३१ जनस्य साकेत…

विकिपुस्तकानि तः

मूलम्
जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ ।गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च।।५.३१।।

पदच्छेदः
जनस्य साकेतनिवासिनः तौ द्वौ अपि अभूताम् अभिनन्द्य–सत्वौ।गुरुप्रदेयाधिकानिःनिस्पृहः अर्थी नृपः अर्थिकामाद् अधिक–प्रदः च॥३१॥

अन्वयः
तौ द्वौ अपि साकेतनिवासिनः जनस्य अभिनन्द्य–सत्वौ अभूताम्,गुरुप्रदेय–अधिक– निस्पृहः अर्थी, अर्थिकामाद् अधिक–प्रदः नृपः च॥३१॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=३१_जनस्य_साकेत…&oldid=6058" इत्यस्माद् प्रतिप्राप्तम्