ब्रह्मसूत्र

विकिपुस्तकानि तः

प्रथम अध्याय ( समन्वय )[सम्पाद्यताम्]

अथातो ब्रह्मजिज्ञासा । ( ब्रसू-१,१.१ । )

जन्माद्यस्य यतः । ( ब्रसू-१,१.२ । )

शास्त्रयोनित्वात् । ( ब्रसू-१,१.३ । )

तत् तु समन्वयात् । ( ब्रसू-१,१.४ । )

ईक्षतेर् नाशब्दम् । ( ब्रसू-१,१.५ । )

गौणश् चेन् नात्मशब्दात् । ( ब्रसू-१,१.६ । )

तन्निष्ठस्य मोक्षोपदेशात् । ( ब्रसू-१,१.७ । )

हेयत्वावचनाच् च । ( ब्रसू-१,१.८ । )

प्रतिज्ञाविरोधात् । ( ब्रसू-१,१.९ । )

स्वाप्ययात् । ( ब्रसू-१,१.१० । )

गतिसामान्यात् । ( ब्रसू-१,१.११ । )

श्रुतत्वाच् च । ( ब्रसू-१,१.१२ । )

आनन्दमयोऽभ्यासात् । ( ब्रसू-१,१.१३ । )

विकारशब्दान् नेति चेन् न प्राचुर्यात् । ( ब्रसू-१,१.१४ । )

तद्धेतुव्यपदेशाच् च । ( ब्रसू-१,१.१५ । )

मान्त्रवर्णिकमेव च गीयते । ( ब्रसू-१,१.१६ । )

नेतरोऽनुपपत्तेः । ( ब्रसू-१,१.१७ । )

भेदव्यपदेशाच् च । ( ब्रसू-१,१.१८ । )

कामाच् च नानुमानापेक्षा । ( ब्रसू-१,१.१९ । )

अस्मिन्न् अस्य च तद्योगं शास्ति । ( ब्रसू-१,१.२० । )

अन्तस् तद्धर्मोपदेशात् । ( ब्रसू-१,१.२१ । )

भेदव्यपदेशाच् चान्यः । ( ब्रसू-१,१.२२ । )

आकाशस् तल्लिङ्गात् । ( ब्रसू-१,१.२३ । )

अत एव प्राणः । ( ब्रसू-१,१.२४ । )

ज्योतिश् चरणाभिधानात् । ( ब्रसू-१,१.२५ । )

छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ( ब्रसू-१,१.२६ । )

भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ( ब्रसू-१,१.२७ । )

उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ( ब्रसू-१,१.२८ । )

प्राणस् तथानुगमात् । ( ब्रसू-१,१.२९ । )

न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ( ब्रसू-१,१.३० । )

शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ( ब्रसू-१,१.३१ । )

जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ( ब्रसू-१,१.३२ । )

सर्वत्र प्रसिद्धोपदेशात् । ( ब्रसू-१,२.१ । )

विवक्षितगुणोपपत्तेश् च । ( ब्रसू-१,२.२ । )

अनुपपत्तेस् तु न शारीरः । ( ब्रसू-१,२.३ । )

कर्मकर्तृव्यपदेशाच् च । ( ब्रसू-१,२.४ । )

शब्दविशेषात् । ( ब्रसू-१,२.५ । )

स्मृतेश् च । ( ब्रसू-१,२.६ । )

अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च । ( ब्रसू-१,२.७ । )

संभोगप्राप्तिर् इति चेन् न वैशेष्यात् । ( ब्रसू-१,२.८ । )

अत्ता चराचरग्रहणात् । ( ब्रसू-१,२.९ । )

प्रकरणाच् च । ( ब्रसू-१,२.१० । )

गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ( ब्रसू-१,२.११ । )

विशेषणाच् च । ( ब्रसू-१,२.१२ । )

अन्तर उपपत्तेः । ( ब्रसू-१,२.१३ । )

स्थानादिव्यपदेशाच् च । ( ब्रसू-१,२.१४ । )

सुखविशिष्टाभिधानाद् एव च । ( ब्रसू-१,२.१५ । )

अत एव च स ब्रह्म । ( ब्रसू-१,२.१६ । )

श्रुतोपनिषत्कगत्यभिधानाच् च । ( ब्रसू-१,२.१७ । )

अनवस्थितेर् असंभवाच् च नेतरः । ( ब्रसू-१,२.१८ । )

अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ( ब्रसू-१,२.१९ । )

न च स्मार्तम् अतद्धर्माभिलापाच् छारीरश् च । ( ब्रसू-१,२.२० । )

उभयेऽपि हि भेदेनैनम् अधीयते । ( ब्रसू-१,२.२१ । )

अदृश्यत्वादिगुणको धर्मोक्तेः । ( ब्रसू-१,२.२२ । )

विशेषणभेदव्यपदेशाभ्यां च नेतरौ । ( ब्रसू-१,२.२३ । )

रूपोपन्यासाच् च । ( ब्रसू-१,२.२४ । )

वैश्वानरः साधारणशब्दविशेषात् । ( ब्रसू-१,२.२५ । )

स्मर्यमाणम् अनुमानं स्याद् इति । ( ब्रसू-१,२.२६ । )

शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते । ( ब्रसू-१,२.२७ । )

अत एव न देवता भूतं च । ( ब्रसू-१,२.२८ । )

साक्षाद् अप्य् अविरोधं जैमिनिः । ( ब्रसू-१,२.२९ । )

अभिव्यक्तेर् इत्य् आश्मरथ्यः । ( ब्रसू-१,२.३० । )

अनुस्मृतेर् बादरिः । ( ब्रसू-१,२.३१ । )

संपत्तेर् इति जैमिनिस् तथा हि दर्शयति । ( ब्रसू-१,२.३२ । )

आमनन्ति चैनम् अस्मिन् । ( ब्रसू-१,२.३३ । )

द्युभ्वाद्यायतनं स्वशब्दात् । ( ब्रसू-१,३.१ । )

मुक्तोपसृप्यव्यपदेशाच् च । ( ब्रसू-१,३.२ । )

नानुमानम् अतच्छब्दात् प्राणभृच् च । ( ब्रसू-१,३.३ । )

भेदव्यपदेशात् । ( ब्रसू-१,३.४ । )

प्रकरणात् । ( ब्रसू-१,३.५ । )

स्थित्यदनाभ्यां च । ( ब्रसू-१,३.६ । )

भूमा संप्रसादाद् अध्युपदेशात् । ( ब्रसू-१,३.७ । )

धर्मोपपत्तेश् च । ( ब्रसू-१,३.८ । )

अक्षरम् अम्बरान्तधृतेः । ( ब्रसू-१,३.९ । )

सा च प्रशासनात् । ( ब्रसू-१,३.१० । )

अन्यभावव्यावृत्तेश्च । ( ब्रसू-१,३.११ । )

ईक्षतिकर्मव्यपदेशात् सः । ( ब्रसू-१,३.१२ । )

दहर उत्तरेभ्यः । ( ब्रसू-१,३.१३ । )

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च । ( ब्रसू-१,३.१४ । )

धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः । ( ब्रसू-१,३.१५ । )

प्रसिद्धेश् च । ( ब्रसू-१,३.१६ । )

इतरपरामर्शात् स इति चेन् नासंभवात् । ( ब्रसू-१,३.१७ । )

उत्तराच् चेद् आविर्भूतस्वरूपस् तु । ( ब्रसू-१,३.१८ । )

अन्यार्थश् च परामर्शः । ( ब्रसू-१,३.१९ । )

अल्पश्रुतेर् इति चेत् तद् उक्तम् । ( ब्रसू-१,३.२० । )

अनुकृतेस् तस्य च । ( ब्रसू-१,३.२१ । )

अपि च स्मर्यते । ( ब्रसू-१,३.२२ । )

शब्दाद् एव प्रमितः । ( ब्रसू-१,३.२३ । )

हृद्यपेक्षया तु मनुष्याधिकारत्वात् । ( ब्रसू-१,३.२४ । )

तदुपर्य् अपि बादरायणः संभवात् । ( ब्रसू-१,३.२५ । )

विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात् । ( ब्रसू-१,३.२६ । )

शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । ( ब्रसू-१,३.२७ । )

अत एव च नित्यत्वम् । ( ब्रसू-१,३.२८ । )

समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च । ( ब्रसू-१,३.२९ । )

मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः । ( ब्रसू-१,३.३० । )

ज्योतिषि भावाच् च । ( ब्रसू-१,३.३१ । )

भावं तु बादरायणोऽस्ति हि । ( ब्रसू-१,३.३२ । )

शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि । ( ब्रसू-१,३.३३ । )

क्षत्रियत्वगतेश् च । ( ब्रसू-१,३.३४ । )

उत्तरत्र चैत्ररथेन लिङ्गात् । ( ब्रसू-१,३.३५ । )

संस्कारपरामर्शात् तदभावाभिलापाच् च । ( ब्रसू-१,३.३६ । )

तदभावनिर्धारणे च प्रवृत्तेः । ( ब्रसू-१,३.३७ । )

श्रवणाध्ययनार्थप्रतिषेधात् । ( ब्रसू-१,३.३८ । )

स्मृतेश् च । ( ब्रसू-१,३.३९ । )

कम्पनात् । ( ब्रसू-१,३.४० । )

ज्योतिर् दर्शनात् । ( ब्रसू-१,३.४१ । )

आकाशोऽर्थान्तरत्वादिव्यपदेशात् । ( ब्रसू-१,३.४२ । )

सुषुप्त्युत्क्रान्त्योर् भेदेन । ( ब्रसू-१,३.४३ । )

पत्यादिशब्देभ्यः । ( ब्रसू-१,३.४४ । )

आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ( ब्रसू-१,४.१ । )

सूक्ष्मं तु तदर्हत्वात् । ( ब्रसू-१,४.२ । )

तदधीनत्वाद् अर्थवत् । ( ब्रसू-१,४.३ । )

ज्ञेयत्वावचनाच् च । ( ब्रसू-१,४.४ । )

वदतीति चेन् न प्राज्ञो हि प्रकरणात् । ( ब्रसू-१,४.५ । )

त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च । ( ब्रसू-१,४.६ । )

महद्वच् च । ( ब्रसू-१,४.७ । )

चमसवदविशेषात् । ( ब्रसू-१,४.८ । )

ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ( ब्रसू-१,४.९ । )

कल्पनोपदेशाच् च मध्वादिवदविरोधः । ( ब्रसू-१,४.१० । )

न संख्योपसंग्रहादपि ज्ञानाभावाद् अतिरेकाच् च । ( ब्रसू-१,४.११ । )

प्राणादयो वाक्यशेषात् । ( ब्रसू-१,४.१२ । )

ज्योतिषैकेषाम् असत्यन्ने । ( ब्रसू-१,४.१३ । )

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः । ( ब्रसू-१,४.१४ । )

समाकर्षात् । ( ब्रसू-१,४.१५ । )

जगद्वाचित्वात् । ( ब्रसू-१,४.१६ । )

जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् । ( ब्रसू-१,४.१७ । )

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके । ( ब्रसू-१,४.१८ । )

वाक्यान्वयात् । ( ब्रसू-१,४.१९ । )

प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः । ( ब्रसू-१,४.२० । )

उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः । ( ब्रसू-१,४.२१ । )

अवस्थितेर् इति काशकृत्स्नः । ( ब्रसू-१,४.२२ । )

प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ( ब्रसू-१,४.२३ । )

अभिध्योपदेशाच् च । ( ब्रसू-१,४.२४ । )

साक्षाच् चोभयाम्नानात् । ( ब्रसू-१,४.२५ । )

आत्मकृतेः । ( ब्रसू-१,४.२६ । )

परिणामात् । ( ब्रसू-१,४.२७ । )

योनिश् च हि गीयते । ( ब्रसू-१,४.२८ । )

एतेन सर्वे व्याख्याता व>

द्वितीय अध्याय ( अविरोध )[सम्पाद्यताम्]

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ( ब्रसू-२,१.१ । )

इतरेषां चानुपलब्धेः । ( ब्रसू-२,१.२ । )

एतेन योगः प्रत्युक्तः । ( ब्रसू-२,१.३ । )

न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ( ब्रसू-२,१.४ । )

अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ( ब्रसू-२,१.५ । )

दृश्यते तु । ( ब्रसू-२,१.६ । )

असद् इति चेन् न प्रतिषेधमात्रत्वात् । ( ब्रसू-२,१.७ । )

अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ( ब्रसू-२,१.८ । )

न तु दृष्टान्तभावात् । ( ब्रसू-२,१.९ । )

स्वपक्षदोषाच् च । ( ब्रसू-२,१.१० । )

तर्काप्रतिष्ठानाद् अपि । ( ब्रसू-२,१.११ । )

अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ( ब्रसू-२,१.१२ । )

एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ( ब्रसू-२,१.१३ । )

भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ( ब्रसू-२,१.१४ । )

तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ( ब्रसू-२,१.१५ । )

भावे चोपलब्धेः । ( ब्रसू-२,१.१६ । )

सत्वाच् चापरस्य । ( ब्रसू-२,१.१७ । )

असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच् च । ( ब्रसू-२,१.१८ । )

पटवच् च । ( ब्रसू-२,१.१९ । )

यथा च प्राणादिः । ( ब्रसू-२,१.२० । )

इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ( ब्रसू-२,१.२१ । )

अधिकं तु भेदनिर्देशात् । ( ब्रसू-२,१.२२ । )

अश्मादिवच् च तदनुपपत्तिः । ( ब्रसू-२,१.२३ । )

उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । ( ब्रसू-२,१.२४ । )

देवादिवद् अपि लोके । ( ब्रसू-२,१.२५ । )

कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । ( ब्रसू-२,१.२६ । )

श्रुतेस् तु शब्दमूलत्वात् । ( ब्रसू-२,१.२७ । )

आत्मनि चैवं विचित्राश् च हि । ( ब्रसू-२,१.२८ । )

स्वपक्षदोषाच् च । ( ब्रसू-२,१.२९ । )

सर्वोपेता च तद्दर्शनात् । ( ब्रसू-२,१.३० । )

विकरणत्वान् नेति चेत् तद् उक्तम् । ( ब्रसू-२,१.३१ । )

न प्रयोजनवत्त्वात् । ( ब्रसू-२,१.३२ । )

लोकवत् तु लीलाकैवल्यम् । ( ब्रसू-२,१.३३ । )

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ( ब्रसू-२,१.३४ । )

न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च । ( ब्रसू-२,१.३५ । )

सर्वधर्मोपपत्तेश् च । ( ब्रसू-२,१.३६ । )

रचनानुपपत्तेश् च नानुमानं प्रवृत्तेश् च । ( ब्रसू-२,२.१ । )

पयोऽम्बुवच् चेत् तत्रापि । ( ब्रसू-२,२.२ । )

व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । ( ब्रसू-२,२.३ । )

अन्यत्राभावाच् च न तृणादिवत् । ( ब्रसू-२,२.४ । )

पुरुषाश्मवद् इति चेत् तथापि । ( ब्रसू-२,२.५ । )

अङ्गित्वानुपपत्तेश् च । ( ब्रसू-२,२.६ । )

अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ( ब्रसू-२,२.७ । )

अभ्युपगमेऽप्य् अर्थाभावात् । ( ब्रसू-२,२.८ । )

विप्रतिषेधाच् चासमञ्जसम् । ( ब्रसू-२,२.९ । )

महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ( ब्रसू-२,२.१० । )

उभयथापि न कर्मातस्तदभावः । ( ब्रसू-२,२.११ । )

समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ( ब्रसू-२,२.१२ । )

नित्यम् एव च भावात् । ( ब्रसू-२,२.१३ । )

रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ( ब्रसू-२,२.१४ । )

उभयथा च दोषात् । ( ब्रसू-२,२.१५ । )

अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ( ब्रसू-२,२.१६ । )

समुदाय उभयहेतुकेऽपि तदप्राप्तिः । ( ब्रसू-२,२.१७ । )

इतरेतरप्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घातभावानिमित्तत्वात् । ( ब्रसू-२,२.१८ । )

उत्तरोत्पादे च पूर्वनिरोधात् । ( ब्रसू-२,२.१९ । )

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ( ब्रसू-२,२.२० । )

प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् । ( ब्रसू-२,२.२१ । )

उभयथा च दोषात् । ( ब्रसू-२,२.२२ । )

आकाशे चाविशेषात् । ( ब्रसू-२,२.२३ । )

अनुस्मृतेश् च । ( ब्रसू-२,२.२४ । )

नासतोऽदृष्टत्वात् । ( ब्रसू-२,२.२५ । )

उदासीनानाम् अपि चैवं सिद्धिः । ( ब्रसू-२,२.२६ । )

नाभाव उपलब्धेः । ( ब्रसू-२,२.२७ । )

वैधर्म्याच् च न स्वप्नादिवत् । ( ब्रसू-२,२.२८ । )

न भावोऽनुपलब्धेः । ( ब्रसू-२,२.२९ । )

सर्वथानुपपत्तेश् च । ( ब्रसू-२,२.३० । )

नैकस्मिन्न् असम्भवात् । ( ब्रसू-२,२.३१ । )

एवं चात्माकार्त्स्न्यम् । ( ब्रसू-२,२.३२ । )

न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ( ब्रसू-२,२.३३ । )

अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ( ब्रसू-२,२.३४ । )

पत्युर् असामञ्जस्यात् । ( ब्रसू-२,२.३५ । )

अधिष्ठानानुपपत्तेश् च । ( ब्रसू-२,२.३६ । )

करणवच् चेन् न भोगादिभ्यः । ( ब्रसू-२,२.३७ । )

अन्तवत्त्वम् असर्वज्ञता वा । ( ब्रसू-२,२.३८ । )

उत्पत्त्यसंभवात् । ( ब्रसू-२,२.३९ । )

न च कर्तुः करणम् । ( ब्रसू-२,२.४० । )

विज्ञानादिभावे वा तदप्रतिषेधः । ( ब्रसू-२,२.४१ । )

विप्रतिषेधाच् च । ( ब्रसू-२,२.४२ । )

न वियदश्रुतेः । ( ब्रसू-२,३.१ । )

अस्ति तु । ( ब्रसू-२,३.२ । )

गौण्यसंभवाच् छब्दाच् च । ( ब्रसू-२,३.३ । )

स्याच् चैकस्य ब्रह्मशब्दवत् । ( ब्रसू-२,३.४ । )

प्रतिज्ञाहानिर् अव्यतिरेकात् । ( ब्रसू-२,३.५ । )

शब्देभ्यः । ( ब्रसू-२,३.६ । )

यावद्विकारं तु विभागो लोकवत् । ( ब्रसू-२,३.७ । )

एतेन मातरिश्वा व्याख्यातः । ( ब्रसू-२,३.८ । )

असंभवस् तु सतोऽनुपपत्तेः । ( ब्रसू-२,३.९ । )

तेजोऽतस् तथा ह्य् आह । ( ब्रसू-२,३.१० । )

आपः । ( ब्रसू-२,३.११ । )

पृथिवी । ( ब्रसू-२,३.१२ । )

अधिकाररूपशब्दान्तरेभ्यः । ( ब्रसू-२,३.१३ । )

तदभिध्यानाद् एव तु तल्लिङ्गात् सः । ( ब्रसू-२,३.१४ । )

विपर्ययेण तु क्रमोऽत उपपद्यते च । ( ब्रसू-२,३.१५ । )

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । ( ब्रसू-२,३.१६ । )

चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । ( ब्रसू-२,३.१७ । )

नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । ( ब्रसू-२,३.१८ । )

ज्ञोऽत एव । ( ब्रसू-२,३.१९ । )

उत्क्रान्तिगत्यागतीनाम् । ( ब्रसू-२,३.२० । )

स्वात्मना चोत्तरयोः । ( ब्रसू-२,३.२१ । )

नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । ( ब्रसू-२,३.२२ । )

स्वशब्दोन्मानाभ्यां च । ( ब्रसू-२,३.२३ । )

अविरोधश् चन्दनवत् । ( ब्रसू-२,३.२४ । )

अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । ( ब्रसू-२,३.२५ । )

गुणाद्वा लोकवत् । ( ब्रसू-२,३.२६ । )

व्यतिरेको गन्धवत् तथा हि दर्शयति । ( ब्रसू-२,३.२७ । )

पृथगुपदेशात् । ( ब्रसू-२,३.२८ । )

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ( ब्रसू-२,३.२९ । )

यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । ( ब्रसू-२,३.३० । )

पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्तियोगात् । ( ब्रसू-२,३.३१ । )

नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा । ( ब्रसू-२,३.३२ । )

कर्ता शास्त्रार्थवत्त्वात् । ( ब्रसू-२,३.३३ । )

उपादानाद् विहारोपदेशाच् च । ( ब्रसू-२,३.३४ । )

व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । ( ब्रसू-२,३.३५ । )

उपलब्धिवदनियमः । ( ब्रसू-२,३.३६ । )

शक्तिविपर्ययात् । ( ब्रसू-२,३.३७ । )

समाध्यभावाच् च । ( ब्रसू-२,३.३८ । )

यथा च तक्षोभयथा । ( ब्रसू-२,३.३९ । )

परात् तु तच्छ्रुतेः । ( ब्रसू-२,३.४० । )

कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ( ब्रसू-२,३.४१ । )

अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ( ब्रसू-२,३.४२ । )

मन्त्रवर्णात् । ( ब्रसू-२,३.४३ । )

अपि स्मर्यते । ( ब्रसू-२,३.४४ । )

प्रकाशादिवत् तु नैवं परः । ( ब्रसू-२,३.४५ । )

स्मरन्ति च । ( ब्रसू-२,३.४६ । )

अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ( ब्रसू-२,३.४७ । )

असन्ततेश् चाव्यतिकरः । ( ब्रसू-२,३.४८ । )

आभास एव च । ( ब्रसू-२,३.४९ । )

अदृष्टानियमात् । ( ब्रसू-२,३.५० । )

अभिसन्ध्यादिष्व् अपि चैवम् । ( ब्रसू-२,३.५१ । )

प्रदेशभेदाद् इति चेन् नान्तर्भावात् । ( ब्रसू-२,३.५२ । )

तथा प्राणाः । ( ब्रसू-२,४.१ । )

गौण्यसंभवात् तत्प्राक् श्रुतेश् च । ( ब्रसू-२,४.२ । )

तत्पूर्वकत्वाद् वाचः । ( ब्रसू-२,४.३ । )

सप्त गतेर् विशेषितत्वाच् च । ( ब्रसू-२,४.४ । )

हस्तादयस् तु स्थितेऽतो नैवम् । ( ब्रसू-२,४.५ । )

अणवश् च । ( ब्रसू-२,४.६ । )

श्रेष्ठश् च । ( ब्रसू-२,४.७ । )

न वायुक्रिये पृथगुपदेशात् । ( ब्रसू-२,४.८ । )

चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ( ब्रसू-२,४.९ । )

अकरणत्वाच् च न दोषस् तथा हि दर्शयति । ( ब्रसू-२,४.१० । )

पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । ( ब्रसू-२,४.११ । )

अणुश् च । ( ब्रसू-२,४.१२ । )

ज्योतिर् आद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् । ( ब्रसू-२,४.१३ । )

तस्य च नित्यत्वात् । ( ब्रसू-२,४.१४ । )

त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ( ब्रसू-२,४.१५ । )

भेदश्रुतेर् वैलक्षण्याच् च । ( ब्रसू-२,४.१६ । )

संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ( ब्रसू-२,४.१७ । )

मांसादि भौमं यथाशब्दमितरयोश् च । ( ब्रसू-२,४.१८ । )

वैशेष्यात् तु तद्वादस् तद्वादः । ( ब्रसू-२,४.१९ । )


तृतीय अध्याय ( साधना )[सम्पाद्यताम्]

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । ( ब्रसू-३,१.१ । )

त्र्यात्मकत्वात् तु भूयस्त्वात् । ( ब्रसू-३,१.२ । )

प्राणगतेश् च । ( ब्रसू-३,१.३ । )

अग्न्यादिश्रुतेर् इति चेन् न भाक्तत्वात् । ( ब्रसू-३,१.४ । )

प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः । ( ब्रसू-३,१.५ । )

अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः । ( ब्रसू-३,१.६ । )

भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति । ( ब्रसू-३,१.७ । )

कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च । ( ब्रसू-३,१.८ । )

चरणाद् इति चेन् न तदुपलक्षणार्थेति कार्ष्णाजिनिः । ( ब्रसू-३,१.९ । )

आनर्थक्यम् इति चेन् न तदपेक्षत्वात् । ( ब्रसू-३,१.१० । )

सुकृतदुष्कृते एवेति तु बादरिः । ( ब्रसू-३,१.११ । )

अनिष्टादिकारिणाम् अपि च श्रुतम् । ( ब्रसू-३,१.१२ । )

संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् । ( ब्रसू-३,१.१३ । )

स्मरन्ति च । ( ब्रसू-३,१.१४ । )

अपि सप्त । ( ब्रसू-३,१.१५ । )

तत्रापि तद्व्यापारादविरोधः । ( ब्रसू-३,१.१६ । )

विद्याकर्मणोर् इति तु प्रकृतत्वात् । ( ब्रसू-३,१.१७ । )

न तृतीये तथोपलब्धेः । ( ब्रसू-३,१.१८ । )

स्मर्यतेऽपि च लोके । ( ब्रसू-३,१.१९ । )

दर्शनाच् च । ( ब्रसू-३,१.२० । )

तृतीयशब्दावरोधः संशोकजस्य । ( ब्रसू-३,१.२१ । )

तत्स्वाभाव्यापत्तिरुपपत्तेः । ( ब्रसू-३,१.२२ । )

नातिचिरेण विशेषात् । ( ब्रसू-३,१.२३ । )

अन्याधिष्ठिते पूर्ववदभिलापात् । ( ब्रसू-३,१.२४ । )

अशुद्धम् इति चेन् न शब्दात् । ( ब्रसू-३,१.२५ । )

रेतःसिग्योगोऽथ । ( ब्रसू-३,१.२६ । )

योनेःशरीरम् । ( ब्रसू-३,१.२७ । )

सन्ध्ये सृष्टिराह हि । ( ब्रसू-३,२.१ । )

निर्मातारं चैके पुत्रादयश् च । ( ब्रसू-३,२.२ । )

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ( ब्रसू-३,२.३ । )

पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ( ब्रसू-३,२.४ । )

देहयोगाद्वा सोऽपि । ( ब्रसू-३,२.५ । )

सूचकश् च हि श्रुतेराचक्षते च तद्विदः । ( ब्रसू-३,२.६ । )

तदभावो नाडीषु तच्छ्रुतेरात्मनि च । ( ब्रसू-३,२.७ । )

अतः प्रबोधोऽस्मात् । ( ब्रसू-३,२.८ । )

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ( ब्रसू-३,२.९ । )

मुग्धेर्ऽधसंपत्तिः परिशेषात् । ( ब्रसू-३,२.१० । )

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ( ब्रसू-३,२.११ । )

भेदाद् इति चेन् न प्रत्येकमतद्वचनात् । ( ब्रसू-३,२.१२ । )

अपि चैवम् एके । ( ब्रसू-३,२.१३ । )

अरूपवदेव हि तत्प्रधानत्वात् । ( ब्रसू-३,२.१४ । )

प्रकाशवच्चावैयर्थ्यात् । ( ब्रसू-३,२.१५ । )

आह च तन्मात्रम् । ( ब्रसू-३,२.१६ । )

दर्शयति चाथो अपि स्मर्यते । ( ब्रसू-३,२.१७ । )

अत एव चोपमा सूर्यकादिवत् । ( ब्रसू-३,२.१८ । )

अम्बुवदग्रहणात् तु न तथात्वम् । ( ब्रसू-३,२.१९ । )

वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच् च । ( ब्रसू-३,२.२० । )

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ( ब्रसू-३,२.२१ । )

तदव्यक्तमाह हि । ( ब्रसू-३,२.२२ । )

अपि संराधने प्रत्यक्षानुमानाभ्याम् । ( ब्रसू-३,२.२३ । )

प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् । ( ब्रसू-३,२.२४ । )

अतोऽनन्तेन तथा हि लिङ्गम् । ( ब्रसू-३,२.२५ । )

उभयव्यपदेशात्त्वहिकुण्डलवत् । ( ब्रसू-३,२.२६ । )

प्रकाशाश्रयवद्वा तेजस्त्वात् । ( ब्रसू-३,२.२७ । )

पूर्ववद्वा । ( ब्रसू-३,२.२८ । )

प्रतिषेधाच् च । ( ब्रसू-३,२.२९ । )

परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । ( ब्रसू-३,२.३० । )

सामान्यात् तु । ( ब्रसू-३,२.३१ । )

बुद्ध्यर्थः पादवत् । ( ब्रसू-३,२.३२ । )

स्थानविशेषात्प्रकाशादिवत् । ( ब्रसू-३,२.३३ । )

उपपत्तेश् च । ( ब्रसू-३,२.३४ । )

तथान्यप्रतिषेधात् । ( ब्रसू-३,२.३५ । )

अनेन सर्वगतत्वमायामशब्दादिभ्यः । ( ब्रसू-३,२.३६ । )

फलमत उपपत्तेः । ( ब्रसू-३,२.३७ । )

श्रुतत्वाच् च । ( ब्रसू-३,२.३८ । )

धर्मं जैमिनिरत एव । ( ब्रसू-३,२.३९ । )

पूर्वं तु बादरायणो हेतुव्यपदेशात् । ( ब्रसू-३,२.४० । )

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ( ब्रसू-३,३.१ । )

भेदान् नेति चेद् एकस्याम् अपि । ( ब्रसू-३,३.२ । )

स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्नियमः । ( ब्रसू-३,३.३ । )

दर्शयति च । ( ब्रसू-३,३.४ । )

उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च । ( ब्रसू-३,३.५ । )

अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् । ( ब्रसू-३,३.६ । )

न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । ( ब्रसू-३,३.७ । )

संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि । ( ब्रसू-३,३.८ । )

व्याप्तेश् च समञ्जसम् । ( ब्रसू-३,३.९ । )

सर्वाभेदादन्यत्रेमे । ( ब्रसू-३,३.१० । )

आनन्दादयः प्रधानस्य । ( ब्रसू-३,३.११ । )

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ( ब्रसू-३,३.१२ । )

इतरे त्वर्थसामान्यात् । ( ब्रसू-३,३.१३ । )

आध्यानाय प्रयोजनाभावात् । ( ब्रसू-३,३.१४ । )

आत्मशब्दाच् च । ( ब्रसू-३,३.१५ । )

आत्मगृहीतिर् इतरवद् उत्तरात् । ( ब्रसू-३,३.१६ । )

अन्वयाद् इति चेत् स्याद् अवधारणात् । ( ब्रसू-३,३.१७ । )

कार्याख्यानादपूर्वम् । ( ब्रसू-३,३.१८ । )

समान एवं चाभेदात् । ( ब्रसू-३,३.१९ । )

सम्बन्धादेवमन्यत्रापि । ( ब्रसू-३,३.२० । )

न वा विशेषात् । ( ब्रसू-३,३.२१ । )

दर्शयति च । ( ब्रसू-३,३.२२ । )

संभृतिद्युव्याप्त्यपि चातः । ( ब्रसू-३,३.२३ । )

पुरुषविद्यायामपि चेतरेषामनाम्नानात् । ( ब्रसू-३,३.२४ । )

वेधाद्यर्थभेदात् । ( ब्रसू-३,३.२५ । )

हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् । ( ब्रसू-३,३.२६ । )

सांपराये तर्तव्याभावात् तथा ह्य् अन्ये । ( ब्रसू-३,३.२७ । )

छन्दत उभयाविरोधात् । ( ब्रसू-३,३.२८ । )

गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः । ( ब्रसू-३,३.२९ । )

उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् । ( ब्रसू-३,३.३० । )

यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् । ( ब्रसू-३,३.३१ । )

अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् । ( ब्रसू-३,३.३२ । )

अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ( ब्रसू-३,३.३३ । )

इयदामननात् । ( ब्रसू-३,३.३४ । )

अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशवत् । ( ब्रसू-३,३.३५ । )

व्यतिहारो विशिंषन्ति हीतरवत् । ( ब्रसू-३,३.३६ । )

सैव हि सत्यादयः । ( ब्रसू-३,३.३७ । )

कामादीतरत्र तत्र चाऽयतनादिभ्यः । ( ब्रसू-३,३.३८ । )

आदरादलोपः । ( ब्रसू-३,३.३९ । )

उपस्थितेऽतस्तद्वचनात् । ( ब्रसू-३,३.४० । )

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् । ( ब्रसू-३,३.४१ । )

प्रदानवदेव तदुक्तम् । ( ब्रसू-३,३.४२ । )

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ( ब्रसू-३,३.४३ । )

पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् । ( ब्रसू-३,३.४४ । )

अतिदेशाच् च । ( ब्रसू-३,३.४५ । )

विद्यैव तु निर्धारणाद्दर्शनाच् च । ( ब्रसू-३,३.४६ । )

श्रुत्यादिबलीयस्त्वाच् च न बाधः । ( ब्रसू-३,३.४७ । )

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् । ( ब्रसू-३,३.४८ । )

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ( ब्रसू-३,३.४९ । )

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः । ( ब्रसू-३,३.५० । )

एक आत्मनः शरीरे भावात् । ( ब्रसू-३,३.५१ । )

व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ( ब्रसू-३,३.५२ । )

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ( ब्रसू-३,३.५३ । )

मन्त्रादिवद्वाविरोधः । ( ब्रसू-३,३.५४ । )

भूम्नः क्रतुवज्ज्यायस्वं तथा हि दर्शयति । ( ब्रसू-३,३.५५ । )

नाना शब्दादिभेदात् । ( ब्रसू-३,३.५६ । )

विकल्पोऽविशिष्टफलत्वात् । ( ब्रसू-३,३.५७ । )

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ( ब्रसू-३,३.५८ । )

अङ्गेषु यथाश्रयभावः ।

( ब्रसू-३,३.५९ । )

शिष्टेश् च । ( ब्रसू-३,३.६० । )

समाहारात् । ( ब्रसू-३,३.६१ । )

गुणसाधारण्यश्रुतेश् च । ( ब्रसू-३,३.६२ । )

न वा तत्सहभावाश्रुतेः । ( ब्रसू-३,३.६३ । )

दर्शनाच् च । ( ब्रसू-३,३.६४ । )

पुरुषार्थो ऽतः शब्दाद् इति बादरायणः । ( ब्रसू-३,४.१ । )

शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः ।

BBस्३,४.२ । )

आचारदर्शनात् । ( ब्रसू-३,४.३ । )

तच्छ्रुतेः । ( ब्रसू-३,४.४ । )

समन्वारम्भणात् । ( ब्रसू-३,४.५ । )

तद्वतो विधानात् । ( ब्रसू-३,४.६ । )

नियमात् । ( ब्रसू-३,४.७ । )

अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । ( ब्रसू-३,४.८ । )

तुल्यं तु दर्शनम् । ( ब्रसू-३,४.९ । )

असार्वत्रिकी । ( ब्रसू-३,४.१० । )

विभागः शतवत् । ( ब्रसू-३,४.११ । )

अध्ययनमात्रवतः । ( ब्रसू-३,४.१२ । )

नाविशेषात् । ( ब्रसू-३,४.१३ । )

स्तुतयेऽनुमतिर्वा । ( ब्रसू-३,४.१४ । )

कामकारेण चैके । ( ब्रसू-३,४.१५ । )

उपमर्दं च । ( ब्रसू-३,४.१६ । )

ऊर्ध्वरेतस्सु च शब्दे हि । ( ब्रसू-३,४.१७ । )

परामर्शं जैमिनिरचोदनाच्चापवदति हि । ( ब्रसू-३,४.१८ । )

अनुष्ठेयं बादरायणस्साम्यश्रुतेः । ( ब्रसू-३,४.१९ । )

विधिर् वा धारणवत् । ( ब्रसू-३,४.२० । )

स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् । ( ब्रसू-३,४.२१ । )

भावशब्दाच् च । ( ब्रसू-३,४.२२ । )

पारिप्लवार्था इति चेन् न विशेषितत्वात् । ( ब्रसू-३,४.२३ । )

तथा चैकवाक्योपबन्धात् । ( ब्रसू-३,४.२४ । )

अत एव चाग्नीन्धनाद्यनपेक्षा । ( ब्रसू-३,४.२५ । )

सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् । ( ब्रसू-३,४.२६ । )

शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् । ( ब्रसू-३,४.२७ । )

सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् । ( ब्रसू-३,४.२८ । )

अबाधाच् च । ( ब्रसू-३,४.२९ । )

अपि स्मर्यते । ( ब्रसू-३,४.३० । )

शब्दश् चातोऽकामकारे । ( ब्रसू-३,४.३१ । )

विहितत्वाच् चाऽश्रमकर्मापि । ( ब्रसू-३,४.३२ । )

सहकारित्वेन च । ( ब्रसू-३,४.३३ । )

सर्वथापि त एवोभयलिङ्गात् । ( ब्रसू-३,४.३४ । )

अनभिभवं च दर्शयति । ( ब्रसू-३,४.३५ । )

अन्तरा चापि तु तद्दृष्टेः । ( ब्रसू-३,४.३६ । )

अपि स्मर्यते । ( ब्रसू-३,४.३७ । )

विशेषानुग्रहश् च । ( ब्रसू-३,४.३८ । )

अतस् त्व् इतरज्ज्यायो लिङ्गाच् च । ( ब्रसू-३,४.३९ । )

तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः । ( ब्रसू-३,४.४० । )

न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् । ( ब्रसू-३,४.४१ । )

उपपूर्वम् अपीत्य् एके भावमशनवत् तद् उक्तम् । ( ब्रसू-३,४.४२ । )

बहिस् तूभयथापि स्मृतेर् आचाराच् च । ( ब्रसू-३,४.४३ । )

स्वामिनः फलश्रुतेर् इत्य् आत्रेयः । ( ब्रसू-३,४.४४ । )

आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते । ( ब्रसू-३,४.४५ । )

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ( ब्रसू-३,४.४६ । )

कृत्स्नभावात् तु गृहिणोपसंहारः । ( ब्रसू-३,४.४७ । )

मौनवद् इतरेषाम् अप्य् उपदेशात् । ( ब्रसू-३,४.४८ । )

अनाविष्कुर्वन्न् अन्वयात् । ( ब्रसू-३,४.४९ । )

ऐहिकम् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ( ब्रसू-३,४.५० । )

एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः । ( ब्रसू-३,४.५१ । )


चतुर्थ अध्याय ( फल )[सम्पाद्यताम्]

आवृत्तिर् असकृदुपदेशात् । ( ब्रसू-४,१.१ । )

लिङ्गाच् च । ( ब्रसू-४,१.२ । )

आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ( ब्रसू-४,१.३ । )

न प्रतीके न हि सः । ( ब्रसू-४,१.४ । )

ब्रह्मदृष्टिर् उत्कर्षात् । ( ब्रसू-४,१.५ । )

आदित्यादिमतयश् चाङ्ग उपपत्तेः । ( ब्रसू-४,१.६ । )

आसीनः संभवात् । ( ब्रसू-४,१.७ । )

ध्यानाच् च । ( ब्रसू-४,१.८ । )

अचलत्वं चापेक्ष्य । ( ब्रसू-४,१.९ । )

स्मरन्ति च । ( ब्रसू-४,१.१० । )

यत्रैकाग्रता तत्राविशेषात् । ( ब्रसू-४,१.११ । )

आप्रयाणात् तत्रापि हि दृष्टम् । ( ब्रसू-४,१.१२ । )

तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् । ( ब्रसू-४,१.१३ । )

इतरस्याप्य् एवम् असंश्लेषः पाते तु । ( ब्रसू-४,१.१४ । )

अनारब्धकार्ये एव तु पूर्वे तदवधेः । ( ब्रसू-४,१.१५ । )

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । ( ब्रसू-४,१.१६ । )

अतोऽन्यापि ह्य् एकेषाम् उभयोः । ( ब्रसू-४,१.१७ । )

यद् एव विद्ययेति हि । ( ब्रसू-४,१.१८ । )

भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते । ( ब्रसू-४,१.१९ । )

वाङ्मनसि दर्शनाच् छब्दाच् च । ( ब्रसू-४,२.१ । )

अत एव सर्वाण्यनु । ( ब्रसू-४,२.२ । )

तन्मनः प्राण उत्तरात् । ( ब्रसू-४,२.३ । )

सोऽध्यक्षे तदुपगमादिभ्यः । ( ब्रसू-४,२.४ । )

भूतेषु तच्छ्रुतेः । ( ब्रसू-४,२.५ । )

नैकस्मिन् दर्शयतो हि । ( ब्रसू-४,२.६ । )

समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य । ( ब्रसू-४,२.७ । )

तदापीतेः संसारव्यपदेशात् । ( ब्रसू-४,२.८ । )

सूक्ष्मं प्रमाणतश् च तथोपलब्धेः । ( ब्रसू-४,२.९ । )

नोपमर्देनातः । ( ब्रसू-४,२.१० । )

अस्यैव चोपपत्तेर् ऊष्मा । ( ब्रसू-४,२.११ । )

प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्येकेषाम् । ( ब्रसू-४,२.१२ । )

स्मर्यते च । ( ब्रसू-४,२.१३ । )

तानि परे तथा ह्य् आह । ( ब्रसू-४,२.१४ । )

अविभागो वचनात् । ( ब्रसू-४,२.१५ । )

तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् । ( ब्रसू-४,२.१६ । )

रश्म्यनुसारी । ( ब्रसू-४,२.१७ । )

निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च । ( ब्रसू-४,२.१८ । )

अतश् चायनेऽपि दक्षिणे । ( ब्रसू-४,२.१९ । )

योगिनः प्रति स्मर्येते स्मार्ते चैते । ( ब्रसू-४,२.२० । )

अर्चिरादिना तत्प्रथितेः । ( ब्रसू-४,३.१ । )

वायुमब्दादविशेषविशेषाभ्याम् । ( ब्रसू-४,३.२ । )

तटितोऽधि वरुणः संबन्धात् । ( ब्रसू-४,३.३ । )

आतिवाहिकास् तल्लिङ्गात् । ( ब्रसू-४,३.४ । )

वैद्युतेनैव ततस् तच्छ्रुतेः । ( ब्रसू-४,३.५ । )

कार्यं बादरिरस्य गत्युपपत्तेः । ( ब्रसू-४,३.६ । )

विशेषितत्वाच् च । ( ब्रसू-४,३.७ । )

सामीप्यात् तु तद्व्यपदेशः । ( ब्रसू-४,३.८ । )

कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् । ( ब्रसू-४,३.९ । )

स्मृतेश् च । ( ब्रसू-४,३.१० । )

परं जैमिनिर् मुख्यत्वात् । ( ब्रसू-४,३.११ । )

दर्शनाच् च । ( ब्रसू-४,३.१२ । )

न च कार्ये प्रत्यभिसन्धिः । ( ब्रसू-४,३.१३ । )

अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च । ( ब्रसू-४,३.१४ । )

विशेषं च दर्शयति । ( ब्रसू-४,३.१५ । )

संपद्याविर्भावः स्वेन शब्दात् । ( ब्रसू-४,४.१ । )

मुक्तः प्रतिज्ञानात् । ( ब्रसू-४,४.२ । )

आत्मा प्रकरणात् । ( ब्रसू-४,४.३ । )

अविभागेन दृष्टत्वात् । ( ब्रसू-४,४.४ । )

ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः । ( ब्रसू-४,४.५ । )

चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः । ( ब्रसू-४,४.६ । )

एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः । ( ब्रसू-४,४.७ । )

संकल्पाद् एव तच्छ्रुतेः । ( ब्रसू-४,४.८ । )

अत एव चानन्याधिपतिः । ( ब्रसू-४,४.९ । )

अभावं बादरिर् आह ह्य् एवम् । ( ब्रसू-४,४.१० । )

भावं जैमिनिर् विकल्पामननात् । ( ब्रसू-४,४.११ । )

द्वादशाहवद् उभयविधं बादरायणोऽतः । ( ब्रसू-४,४.१२ । )

तन्वभावे सन्ध्यवद् उपपत्तेः । ( ब्रसू-४,४.१३ । )

भावे जाग्रद्वत् । ( ब्रसू-४,४.१४ । )

प्रदीपवदावेशस् तथा हि दर्शयति । ( ब्रसू-४,४.१५ । )

स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि । ( ब्रसू-४,४.१६ । )

जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च । ( ब्रसू-४,४.१७ । )

प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः । ( ब्रसू-४,४.१८ । )

विकारावर्ति च तथा हि स्थितिम् आह । ( ब्रसू-४,४.१९ । )

दर्शयतश् चैवं प्रत्यक्षानुमाने । ( ब्रसू-४,४.२० । )

भोगमात्रसाम्यलिङ्गाच् च । ( ब्रसू-४,४.२१ । )

अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् । ( ब्रसू-४,४.२२ । )



सन्दर्भ[सम्पाद्यताम्]

  • उपरोक्त सामग्री

यहाँ से CSX में ली गयी
और Diacritic Conversion - diCrunch v2.00:b6 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (27-02-2008)


"https://sa.wikibooks.org/w/index.php?title=ब्रह्मसूत्र&oldid=5016" इत्यस्माद् प्रतिप्राप्तम्