व्याकरणं नाम किम्? सूत्रम् अथवा शब्द:?

विकिपुस्तकानि तः

व्याकरणं नाम किम्? सूत्रम् अथवा शब्द:?
सूत्रं तथा तेन साधित: शब्द: इति एतद् द्वयमपि व्याकरणसंज्ञायां समाविष्टम्।
लक्ष्यं नाम शब्द:।लक्षणं नाम सूत्रम्।
लक्ष्यलक्षणे व्याकरणम्।

पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: