आनन्दकन्द 1.1

विकिपुस्तकानि तः

कैलासशिखरासीनं कालकन्दर्पनाशनम् ।
प्रसन्नं परमेशानं जगदानन्दकारणम् ॥ आक-१,१.१ ॥

प्रणम्य परया भक्त्या भैरवी स्तुतिमातनोत् ।
देवदेव महादेव जन्मदारिद्र्यनाशन ॥ आक-१,१.२ ॥

प्रसीद करुणामूर्ते प्रसन्न परमेश्वर ।
दिव्यागमरहस्यानि कुलकौलादिकानि च ॥ आक-१,१.३ ॥

जाने तव प्रसादेन मायामङ्गलविग्रह ।
श्रोतुमिच्छामि सर्वेश तव दिव्यरसायनम् ॥ आक-१,१.४ ॥

जराजन्मामयघ्नं च खेचरत्वादिसिद्धिदम् ।
दारिद्र्यदुःखशमनं ब्रह्मत्वादिवरप्रदम् ॥ आक-१,१.५ ॥

ईश्वर उवाच ।
साधु साधु महाभागे सर्वलोकोपकारिणि ।
तत्सर्वं जायते सूताच्छुद्धात्मप्राणवल्लभे ॥ आक-१,१.६ ॥

सर्वलोकोपकारार्थं गुह्यात् गुह्यतमं हितम् ।
रसेन्द्रस्य समुत्पत्तिं लक्षणं च सुरार्चिते ॥ आक-१,१.७ ॥

तत्सर्वं सम्प्रवक्ष्यामि शृणु भैरवि सम्प्रति ।

रसोत्पत्तिः

सुरेन्द्रैर् मुनिभिर् दिव्यैः गन्धर्वोरगकिंनरैः ॥ आक-१,१.८ ॥

प्रार्थितो भवत्यां तु कुमारोत्पत्तिम् इच्छद्भिः ।
तारकासुरनाशाय लोकानां रक्षणाय च ॥ आक-१,१.९ ॥

तदा हिमालयगिरेः गुहायां सुचिरं प्रिये ।
संक्रीडमानयोः कालो गतो नः पुत्रलिप्सया ॥ आक-१,१.१० ॥

त्रिजगत्क्षोभि सुरतं त्यजितुं प्रेषितः सुरैः ।
कपोतरूपमास्थाय वह्निः प्रागाद् गवाक्षतः ॥ आक-१,१.११ ॥

तं दृष्ट्वा लज्जया देवि विसृष्टं सुरतं मया ।
निक्षिप्तं वदने वह्नेरावयोस्तेज उज्ज्वलम् ॥ आक-१,१.१२ ॥

तेन दन्दह्यमानोऽग्निर्गङ्गायां तन्न्यमज्जयत् ।
तेन गङ्गापि संतप्ता तद्बहिर् विससर्ज च ॥ आक-१,१.१३ ॥

तत् द्विधाभूद्बहिः प्राप्य चैकं स्कन्दप्रसूतये ।
अन्यच्छुद्धरसो जातो ह्यापदंबुधिपारदः ॥ आक-१,१.१४ ॥

शतयोजननिम्नेषु पञ्चकूपेषु संस्थितः ।
तन्मला धातवो जाता मणयो दिव्यवस्तु च ॥ आक-१,१.१५ ॥

तत्तत्क्षेत्रविशेषेण नामवर्णादिकान् गुणान् ।
भिन्नः प्राप्तो रसेन्द्रोऽयं जन्मदारिद्र्यभञ्जनः ॥ आक-१,१.१६ ॥

ते कूपाः प्रलये पञ्च संज्ञा जातादि वै मुखाः ।
ससंचवर्णां निवृत्त्या निक्षिप्ता नियुतानि हि ॥ आक-१,१.१७ ॥

पञ्चवर्णानि देवेशि सर्वसत्त्वयुतानि च ।
पूर्वस्यां पारदः श्वेतो नानावर्णैर्गदापहः ॥ आक-१,१.१८ ॥

चञ्चलो दक्षिणस्यां तु रसेन्द्रो नीलवर्णवान् ।
दोषहीनोऽतिरूक्षश्च सुतरां चपलः प्रिये ॥ आक-१,१.१९ ॥

तेन जाता भुजङ्गेन्द्रा जराजन्मगदोषोज्झिताः ।
पश्चिमस्यां तु सूताख्यः पीतवर्णो ऽतिरूक्षकः ॥ आक-१,१.२० ॥

सर्वदोषयुतोऽसौ तु शुद्धोऽष्टादशकर्मभिः ।
सर्वसिद्धिप्रदो देवि देहलोहादिसिद्धिदः ॥ आक-१,१.२१ ॥

उत्तरस्यां दिशो रक्तः सर्वदोषविवर्जितः ।
रसायनं तु तेनैव देवा जन्मजरोज्क्षिताः ॥ आक-१,१.२२ ॥

मध्ये तु मिश्रको ज्ञेयः सर्ववर्णसमन्वितः ।
बहिश्चन्द्रार्काच्छायो रसो दोषसमन्वितः ॥ आक-१,१.२३ ॥

स चाष्टादशसंस्कारैः शुद्धः सिद्धिप्रदो भवेत् ।
अमराणां स्वरूपं तु रसेन्द्रो हि महेश्वरः ॥ आक-१,१.२४ ॥

पूरयामासतुस्तौ च स्तोकतो ह्यतिदुर्लभौ ।
अन्येषु सर्वकार्येषु सिद्धदोऽपि हि कर्मभिः ॥ आक-१,१.२५ ॥

अष्टादशभिरत्यन्तं शुद्धः सिद्धिप्रदो द्रुतम् ।
रसावतारं यो वेत्ति स तु धार्मिकसत्तमः ॥ आक-१,१.२६ ॥

आयुष्यसुखसंतानधनारोग्यमवाप्नुयात् ।

रसपर्यायाः तन्निरुक्तैस्त

जन्मरोगजरामृत्युदारिद्र्यांभोनिधेः परम् ॥ आक-१,१.२७ ॥

पारं ददाति तेनैव पारदः परिकीर्तितः ।
रसोपरसलोहादिकर्तृत्वाच्च रसेन्द्रकः ॥ आक-१,१.२८ ॥

मम प्रत्यङ्गसूतत्वात् सूत इत्यभिधीयते ।
सूते यस्मात्सर्वसिद्धिं तस्मात्सूत इति स्मृतः ॥ आक-१,१.२९ ॥

मम देहरसो यस्मात् रसस्तस्मात्प्रकीर्तितः ।
जरामरणदारिद्र्यरोगनाशाय शस्यते ॥ आक-१,१.३० ॥

तस्माश्रस इति प्रोक्तो धातुत्वाच्च वरानने ।
सर्वधातून्रसत्येषः तस्माच्च रस ईरितः ॥ आक-१,१.३१ ॥

मित्रकारी सवर्णत्वात्सर्वसिद्धिप्रदायकः ।
पारदो व्याधिसंहर्ता रसेन्द्रो रसकर्मणि ॥ आक-१,१.३२ ॥

धातुकर्मसु सूतः स्याद् रसेन्द्रो रससाधने ।
सर्वकर्मार्हततया सर्वतया प्रिये ॥ आक-१,१.३३ ॥

सर्वसिद्धिप्रदो देवि मिश्रकोऽयमुदाहृतः ।

रसगता दोषाः

अमोघसिद्धिममलं सर्वसिद्धिप्रदं रसम् ॥ आक-१,१.३४ ॥

आलोक्य त्रिदशाः सर्वे ब्रह्मविष्णुपुरेगमाः ।
मामभिप्रार्थयामासुः स्तोत्रैश्च विविधैः प्रिये ॥ आक-१,१.३५ ॥

रसेन्द्रदर्शनादेव नरपक्षिमृगादयः ।
सिद्धिं नानाविधां यान्ति तन्निवारय शंकर ॥ आक-१,१.३६ ॥

तस्मात् त्रिधा कञ्चुकाभिर्दोषैश्चासौ नियोजितः ।
तदा प्रभृति दोषैश्च कञ्चुकाभिश्च वर्जितः ॥ आक-१,१.३७ ॥

शुद्धोऽष्टादशसंस्कारैः सूतो भवति सिद्धिदः ।

रसावस्थाः

धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥ आक-१,१.३८ ॥

सकंपश्च विकंपश्च पञ्चावस्था रसस्य तु ।

रसगतयः

रसस्य गतयः पञ्च जले स्याज्जलवद्गतिः ॥ आक-१,१.३९ ॥

धूमे धूमगतिः सूतः स्तरणे हंसवद्गतिः ।
किट्टे किट्टनिभा देवि पञ्चमो जीववद्गतिः ॥ आक-१,१.४० ॥

चतस्रो गतयो दृश्याः अदृश्या पंचमी गतिः ।
यन्त्रौषधाद्यै रोद्धव्याश्चतस्रो गतयः प्रिये ॥ आक-१,१.४१ ॥

ध्यानमन्त्रौषधाद्यैश्च रोद्धव्या पञ्चमी गतिः ।

नैसर्गिका दोषाः

पार्थिवश्च तथैवाप्य आग्नेयश्चानिलस्तथा ॥ आक-१,१.४२ ॥

नाभसो गजचर्माख्यः पुण्डरीको विसर्पकृत् ।
हारिद्रो रक्तचर्माख्यो नारङ्गो रक्तबिन्दुकः ॥ आक-१,१.४३ ॥

असह्याग्निश्च मण्डूको मला नैसर्गिकाः स्मृताः ।

औपधिका दोषाः

कालिका मलिनी चैव कपोती रक्तकञ्चुका ॥ आक-१,१.४४ ॥

सलोमी गिरिजा चैव पिङ्गली सप्त कञ्चुकाः ।
औपाधिका इमा ज्ञेयाः पारदे कीर्तिताः प्रिये ॥ आक-१,१.४५ ॥

यौगिका दोषाः

विषं नागश्च वङ्गश्च यौगिकश्च त्रयः स्मृताः ।

दोषाणां स्वरूपम्

भौमः कुष्ठकरश्चाप्यो दोषोद्रेकं करोति सः ॥ आक-१,१.४६ ॥

आग्नेयः कुरुते दाहं वायव्यः शूलकृद्भवेत् ।
बाधिर्यं नाभसो दोषो गजत्वग्गजचर्मकृत् ॥ आक-१,१.४७ ॥

पुण्डरीको दद्रुकरो विसर्पश्च विसर्पकृत् ।
हारिद्रः पाडुकृत्प्रोक्तो रक्तचर्माक्षिपाटलम् ॥ आक-१,१.४८ ॥

नारङ्गो दुम्बरं कुष्ठं रक्तबीजो मसूरिकाः ।
असह्याग्निर् मोहकारी मण्डूकश्चर्मकीलकृत् ॥ आक-१,१.४९ ॥

मलो मूर्च्छाकरो देवि ख्याता दोषोद्भवास्तथा ।
कालिका कृष्णवर्णं च मलिनी मलसग्रहम् ॥ आक-१,१.५० ॥

कपोती स्वरसादं च विस्फोटं रक्तकञ्चुका ।
सलोमी वमनं कुर्यात् गिरिजा जाड्यकारिणी ॥ आक-१,१.५१ ॥

पिङ्गली नेत्रघ्नी दोषाः कचुकजाः स्मृताः ।
विषं मृत्युप्रदो नागो जाड्यं वङ्गस्सुरार्चिते ॥ आक-१,१.५२ ॥

कुरुते पूतिगन्धत्वं गदा यौगिकसम्भवाः ।

रसस्य स्थानान्तरगतिः

प्रथमार्तवसुस्नाता सुरूपा शुभलक्षणा ॥ आक-१,१.५३ ॥

शुद्धाम्बरधरा माल्यगन्धन्लिप्ता सुभूषिता ।
उत्तमाश्वसमारूढा रतिसङ्गविवर्जिता ॥ आक-१,१.५४ ॥

अभ्यर्च्य गणनाथं च भैरवं च गुरुं पुरा ।
रसेन्द्रभैरवं ध्यात्वा कूपस्थं पारदं प्रिये ॥ आक-१,१.५५ ॥

पश्येच्छीघ्रं ततो गच्छेत् न पुनः पृष्ठमीक्षयेत् ।
एषा योजनमात्रोआ कुमारी हयसाधना ॥ आक-१,१.५६ ॥

तदानीम् आहरेत्ततु कुमारासंजिघृक्षया ।
कूपमध्यात् समुत्पत्य सोऽनुधावति तां प्रति ॥ आक-१,१.५७ ॥

यावद्योजनमागत्य पुनः कूपे विशेत्क्षणात् ।
परितः कृतगर्तेषु तेषु तेषु च संस्थितम् ॥ आक-१,१.५८ ॥

तं रसेन्द्रं शुचिर्भूत्वा गृह्णीयाद्रसदेशिकः ।
गौरवादग्निवदनात् पतितो दरदाह्वये ॥ आक-१,१.५९ ॥

देशे स सूतो भूलीनः तन्त्रज्ञै रसकोविदः ।
निक्षिप्य मृत्तिकायन्त्रे पातनाख्ये समागतः ॥ आक-१,१.६० ॥

पारदो गृह्यते देवि दोषहीनस्स उच्यते ।
एवमेव तत्र तत्र सिद्धविद्याधरैस्सदा ॥ आक-१,१.६१ ॥

निक्षेपितः पारदेन्द्रो विद्यते देवि सिद्धिदः ॥ आक-१,१.६२ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.1&oldid=7062" इत्यस्माद् प्रतिप्राप्तम्