पाशुपतमतेन योगं वर्णयत।

विकिपुस्तकानि तः

पाशुपतमतेन योगं वर्णयत

पाशुपतदर्शनस्य आदिमं सूत्रम् एवम् – अथ अतः पशुपतेः पाशुपतयोगविधिं व्याख्यास्यामः। प्रकृतसूत्रे योगः इति शब्दः विद्यते।तस्य विवरणं शास्त्रे इत्थं कृतम् -

चित्तद्वारेण ईश्वरसम्बन्धहेतुः योगः द्विविधः - क्रियालक्षणः क्रियोपरमलक्षणः च। तत्र क्रियालक्षणः जपध्यानादिरूपः। क्रियोपलक्षणः - महेश्वरे निष्ठा।तत्त्वसंविद्। शरणागतिः च।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्