५० तमापतन्तं...

विकिपुस्तकानि तः

मूलम् –
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः । । ५.५० । ।

पदच्छेदः
तम् आपतन्तं नृपतेः अवध्यः वन्यः करी इति श्रुतवान् कुमारः।निवर्तयिष्यन् विशिखेन कुम्भे जघान नात्यायत–कृष्ट–शाङ्रर्गः॥५०॥

अन्वयः
नृपतेः अवध्यः वन्यः करी इति श्रुतवान् कुमारः तम् आपतन्तं निवर्तयिष्यन्, नात्यायत–कृष्ट–शाङ्रर्गःविशिखेन कुम्भे जघान–॥५०॥

सरलार्थः –
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५०_तमापतन्तं...&oldid=6082" इत्यस्माद् प्रतिप्राप्तम्