगते शंसन्ति केचिच् छुभम्।
BY10.11a/ धर्मे धर्मविवृद्धिर् अम्बरगते सिद्धिर् भवेद् ईप्सिता
BY10.11a/ विद्यार्थाप्तिर् अयत्नतश् च परतो रिष्फे च वाच्यो व्ययः॥

BY10.12ab/ कीर्तिर् लग्नेऽर्थाथसिद्धिर् द्वितीये दुश्चिक्यस्थे क्षुच्छ्रमार्तिः सुरेज्ये।
BY10.12cd/ पातालस्थे धर्मतत्वाभिमाना कार्यं सिध्यत्य् आत्मजस्थेऽप्य् असाध्यम्॥

BY10.13ab/ षष्ठे जीवे शत्रुरायाति वश्यं केचित् प्राहुर् वश्यतां याति शत्रोः।
BY10.13cd/ विन्दन्त्य् अस्तेऽरिष्टयोषायशांसि मृत्यौ प्राणान् हन्त्य् अथान्ये जगुर् न॥

BY10.14ab/ पुत्रोत्पत्तिर् धर्मसिद्धिश् च धर्मे जीवे कर्मण्य् अर्थसिद्धिर् यशश् च।
BY10.14cd/ लाभे कार्यं वाञ्छितं याति सिद्धिः रिष्फे प्राप्ते क्लिश्यतेऽनेकदुःखैः॥

BY10.15a/ वेश्यार्थाम्बरमाल्यभोजनसुखप्राप्तिर् विलग्ने भृगौ
BY10.15a/ लाभोऽर्थे सहजे न सीदति गतः प्राप्नोति श्रेष्ठां श्रुतिम्।
BY10.15a/ पाताले सुहृदागमः सुतगृः स्थानार्थमानागमः
BY10.15a/ षष्ठे शत्रुपराभवारतिशुचं स्थानेऽन्यथा तज्जगुः॥

BY10.16a/ दत्त्वा स्त्रीधनम् अस्तगः स्वविषयव्युच्छित्तिदो भार्गवः
BY10.16a/ कार्यं साधयतेऽष्टमेऽथ नवमे क्षिप्रं करोतीप्सितम्।
BY10.16a/ यातुः कर्मगतः प्रभूतधनदो लाभे जयार्थप्रदो
BY10.16a/ व्यर्थं द्वादशगो व्ययं प्रकुरुते शस्तोऽपरैर् द्वादशे॥

BY10.17ab/ बन्धं वधं चार्कसुते विलग्ने धने अर्थहानिं लभते शुभं च।
BY10.17cd/ शत्रोर् बलं हन्ति गतस् तृतीये चतुर्थगो बन्धुभयं परेभ्यः॥

BY10.18ab/ नार्थस्य सिद्धिः सुतगेऽर्कपुत्रे रिपून् रिपुस्थे सृजयत्य् अयत्नात्।
BY10.18cd/ उत्साहभङ्गोऽक्षिरुजश् च दारे विषाग्निशस्त्रादिवधोऽष्टमस्थे॥

BY10.19ab/ धर्मे न धर्मं लभते सुखञ् च यानावृतिं कर्मफलं च स्वस्थे।
BY10.19cd/ एकादशस्थे जयवित्तलाभान् मन्देऽन्त्यगे नार्थम् उपैति याता॥

BY10.20a/ प्रायो जगुः सहजशत्रुदशायसंस्थाः
BY10.20a/ पापाः शुभाः सवितृजं परिहृत्य खस्थम्।
BY10.20a/ सर्वत्रगाः शुभफलं जनयन्ति सौम्यास्
BY10.20a/ त्यक्त्वास्तसंस्थममरारिगुरुं जिगीषोः॥

BY10.21a/ केचित् प्राहुर् अरिव्ययास्तसहजस्थानानि हित्वा भृगुः
BY10.21a/ श्रेष्ठश् चन्द्रसुतोऽन्त्यधर्मसहजद्यूनस्थितो नेतरः।
BY10.21a/ चन्द्रो लाभसुतार्थधर्मसहजव्योमस्थितः पूजितो
BY10.21a/ जीवः सर्वगतो मणित्थकथितो नेष्टोऽन्त्यषट्स्त्र्याश्रितः॥

BY10.22ab/ एकीयपक्षेऽपि हि कैश्चिद् उक्तो भृगुः शुभोऽन्त्यात्मजलाभवर्जम्।
BY10.22cd/ चन्द्रस्त्रिषष्ठायदशास्तसंस्थो बुधोऽस्तलग्नायसुहृद्व्ययस्थः॥E22

उत्सर्गापवाद[सम्पाद्यताम्]

BY11.1ab/ सौम्यासौम्येष्व् एतल् लग्नाद्स्थेषु यत् फलं प्रोक्तम्।
BY11.1cd/ तत्समकालगतानां फलवैषम्याद् अनेकान्तम्॥

BY11.2ab/ होराविदो जगुर् इदं सुताव् अबलो दशाधिपारिश् च।
BY11.2cd/ अशुभफलदश् चासाम्प्रतम् उदये सौम्योऽपि नेष्टफलः॥

BY11.3ab/ साम्प्रतं शुभदः सुतौ बलन्वितो यो दशाधि(प)मित्रं च।
BY11.3cd/ पापोऽपिशुभफलः स्याच् छलोकः शास्त्रोदितश् चात्र॥

BY11.4a/ सौम्योऽप्य् अतीवचिरभाविफलो न योज्यः
BY11.4a/ पापोऽप्य् असाम्प्रतफलो रिपुनिर्जितश् च।
BY11.4a/ पाकाधिपोऽ'त्मसदनाष्टकवर्गशुद्धः
BY11.4a/ अवल्पोऽफलश् च दिनभांशविधिस् तथा स्यात्॥

BY11.5ab/ सौम्यं दशाधिपं लग्नसंस्थमिच्छन्ति केचिद् आचार्याः।
BY11.5cd/ पापां चोपचयस्थं न विलग्ने तत्र च श्लोकौ॥

BY11.6ab/ सौम्यग्रहेषु लग्नेषु शुभम् एकान्तनिश्चितम्।
BY11.6cd/ पपग्रहोदये यातुर् असंशयम् अशोभनम्॥

BY11.7ab/ तस्मात् क्रूरं दशानाथं यातुर् वीर्यगुणान्वितम्।
BY11.7cd/ कुर्याद् उपचयर्क्षेषु न विलग्ने कथंचन॥

BY11.8ab/ तच् च विरुद्धं तेषां कथम् अन्यदशासु दास्यते स्वफलम्।
BY11.8cd/ एवं फलस्य नाशो व्रजति सर्वस्य फललि(ली)प्सोः॥

BY11.9ab/ तस्मान् नैकान्तोऽयं जातकम् अवलोक्य निर्दिशेत् सदसत्।
BY11.9cd/ श्लोकौ वृत्तं भेदं प्राह मणित्थो वसिष्ठश् च॥

BY11.10ab/ रक्षका वर्धकाश् चैव ये स्युर् जन्मनि नायकाः।
BY11.10cd/ तान् पापान् अपि निःशङ्को यात्रालग्नेषु योजयेत्॥

BY11.11ab/ शुभाशुभफला योगा जातके येऽप्य् उदाहृताः।
BY11.11cd/ तान् सर्वान् अवलोक्यैव प्रयाणेष्व् अपि योजयेत्॥

BY11.12ab/ होरागतः स्वभवने यदि सूर्यपुत्रो मेषोपगोऽवनिसुतः स्वगृहे शशाङ्कः।
BY11.12cd/ शुक्रस् तुलाधरगतो मिथुने बुधश् च सिंहे रविर् यदि च पार्थिवजन्म विद्यात्॥

BY11.13ab/ जन्मसमये शशाङ्कोदयोपचयसंस्थिता ग्रहाः केचित्।
BY11.13cd/ ते सर्वे नानाख्या क्रूराः सौम्यैः समाश्चिन्त्याः॥

BY11.14ab/ यो यस्य दशमगृहगः स तस्य वश्यस् तु भवति नियमेन।
BY11.14cd/ यश् चाथ पणफरस्थः स भवति रक्षोपगस् तद्वत्॥

BY11.15ab/ उपचयगृहोपयाताः प्रस्परं कीर्तित्स् तु तानसमाः।
BY11.15cd/ आदौ प्रकीर्णकाध्याये चोदिताः कारकाश् च॥

BY11.16ab/ जन्मेश्वरलग्नपयोर् यः शत्रुर् लग्नगः स सौम्योऽपि।
BY11.16cd/ कुरुते देहविपत्तिं क्रूरोऽपि शुभं तयोर् मित्रम्॥

BY11.17ab/ भवेन् न यः कारकतानसंज्ञः स्वजन्मलग्नाधिपयोः शुभोऽपि।
BY11.17cd/ करोति लग्नोपगतः स यातुर् भयं विनाशं च बहुप्रकारम्॥

BY11.18ab/ पपोऽपे लग्नोपगतो नराणां शुभप्रदः कारकतानसंज्ञः।
BY11.18cd/ तस्मात् प्रय्त्नाद् इद्म् एव चिन्त्यं यियासतां कारकतानयातम्॥

BY11.19ab/ एकोऽपि वक्रोपगतो नराणां शुभोऽशुभो वापि चतुष्टयस्थः।
BY11.19cd/ वर्गोऽपि वास्योदयगो विनाशं बहुप्रकारं कुरुतेऽध्वगानाम्॥

BY11.20ab/ स्वसुतस्थाने सूर्यः स्त्रीजनरत्नप्रमोददो लग्ने।
BY11.20cd/ अवशेषस्थानगतो वधबन्धोद्वेगदः क्षिप्रम्॥

BY11.21ab/ उडुपतिर् उदयं प्राप्तः सर्वस्थानोपगः प्रयातृणाम्।
BY11.21cd/ कुरुते रिपुप्रवृद्धिं दीप्तिविनाशं विघातं च॥

BY11.22ab/ स्थानेऽर्कसुतस्य कुजो लग्नस्थो रिपुविनाशजयदाता।
BY11.22cd/ शेषस्थानोपगतः क्षितिसुतो रत्नार्थनाशकरः॥

BY11.23ab/ रविशशिभौमस्थानेष्व् अनर्थदो लग्नगः शशाङ्कसुतः।
BY11.23cd/ भृगुसुतगुरुमन्दानाम् अभिषेकजयार्थदीप्तिकरः॥

BY11.24ab/ जीवो भृगुचन्द्रमसोः स्थाने धनयोधनाशकः प्रोक्तः।
BY11.24cd/ तत्परिशेषस्थानेष्व् अवनिसुहृद्वित्तंजयदाता॥

BY11.25ab/ सौम्यस्थाने शुक्रो बलहानिकरोऽर्थदोऽरिहन्ता च।
BY11.25cd/ स्थाने परिशेषाणाम् अनिलज्वरशत्रुकोपकरः॥

BY11.26ab/ अर्कस्थाने मन्दो लग्नस्थः प्रीतिसौख्यलाभकरः।
BY11.26cd/ नेष्टोऽन्यस्थानस्थः प्रतापबलमानहानिकरः॥

BY11.27a/ सवितृतनयः स्वस्थानस्थो धनाङ्गविनाशकृत्
BY11.27a/ तुहिमकिरणः स्त्रीरत्नाप्तिं नरेश्वरतां रविः।
BY11.27a/ अवनितनयः सैन्यक्षोभं प्रियश्रवणं बुधः
BY11.27a/ सुरगुरुरथो भोगप्राप्तिं करोति जयं सितः॥

BY11.28a/ योऽस्तं यात्य् उदयं वा दक्षिणमार्गस्थितः सहस्त्रांशोः।
BY11.28a/ कुरुते ग्रहः सलग्ने योधधनाङ्गक्षयं यातुः॥

BY11.29a/ तिग्मकरस्योत्तरतो दर्शनम् आयाति यो ग्रहोऽस्तं वा।
BY11.29a/ मध्ये तु वा स लग्ने यातुः कुसुमाम्बराशनदः॥

BY11.30a/ नियतगतिद्युतिवर्णप्रमाणवैकृत्यम् उच्यते विकृतिः।
BY11.30a/ विकृतिस्थो गल्नगतो न शुभः शुभदः स्वभवनस्थः॥

BY11.31a/ याम्ये तमो ज्ञः श्रवणे रविस् तु जातो विशाखासु सितश् च पुष्ये।
BY11.31a/ पौष्णप्यभाग्योरगकृत्तिकासु मन्दारवागीशशिरवीन्दुजन्मा॥

BY11.32a/ त्रिविधोत्पाताभिहतं बलवद् ग्रहपीडितं च यस्यर्क्षं।
BY11.32a/ यात्रायां लग्नगतः स वर्जनीयोऽनुकूलोऽपि॥

BY11.33a/ पाकेश्वराधिमित्रे तद्वर्गे वा विलग्नगे यातुः।
BY11.33a/ स्वयम् अरिर् उपैति वश्यं प्रणतशिराः सार्वभौमोऽपि॥

BY11.34a/ पकेश्वरारिलग्ने वर्गे वा तस्य भूपतिर् गच्छन्।
BY11.34a/ विनिहतशूरनराश्वः शत्रोर् आयाति वश्यत्वम्।
BY11.35a/ मूर्त्यर्थयोधवाहनमन्त्र्यरिमार्गनैधनमनांसि।
BY11.35a/ कर्मागमव्ययाश्चोदयादयः कीर्तिता भावाः॥

BY11.36a/ यात्राफलं चतुर्थे जामित्रे शत्रवः प्रमादश् च।
BY11.36a/ शुभपापग्रहयोगाच् छुभाशुभं निर्दिशेद् एषाम्॥

BY11.37a/ सत्याचार्यस्य मते विबलः शस्तः शशी प्रयाणेषु।
BY11.37a/ दिग्वीर्योनः केवलम् इन्दुः शस्त इति जगुर् अन्ये॥

BY11.38a/ यद् एव यस्योदयसंस्थितस्य फलं प्रयाणे सदसत् प्रदिष्टम्।
BY11.38a/ तद् एव तस्याखिलम् अह्नि यातुर् ग्रहस्य वर्गे च विलग्नसंस्थे॥E38

मिश्रक[सम्पाद्यताम्]

BY12.1ab/ व्यसनं प्राप्नो(ति) महद् व्यतिपाते निर्गतोऽथवा मृत्युम्।
BY12.1cd/ वैधृतिगमनेऽप्य् एवं त्र्यह्नस्पृशि समुपदिशान्त्य् एव॥

BY12.2ab/ नावमरात्रे यायाद् दोषस् तत्राधिमासके व्यसनम्।
BY12.2cd/ ऋत्वयनयुगस्याप्तौ न विजयकाङ्क्षी नृपः प्रवसेत्॥

BY12.3ab/ स्वर्क्षेशदशाधिपयोर् मित्रोदासीनशत्रुभांशभवाः।
BY12.3cd/ तत्पाकभुजश् चोक्ता विजिगीषोर् मित्रमध्यरिपवः॥

BY12.4ab/ रिक्तानिष्टदशोऽरिर् नियमाद् विजिगीषुणा समुच्छेद्यः।
BY12.4cd/ अवरोहिदशः पीड्यः कर्षयितव्यस् तथारोही॥

BY12.5ab/ न सदृशदशोऽभियोज्यः सन्धानं तेन भूपतेर् व्यासम्।
BY12.5cd/ अशुभैष्यासन्नदशः शुभैष्यपाकेन सन्दध्यात्॥

BY12.6ab/ श्रेयान् विपर्यये विग्रहस् तथारोहिण्य् अशुभैष्यदशः।
BY12.6cd/ आसीत यदा शत्रुः शुभैष्यपाके विदूरस्थः॥

BY12.7ab/ आरोहिशुभैष्यदशः पाकपतौ बलयुते च भूपालः।
BY12.7cd/ यायात् तद्विपरीतं द्वैधीभावं तु मिश्रदशः॥

BY12.8ab/ रिक्तोपहतदशायां जन्मोदयनाथशत्रुपाके च।
BY12.8cd/ स्वदशेशकारकदशः संश्रयणीयो नराधिपतिः॥

BY12.9ab/ उपचयकर्तुर् व्रजेद् दिशं बलवति कण्टकगे च दिक्पतौ।
BY12.9cd/ मनसापि न दिग्बलान्विते दिगधिपतौ च ललाटसंस्थिते॥

BY12.10ab/ जन्मोदयपौ बलान्विताव् उपचयकण्टकगौ शुभप्रदौ।
BY12.10cd/ क्रूराव् अपि नित्यम् एव तौ सौम्यैर् एव समाव् उदाहृतौ॥

BY12.11ab/ स्वदशाधिपजन्मलग्नपाः सन्ध्यार्कोपगता न शोभनाः।
BY12.11cd/ परिहृत्य सितार्कनन्दनौ मध्यास् तिग्मकराद् विनिःसृताः॥

BY12.12ab/ परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च।
BY12.12cd/ फलं यद् उक्तं तद् अशेषम् एव विनाश्य पश्चात् स्वदिशं नयन्ताम्॥

BY12.13ab/ रिपुदिवसो यस्य भवेत् सौम्योऽपि स लग्नगो न शुभदाता।
BY12.13cd/ पापोऽपीष्टं जनयति मित्रं स्वदिने विलग्नस्थः॥

BY12.14ab/ बलिनः कण्टकसंस्था वर्षाधिपमासदिवसहोरेशाः।
BY12.14cd/ द्विगुणशुभाशुभफलदा परतः परतो ग्रहा यातुः॥

BY12.15ab/ यात्राजसिंहतुरगोपगते वरिष्ठा मध्या शनैश्चरबुधोशनसां गृहेषु।
BY12.15cd/ भानौ कुलीरझषवृश्चिकगेऽतिदीर्घा शस्तस् तु देवलमतेऽध्वनि पृष्ठतोऽर्कः॥

BY12.16ab/ सकलफलददशाढ्यके प्रवरा मध्याष्टवर्गसंशुद्धौ।
BY12.16cd/ न्यूनफला तात्कालिकविलग्नतिथिदिवसकरणाद्यैः॥

BY12.17ab/ उत्तमफला यात्रा त्रिकोणतुङ्गोपच(ये)षु सौम्येषु।
BY12.17cd/ मध्या स्वमित्रभवनोपगेषु नीचारिभेष्व् अधमा॥

BY12.18ab/ मध्याधमाधमोत्तमसममध्याधोधमोत्तमोत्कृष्टा।
BY12.18cd/ मध्योत्तमा च षष्ठा यात्रा यात्राविदामिष्टा॥

BY12.19ab/ दिग्वर्गविलोमगे हते सन्ध्याकरोपगते विदीधितौ।
BY12.19cd/ शुक्रे प्रवसन् नरेर् वशं याति बुधे च विलोमसंस्थिते॥

BY12.20ab/ अनुलो(म)गते शशाङ्कजे शुक्रे चैवम् अपि व्यवस्थिते।
BY12.20cd/ यायाद् अविशङ्कितोऽपरैः कथितोऽप्याङ्गिरसो यथेन्दुजः॥

BY12.21ab/ आक्रन्दसारी दिनमध्यगोऽर्कः पौरः पुरस्ताद् अपरत्र यायी।
BY12.21cd/ आक्रन्द इन्दुर् गुरुमन्दसौम्याः पौराः स्मृता यायिन इत्य् अतोऽन्ये॥

BY12.22ab/ यायिग्रहैर् वीर्यजयोपपन्नैः केऽरिप्रयाणं प्रवदन्ति धन्यम्।
BY12.22cd/ सत्यं तथा किं तु विशेषम् आहुस् ते भूपतेः सत्फलदा जिगीषोः॥

BY12.23ab/ दृष्टे साम्नां कर्मनिष्टं सुरारौ वैतालीयं पाददम्भौ च हित्वा।
BY12.23cd/ शस्तो राहुस् त्र्यायकर्मोपयातो यातव्यश् चासन्नतागश् च केतुः॥

BY12.24a/ साम्नां शुक्रबृहस्पती दिनकरो वक्रश् च दण्डेश्वरौ
BY12.24a/ भेदस्येन्दुजराहुकेतुरविजा दानस्य नक्तम्चरः।
BY12.24a/ आर्कादाटविकं यमा(द्) भृतबलं(स्यु)र् भार्गव्(आच् छ्रेणिकं)
BY12.24a/ ज्ञान् मन्त्रं रिपुदेशमौलबलपालक्(आभौमे)न्दुवागीश्वराः॥

BY12.25ab/ यतोऽप(प)न्नदिवसकरोडुनाथयोस् ततो व्रजेद् रिपुनधनाय पार्थिव।
BY12.25cd/ अथायनेन युगपद् एकसंस्थयोर् द्युनक्तयो रविशशिनोर् व्रजेत् तदा॥E25

देहस्पन्दन[सम्पाद्यताम्]

BY13.1ab/ दक्षिणपार्श्वस्पन्दनम् अभिधास्ये तत्फलक्षयो वामे।
BY13.1cd/ पृथिवीलाभः शिरसि स्थानविवृद्धिर् ललाटे स्यात्।
BY13.2ab/ भ्रूनासिकान्तरे प्रियसमागमो भृत्यलब्धिर् अक्षिणोस् तु।
BY13.2cd/ दृक्पर्यन्तेऽर्थाप्तिः पूर्वे ज्ञेयात्र चोत्कण्ठा॥

BY13.3ab/ योषित्सौख्यं गण्डे दृक्चरमाधश् च सङ्गरे विजयः।
BY13.3cd/ श्रवणे च हितश्रवणं नासायां प्रीतिसौख्यं च॥

BY13.4ab/ अधरोत्तरौष्ठयोः प्रियसमागमविजयौ गले च भोगाप्तिः।
BY13.4cd/ अंसे भोगविवृद्धिर् वाहाविष्टेन संयोगः॥

BY13.5ab/ हस्तेऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः।
BY13.5cd/ प्रीत्युत्पत्तिः पार्श्वे स्तने त्व् अपूर्वा विषयलब्धिः॥

BY13.6ab/ कट्यां बलप्रमोदः स्थानभ्रंशः प्रकीर्तितो नाभौ।
BY13.6cd/ हस्ते कोशविवृद्धिः क्लेशो हृदयेऽर्थपर्यन्तः॥

BY13.7ab/ वाहनलाभः स्फिग्यायुर्वृषणे योषिदागमः शिश्ने।
BY13.7cd/ मुष्के तनयोत्पत्तिर् वस्ताव् अन्तःपुराभ्युदयः॥

BY13.8ab/ पृष्ठत ऊर्वोर् दोषः पुरतश् चलने तु शचिवहितलब्धिः।
BY13.8cd/ प्रचलति च जानुसन्धाव् अरिसन्धानं बलवद् उक्तम्॥

BY13.9ab/ देशैकदेशनाशो जंघायां स्थानलब्धिरंध्र्य् उपरि।
BY13.9cd/ अध्वागमनम् अलाभं चरणतले स्पन्दमाने तु॥

BY13.10ab/ व्रणपिटकतिलकलांछनमशकादायस् त्व् एव निर्दिष्टाः (स्युः)।
BY13.10cd/ कण्डूयनं नरपतेर् दक्षिणपाणौ जयायैति॥E10

चित्तशुद्धिर्[सम्पाद्यताम्]

BY14.1ab/ पृष्टव्यो दैवविदा विश्रब्धम् उपह्वरे नराधिपतिः।
BY14.1cd/ रिपुनिधनप्रणिधानं प्रति भवतः किं मनः कुरुते॥

BY14.2ab/ ब्रूयात् स चेन् मम मनः प्रोत्सहते हर्षयेत् ततश् चैवम्।
BY14.2cd/ चित्तानुकूलता सिद्धिलक्षणं तत्र च श्लोकाः॥

BY14.3ab/ शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः।
BY14.3cd/ एकतश् च मनश्शुद्धिस् तद् धि शुद्धं जयावहम्॥

BY14.4ab/ कियच् चिरं न लभ्येत निमित्तं गमनानुगम्।
BY14.4cd/ न त्व् एव तु मनोऽनर्थं चिरेणाप्य् अनुमन्यते॥

BY14.5ab/ निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम्।
BY14.5cd/ तेजो ह्य् एतच् छरीरस्थं त्रिकालफलदं नृणाम्॥

BY14.6ab/ प्रीयते न मनोऽनर्थैर् नासिद्धाव् अभिनन्दति।
BY14.6cd/ तस्मात् सर्वात्मना यातुर् अनुमेयं सदा मनः॥E6

गुह्यकानुष्ठान[सम्पाद्यताम्]

BY15.1ab/ यात्रार्वाक् सप्ताहाद् गुह्यकसाहायकं त्र्यहं पूर्वम्।
BY15.1cd/ त्र्यहम् अथ विजयस्नानं गृहयज्ञं सप्तमे दिवसे॥

BY15.2ab/ पक्वाममांसदधिफलकुसुमासवपायसप्रतिसरोभिः।
BY15.2cd/ मूलकभक्षैर् गन्धैर् गुग्गुलुमुख्यैस् तथा धूपैः॥

BY15.3ab/ सांवत्सरसचिवपुरोहिताप्तपुरुषायुधीयपरिचारः।
BY15.3cd/ यायान् नगरचतुष्पथम् अभुक्तवस्त्रोत्तरीयाङ्गः॥

BY15.4ab/ अर्धनिशायाम् उदयति सौम्ये वक्रेऽथवा तदंशे वा।
BY15.4cd/ दद्याद् बलिं दशस्व् अप्य् आशासु पुरोहितः क्रमशः॥

BY15.5ab/ आवर्तयेत् पुरोधाः कृताञ्जलिस् तत्र रुद्रसावित्रीम्।
BY15.5cd/ कूष्माण्डमहारौहिणकुबेरहृदयान्य् अतः प्रपठेत्॥

BY15.6ab/ द्वारत्रिकचतुष्काद्रिपुरनिष्कुटवासिनः।
BY15.6cd/ महापथनदीतीरगुहागाह्वरवसिनः॥

BY15.7ab/ विश्वरूपा महासत्त्वा महात्मनो महाव्रताः।
BY15.7cd/ प्रथमाः प्रतिगृह्नीध्वम् उपहारं नमोऽस्तु वः॥

BY15.8ab/ सुपुत्रामात्यभृत्योऽयं सदारश् चैव पार्थिवः।
BY15.8cd/ रक्ष्णीयो हिते चास्य प्रयतध्वं समाहिताः॥

BY15.9ab/ एवम् उक्त्वा ततस् त्व् अर्घ्यं प्रमथेभ्यः प्रदापयेत्।
BY15.9cd/ सावित्र्याः स्थण्डिले तस्मिन् सूतस्तूपहरेद् बलिम्॥

BY15.10ab/ यमेन्द्रवरुणार्थेशविष्णुपावकशूलिनाम्।
BY15.10cd/ यक्षरक्षःपिशाचानाम् असुराणां तथाइव च॥

BY15.11ab/ ये स्युर् भूतगणास् तेभ्यो नमोऽस्त्व् इत्य् अनुयान्तु च।
BY15.11cd/ सन्नद्धाः स्वैः प्रहरणैर् अरिसेनावधा इनाः॥

BY15.12ab/ चमूसमेता अनुयान्तु पृष्ठतो विचित्रमाल्याभरना मदोत्कटाः।
BY15.12cd/ विचित्रवस्त्रा जटिलाः किरीटिनः कराललम्बोदरकुब्जवामनाः॥

BY15.13ab/ निवृत्तयात्रः पुनर् अप्य् अहं हि वो विजित्य शत्रून् भवतां प्रसादतः।
BY15.13cd/ अतो विशिष्टं बहुवित्तम् उत्तमं बलिं करिष्ये विधिनोपपादितम्॥

BY15.14ab/ अनर्चिता ये नृपतिं सवाहनं विनाशयन्ति क्षपयन्ति वा चमून्।
BY15.14cd/ सुपूजिताः सिद्धिकरा भवन्ति ते प्रवाधकाः शत्रुगणस्य चाहवे॥

BY15.15ab/ क्षणषष्ठिभागमात्रं प्रयतो नृपतिर् विसर्जयेत् प्रमथान्।
BY15.15cd/ दैवज्ञपुरोधोभ्याम् आवेदितमङ्गलो यायात्॥E15

स्वप्न[सम्पाद्यताम्]

BY16.1ab/ दुकूलमुक्तामणिभृन् नरेन्द्रः समन्त्रिदैवज्ञपुरोहितोऽतः।
BY16.1cd/ स्वदेवतागारम् अनुप्रविश्य निवेशयेत् तत्र दिगीश्वरार्चाम्॥

BY16.2ab/ अभ्यर्च्य मन्त्रैस् तु पुरोहितस् तान् अधश् च तस्यां भुवि संस्कृतायाम्।
BY16.2cd/ दर्भैस् तु कृत्वास्तरम् अक्षतैस् च किरेत् समन्तात् सितसर्षपैश् च॥

BY16.3ab/ ब्राह्मीं सदूर्वाम् अथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः।
BY16.3cd/ पूर्णान् घटान् पुष्पफलाभिधानान् आशासु कुर्याच् चतुरः क्रमेण॥

BY16.4ab/ यज् जाग्रतो दूरम् उपैति दैवम् आवर्त्य मन्त्रां क्रमशस् त्रिर् एतम्।
BY16.4cd/ लघ्व् एकभुग् दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम्॥

BY16.5ab/ नमः शम्भो त्रिनेत्राय रुद्राय परमात्मने।
BY16.5cd/ वामनाय विरूपाय स्वप्नाधिपतये नमः॥

BY16.6ab/ भगवन् देव देवेश सूलभृद् वृषवाहन।
BY16.6cd/ इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम्॥

BY16.7ab/ एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः।
BY16.7cd/ निशान्ते पश्यति स्वप्नं शुभं वा यदि वाऽशुभम्॥

BY16.8ab/ गतैष्यजात्यन्तरसत्त्वसङ्गैः स्वप्नेऽप्य् अनूके गतिजे च नित्यम्।
BY16.8cd/ यातुः प्रकोपाद् अनिलात्मकस्य नगाद्रितुङ्गाम्बरलङ्घनानि॥

BY16.9ab/ पित्ताधिके काञ्चनरत्नमाल्यदिवाकराग्निप्रभृतीनि पश्येत्।
BY16.9cd/ श्लेष्माधिकश् चेन्दुभशुभ्रपुष्पसरित्सरोम्भोधिविलङ्घनानि॥

BY16.10ab/ जघन्यमध्यप्रथमे निशांशे प्रावृच्छरन्माधवसंज्ञते च।
BY16.10cd/ काले मरुत्पित्तकफप्रकोपात् साधारणः स्यात् फलसन्निपातः॥

BY16.11ab/ दशासु चोक्तं ग्रहपाकजातं चिन्ता तु दृषा तु यथा तथैव।
BY16.11cd/ बीभत्ससत्त्वाभिभवोऽभिचारो विघ्नोद्भवो गुह्यकजः प्रदिष्टः॥

BY16.12ab/ अनूकचिन्ताग्रहदोषदृष्टान्य् अतीतकरंआणि च निष्फलानि।
BY16.12cd/ द्युदृष्टपूर्वाः कथिताश् च तद्वद् अन्यत्र लोके कथिता विशेषाः॥

BY16.13a/ प्रत्यक्षवद् भवति यः स्फुरतीव चान्तः
BY16.13a/ स्वप्नस्य तस्य नियमात् सदसत्फलाप्तिः।
BY16.13a/ स्वप्नाः शुभाशुभकृताः फलदा नराणाम्
BY16.13a/ उद्देशमात्रम् इह तान् अनुवर्णयामि॥

BY16.14a/ स्वाङ्गप्रज्वलनं परोपगमनं शक्रध्वजालिङ्गनं
BY16.14a/ दिक्संवृत्तनरेन्द्रकन्यकतनोर् विक्षेपणं दिक्षु च॥

BY16.14a/ बन्धो वा निगले ग्रसेच् च दहनं नानाशिरोबाहुता
BY16.14a/ छत्रं वा द्विरदोऽभिषिच्य बिभृयाद् दिव्योऽथवा ब्राह्मणः॥

BY16.15a/ उडुपदिनकृद्गोशृङ्गाग्रस्रुताम्ब्वभिषेचनं
BY16.15a/ यदि च महिषीसिंहीव्याघ्रीगवां सुखदोहनः।
BY16.15a/ जठरनिसृतैश् चान्त्रैर् ग्रामद्रुमादिनिवेष्टनं
BY16.15a/ विशति यदि वा सुश्लिष्टाङ्गी तनुं प्रवराङ्गना॥

BY16.16a/ मनुजहृदयमूर्ध्नां भक्षणं वा स्वदेह-
BY16.16a/ भुजगतुरगसिंहेभाजमांसादनानि।
BY16.16a/ तृणतरुकुसुमाम्भःप्रोद्गमो वा स्वनाभौ
BY16.16a/ क्षितितनुपरिवर्तोन्मूलने वाधिराज्यम्॥

BY16.17a/ दिनकरशशिताराभक्षणस्पर्शणानि
BY16.17a/ दरणम् अपि च मूर्ध्नः सप्त पञ्च त्रिधा वा।
BY16.17a/ वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहो
BY16.17a/ ग्रसनम् उदधिभूम्योश् चाधिराज्यप्रदानि॥

BY16.18a/ विपुलरणविमर्दद्यूतवादैश् च जित्वा
BY16.18a/ पशुमृगमनुजानां लब्धिर् अग्र्यासनं वा।
BY16.18a/ विडशनपरिलेपोऽगम्यनारीगमो वा
BY16.18a/ स्वमरणशिखिलाभः सस्यसन्दर्शनं च॥

BY16.19a/ सितसुरभिमनोज्ञालेपमाल्याम्बराणां
BY16.19a/ द्विजसुरगुरुराज्ञां दर्शनान्य् आसिषं च।
BY16.19a/ मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते
BY16.19a/ यदि दधिपरमान्नं शोणिते मज्जने वा॥

BY16.20ab/ सिततुरगरथध्वजातपत्रव्यजनसरोजमणिद्विपेन्द्रलाभाः।
BY16.20cd/ अभय जय च भुंक्ष्व चेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः॥

BY16.21ab/ पूर्वजन्मसु चाभ्यस्ता सत्त्वरूपा गतिस् तदा।
BY16.21cd/ (तद)नूकम् इति प्रोक्तम् इह पश्चात् करोति यत्॥

BY16.22ab/ मुद्रादिषु यज्ञनीविषु स्त्रीसंज्ञादिषु चाङ्गनाप्तिर् उक्ता।
BY16.22cd/ लब्धे शयनेऽथ दर्पणे भृङारादिषु चोद्भवः (सुत)स्य॥

BY16.23a/ कामिन्यां धनलब्धिर् अम्बुतरणे शोकस्य नाशो भवेद्
BY16.23a/ धर्षो रोदितशोचितादिषु तथा दाहे विवृद्धिर् मता।
BY16.23a/ गोशृङ्गिद्विजदेवतापितृसुहृद्भूपाश् च शंसन्ति यत्
BY16.23a/ स्वप्ने तन् नियमाद् भवत्य् अवितथं नेष्टं शुभं वा फलम्॥

BY16.24a/ गोभेरन्यत्र गोत्रे तृणतरुकुसुमप्रोद्भवः स्नेहपानं
BY16.24a/ क्रीडायानोपभोगः खरकपिकरभव्यालरूपैश् च सत्त्वैः।
BY16.24a/ कायस्यालेपनं वा कलुषमलमषीगोमयस्नेहपङ्कैर्
BY16.24a/ दृग्जिह्वादन्तबाहुप्रपतनम् अथवानर्थशोकप्रदानि॥

BY16.25a/ गीतोत्क्रीडितभूषितप्रहसितप्र्(आमोदिता)खेलितानि
BY16.25a/ अर्केन्दुध्वजतारकानिपतनं स्त्रोतोवहाया गमः।
BY16.25a/ रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशस् तथा
BY16.25a/ स्वप्ने कांस्यविचूर्णनं च शिरसः क्लेशामयानर्थदाः॥

BY16.26ab/ श्मश्रुकेशनखदैर्घ्यकल्पना वानरीविकृतनार्युपासनम्।
BY16.26cd/ रक्तवस्त्रमनुजाङ्गमर्दनं रोगमृत्युभयशोकतापदम्॥

BY16.27a/ स्थलमृगपशुकीटानूपवर्यन्धजानां
BY16.27a/ प्लवनमुदकराशौ स्याद् विवाहोत्सवो वा।
BY16.27a/ सरसिजजतुभाण्डक्रीडनं नर्तनं वा
BY16.27a/ मलिनविवसनत्वं चाशु रोगप्रदानि॥

BY16.28ab/ स्वद्रव्यनाशः सुहृदां वियोगश्छेदश् च पाण्योः कमलापहारः।
BY16.28cd/ प्रासादवेश्माद्रिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः॥

BY16.29ab/ मित्रस्याप्तिः स्याद्विकोशासिलाभे वश्यं गच्छेद् भूपतेः शासनाप्तौ।
BY16.29cd/ सर्पे कर्णौ नासिकां वा प्रविष्टे तच्छेदः स्याद् वेष्टने चाशु बन्धः॥

BY16.30ab/ आद्ये वर्षाद् वत्सरार्धाद् द्वितीये यामे पाको वर्षपादात् तृतीये।
BY16.30cd/ मासात् पाकः शर्वरीपश्चिमांशे सद्यः पाको गोविसर्गे च दृष्टे॥

BY16.31ab/ दृष्ट्वा स्वप्नं शोभनं नेह सुप्यात् पश्चाद् दृष्टो यः स पाकं विधत्ते।
BY16.31cd/ शंसेदिष्टं तत्र साधुद्विजेभ्यस् ते त्वाशिभिः पूजयेयुर् नरेन्द्रम्॥

BY16.32a/ भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जपः
BY16.32a/ शान्तिः स्वस्त्ययनं निषेवणम् अपि प्रातर्गवाश्वत्थयोः।
BY16.32a/ विप्रेभ्यश् च तिलान्नपानकुसुमैः पूजा यथाशक्तितः
BY16.32a/ पुण्यं भारतकीर्तनं च कथितं दुःस्वप्नविच्छित्तये॥E32

विजयस्नान[सम्पाद्यताम्]

BY17.1ab/ क्षीरैकतरुनगार्णवतूलनदीसङ्गमाः सरः शोष्यम्।
BY17.1cd/ गोस्थानपटुसुरालयरुचिराः स्नानप्रदेशाः स्युः॥

BY17.2ab/ समगम्भीरानूषरशाड्वलभूमौ प्रदक्षिणजलायाम्।
BY17.2cd/ काष्ठारश्मिप्रमितं वास्तु लिखेत् सर्वतो भद्रम्॥

BY17.3ab/ सर्वैर् धान्यैस् तिलमुद्गमाषचणकातसीपरिश्लिष्टम्।
BY17.3cd/ अच्छिन्नाग्रैर् दर्भैः कुशैः स(मस्ता)त् परिस्तीर्णम्॥

BY17.4ab/ रजतमणिहेमगर्भैः सक्षीरप्रवालसितसूत्रै(श् च)।
BY17.4cd/ कलशैः कालमूलैश् च शोभितद्वारं (तन्मध्ये)॥

BY17.5ab/ तन्मध्ये ब्राह्मी ब्रह्मा साम दूर्वाग्रशंखपुष्पाः स्युः।
BY17.5cd/ दिङ्मुखम् अरत्नितुङ्गं स्थाप्यं पीनं सप्रवेष्टम्॥

BY17.6ab/ तस्य ग्रहानुलोमं कालं केचिज् जगुर् निषेवेत।
BY17.6cd/ पुरोघ ....... षाष्टिकयवपायसाहारम्॥

BY17.7ab/ अभिमतदेवकृतमनाः पूर्वद्वारेण पार्थिवः प्रविशेत्।
BY17.7cd/ भद्रासनं प्रदक्षिणम् अध्यासित्वाथ तस्य विधिः॥

BY17.8ab/ प्रियङ्गुसिद्धर्थकनागदानगोरोचनाक्षैर् घृतैः समेतैः।
BY17.8cd/ प्राग् आत्मरक्षा प्रतिचक्रपूतैः स्नानोन्मुखस्यावनिपस्य कार्या॥

BY17.9ab/ श्वेतस्य बभ्रोर् अथवा वृषस्य चर्मास्तरे व्याघ्रमृगेन्द्रयोर् वा।
BY17.9cd/ तत्स्थस्य कुर्यान् मनुजेश्वरस्य जयाभिषेकं विधिवत् पुरोधाः॥

BY17.10ab/ क्रमान् महीरूप्यसुवर्णकुम्भैः क्षीरस्य दध्नो हविषश् च पूर्णैः।
BY17.10cd/ स्नायाच् च तोयैः सह सप्तमृद्भिः पश्चाच् च सर्वौषधिगन्धतोयैः॥

BY17.11ab/ परिजप्य महारौहिणकुष्माण्डकुवेरहृदयरुद्रगणैः॥

BY17.11cd/ अभिषेचयेन् नरेन्द्रं पुरोहितोऽस्मिन् समृध्द्या च॥

BY17.12ab/ द्वात्रिंशतिं षोडश वाथवाष्टौ घटप्रमाणं मुनिभिः प्रदिष्टम्।
BY17.12cd/ स्नातस् त्व् अलङ्कारम् अपास्य पूर्वं नवं विदध्याद् द्विजमन्त्रपूर्तम्॥

BY17.13ab/ मागघबन्दिसुहृद्द्विजसूतैर् अभिमतवाक्कृतमङ्गलकुशलः।
BY17.13cd/ चर्मसु चोपविशेद् अभिषिक्तः पृषतगजेन्द्रविडालवृकाणाम्॥

BY17.14ab/ गृहीतधूपाम्बरमाल्यगन्धस् त्रिर् भ्रामयित्वोपरि चौषधींश् च।
BY17.14cd/ वामेऽस्य पार्श्वेऽग्रत आस्थितो वा प्रतीपपातं जुहुयाद् धुताशम्॥

BY17.15ab/ गोरोचनाहेमफलानि सर्पिर्ब्राह्मीं सदूर्वां सितसर्षपांश् च।
BY17.15cd/ आसेव्य सर्वाणि यथोपदेशं भक्त्या द्विजान् स्वस्ति च वाचयित्वा॥

BY17.16ab/ सौम्येन यायात् फलपुष्पपाणिर् द्वारेण पश्येन् न च पौरुहूतम्।
BY17.16cd/ प्राग् उद्धरेद् दक्षिणपादम् एवं कुर्वन् नृपः सर्वरिपून् प्रशास्ति॥E16

ग्रहयज्ञ[सम्पाद्यताम्]

BY18.1ab/ ग्रहयज्ञम् अतो वक्ष्ये तत्र निमित्तानि लक्षयेद् वेद्याम्।[चितेद् इन् ब्स् 43.14]
BY18.1cd/ भङ्गो मानोनायां दिग्भ्रष्टायाम् असिद्धिश् च॥

BY18.2ab/ नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुते।[चितेद् इन् ब्स् 43.14]
BY18.2cd/ प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला॥

BY18.3ab/ तत्रार्चा ताम्रमयी सवितुः पालाशिका सुस्रुक्समिधः।
BY18.3cd/ आ कृष्णेति च मन्त्रो रक्ता गन्धाः सहागुरणाः॥

BY18.4ab/ माषातसीतिलांश् चार्कसमुद्गचणकान् विहाय भोज्यविधिः।
BY18.4cd/ वकुलार्कागस्त्यपलाशशल्लकीकुसुमपूजा च॥

BY18.5ab/ अष्टशतसंमितेभ्यो विप्रेभ्यो दक्षिणाहिताग्निभ्यः।
BY18.5cd/ देया वृषकनकमही सहस्रकिरणं (स)मुद्दिश्य॥ (सूर्यः)
BY18.6ab/ न्यग्रोधात् स्रुक्समिधः स्फटिकाद् अर्चा च शितगोः कार्या।
BY18.6cd/ शैलेयकनखवर्ज्या गन्धाः कुसुमानि च सितानि॥

BY18.7ab/ गोधूमशालियावरवण्डगोपयः पूर्वम् अशनम् अथ मन्त्रः।
BY18.7cd/ आप्यायस्वेति भवेच् चातुर्वेदाय दद्याच् च॥

BY18.8ab/ मणिमुक्ताक्षौमहिरण्यसंयुतां श्वेततुल्यवत्साङ्गाम्।
BY18.8cd/ रजतशफविषाणां क्षीरिणीं च तु हिमांशुम् उद्दिश्य॥(चन्द्रः)
BY18.9ab/ रक्तकरवीरसमिधो रक्ता गन्धाश् च चन्दनात् प्रतिमा।
BY18.9cd/ मन्त्रश् चाग्निर् मूर्धेत्य् अशनं गुडषष्टिकप्रायम्॥

BY18.10ab/ ताम्रकनकप्रवालौर्णिकानि देयानि दक्षिणा चास्य।
BY18.10cd/ उद्दिश्य धरातनयं छन्दोगेभ्यो व्रतस्थेभ्यः॥मं(गलः)
BY18.11ab/ मन्त्रश् चोद्बूध्यस्वेत्यादि प्रतिमा च युक्तिलोहमयी।
BY18.11cd/ स्रुक्समिधश् च मधूकाद् अथ वा चान्द्रेर् अपामार्गात्॥

BY18.12ab/ युक्तिप्राया गन्धाः कालीयककुङ्कुमप्रियंग्वाद्याः।
BY18.12cd/ कुसुमानि मालतीवकुलतिलकमदयन्तिकादीनि॥

BY18.13ab/ भोज्यं मसुरतिलशालिमुद्गचणकादि दक्षिणा स्वच्छश् च।
BY18.13cd/ सरजतमणिर् व्रतिभ्यश् चान्द्रेर् आथर्वणेभ्यश् च॥बु(धः)
BY18.14ab/ अश्वत्थ्यर्जुनसमिधः कनकार्चा त्व् अग्निवर्जिता गन्धाः।
BY18.14cd/ पीतकुसुमानि च गुरोर् भोज्यं तिलमुद्गचणकानि॥

BY18.15ab/ बह्वृग्भ्य एकवर्णं मध्यमवयसं तुरङ्गमं दद्यात्।
BY18.15cd/ शृङ्गीसुवर्णयुक्तं बृहस्पतेश् चेति गुरोर् मन्त्रः॥बृ(हस्पतिः)
BY18.16ab/ रजतार्चा मदनीया गन्धाः कुसुमानि चित्रसुरभीणि।
BY18.16cd/ पनसोदुम्बरसमिधो भोज्यं वृष्यं च भृगुसूनोः॥

BY18.17ab/ अन्नात् परिस्रुताद्यो मन्त्रः स्त्रीकर्कशास् त्व् अलङ्काराः।
BY18.17cd/ अध्वर्युभ्यो देया द्वात्रिंशद्भ्यः तदर्हेभ्यः॥शु(क्रः)
BY18.18ab/ शालशमीस्रुक्समिधः शन्नो देवीति भास्करेर् मन्त्रः।
BY18.18cd/ लोहार्चा शैलेयकमुस्तकशुक्त्युत्कटा गन्धाः॥

BY18.19ab/ गिरिकर्णिकातसीस्पन्दनांजनादीनि कृष्णपुष्पाणि।
BY18.19cd/ अशनानि कृष्णतिलमाषचणकनिष्पावमुख्यानि॥

BY18.20ab/ प्रेष्याम् अतीतवयसां त्रप्वंजनसीसकृष्णलोहयुताम्।
BY18.20cd/ दद्याद् उद्दिश्यार्किं वृषलीपतिवृद्धमूर्खेभ्यः॥श(निः)
BY18.21ab/ वैभीतस्रुक्समिधो राहोर् होमेऽथवा भवेद् दूर्वा।
BY18.21cd/ मन्त्रश् च कया नश्चित्रपूर्वकोऽर्चा च नागमयी॥

BY18.22ab/ उद्दिश्य सैंहिकेयं महिषं प्रतिपादयेत् सुवृद्धेभ्यः।
BY18.22cd/ विप्रेभ्य इति यद् अन्यत् तत् सर्वं सूर्यपुत्रसमम्॥(राहुः)
BY18.23ab/ केतोः कांस्यप्रतिमा केतुं कृण्वन्न् न केतवे मन्त्रः।
BY18.23cd/ आरण्यकुसुमपूजा स्रुक्समिधः खदिरकुशमय्यः॥

BY18.24ab/ मांसौदनम् अननं 1ब्रह्मबन्धुवर्गस्य दक्षिणा देया।
BY18.24cd/ प्रहरणफल्गुद्रव्याणि चैवं केतुं समुद्दिश्य॥(केतुः)E24

अग्निलक्षण[सम्पाद्यताम्]

BY19.1ab/ कृत्वैवं ग्रहपूजाम् ऋचा ततश् चाग्निलिङ्गया जुहुयात्।
BY19.1cd/ श्लोकांश् चास्मिन्न् अर्थे काश्यपमुनिचोदितान् वक्ष्ये॥

BY19.2ab/ ततोऽप्रतिरथं कृत्स्नं यात्रालिङ्गं च यद् भवेत्।
BY19.2cd/ आयुष्यम् अभयं चैव सर्वं चैवापराजितम्॥

BY19.3ab/ शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम्।
BY19.3cd/ एतान् पञ्चगणान् हुत्वा संस्थाप्याग्निं यथाविधि॥

BY19.4ab/ भूत भूतेति च गणं यत्ते चन्द्रस् तथैव च।
BY19.4cd/ ऐन्द्रो गणस् तथा चान्द्रो मन्त्राशीःसूक्तम् एव च॥

BY19.5ab/ भूयो भूयस् तथा ज्वालां संस्पृश्याथ पुरोहितः।
BY19.5cd/ स्पृशेच् च नृपतिं मन्त्रैर् उच्चैर् ब्रूयात् पुनः पुनः॥

BY19.6ab/ चक्षुर्दः प्राणदश् चापि वर्चोदश् च भव प्रभो।
BY19.6cd/ अनाधृष्यतमश् चासि यथा त्वं हव्यवाहन॥

BY19.7ab/ शात्रवाणां तथा राजाप्य् अनाधृष्यो भवत्य् अयम्।
BY19.7cd/ हूयमाने निमित्तानि वक्ष्याम्य् अहम् अतः परम्॥

BY19.8a/ कम्पोत्कासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो-
BY19.8a/ द्गाराद्यं च पुरोधसः स्मृतिविपच् चानिष्टम् अन्यच् छुभम्।
BY19.8a/ आज्यं केशपिपीलिकामलयुतं सत्त्वावलीढं च यत्
BY19.8a/ तन् नेष्टं शुभम् अन्यथोपकरणं द्रव्याण्य् अनूनानि च॥

BY19.9a/ उत्थाय स्वयम् उज्ज्वलार्चिर् अनलः स्वाहावसाने हविर्
BY19.9a/ भुक्ते देहसुखः प्रदक्षिणगतिः स्निग्धो महान् संहतः।
BY19.9a/ निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदुर्
BY19.9a/ मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर् जयं शंसति॥

BY19.10a/ इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृतिर्
BY19.10a/ भेर्यब्दोदधिदुन्दुभीभशकटस्निग्धस्वनः पूजितः।
BY19.10a/ नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धोऽन्यथापीष्टदः
BY19.10a/ सव्येऽङ्गे नृपतिं दहन्न् अतिहितः शेषं च लोकाद् वदेत्॥E10

प्रस्थानिक[सम्पाद्यताम्]

BY20.1ab/ व्रजेद् दिगीशं हृदये निवेश्य यथेन्द्र मैन्र्याम् अपराश् च तद्वत्।
BY20.1cd/ सुशुक्लमाल्याम्बरभृन् नरेन्द्रो विसर्जयेद् दक्षिणपादम् आदौ॥

BY20.2ab/ सितातपत्रो मणिरत्नशोभः प्रधूयमानैः सितचामरैश् च।
BY20.2cd/ जयस्वनापूरितराजमार्गो द्विजेन्द्रमन्त्राभिविवृद्धतेजाः॥

BY20.3ab/ कन्याणनामसचिवाप्तजनायुधीयदैवज्ञविप्रजनकंचुकिमध्यसंस्थः।
BY20.3cd/ द्वात्रिंशतं समुपगम्य पदानि भूमौ प्रागादि नागरथवाजिन्रैः प्रयायात्॥E3

गजलक्षणेङ्गित[सम्पाद्यताम्]

BY21.1ab/ मा भूत् प्रसङ्गाद् अतिविस्तरोऽत्र गजाश्वपुंलक्षणदर्शनेषु।
BY21.1cd/ निमित्तमात्रं कथयाम्य् अतोऽहं प्रयाणकालोपयिकं नृपाणाम्॥

BY21.2ab/ ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः।
BY21.2cd/ चापोन्नतायतनिगूढनिमग्नवंशास् तन्वेकरोमचितकूर्मसमानकुम्भाः॥

BY21.3ab/ विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्\fओओत्नोते{Bष् 66.7ब् कूर्मोन्नत-} द्विनवविंशतिभिर् नखैश् च।
BY21.3cd/ रेखात्रयोपचितवृत्तकराः सजलाम्भोदनिनादवृंहिणः\fओओत्नोते{Bष् 66.7द् धन्याः सुगन्धिमदपुष्करमारुताश् च}।
BY21.4ab/ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिःअः।
BY21.4cd/ बृहदायतवृत्तकंधरा धन्या भूमिपतेर् मताङ्गजाः\fओओत्नोते{Bष् 66.8द् मतङ्गजाः}॥

BY21.5ab/ निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणाम्।
BY21.5cd/ दृश्यकोशफलपुष्करहीनान् श्यावनीलशवलसिततालून्॥

BY21.6ab/ स्वल्पवक्त्ररुहमत्कुणखण्डान् हस्तिनीं च गजलक्षणयुक्ताम्।
BY21.6cd/ गर्भिणीं च नृपतिः परदेशं प्रापयेद् अतिविरूपफलास् ते॥

BY21.7ab/ दन्तमूलपरिणाहदीर्घतां द्विः प्रमुच्य परतोऽस्य कल्पयेत्।
BY21.7cd/ श्यावापूतिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम्॥

BY21.8ab/ पार्थिवोपकरणाकृतिं यदा चिह्नम् उद्वहति कल्पिते रदे।
BY21.8cd/ श्रीजयार्थबलवृद्धयस् तदा स्निग्धशुक्लरुचिराश् च शोभनाः॥

BY21.9ab/ दक्षिणे शुभम् अतीव शोभनं पापम् अप्य् अतिविरूपम् अन्यतः।
BY21.9cd/ याप्यता भवति तद्विपर्यये विस्तरोऽन्यमुनिभिः प्रकीर्तितः॥

BY21.10ab/ मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः।
BY21.10cd/ स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम्॥

BY21.11ab/ दन्तभङ्गफलम् अत्र दक्षिणे भूपदेशबलविद्रवप्रदम्।
BY21.11cd/ वामतः सुतपुरोहितेभयान् हन्ति साटविकदारनायकान्॥

BY21.12ab/ आदिशेद् उभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम्।
BY21.12cd/ सौम्यलग्नतिथिभादिभिः शुभं वर्धतेऽशुभम् अतोऽन्यथा भवेत्॥

BY21.13ab/ क्षीरवृक्षफलपुष्पपादपेष्व् आपगातटविघट्टनेन\fओओत्नोते{Bष् 93.11ब्はविघट्टितेन} वा।
BY21.13cd/ वाममध्यरदभङ्गखण्डने शत्रुनाशकृद् अतोऽन्यथापरम्॥

BY21.14ab/ स्खलितगतिर् अकस्मात् त्रस्तकर्णोऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम्।
BY21.14cd/ द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृद् अहितभक्षी नैकशोऽसृच्छकृत्कृत्॥

BY21.15a/ वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वेच्छया दृष्टदृष्टिर्
BY21.15a/ यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नाम्य चोच्चैः।
BY21.15a/ कक्षासन्नाहकाले जनयति च मुहुः शीकरं वृंहितं वा
BY21.15a/ तत्कालं वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणं च॥E15

वाजिलक्षणेङ्गित[सम्पाद्यताम्]

BY22.1ab/ आवर्तसत्त्वद्युतिवर्णजातियानस्वराङ्गादिगुणोपपन्नाः।
BY22.1cd/ संक्षेपतोऽश्वा विजयाय राज्ञाम् आवर्तलेशोपनयो यतोऽयम्॥

BY22.2ab/ अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुषु।
BY22.2cd/ मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरनेषु चाशुभाः॥

BY22.3ab/ ये प्रपानगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः।
BY22.3cd/ ओष्ठवङ्क्रि\fओओत्नोते{Bष् 65.च्はसक्थि}भुजकुक्षिपार्श्वगास् ते ललाटसहिताः सुशोभनाः॥

BY22.4ab/ वालावकिरणहेषितधूमज्वालादि चोद्यमे लक्ष्यम्।
BY22.4cd/ तुरगाणाम् अत्रार्याः प्रकीर्तिता विष्णुगुप्तकृताः॥

BY22.5ab/ तत्रोत्सर्गेणासनपश्चिमभागाश्रये ज्वलनम् एषाम्।
BY22.5cd/ नेष्टम् इतरत्र शस्तम् वामेतरपार्श्वयोस् तद्वत्॥

BY22.6ab/ समम् अन्यत् पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः।
BY22.6cd/ राष्ट्रभयरोगसम्भ्रमसपत्नचक्रापमर्दकराः॥

BY22.7ab/ प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम्।
BY22.7cd/ अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा॥

BY22.8ab/ नित्यं च बालकिरणे दाहज्वालास्फुलिङ्गकणधूमाः।
BY22.8cd/ स्कन्धासनांसदेशे वधाय बन्धाय च रणेषु॥

BY22.9ab/ वक्षोक्षिललाटभुजेष्व् अश्वानां हेषतां च वदनेभ्यः।
BY22.9cd/ ज्वालोत्पत्तिर् जयदा धूमोत्पत्तिः स्वामिनोऽभावाय॥

BY22.10ab/ नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु।
BY22.10cd/ विजयाय प्रज्वलनं ताम्रासितहरितशवलानाम्॥

BY22.11ab/ विजयाय सर्वैदैव हि सुशुक्लशुकवर्णयोर् ज्वलनम् एषु।
BY22.11cd/ एवं च यथासम्भवम् अन्येष्व् अपि वाहनेषु फलम्॥

BY22.12ab/ इष्टानिष्टव्यंजकम् अतः परं हेषितं समवधार्यम्।
BY22.12cd/ तच् च प्रसारिताचलशिरोधरोद्भूतम् इष्टफलम्॥

BY22.13ab/ ग्रासान्तर्वक्त्राणाम् उच्चैः स्निग्धानुनादि गम्भीरम्।
BY22.13cd/ द्विजपूर्णभाजनेष्टद्रव्यस्रग्गन्धसुरमूलैः॥

BY22.14ab/ खलिनान्नपानवर्मस्वाम्युपकरणाभिनन्दिता चैषाम्।
BY22.14cd/ सर्वार्थसिद्धये स्याद् दक्षिणपार्श्वं विलोकयताम्॥

BY22.15ab/ सन्ध्यासु दीप्तदिङ्मुखसम्भ्रमगाढप्रनष्टनिद्राश् च।
BY22.15cd/ हेषन्तो भयजनना वधबन्धपराजयकराश् च॥

BY22.16ab/ वक्रीकृतवालधयो दक्षिणपार्श्वानुशायिनो नेष्टाः।
BY22.16cd/ वामचरणैः क्षितितलं घ्नन्तो ज्ञेयाः प्रवासाय॥

BY22.17ab/ सजृम्भणं पृष्ठविधूननं च वालप्रकारस् त्व् असकृल् लिलिक्षोः।
BY22.17cd/ पादेन पादाकलनं प्रसङ्गः सेनासमुद्योगदृशां हयानाम्॥

BY22.18ab/ निद्रानिरोधालसनीलनेत्राः प्रध्यानशून्यस्मृतयो दिनेषु।
BY22.18cd/ निशासु चान्योन्यविरोधनष्टनिद्रास् तुरङ्गा न शिवाय भर्तुः॥

BY22.19ab/ जंघे लिंहन्नव्रणरोमपङ्के पादौ च संहृष्टतनुर् जयाय।
BY22.19cd/ विपर्ययः पश्चिमयोः प्रयत्नात् स्वयं तु यात्राभिमुखो नियम्य॥

BY22.20ab/ मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यामानोऽप्य् अनुलोमयायी।
BY22.20cd/ अकार्यभीतोऽश्रुविलोचनश् च शिवं न भर्तुस् तुरगो विधत्ते॥

BY22.21ab/ आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिहेषितश् च।
BY22.21cd/ वक्त्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं योऽश्वः स भर्तुर् अचिरात् प्रतनोति लक्ष्मीम्॥E21

शकुनशुभाशुभ[सम्पाद्यताम्]

BY23.1ab/ अन्यजन्मान्तरकृतं पुंसां कर्म\fओओत्नोते{Bष् 85.5ब् कर्म पुंसां} शुभाशुभम्।
BY23.1cd/ यत् तस्य शुकुनः पाकं निवेदयति गच्छताम्॥

BY23.2ab/ ग्राम्यारण्याम्बुभूव्योमद्युनिशोभयचारिणः।
BY23.2cd/ रुतयातेक्षितोक्तेषु ग्राह्यः पुंस्त्रीनपुंसकाः।
BY23.3ab/ पृथग्जात्य् अनवस्थानाद् एषां व्यक्तिर् न लभ्यते\fओओत्नोते{Bष् 85.7द् लक्ष्यते}।
BY23.3cd/ सामान्यलक्षणोद्द्शे श्लोकाव् ऋषिकृताव् इमौ॥

BY23.4ab/ पीनोन्नतविकृष्टाङ्गाः\fओओत्नोते{Bष् 85.8अ -अङ्गाः} पृथुग्रीवाः सवक्षसः\fओओत्नोते{Bष् 85.8ब् स्थिरविक्रमाः}।
BY23.4cd/ स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः॥

BY23.5ab/ तनुग्रीवशिरोनासाः\fओओत्नोते{Bष् 85.9अ तनूरस्कशिरोग्रीवाः} सूक्ष्मास्यपदविक्रमाः।
BY23.5cd/ प्रसन्न\fओओत्नोते{Bष् 85.9च् प्रसक्त-}मृदुभाषिण्यः स्त्रियोऽतोऽन्यं नपुंसकम्॥

BY23.6ab/ ग्राम्यारण्यप्रचाराद्यं लोकाद् एवोपलक्षयेत्।
BY23.6cd/ संविक्षिप्सुर् अहं वच्मि यात्रामात्रप्रयोजनम्॥

BY23.7ab/ पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम्।
BY23.7cd/ सार्थे प्र्धानं साम्ये तु\fओओत्नोते{Bष् 85.11द् स्याज्} जातिविद्यावयोधिकम्॥

BY23.8ab/ मुक्तप्राप्तैष्यसूर्यासु\fओओत्नोते{Bष् 85.12अ -अर्कासु} फलं दिक्षु तथाविधम्।
BY23.8cd/ अङ्गारदीप्तधूमिन्यस् ताश् च शान्तास् ततोऽपराः॥

BY23.9ab/ तत्पञ्चमदिशां तुल्यं फलं\fओओत्नोते{Bष् 85.13ब् शुभं} त्रैकाल्यम् आदिशेत्।
BY23.9cd/ परिशेषदिशोर् वाच्यं यथासन्नं शुभाशुभम्॥

BY23.10ab/ शीघ्रम् आसन्ननिम्नस्थैश् चिराद् उन्नतदूरगैः।
BY23.10cd/ स्थानवृध्युपघाताश् च तद्वद् ब्रूयात् फलं बुधः\fओओत्नोते{Bष् 85.14द् पुनः}॥

BY23.11ab/ क्षणतिथ्युडुवातार्कैर् दैवदीप्तो यथोत्तरम्।
BY23.11cd/ क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः॥

BY23.12ab/ दशधैवं प्रशान्तोऽपि सौम्यस् तृणफलाशनः।
BY23.12cd/ मांसामेध्याशनो रौद्रो विमिश्रोऽन्नाशनः स्मृतः॥

BY23.13ab/ हर्म्यप्रासादमाङ्गल्य\fओओत्नोते{Bष् 85.17अ -मङ्गल्य-}मनोज्ञस्थानसंस्थिताः।
BY23.13cd/ श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च॥

BY23.14ab/ स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः।
BY23.14cd/ क्लीवस्त्रीपुरुषाश् चैव बलिनः स्युर् यथोत्तरम्॥

BY23.15ab/ जवजातिबलस्थानहर्षसत्त्वैर् बलान्विताः\fओओत्नोते{Bष् 85.19ब् स्वरान्विताः}।
BY23.15cd/ स्वभूमाव् अनुलोमाश् च तदूनाः स्युर् विवर्जिताः॥

BY23.16ab/ क(म्स्.कु)क्कुटेभचिरिल्ल्यश्\fओओत्नोते{Bष् -पिरिल्यश्} च शिखिवञ्जुलच्छिक्कराः।
BY23.16cd/ बलिनः सिंहनादाश् च कूटपूरी च पूर्वतः॥

BY23.17ab/ क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः।
BY23.17cd/ कपोतरुदिताक्रन्द्र(म्स्.आक्रन्द)क्रूरशब्दाश् च याम्यतः॥

BY23.18ab/ गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः।
BY23.18cd/ विडालोत्सववादित्रगीतहासाश् च वारुणाः॥

BY23.19ab/ शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः।
BY23.19cd/ चाषशल्यकपुण्याहघण्टाशंखरवा उदक्॥

BY23.20ab/ न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः।
BY23.20cd/ दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा॥

BY23.21ab/ द्वन्द्वरोगार्दितत्रस्तकलहामिषकांक्षिणः।
BY23.21cd/ आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित्॥

BY23.22ab/ रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः शशाः।
BY23.22cd/ निष्फलाः शिशिरे ज्ञेया वस्नते काककोकिलौ॥

BY23.23ab/ न तु भ्राद्रपदे ग्राह्याः सूकराश् च\fओओत्नोते{Bष् 85.27ब् स्व} वृकादय।
BY23.23cd/ शरद्य् अब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ॥

BY23.24ab/ व्याघ्रर्क्षवानरद्वीपिमहिषाः सविलेशयाः।
BY23.24cd/ हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः॥

BY23.25ab/ ऐन्द्रानलदिशोर् मध्ये त्रिभागेषु व्यवस्थिताः।
BY23.25cd/ कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्॥

BY23.26ab/ शिल्पी भिक्षुर् विवस्त्रा स्त्री याम्यानलदिगन्तरे।
BY23.26cd/ परतश् चापि मातङ्गगोपधर्मसमाश्रयाः॥

BY23.27ab/ नैरृतीवारुणीमध्ये प्रमदाः सूतितस्कराः।
BY23.27cd/ शाक्तिकः\fओओत्नोते{Bष् 85.31च् शौण्डिकः} शाकुनिर् हिंस्रो वायवीपश्चिमान्तरे॥

BY23.28ab/ विषघातकगोस्वामिकुहकज्ञास् ततः परम्।
BY23.28cd/ धनवानीक्षणीकश् च मालाकारस् ततः परम्\fओओत्नोते{Bष् 85.23द् परं ततः}॥

BY23.29ab/ वैष्णवश् चरकश् चैव वाजिनाम् रक्षणे रतः।
BY23.29cd/ एवं द्वात्रिंशतो भेदाः पूर्वदिग्भिः सहोदिताः॥

BY23.30ab/ राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
BY23.30cd/ गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशः॥

BY23.31ab/ गच्छतस् तिष्ठतो वापि दिशि यस्यां व्यवस्थितः।
BY23.31cd/ विरौति शकुनो वाच्यस् तद्दिग्जेन समागमः॥

BY23.32ab/ भिन्नभैरवदीनार्तपरुषाक्षमजर्जराः।
BY23.32cd/ स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः॥

BY23.33ab/ शिवाश्यामारलाछुच्छुपिङ्गलागृहगोधिकाः।
BY23.33cd/ सूकरी परपुष्टा च पुन्नामानश् वामतह्॥

BY23.34ab/ स्त्रीसंज्ञा भासभषककपिश्रीकर्णच्छित्कराः।
BY23.34cd/ शिखिश्रीकण्ठपिप्पीकारुरुश्येनाश् च दक्षिणा॥

BY23.35ab/ क्ष्वेडास्फोटितपुण्याहगीतशंखाम्बुनिःस्वनाः।
BY23.35cd/ सतूर्याध्वयनाः पुंवत् स्त्रीवद् अन्या गिरः शुभाः॥

BY23.36ab/ ग्राम्यौ मध्यमषड्जौ तु गान्धारश् चेति शोभनाः।
BY23.36cd/ षड्जौमध्यमगान्धारा ऋषभश् च स्वरा हिताः॥

BY23.37ab/ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः।
BY23.37cd/ धन्यौ नकुलचाषौ च सरटः पापदोऽग्रतः॥

BY23.38ab/ जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्।
BY23.38cd/ रुतसंदर्शनं नेष्टं प्रतीपं वानरर्क्षयोः॥

BY23.39ab/ ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः।
BY23.39cd/ चाषं सनकुलं वामं भृगुर् आहापराह्नतः॥

BY23.40ab/ छित्करः\fओओत्नोते{Bष् 85.44अ छिक्करः} कूटपूरी च पिरिली(?) चाह्नि दक्षिणाः।
BY23.40cd/ अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः॥

BY23.41ab/ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे।
BY23.41cd/ कन्दकादधिनी पश्चाद् उदग् गा विप्रसाधवः॥

BY23.42ab/ जालश्वचरणौ नेष्टौ प्राग् याम्ये शस्त्रघातकौ।
BY23.42cd/ पश्चाद् आसवषण्डौ च खलासनहलान्य् उदक्॥

BY23.43ab/ कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गने।
BY23.43cd/ यानव्यत्यस्तगा ग्राह्या विशेषश् चात्र कथ्यते\fओओत्नोते{Bष् 85.47द् वक्ष्यते}॥

BY23.44ab/ दिवा प्रस्थानवद् ग्राह्याः कुरङ्गरुरुवानराः।
BY23.44cd/ अह्नस् तु प्रथमे भागे चाषवञ्जुलकुक्कुटाह्॥

BY23.45ab/ पश्चिमे शर्वरीभागे नप्तृकोकूकपिङ्गलाह्।
BY23.45cd/ सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम्॥

BY23.46ab/ नृपसन्दर्शने ग्राह्याः प्रवेशेऽपि प्रयाणवत्।
BY23.46cd/ गिर्यरण्यप्रवेशेषु नदीनां चावगाहने॥

BY23.47ab/ वामदक्षिणगौ शस्तौ यौ तु ताव् अग्रपृष्ठगौ।
BY23.47cd/ क्रीयादीप्तौ विनाशाय यातुः प्रैघसंज्ञितौ॥

BY23.48ab/ ताव् एव तु यथाभागं प्रशान्तरुतचेष्टितौ।
BY23.48cd/ शकुनौ शकुनद्वारसंज्ञिताव् अर्थसिद्धये॥

BY23.49ab/ केचित् तु शकुनद्वारम् इच्छन्त्य् उभयतः स्थितैः।
BY23.49cd/ शकुनैर् एकजातीयैः शान्तचेष्टाविराविभिः॥

BY23.50ab/ विसर्जयति यद्य् एक एकश् च प्रतिषेधति।
BY23.50cd/ स विरोधोऽशुभो यातुर् ग्राह्यो वा बलवत्तरः॥

BY23.51ab/ पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत्।
BY23.51cd/ सुखेन सिद्धिम् आचष्टे प्रवेशे तद्विपर्ययात्॥

BY23.52ab/ विसृज्य शकुनः पूर्वं स एव निरुणद्धि चेत्।
BY23.52cd/ प्राह यातुर् अरेर् मृत्युं समरं\fओओत्नोते{Bष् 85.56द् डमरं} रोगम् एव च॥

BY23.53ab/ अपसव्यास् तु शकुना दीप्ता भयनिवेदिनः।
BY23.53cd/ आरम्भे शकुनो दीप्तो वृषान्ते\fओओत्नोते{Bष् 85.57द् वर्षान्तस्} तद्भयंकरः॥

BY23.54ab/ तिथिवायुअर्कभस्थानचेष्टादीप्ता यथाक्रमम्।
BY23.54cd/ धनसैन्यबलाङ्गेष्टकर्मणां स्युर् भयंकराः॥

BY23.55ab/ जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्।
BY23.55cd/ उभयोः सन्ध्ययोर् दीप्ताः शस्त्रोद्भवभयंकराः॥

BY23.56ab/ चिताकेशकपालेषु मृत्युबन्धवधप्रदाः।
BY23.56cd/ कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥

BY23.57ab/ अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताह्।
BY23.57cd/ कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास् तु ते॥

BY23.58ab/ आसिद्धिसिद्धिदौ\fओओत्नोते{Bष् 85.62अ असिद्धिसिद्धिदौ, आसिद्धिसिद्धिदौでは読めないので,Bष्に従って読む。} ज्ञेयौ निर्हाराहारकारिणौ।
BY23.58cd/ स्थानात् क्रोशन्\fओओत्नोते{Bष् 85.62च् रुवन्} व्रजेद् यात्रां शंसते त्व् अन्यथागमम्॥

BY23.59ab/ कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः।
BY23.59cd/ उच्चम् आदौ ध्वनिं\fओओत्नोते{Bष् 85.63च् स्वरं} कृत्वा नीचं पश्चाच् च दोषकृत्॥

BY23.60ab/ एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामनाशकृत्\fओओत्नोते{Bष् ग्रामघातकः}।
BY23.60cd/ पुरदेशनृपाणां च ऋत्वर्धायनवत्सरात्॥

BY23.61ab/ सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशनाः।
BY23.61cd/ सर्पमूषिकमार्जारपृथुरोमविवर्जिताः॥

BY23.62ab/ परयोनिषु गच्छन्तो मैथुनम् देशनाशनाः।
BY23.62cd/ अन्यत्र वेशरोत्पत्तेर् नृणां वाजातिमैथुनात्॥

BY23.63ab/ बन्धघातवधानि\fओओत्नोते{Bष् 85.67अ -भयानि} स्युः पादोरुमस्तकाभिगैः\fओओत्नोते{Bष् 85.67ब् पादोरूमस्तकान्तिगैः}।
BY23.63cd/ अप्सस्यपिशितान्नआदैर् वर्गमोषक्षतग्रहाः॥

BY23.64ab/ इष्टं वा गोरसान्नं वा भारद्वाजस्य दर्शने।
BY23.64cd/ चाषस्य पूर्णवक्त्रस्य महान् लाभः प्रदक्षिणे॥

BY23.65ab/ वामदक्षिणगः श्रेष्ठः पुरस्ताच् च कपिंजलः।
BY23.65cd/ तित्तिरिः पृष्ठतः श्रेष्ठः सर्वत्रान्यत्र गर्हितः॥

BY23.66ab/ अनुलोमो वृषो नर्दन् धन्यो गौर् महिषस् तथा।
BY23.66cd/ गमनप्रतिषेधाय खरः प्रत्युरसि स्थितः॥

BY23.67ab/ उलूकी वामतः क्षेम्या दक्षिणेन च कोकिला।
BY23.67cd/ शर्करिश् च (?) मयूरश् च शस्यते दक्षिणे सदा॥

BY23.68ab/ वृकाः शृगालाः शार्दूला विडाला गर्दभाः शुनः।
BY23.68cd/ वामतोऽर्थकरा ज्जेयाः कुरङ्गा दक्षिणेन च॥

BY23.69ab/ रिक्तकुम्बोऽनुकूलश् च शस्तोऽम्भोर्थी यियासतः।
BY23.69cd/ चौर्यविद्यावणिग्वित्तम् उद्यतानां विशेषतः॥E69

शिवारुत[सम्पाद्यताम्]

BY24.1ab/ पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता।
BY24.1cd/ क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता॥

BY24.2ab/ पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता।
BY24.2cd/ धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥

BY24.3ab/ [राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
BY24.3cd/ गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम्॥]
BY24.4ab/ सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना।
BY24.4cd/ पुरे सैन्येऽपसव्या च कष्टा पूर्वोन्मुखा शिवा॥

BY24.5ab/ याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिता\fओओत्नोते{Bष् 89.6ब् मृतवेदिका}।
BY24.5cd/ धिग्धिक् दुष्कृतम् आचKषे सज्वाला देशनाशिनी॥

BY24.6ab/ नैव दारुणताम् एके स्वज्वालायाः\fओओत्नोते{Bष् 89.7ब् सज्वालायाः} प्रचक्षते।
BY24.6cd/ अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतः\fओओत्नोते{Bष् 89.7द् वक्त्रं लालास्वभावतः}॥

BY24.7ab/ अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी।\fओओत्नोते{Bष् 89.8ब् सोद्बन्धमृतशंसिनी}
BY24.7cd/ वारुण्याभिरुता\fओओत्नोते{Bष् 89.8च् अनुरुता} सैव संसते सलिले मृतिम्॥

BY24.8ab/ अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः।
BY24.8cd/ क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदः\fओओत्नोते{Bष् 89.9द् च सम्पदः}।
BY24.9ab/ फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते।
BY24.9cd/ याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुते\fओओत्नोते{Bष् 89.10द् ऋते}॥

BY24.10ab/ या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम्।
BY24.10cd/ रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा॥

BY24.11ab/ मौनं गता प्रतिरुते नरद्विरदवाजिभिः।
BY24.11cd/ या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति॥E11

वायसेङ्गित[सम्पाद्यताम्]

BY25.1ab/ शस्तो नीडस् तु वैशाखे पदपे निरुपद्रवे।
BY25.1cd/ देशोत्थानं तु वल्मीकचैत्यधान्यगृहादिषु॥

BY25.2ab/ काकानां श्रावणे द्वित्रिचतुःशावाः शुभावहाः।
BY25.2cd/ गैरिकश्वेतचित्राश् च वर्णाश् चौराग्निमृत्युदाः॥

BY25.3ab/ अण्डावकिरणे ध्वांक्षा दुर्भिक्षमरकाव् उभौ।
BY25.3cd/ शावानां विकलत्वे वा निःशावत्वे कृताथवा॥

BY25.4ab/ हरेद् उपनयेद् वापि यद् द्रव्यं वायसोऽग्रतः।
BY25.4cd/ तन् नाशलब्धौ विज्ञेयौ हेमपीते विनिर्दिशेत्॥

BY25.5ab/ रक्तद्रव्यं प्रदग्धं वा न्यसन् गेहेऽग्निदः स्मृतः।
BY25.5cd/ तृणभस्मास्थिकेशांश् च शयने स्वामिमृत्युदः॥

BY25.6ab/ पुरसैन्योपरि व्योम्नि व्याकुलैर् अनिलाद् भयम्।
BY25.6cd/ सव्यमण्डलगैः स्वार्थम् अपसव्यैः परोद्भवम्॥

BY25.7ab/ अकार्यसहितैर् भेदो रोधश् चक्राकृतिस्थितैः।
BY25.7cd/ वर्गतश् चाभिघातः स्याद् रिपुवृद्धिश् च निर्भयैः॥

BY25.8ab/ उपानच्छत्रयानाङ्गशस्त्रच्छायावकुट्टने।
BY25.8cd/ मृत्युं तत्स्वामिनो ब्रूयात् पूजा स्यात् तत्प्रपूजने॥

BY25.9ab/ काष्ठरज्ज्वस्थिनिःसारकेशकण्टकभृद् रुवन्।
BY25.9cd/ व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः॥

BY25.10ab/ युद्धं सेनाङ्गसंस्थेषु मोषकृत् स्वावलेखने।
BY25.10cd/ चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत्॥

BY25.11ab/ वामपार्श्वस्थितः श्रेष्ठो दक्षिणाद् वापि वामगः।
BY25.11cd/ ध्वांक्षः पार्श्वद्वयेनापि शस्तो यात्रानुलोमगः॥

BY25.12ab/ यातुः कर्णसमो ध्वांक्षः क्षेम्यो नार्थप्रसादकः।
BY25.12cd/ वामादक्षिणगो नेष्टो वा समानः प्रतीपगः॥

BY25.13ab/ विरुवन् चाग्रतः पक्षे धून्वन् ध्वांक्षो भयप्रदः।
BY25.13cd/ प्रत्युरस्य् उपसर्पन् च संस्पर्शन् च तथा भवेत्॥

BY25.14ab/ एकपादो चलत्पक्षः काकोऽवस्कन्दखेटकः।
BY25.14cd/ वधबन्धकरो वाशन् खरसूकरपृष्ठगः॥

BY25.15ab/ पङ्कदिग्धशरीरस्य वराहस्योपरिस्थितः।
BY25.15cd/ वायसः शस्यते यातुस् तूष्णीभूतो रुवन्न् अपि॥

BY25.16ab/ क्षीरवृक्षाजमहिषीगोस्थितो गोरसप्रदः।
BY25.16cd/ अन्नदः पर्णविच्छेदी पानदो जलकुट्टनात्॥E16

श्वेङ्गित[सम्पाद्यताम्]

BY26.1ab/ नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय।
BY26.1cd/ सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम्॥

BY26.2ab/ उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य।
BY26.2cd/ संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च॥

BY26.3ab/ पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम्।
BY26.3cd/ यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च॥E3

मङ्गलामङ्गल[सम्पाद्यताम्]

BY27.1ab/ सिद्धार्थकादर्शपयोंजनानि बद्धैकपश्चामिषपूर्णकुम्भाः।
BY27.1cd/ उष्णीषभृङ्गारनृवर्द्धमानपुंयानवीणातपवारणानि।
BY27.2ab/ दधिमधुघृतरोचनाकुमार्यो ध्वजकनकाम्बुजभद्रपीठशंखाः।
BY27.2cd/ सितवृषकुसुमाम्बराणि मीना द्विजगणकाप्तजनाश् च चारुवेषाः॥

BY27.3ab/ ज्वलितशिखिफलाक्षतेक्षुभक्ष्या द्विरदमृदङ्कुशचामरायुधानि।
BY27.3cd/ मरकतकुरुविन्दपद्मरागस्फटिकमणिप्रमुखाश् च रत्नभेदाः॥

BY27.4ab/ स्वयम् अथ रचितान्य् अयत्नतो वा यदि कथितानि भवन्ति मङ्गलानि।
BY27.4cd/ स जयति सकलां ततो धरित्रीं ग्रहणदृगालभनश्रुतैर् उपास्य॥

BY27.5a/ कार्पासौषधकृष्णधान्यलवणक्लीवास्थितैलावसाः
BY27.5a/ पङ्काङ्गारगुडाहिचर्मशकृतः क्लेशाय सव्याधिताः।
BY27.5a/ वातोन्मत्तजडेन्धनं तृणतुषक्षुत्क्षामतक्रारयो
BY27.5a/ मुण्डाभ्यक्तविमुक्तकेशपतिताः काषायिनश् चाशुभाः॥

BY27.6ab/ पटुपटहमृदङ्गशंखभेरीपणवरवं सपताकतोरणाग्रम्।
BY27.6cd/ प्रचुरकुसुमतोयशान्तरेणुं सुरभिसुवेषजनं व्रजेच् च मार्गम्॥E6

ध्वजातपत्रादिशकुन[सम्पाद्यताम्]

BY28.1ab/ ध्वजातपत्रायुधसन्निपातः क्षितौ प्रयाणे यदि मानवानाम्।
BY28.1cd/ उत्तिष्ठतो वाम्बरम् एति सङ्गं पतेच् च वा तन्नृपतेः क्षयाय।
BY28.2ab/ दद्रुप्रतिश्यामविचर्चिकाः स्युः कर्णाक्षिरोगा पिटकोद्भवो वा।
BY28.2cd/ प्रायो बले नेतरि वा नृपे वा जानीत राज्ञो भयकारणं तत्॥

BY28.3ab/ उत्तानशय्यासनवातसर्गनिष्ठ्यूतदुर्दर्शनकासितानि।
BY28.3cd/ नेष्टानि शब्दाश् च तथैव यातुर् आगच्छतिष्ठप्रविशस्थिराद्याः॥

BY28.4ab/ कार्यम् तु मूलशकुनेऽन्यतरजे तदह्नि विद्यात् फलं नियतम् एवम् इमे विचिन्त्याः।
BY28.4cd/ प्रारम्भयानसमये तु तथा प्रवेशे ग्राह्यं क्षुतम् न शुभदं क्वचिद् अप्य् उशन्ति॥

BY28.5a/ क्रोशाद् ऊर्ध्वं शकुनविरुतं निष्फलं प्राहुर् एके
BY28.5a/ तत्रानिष्टे प्रथमशुकुने मानयेत् पंच षड् वा।
BY28.5a/ प्राणायामान् नृपतिर् अशुभे षोडशैवं द्वितीये
BY28.5a/ प्रत्यागच्छेत् स्वभवनम् अतो यद्य् अनिष्टस् तृतीयः॥

BY28.6ab/ चक्रे वराहमिहिरः शकुनोपदेशम् उद्देशतो मुनिमतान्य् अवलोक्य सम्यक्।
BY28.6cd/ यद् ग्रन्थविस्तरभयाद् अविजानतो वा नोक्तं तद् अन्यकथिताद् अपि चिन्तनीयम्॥E6

निवेश[सम्पाद्यताम्]

BY29.1ab/ स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः।
BY29.1cd/ नेष्टा विपर्ययगुणा कचशर्करास्थिवल्मीककण्टकविभीतकसङ्कुला च॥

BY29.2ab/ गत्वालयं सुरगुरुद्विजसाधुमित्रतीर्थेतिहासजयपुण्यकथासु तिष्ठेत्।
BY29.2cd/ हत्वा पशुं रिपुगृहाकृतम् उद्यमे च प्रास्याथ वान्नमयम् अस्य विधाय रूपम्॥

BY29.3ab/ एकत्राध्युषितस्यात्रिगौतमच्यवना जगुः।
BY29.3cd/ यात्रां त्रिपञ्चसप्ताहात् पुनर्भद्रेण योजयेत्॥

BY29.4ab/ तच् चायुक्तम् इति प्राहुर् होराशास्त्रविदो जनाः।
BY29.4cd/ वांछितार्थफलावाप्तौ यात्रा परिसमाप्यते॥E4

अभियोज्य[सम्पाद्यताम्]

BY30.1ab/ अक्षेपशीलः परुषाभिधायी विरक्तभृत्यः परदारगामी।
BY30.1cd/ लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः॥

BY30.2ab/ विस्रम्भहा क्रोधवशो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश् च।
BY30.2cd/ दिव्यान्तरिक्षक्षितिजैर् विकारैर् निपीडितो यः स तु दैवहीनः॥

BY30.3ab/ अतो विपर्यस्तगुणेन राज्ञा तादृग्विधोऽरिस्त्व् अभियुक्तमात्रः।
BY30.3cd/ तरुर् घुनैर् जग्ध इवात्तवीर्यो महान् अपि क्षिप्रम् उपैति भङ्गम्॥E3

सेनावातवृष्ट्युल्काभूगर्जितसन्ध्या[सम्पाद्यताम्]

BY31.1ab/ विद्विष्टप्रवरनरप्रतापहीना निःशौचा मृतवरवारणाश् च योधाः।
BY31.1cd/ सोत्पातप्रकृतिविपर्ययानुयाता शोकार्ता रिपुवशम् आशु याति सेना॥

BY31.2ab/ संग्रामे वयम् अमरद्विजप्रसादाज् ज्योष्यामो रिपुबलम् आश्व् असंशयेन।
BY31.2cd/ यस्यैवं भवति बले जनप्रवादः सोऽल्पोऽपि प्रचुरबलं रिपुं निहन्ति॥

BY31.3a/ प्रोत्क्षिप्तक्षुपपांशुपत्रविहगच्छत्रध्वजाग्रान्तकृद्
BY31.3a/ दुर्गन्धिः करिदानशेषजनकः सावर्त्तलोष्टोत्करः।
BY31.3a/ यातुर् वायुर् अनिष्टदः शुभकरो यात्रानुलोमोद्यमः
BY31.3a/ प्रह्लादी सुरभिप्रदक्षिणगतिः स्वादुश् च सिद्धिप्रदः॥

BY31.4ab/ पृथुघनम् अनुलोमं स्निग्धम् अम्भोदवृन्दं तरुनगनगरेष्टद्रव्यसत्वानुकारि।
BY31.4cd/ जयदम् उभयपार्श्वाधिष्ठितं पृष्ठतो वा न शुभकरम् अतोऽन्यद् यानकाले नृभर्तुः॥

BY31.5ab/ निन्दितसत्त्वपिशाचविचित्राः पिशितमृगाकृतयः परुषाश् च।
BY31.5cd/ वज्रमुचः क्षतजाश्ममुचो वा बलभयम् आशु जनाः कथयन्ति॥

BY31.6ab/ भृशं क्षरन्तो रुधिरारुणा वा सशक्रचापा खररूक्षनादाः।
BY31.6cd/ रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गगनेऽम्बुवाहाः॥

BY31.7a/ सप्ताहान्तर्बलभयकरी वृष्टिर् अन्यर्तुजाता
BY31.7a/ केचिद् यात्राम् असितजलदैः प्रोत्थितां पूजयन्ति।
BY31.7a/ चित्राभ्रायां बलपतिवधो रुक् च पीताम्बुदायां
BY31.7a/ क्ष्च् चोष्णायां भवति न चिराद् अम्बुदायां विनाशः॥

BY31.8ab/ वाहनानि सव्यगो हन्ति योषितोऽन्यथा।
BY31.8cd/ पंजराकृतिस्थितः सर्वतो बलेश्वरम्॥

BY31.9ab/ चापम् ऐन्द्रम् अनुलोमम् अखण्डं प्रोज्ज्वलं बहुलम् आयतम् इष्टम्।
BY31.9cd/ स्फूर्जनं सलिलकुम्भनिषेकं क्षोभितार्णवसमं विजयाय॥

BY31.10ab/ तन्वी प्रलम्बा विजयाय दीर्घा तडिद् घनस्फूर्जथुवर्जिता च।
BY31.10cd/ शस्ताशनिश् चाप्य् असमीपजातः प्रदक्षिणेनाप्स्यति पातशब्दः॥

BY31.11ab/ लग्नेऽर्केन्दू निघ्नती शस्ति पौरान् उल्का हन्याद् यातुपौरान् ग्रहाश् च।
BY31.11cd/ यातुः शस्ता सम्भृता वा ध्रुवर्क्षे नेष्टातोऽन्या धूमिनी श्यावरक्ता॥

BY31.12ab/ हन्यान् नृपपौरराष्ट्रिकान् भृत्याम्भोरुहतस्करान् द्विजांश् च।
BY31.12cd/ वेला क्रमशो दिनादितः काष्ठायां च स यत्र भूस्वनश् च॥

BY31.13ab/ शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुषवना च।
BY31.13cd/ पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा॥E13

उत्पात[सम्पाद्यताम्]

BY32.1ab/ परिवेषोऽर्कशशिनोः शत्रुपक्षग्रहैः सह।
BY32.1cd/ स्निग्धोऽखण्डश् च जयदः पापदो बहुमण्डलः॥

BY32.2ab/ प्रतिलोमोऽतिबहुलो नेष्ट इष्टः प्रदक्षिणः।
BY32.2cd/ नीहारः पांशुपातश् च हितः स्निग्धः प्रदक्षिणः॥

BY32.3ab/ गन्धर्वनगरं हन्ति प्राक्प्रभृत्य् अवनीश्वरम्।
BY32.3cd/ बलेशं युवराजं च पुरोहितम् इति क्रमात्॥

BY32.4ab/ सिताद्यं ब्राह्मणादींश् च विदिक्षु वर्णसङ्करान्।
BY32.4cd/ प्रदक्षिणं तु यात्रायां जयदं नेष्टम् अन्यथा॥

BY32.5ab/ दिशां दाहोऽथ जयदः प्रदक्षिण उपागतः।
BY32.5cd/ श्वभ्रोन्नते वधो राज्ञो जयाय व्यत्ययेन च॥

BY32.6ab/ घृताम्बुपयसां स्रावे च्युते वृक्षाच् च तत्क्षयः।
BY32.6cd/ तैले च नाशो मुख्यानां रक्ते शस्त्रकृतं भयम्॥

BY32.7ab/ मद्येन तु मिथो भेदो रुग्भयं दधिनिस्रवे।
BY32.7cd/ कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत्॥

BY32.8ab/ बहुतोयेऽतिसंशोषः कूपेऽसृक्पूर्तिविस्रवः।
BY32.8cd/ राज्ञोऽब्दार्धाद् वधं कुर्युः स्रोतोऽल्पत्वे परागमः॥

BY32.9ab/ वृष्टिविद्युत्स्वनैर् व्यभ्रे चरस्थिरविपर्यये।
BY32.9cd/ दिनोल्कायां च पीड्यन्ते जना भूपतिभिः सह॥

BY32.10ab/ सप्ताहं सन्ततान्य् अतो वृष्टिर् हन्यान् नराधिपम्।
BY32.10cd/ अनग्निज्वलने पुंसां व्याधिर् आश्व् एव जायते॥

BY32.11ab/ पीडा राष्ट्रस्य षण्मासाद् उष्णशीतविपर्यये।
BY32.11cd/ मासेऽष्टमे नृपस्यान्तो निनादे पशुपक्षिणाम्॥

BY32.12ab/ नगरारण्यसत्त्वानाम् अरण्यपुरसेवने।
BY32.12cd/ राष्ट्रपीडाधिके वर्षे मुख्यलोकस्य च क्षयः॥

BY32.13ab/ स्तम्भोपलकुसूलार्चापीठशय्यापसर्पणे।
BY32.13cd/ गदने चापि देशस्य नाशं मासत्रयाद् वदेत्॥

BY32.14ab/ गोनागाश्ववधोऽब्दार्धे व्यत्ययो वा नृपान्तकृत्।
BY32.14cd/ देशनाशस् तथा स्त्रीणां खगाहिपशुसम्भवे॥

BY32.15ab/ धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम्।
BY32.15cd/ सिकतारजोरसात्मकसशर्कराङ्गारवर्षेषु॥

BY32.16ab/ सुतपत्नी क्षुद्राज्ञा नृपदेशचमूपमरणसंक्लेशाः।
BY32.16cd/ भेदोऽपदोऽथ मन्त्रिव्याधिविनाशभूपक्रोधाः॥

BY32.17ab/ निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्।
BY32.17cd/ भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद् धन्यात्॥

BY32.18ab/ मृगपशुरासभवाजिगजानां वियतरवो न चिराद् भयदाता।
BY32.18cd/ विबुधपतिध्वजतोरणपातः फलम् इदम् एव करोति नृपाणाम्॥E18

पुरदुर्गालब्धो[सम्पाद्यताम्]

BY33.1a/ शुद्धैर् द्वादशकेन्द्रनैधनगतैः पापैस् त्रिषष्ठायगैर्
BY33.1a/ लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेयपूज्येऽथवा।
BY33.1a/ सर्वारम्भफलप्रसिद्धिर् उदये राशौ च कर्तुः शुभे
BY33.1a/ स्वग्राम्यस्थिरभोदये सुभवनं कार्यं प्रवेशोऽपि वा॥

BY33.2ab/ क्रूरोदये तदहनि व्यतिपातयोगे रिक्ते तिथाव् ऋतुसमाप्तिषु वैधृते वा।
BY33.2cd/ तीक्ष्णोग्रभेषु च हुताशविषाभिघातरौद्राणि सिद्धिम् उपयान्य् असिते च पक्षे॥

BY33.3ab/ केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः
BY33.3cd/ सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि।
BY33.4ab/ क्रोष्टुश्वाहिपिपीलिकाशशमृगाध्वांक्षादयो वा पुरे
BY33.4cd/ सैन्ये वापि यतो विशन्ति हि ततः शस्त्रोः पुरं घातयेत्॥

BY33.5ab/ पातालर्क्षे राहुकेत्वोः पुरेऽरेस् तोयोच्छित्तिः सालपातश् च कार्यः।
BY33.5cd/ जामित्रस्थे भूमिजेऽस्यांशके वा पुत्रेणेन्दोर् वीक्षितेऽग्निः प्रदेयः॥E5

जयोत्तर[सम्पाद्यताम्]

BY34.1ab/ दिग्दाहक्षतजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनाद् इवैकृतैश् च।
BY34.1cd/ युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जयेऽपि पार्थिवस्य॥

BY34.2ab/ शुभा मृगपतत्रिणो मृदुसमीरणो ह्लादकृत्
BY34.2cd/ ग्रहाः स्फुटमरीचयो विगतरेणुदिङ्मण्डलम्।
BY34.3a/ यदान्यद् अपि वैकृतं न विजयावसाने भवेत्
BY34.3a/ तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः।
BY34.3a/ उद्वाहम् अकालोत्सवम् अभिषेकं चात्मजस्य यः कृत्वा।
BY34.3a/ प्रस्थानाविहतः सोऽभ्येति ततश् चोत्सवदिनेषु॥

BY34.4a/ परविषयपुराप्तौ साधुदेवद्विजस्वं
BY34.4a/ कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात्।
BY34.4a/ विगजतुरगशस्त्रान्नार्तिभीतांश् च हन्याच्
BY34.4a/ छुभतिथिदिवसर्क्षे हृष्टसैन्यो वशेच् च॥

BY34.5ab/ स्वविषयम् उपगम्य मानवेन्द्रोऽवलिम् उपयाचितकानि चाधिकानि।
BY34.5cd/ निगदितविधिनैव संप्रदद्यात् प्रथमगणासुरभूतदैवतेभ्यः॥

BY34.6ab/ इति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि।
BY34.6cd/ स सकलनृपमण्डलाधिपत्यं व्रजति दिविव पुरन्दरोऽचिरेण॥E6

बृहद्यात्रा समाप्ता

वाह्यसूत्राणि[सम्पाद्यताम्]