टिप्पनीं लिखत – रामानुजमते द्विविधं ब्रह्म। टिप्पनीं लिखत – रामानुजमते निर्गुणं ब्रह्म।

विकिपुस्तकानि तः

टिप्पनीं लिखत – रामानुजमते द्विविधं ब्रह्म।

रामानुजमते एकमेव ब्रह्म द्विधा भासते।एकं कारणब्रह्म अपरं कार्यब्रह्म इति।
प्रकृतिपुरुषौ यस्य शरीरं तत् कारणब्रह्म।तत्र नाम्नां तथा रूपाणां प्रविभागः व्यक्तः नास्ति। जगत् यदा कारणब्रह्मावस्थां प्राप्नोति, तदा सःजगत्प्रलयः इति उच्यते।
स्थूलं चिदचिच्छरीरं यस्य विद्यते तत् कार्यब्रह्म।जगतः एषा अवस्था एव सृष्टिः।अत्र नाम्नां रूपाणां च व्यक्तता अस्ति।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्