आनन्दकन्द 2.2

विकिपुस्तकानि तः

श्रीभैरवः ।
स्वर्णादिसर्वलोहानामुत्पत्त्यादिक्रमं ब्रुवे ।

गोल्द् > स्य्नोन्य्म्स्

स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।
गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्मानि हेमतपनीयकभास्वराणि ॥ आक-२,२.१ ॥

जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।
कार्तस्वरापिञ्जरवर्णभूरितेजांसि दीप्तामलदीपिपीतकानि ॥ आक-२,२.२ ॥

मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्रारजजाम्बवानि ।
आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितहेमनाम ॥ आक-२,२.३ ॥

स्वर्णभेदाः

प्राकृतं सहजं वह्निसम्भूतं खनिसम्भवम् ॥ आक-२,२.४ ॥

रसेन्द्रवेधसंजातं स्वर्णं पञ्चविधं स्मृतम् ।
ब्रह्माण्डं संवृतं येन रजोगुणभुवा खलु ॥ आक-२,२.५ ॥

तत्प्राकृतमिति प्रोक्तं देवानामपि दुर्लभम् ।
ब्रह्मा येनावृतो जातः सुवर्णं सहजं हि तत् ॥ आक-२,२.६ ॥

विसृष्टमग्निना शैवं तेजः पीतं सुदुःसहम् ।
अभूत्स्वर्णं तदुद्दिष्टं सुवर्णं वह्निसंभवम् ॥ आक-२,२.७ ॥

एतत्स्वर्णत्रयं दिव्यं वर्णैः षोडशभिर्युतम् ।
धारणादेव तत्कुर्याच्छरीरमजरामयम् ॥ आक-२,२.८ ॥

गिरीणां खनिसम्भूतं तत्स्वर्णं खनिजं स्मृतम् ।
तच्चतुर्दशवर्णाढ्यं भक्षितं सर्वरोगहृत् ॥ आक-२,२.९ ॥

रसेन्द्रवेधसम्भूतं तद्वेधजमुदाहृतम् ।
रसायनं महाश्रेष्ठं पवित्रं वेधजं हि तत् ॥ आक-२,२.१० ॥

रक्ताभं पीतवर्णं च द्विविधं काञ्चनं भवेत् ।

ग्राह्याग्राह्यस्वर्णरूप

दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ॥ आक-२,२.११ ॥

गुरु स्निग्धं मृदु स्वच्छं निर्दलं रक्तपीतकम् ।
हेम षोडशवर्णाढ्यं शस्यते देहलोहयोः ॥ आक-२,२.१२ ॥

श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम् ।
दाहे श्वेतासितं श्वेतं निकषे लघु च व्रजेत् ॥ आक-२,२.१३ ॥

न शुद्धं न मृतं स्वर्णं रोगवर्गं करोति च ।
सौख्यं वीर्यं बलं हन्ति तस्माच्छुद्धिरुदीर्यते ॥ आक-२,२.१४ ॥

स्वर्णशुद्धि

वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटु ।
इत्येते मृत्तिकाः पञ्च जम्बीरैर् वारनालकैः ॥ आक-२,२.१५ ॥

पिष्ट्वा लिम्पेत्स्वर्णपत्रं भस्मच्छन्नं तु कर्परे ।
यावद्द्रवं पुटं तावत्कुर्यात्तेन विशुध्यति ॥ आक-२,२.१६ ॥

मृत्तिकां मातुलुङ्गाम्लैः पञ्चवासरभाविताम् ।
सभस्मलवणं हेम शोधयेत् पुटपाकतः ॥ आक-२,२.१७ ॥

भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिकाम् ।
सैन्धवं भूमिभस्माभिः स्वर्णं शुध्यति पूर्ववत् ॥ आक-२,२.१८ ॥

तैले तक्रे गवां मूत्रे ह्यारनाले कुलुत्थके ।
क्रमान्निषेचयेत् तप्तं सप्तवारं द्रवैर् द्रवैः ॥ आक-२,२.१९ ॥

स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रशस्यते ।
द्रावितौ नागवङ्गौ च तद्वत्सिञ्चेद्विशुद्धये ॥ आक-२,२.२० ॥

सुवर्णं ढालयेत् पूर्वं काञ्चनारोद्भवे रसे ।
सप्तवारं ततः कर्मयोग्यं हेम भवेद् ध्रुवम् ॥ आक-२,२.२१ ॥

स्वर्णभस्म (१)

नागचूर्णं शिलायुक्तं वज्रीक्षीरसमन्वितम् ।
लेपनात्पुटयोगाच्च हेमपत्राणि लेपयेत् ॥ आक-२,२.२२ ॥

मृतं नागं स्नुहीक्षीरैर् अथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं स्वर्णपत्रं रुद्ध्वा गजपुटे पचेत् ॥ आक-२,२.२३ ॥

आदाय पेषयेदम्ले मृतनागं चाष्टमांशकम् ।
पचेद्गजपुटे रुद्ध्वा पूर्ववन्नागसंयुतम् ॥ आक-२,२.२४ ॥

एवं पुनः पुनः पाकादष्टधा म्रियते ध्रुवम् ।

स्वर्णभस्म (२)

शुद्धसूतसमं गन्धं माक्षिकं च सहाम्लकैः ॥ आक-२,२.२५ ॥

अष्टभिश्च पुटैर्हेम म्रियते पूर्ववत्क्रिया ।

स्वर्णभस्म (३)

शुद्धसूतसमं स्वर्णं खल्वे कुर्याच्च गोलकम् ॥ आक-२,२.२६ ॥

ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ।
त्रिंशद्वनोत्पलैर् दद्यात् पुटानेवं चतुर्दश ॥ आक-२,२.२७ ॥

निरुत्थं जायते भस्म गन्धं देयं पुनः पुनः ।

स्वर्णभस्म (४)

स्वर्णमावर्त्य तोलैकं माषैकं शुद्धनागकम् ॥ आक-२,२.२८ ॥

क्षिप्त्वादाय तु तच्चूर्णं तत्तुल्ये गन्धमाक्षिके ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ॥ आक-२,२.२९ ॥

गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।

रसादिभिः स्वर्णमारणम्

हेमपत्राणि कुर्वीत विलिम्पेद्रसभस्मना ॥ आक-२,२.३० ॥

अम्लपिष्टेन पुटयेद्धेम निर्जीवतां व्रजेत् ।
अथवा ताप्यपुटितं स्वर्णं गच्छति भस्मताम् ॥ आक-२,२.३१ ॥

यद्वा मृतेन करिणा शिलायोगेन भस्मयेत् ।
अथवा मृतवज्रेण योगिन्यंशविलेपितम् ॥ आक-२,२.३२ ॥

भस्मतां यात्युपरसै रसैश्चैव महारसैः ।
अम्लपिष्टैर् विलिप्तं च पुटितं याति भस्मताम् ॥ आक-२,२.३३ ॥

स्वर्णमारण (५)

स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत् ।
आरोटं माक्षिकं क्षिप्त्वा मूषायां स्वर्णतुल्यकम् ॥ आक-२,२.३४ ॥

तत्पृष्ठे मर्दितं हेम तत्पृष्ठे शुद्धमाक्षिकम् ।
देयं स्वर्णसमं तच्च पृष्ठे गन्धं च तत्समम् ॥ आक-२,२.३५ ॥

सर्वं च चूर्णितं दद्याद् रुद्ध्वा मूषां धमेद्दृढम् ।
स्वभावशीतलं ग्राह्यं भस्म तद्भागपञ्चकम् ॥ आक-२,२.३६ ॥

टङ्कणं श्वेतकाचं च भागैकैकं प्रपेषयेत् ।
त्रितयं मधुनाज्येन मेलकं गोलकीकृतम् ॥ आक-२,२.३७ ॥

धान्याभ्रस्य च भागैकमधश्चोर्ध्वं च दापयेत् ।
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ॥ आक-२,२.३८ ॥

निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत् ।

स्वर्णमारण (६)

हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित् ॥ आक-२,२.३९ ॥

पत्रे लिप्त्वा पुटे पच्यादष्टभिर्म्रियते ध्रुवम् ।
शुद्धानां सर्वलोहानां मारणे रीतिरीदृशी ॥ आक-२,२.४० ॥

स्वर्णमारण (७)

शुद्धमाक्षीकभागैकं भागं चारोटमाक्षिकम् ।
द्विभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत् ॥ आक-२,२.४१ ॥

भागैकं हेमपत्रं च लिप्त्वा चाम्लेन मर्दयेत् ।
तद्गोलं पातनायन्त्रे हठाद् यामत्रयं पचेत् ॥ आक-२,२.४२ ॥

इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः ।

स्वर्णमारण (८)

यवचिञ्चारजोवृक्षभल्लातैष्टङ्कणेन च ॥ आक-२,२.४३ ॥

लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत् ।
तैर् द्रवैः पिष्ट्या म्रियते सप्तधा पुटैः ॥ आक-२,२.४४ ॥

पीलुकङ्कुष्ठबुक्काणसौवर्चलम् अपेषितम् ।
लिप्त्वा स्वर्णस्य पत्राणि म्रियते सप्तभिः पुटैः ॥ आक-२,२.४५ ॥

स्वर्णस्य गुणाः

सुवर्णं बृंहणं स्निग्धं मधुरं रसपाकयोः ।
विषदोषहरं शीतं सकषायं सतिक्तकम् ॥ आक-२,२.४६ ॥

हृद्यं कान्तिप्रदं बल्यं संरसनं गुरु लेखनम् ।
बुद्धिमेधास्मृतिकरं व्रणघ्नं वाग्विशुद्धिदम् ॥ आक-२,२.४७ ॥

क्षयोन्मादप्रशमनं चक्षुष्यं च रसायनम् ।
त्रिदोषशमनं सौम्यमायुष्यं रुचिरं शुचि ॥ आक-२,२.४८ ॥

प्रज्ञावीर्यस्वरकरम् ऐश्वर्यं धारणाद्भवेत् ॥ आक-२,२.४९ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_2.2&oldid=7086" इत्यस्माद् प्रतिप्राप्तम्