पिङ्गलछन्दःसूत्रम्

विकिपुस्तकानि तः

प्रथमोऽध्यायः[सम्पाद्यताम्]

मयरसत जभनलगसंमितं भ्रमति वाङ्मयं जगति यस्य।
स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः॥

त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम्।
लघुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम्॥

लघ्वन्त्यं हि तकारं जकारमुभयोर्लघुं विजानीयात्।
आदिगुरुं च भकारं नकारमिह पैङ्गले त्रिलघुम्॥

दीर्घसंयोग परं तथा स्वर व्यञ्जनान्तमूष्मान्तम्।
सानुस्वारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम्॥

आदिमध्यावसानेषु यरता यान्ति लाघवम्।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्॥

त्रिविरामं दशवर्षं षण्मात्रमुवाच पिङ्गलः सूत्रम्।
छन्दोवर्ग पदार्थ प्रत्ययहेतोश्च शास्त्रादौ॥ । १.१ ।

धीश्रीस्त्रीम् । १.१ ।

वरासाय् । १.२ ।

कागुहार् । १.३ ।

वसुधास् । १.४ ।

सातेक्वत् । १.५ ।

कदासज् । १.६ ।

किंवदभ् । १.७ ।

नहसन् । १.८ ।

गृल् । १.९ ।

गन्ते । १.१० ।

ध्रादिपरः । १.११ ।

हे । १.१२ ।

लौसः । १.१३ ।

ग्लौ । १.१४ ।

अष्टौ वसव इति॥ । १.१५ ।

द्वितीयोऽध्यायः[सम्पाद्यताम्]

छन्दः । २.१ ।

गायत्री । २.२ ।

दैव्येकम् । २.३ ।

आसुरी पञ्चदश । २.४ ।

प्राजापत्याष्टौ । २.५ ।

यजुषां षट् । २.६ ।

साम्नां द्विः । २.७ ।

ऋचां त्रिः । २.८ ।

द्वौ द्वौ साम्नां वर्धेत । २.९ ।

त्रींस्त्रीनृचाम् । २.१० ।

चतुरश्चतुरः प्राजापत्यायाः । २.११ ।

एकैकं शेषे । २.१२ ।

जह्यादासुरी । २.१३ ।

तान्युष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यः । २.१४ ।

तिस्रस्तिस्रस्सनाम्न्य एकैका ब्राह्म्यः। २.१५ ।

प्राग्यजुषामार्ष्य इति॥ । २.१६ ।

तृतीयोऽध्यायः[सम्पाद्यताम्]

पादः । ३.१ ।

इयादिपूरणः । ३.२ ।

गायत्र्या वसवः । ३.३ ।

जगत्या आदित्याः । ३.४ ।

विराजो दिशः । ३.५ ।

त्रिष्टुभो रुद्राः । ३.६ ।

एकद्वित्रिचतुष्पादुक्तपादम् । ३.७ ।

आद्यं चतुष्पादृतुभिः । ३.८ ।

क्वचित् त्रिपादृषिभिः । ३.९ ।

सा पादनिचृत् । ३.१० ।

षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत् । ३.११ ।

द्वौ नवकौ षट्कश्च नागी।३.१२

विपरीता वाराही । ३.१३ ।

षट्कसप्तकाष्टकैर्वर्धमाना । ३.१३ ।

विपरीता प्रतिष्ठा । ३.१५ ।

तृतीयं द्विपाज्जागतगायत्राभ्याम् । ३.१६ ।

त्रिपात्त्रैष्टुभैः । ३.१७ ।

उष्णिग्गायत्रौ जागतश्च । ३.१८ ।

ककुम्मध्ये चेदन्त्यः । ३.१९ ।

पुरउष्णिक् पुरः ॥ । ३.२० ।

परोष्णिक् परः । ३.२१ ।

चतुष्पादृषिभिः । ३.२२ ।

अनुष्टुप् गायत्रैः । ३.२३ ।

त्रिपात्क्वचिज्जागताभ्यां च । ३.२४ ।

मध्येऽन्ते च । ३.२५ ।

बृहती जागतस्त्रयश्च गायत्राः । ३.२६ ।

पथ्या पूर्वश्चेत्तृतीयः । ३.२७ ।

न्यङ्कुसारिणी द्वितीयः । ३.२८ ।

स्कन्धोग्रीवी क्रौष्टुकेः । ३.२९ ।

रोबृहती यास्कस्य । ३.३० ।

उपरिष्टाद्बृहत्यन्ते । ३.३१ ।

पुरस्ताद्बृहती पुरः । ३.३२ ।

क्वचिन्नवकाश्चत्वारः । ३.३३ ।

वैराजौ गायत्रौ च । ३.३४ ।

त्रिभिर्जागतैर्महाबृहती । ३.३५ ।

सतोबृहती ताण्डिनः । ३.३६ ।

पंक्तिर्जागतौ गायत्रौ च । ३.३७ ।

पूर्वौ चेदयुजौ सतः पंक्तिः । ३.३८ ।

विपरीतौ च॥ । ३.३९ ।

आस्तारपंक्तिः परतः । ३.४० ।

प्रस्तारपंक्तिः पुरतः । ३.४१ ।

विष्टारपंक्तिरन्तः । ३.४२ ।

संस्तारपंक्तिर्बहिः । ३.४३ ।

अक्षरपंक्तिः पञ्चकाश्चत्वारः । ३.४४ ।

द्वावप्यल्पशः । ३.४५ ।

पदपंक्तिः पञ्च । ३.४६ ।

चतुष्क षट्कौ त्रयश्च । ३.४७ ।

पथ्या पञ्चभिर्गायत्रैः । ३.४८ ।

जगती षड्भिः । ३.४९ ।

एकेन त्रिष्टुप् ज्योतिष्मती । ३.५० ।

तथा जगती । ३.५१ ।

पुरस्ताज्ज्योतिः प्रथमेन । ३.५२ ।

मध्येज्योतिर्मध्यमेन । ३.५३ ।

उपरिष्टाज्ज्योतिरन्त्येन । ३.५४ ।

एकस्मिन्पञ्चके छन्दः शङ्कुमती । ३.५५ ।

षट्के ककुद्मती । ३.५६ ।

त्रिपादनिष्ठ मध्या पिपीलिक मध्या । ३.५७ ।

विपरीता यवमध्या । ३.५८ ।

ऊनाधिकेनैकेन निचृद्भुरिजौ । ३.५९ ।

द्वाभ्यां विराट् स्वराजौ । ३.६० ।

आदितः सन्दिग्धे॥ । ३.६१ ।

देवतादितश्च । ३.६२ ।

अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ३.६३ ।

स्वराः षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः । ३.६४ ।

सित सारङ्ग पिशङ्ग कृष्ण नील लोहित गौरा वर्णाः । ३.६५ ।

आग्निवेश्य काश्यप गौतमांगिरस भार्गव कौशिक वासिष्ठानि गोत्राणि । ३.६६ ।

श्यामान्यतिच्छन्दांसि । ३.६७ ।

रोचनाभाः कृतयः । ३.६८ ।

अनुक्तानां कामतो वर्णा इति॥ । ३.६९ ।

चतुर्थोऽध्यायः[सम्पाद्यताम्]

चतुः शतमुत्कृतिः । ४.१ ।

चतुरश्चतुरस्त्यजेदुत्कृतेः । ४.२ ।

तान्यभिसंव्याप्रेभ्यः कृतिः । ४.३ ।

प्रकृत्याचोपसर्गवर्जितः । ४.४ ।

धृत्यष्टिशक्वरी जगत्यः । ४.५ ।

पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४.६ ।

द्वितीयं द्वितीयमतितः । ४.७ ।

अथ लौकिकम् । ४.८ ।

आत्रैष्टुभाच्च यदार्षम् । ४.९ ।

पादश्चतुर्भागः । ४.१० ।

यथावृत्तसमाप्तिर्वा । ४.११ ।

लः समुद्रागणः । ४.१२ ।

गौगन्तमध्यादिर्न्लश्च । ४.१३ ।

स्वरा अर्धं चार्यार्धम् । ४.१४ ।

अत्रायुङ्नज् । ४.१५ ।

षष्ठोज् । ४.१६ ।

न्लौ वा । ४.१७ ।

न्लौचेत्पदं द्वितीयादि । ४.१८ ।

सप्तमः प्रथमादि । ४.१९ ।

अन्त्ये पञ्चमः । ४.२० ।

षष्ठश्चल् । ४.२१ ।

त्रिषु गणेषु पादः पथ्याद्ये च । ४.२२ ।

विपुलान्या । ४.२३ ।

चपला द्वितीय चतुर्थौ ग्मध्येजौ । ४.२४ ।

पूर्वे मुखपूर्वा । ४.२५ ।

जघनपूर्वेतरत्र । ४.२६ ।

उभयोर्महाचपला । ४.२७ ।

आद्यर्धसमा गीतिः । ४.२८ ।

अन्त्येनोपगीतिः । ४.२९ ।

उत्क्रमेणोद्गीतिः । ४.३० ।

अर्धे वसुगण आर्यागीतिः । ४.३१ ।

वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोन्तेर्ल्गः । ४.३२ ।

गौपच्छन्दसिकम् । ४.३३ ।

आपातलिका भ्गौग् । ४.३४ ।

शेषे परेण युङ्न साकम् । ४.३५ ।

षट्चामिश्रायुजि । ४.३६ ।

पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः । ४.३७ ।

अयुक्तृतीयेनोदीच्यवृत्तिः । ४.३८ ।

आभ्यां युगपत्प्रवृत्तकम् । ४.३९ ।

अयुक् चारुहासिनी ॥ । ४.४० ।

युगपरान्तिका । ४.४१ ।

गन्ता द्विर्वसवो मात्रा समकल् नवमः । ४.४२ ।

द्वादशश्च वानवासिका । ४.४३ ।

विश्लोकः पञ्चमाष्टमौ । ४.४४ ।

चित्रा नवमश्च । ४.४५ ।

परयुक्तेनोपचित्रा । ४.४६ ।

एभिः पादाकुलकम् । ४.४७ ।

गीत्यार्यालः । ४.४८ ।

शिखा विपर्यस्तार्धा । ४.४९ ।

लः पूर्वश्चेज्ज्योतिः । ४.५० ।

गश्चेत्सौम्या । ४.५१ ।

चूलिकैकान्नत्रिंशदेकत्रिंशदन्तेग् । ४.५२ ।

साग्येननसमा लांग्ल इति॥ । ४.५३ ।

पञ्चमोऽध्यायः[सम्पाद्यताम्]

वृत्तम् । ५.१ ।

सममर्धसमं विषमं च । ५.२ ।

समं तावत्कृत्वः कृतमर्धसमं विषमं च । ५.३ ।

राश्यूनम् । ५.४ ।

ग्लिति समानी । ५.५ ।

ल्गिति प्रमाणी । ५.६ ।

वितानमन्यत् । ५.७ ।

पादस्यानुष्टुप् वकाम् । ५.८ ।

न प्रथमात्स्नौ । ५.९ ।

द्वितीय चतुर्थयोरश्च । ५.१० ।

वान्यत् । ५.११ ।

यच्चतुर्थात् । ५.१२ ।

पथ्या युजोज् । ५.१३ ।

विपरीतैकीयम् । ५.१४ ।

चपला युजोन् । ५.१५ ।

विपुलायुग्लः सप्तमः । ५.१६ ।

सर्वतः सैतवस्य । ५.१७ ।

भ्रौन्तौ च । ५.१८ ।

प्रतिपादं चतुर्वृध्यापदचतुरूर्ध्वम् । ५.१९ ।

गावन्त आपीडः॥ । ५.२० ।

गावादौ चेत्प्रत्यापीडः । ५.२१ ।

प्रत्यापीडो गावादौ च । ५.२२ ।

प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः । ५.२३ ।

उद्गतामेकतसजौ स्लौ न्सौ ज्गौ भ्नौ ज्लौ ग्स्जौ स्जौग् । ५.२४ ।

तृतीयस्य सौरभकं नौभ्गौ । ५.२५ ।

ललितं नौसौ । ५.२६ ।

उपस्थितप्रचुपितं पृथगाद्यं सौज्भौगौ स्नौज्रौग्नौस्नौन्जौय् । ५.२७ ।

वर्धमानं तृतीये नौस्नौन्सौ । ५.२८ ।

शुद्धविराळृषभं तज्राः । ५.२९ ।

अर्धे । ५.३० ।

उपचित्रकं सोस्लोग्भौभ्गौग् । ५.३१ ।

द्रुतमध्या भौभ्गौग्न्जौज्यौ । ५.३२ ।

वेगवती सौस्गौभौभ्गौग् । ५.३३ ।

भद्रविराट् त्जौर्गौम्सौज्गौग् । ५.३४ ।

केतुमती स्जौस्गौभ्रौन्गौग् । ५.३५ ।

आख्यानकी तौ ज्गौग् ज्तौ ज्गौग् । ५.३६ ।

विपरीताख्यानकी ज्तौज्गौग्तौज्गौग् । ५.३७ ।

हरिणप्लुता सौस्लौ ग्न्भौ भ्रौ । ५.३८ ।

अपरवक्त्रं नौर्लौग्न्जौ ज्रौ । ५.३९ ।

पुष्पिताग्रा नौर्यौन्जौज्रौग्॥ । ५.४० ।

यवमती र्जौर्जौज्रौज्रौग् । ५.४१ ।

शिखैकान्नत्रिंशदेकत्रिंशदन्तेग् । ५.४२ ।

खञ्जा महत्ययुजीति॥ । ५.४३ ।

षष्ठोऽध्यायः[सम्पाद्यताम्]

यतिर्विच्छेदः । ६.१ ।

तनुमध्या त्यौ । ६.२ ।

कुमारललिता ज्सौग् । ६.३ ।

माणवकाक्रीडितकं भ्तौल्गौ । ६.४ ।

चित्रपदा भौगौ । ६.५ ।

विद्युन्माला मौगौ । ६.६ ।

भुजगशिशुभृता नौम् । ६.७ ।

हलमुखी र्नौस् । ६.८ ।

शुद्ध विराण्म्सौज्गौ । ६.९ ।

पणवो म्नौय्गौ । ६.१० ।

रुक्मवती भ्मौस्गौ । ६.११ ।

मयूरसारिणी र्जौर्गौ । ६.१२ ।

मत्ता म्भौस्गौ । ६.१३ ।

उपस्थिता त्जौज्गौ । ६.१४ ।

एकरूपं सौज्गौग् । ६.१५ ।

इन्द्रवज्रा तौ ज्गौग् । ६.१६ ।

उपेन्द्रवज्रा ज्तौज्गौग् । ६.१७ ।

वाद्यन्ता उपजातयः । ६.१८ ।

दोधकं भौभ्गौग् । ६.१९ ।

शालिनी म्तौत्गौग्समुद्र ऋषयः॥ । ६.२० ।

वातोर्मी म्भौत्गौग्च । ६.२१ ।

भ्रमरविलसितं म्भौन्लौग् । ६.२२ ।

रथोद्धता र्नौर्लौग् । ६.२३ ।

स्वागता र्नौभ्गौग् । ६.२४ ।

वृत्ता नौस्नौग् । ६.२५ ।

श्येनी र्जौर्लौग् । ६.२६ ।

जगती । ६.२७ ।

वंशस्था ज्तौज्रौ । ६.२८ ।

इन्द्रवंशा तौज्रौ । ६.२९ ।

द्रुतविलम्बितं न्भौभ्रौ । ६.३० ।

तोटकं सः । ६.३१ ।

पुटो नौम्यौ वसुसमुद्राः । ६.३२ ।

जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः । ६.३३ ।

भुजङ्ग प्रयातं यः । ६.३४ ।

स्रग्विणी रः । ६.३५ ।

प्रमिताक्षरा स्जौसौ । ६.३६ ।

वैश्वदेवी मौयाविन्द्रिय ऋषयः । ६.३७ ।

नवमालिनी न्जौभ्याविति ॥ । ६.३८ ।

सप्तमोऽध्यायः[सम्पाद्यताम्]

प्रहर्षिणी म्नौ ज्रौग् त्रिक दशकौ । ७.१ ।

रुचिरा ज्भौस्जौग् समुद्रनवकौ । ७.२ ।

मत्तमयूरा म्तौ य्सौग् । ७.३ ।

असम्बाधा म्तौ न्सौ गाविन्द्रिय नवकौ । ७.४ ।

अपराजिता नौर्सौ ल्गौ स्वर ऋषयः । ७.५ ।

प्रहरणकलिता नौ भ्नौ ल्गौ च । ७.६ ।

वसन्ततिलका द्भौ जौ गौ । ७.७ ।

सिंहोन्नता काश्यपस्य । ७.८ ।

उद्धर्षिणी सैतवस्य । ७.९ ।

चन्द्रावर्ता नौनौस् । ७.१० ।

मालर्तुनवकौ चेत् । ७.११ ।

मणिगुणनिकरो वस्वृषयः । ७.१२ ।

मालिनी नौम्यौय् च । ७.१३ ।

ऋषभगजविलसितं भ्रौनौन्गौ स्वर नवकौ । ७.१४ ।

हरिणी न्सौम्रौस्लौग् रस समुद्र ऋषयः । ७.१५ ।

पृथ्वी ज्सौ ज्सौ य्लौग् वसु नवकौ । ७.१६ ।

वंशपत्रपतितं भ्रौ न्भौ न्लौग् दिगृषयः । ७.१७ ।

मन्दाक्रान्ता म्भौ न्तौ द्गौग् समुद्रर्तु स्वराः । ७.१८ ।

शिखरिणी य्मौभ्लौगृतु रुद्राः । ७.१९ ।

कुसुमितलतावेल्लिता म्तौ न्यौ याविन्द्रियर्तु स्वराः॥ । ७.२० ।

शार्दूलविक्रीडितं म्सौ ज्सौ तौगादित्य ऋषयः । ७.२१ ।

सुवदना म्नौ भ्नौ य्भौ ल्गौ स्वर ऋषि रसाः । ७.२२ ।

ग्लिति वृत्तम् । ७.२३ ।

स्रग्धरा म्रौ भ्नौ यौय् त्रिस्सप्तकाः । ७.२४ ।

मद्रकं भ्रौन्रौ न्रौन्गौ दिगादित्याः । ७.२५ ।

अश्वललितं न्जौ भ्जौ भ्जौ भ्लौग्रुद्रादित्याः । ७.२६ ।

मत्ताक्रीडा मौत्नौ नौन्लौग्वसु पञ्चदशकौ । ७.२७ ।

तन्वी भ्तौन्सौ भौन्यौ द्विरादित्याः । ७.२८ ।

क्रौञ्चपदा भ्मौस्भौ नौनौग्भूतेन्द्रिय वस्वृषयः । ७.२९ ।

भुजङ्गविजृम्भितं मौत्नौनौ र्सौ ल्गौ वसु रुद्र ऋषयः । ७.३० ।

अपवाहको म्नौनौनौ न्सौगौ नवकर्तु रसेन्द्रियाणि । ७.३१ ।

दण्डको नौरः । ७.३२ ।

प्रथमश्चण्डवृष्टिप्रयातः । ७.३३ ।

अन्यत्रारातमाण्डव्याभ्याम् । ७.३४ ।

शेषः प्रचित इति॥ । ७.३५ ।

अष्टमोऽध्यायः[सम्पाद्यताम्]

अत्रानुक्तं गाथा । ८.१ ।

द्विकौ ग्लौ । ८.२ ।

मिश्रौ च । ८.३ ।

पृथग्लामिश्राः । ८.४ ।

वसवस्त्रिकाः । ८.५ ।

लर्धे । ८.६ ।

सैकेग् । ८.७ ।

प्रतिलोमगुणं द्विर्लाद्यम् । ८.८ ।

ततोग्येकं जह्यात् । ८.९ ।

द्विरर्धे । ८.१० ।

रूपं शुन्यम् । ८.११ ।

द्विः शून्ये । ८.१२ ।

तावदर्धे तद्गुणितम् । ८.१३ ।

द्विर्द्व्यूनम् । ८.१४ ।

तदन्तानाम् । ८.१५ ।

एकोनेद्धा । ८.१६ ।

परेपूर्णं परे पूर्णमिति॥ । ८.१७ ।

स्रोतः[सम्पाद्यताम्]

इदमपि पश्यन्तु[सम्पाद्यताम्]

"https://sa.wikibooks.org/w/index.php?title=पिङ्गलछन्दःसूत्रम्&oldid=6122" इत्यस्माद् प्रतिप्राप्तम्