३८ उपात्तविद्यं विधिवद्...

विकिपुस्तकानि तः

मूलम्
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तं ।श्रीर्गन्तुकामापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष । । ५.३८ । ।

पदच्छेदः
उपात्तविद्यं विधिवद् गुरुभ्यः तं यौवन–उद्भेद–विशेष–कान्तम्।श्रीः साभिलाषा अपि गुरोः अनुज्ञां धीरा इव कन्या पितुः आचकाङ्क्षे॥३८॥

अन्वयः
गुरुभ्यः विधिवद् उपात्तविद्यं यौवन–उद्भेद–विशेष–कान्तम् तं (प्रति) साभिलाषा अपि ।श्रीः, धीरा कन्या पितुः इव, गुरोः अनुज्ञाम् आचकाङ्क्षे॥३८॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः