आर्य शालिस्ताम्बा सूत्र

विकिपुस्तकानि तः
०४:२६, २० नवेम्बर् २००८ पर्यन्तं वैदीश (सम्भाषणम् | योगदानानि) (नवीन पृष्ठं: '''आर्य शालिस्ताम्बा सूत्र ''' प्रतीत्यासमुत्पादों नाम? <br> प्रती...) द्वारा जातानां परिवर्तनानाम् आवलिः
(भेदः) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (भेदः) | नूतनतरा आवृत्तिः → (भेदः)

आर्य शालिस्ताम्बा सूत्र

प्रतीत्यासमुत्पादों नाम?
प्रतीत्यासमुत्पादों नाम यदीदम-अस्मिन सतीदं भवति , अस्योत्पादादिदमुत्पद्यते यदूता

अविद्याप्रत्यया:  संस्कारा: |
संस्कारा:प्रत्ययं विज्ञानं  |
विज्ञानप्रत्यय नामरूपं  |
नामरूपप्रत्ययं  षडायातानं |
षडायातानाप्रत्याया:  स्पर्ष:  |
स्पर्शप्रत्यया  वेदना  |
वेदनाप्रत्यया  तृष्णा |
तृष्णा प्रत्यायामुपादानाम | 
उपादानप्रत्ययो भावा:  | 
भावप्रत्यया  जाती  |
जातिप्रत्यया जरामारानाशोका परिदेवादु: खादौर्मनास्यो पायासा:  संभवन्ति |

एवमस्य केवलस्य महतो दू:खास्कंधास्य समुदायों भवति |
तत्र

अविद्यानिरोधात  सम्स्कारानिरोधा:  |
सम्स्कारानिरोधा द्विज्ञानानिरोधा:  |
विज्ञानानिरोधान्नामारूपनिरोधा:  |
नामारूपनिरोधात  षडायातानानिरोधा:  |
षडायातानानिरोधात  स्पर्शानिरोधा:  |
स्पर्शनिरोधात  वेदानानिरोधा:  |
वेदानानिरोधात  त्रिश्नानिरोधा: |
तृष्णा निरोधादुपादानानिरोधा:  |
उपादानानिरोधाद्भावानिरोधा:  |
भवनिरोधाज्जातिनिरोधा:  |
जातिनिरोधाज्जरामारानाशोकापरिदेवादु: खादौर्मानास्योपायासा  निरुध्यन्ते  |

एवमस्य केवलस्य महतो दू:खास्कंधास्य निरोधो भवति | अयमुच्यते प्रतीत्यासमुत्पादों भगवता ||