समय-मातृका

विकिपुस्तकानि तः

॥१॥


यस्या दुर्धर-घोर-वक्त्र-कुहरे विश्व-क्षये लक्ष्यते

क्षुब्धाब्धाव् इव लोल-बाल-शफरी कुत्रापि लोक-त्रयी ।

ताम् अज्ञात-विशाल-काल-कलनां तैस् तैः पुराणैर् अपि

प्रौढां देहि-समूह-मोहन-मयीं कालीं करालां नुमः ॥२॥


क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी ।

क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥


अस्ति स्वस्तिमतां विलास-वसतिः सम्भोग-भङ्गी-भुवः

केलि-प्राङ्गणम् अङ्गना-कुल-गुरोर् देवस्य शृङ्गारिणः ।

कश्मीरेषु पुरं परं प्रवरता-लब्धाभिधा-विश्रुतं

सौभाग्याभरणं मही-वर-तनोः सङ्केत-सद्म श्रियः ॥४॥


यत्र त्रिनेत्र-नेत्राग्नि-त्रस्तस् त्यक्त्वा जगत्-त्रयीम् ।

पौरस्त्री-त्रिवली-कूले वसत्य् असम-सायकः ॥५॥


तत्राभूद् अभिभूतेन्दु-द्युतिः कन्दर्प-दर्प-भूः ।

कान्ता कलावती नाम वेश्या वश्याञ्जनं दृशोः ॥६॥


कुचयोः कठिनत्वेन कुटिलत्वेन या भ्रुवोः ।

नेत्रयोः श्यमलत्वेन वेश्या-वृत्तम् अदर्शयत् ॥७॥


सा हर्म्य-शिखरारूढा कदाचिद् गणिका-गुरुम् ।

कामिनां नर्म-सुहृदं ददर्श पथि नापितम् ॥८॥


श्मश्रू-राशी-चित-मुखं काच-काचर-लोचनम् ।

पीवरं तीर-मण्डूकैर् मार्जारम् इव शारदम् ॥९॥


विटानां केलि-पटहं तप्त-ताम्र-घटोपमम् ।

दधानं रोम-मालान्तं स्थूल-खल्वाट-कर्परम् ॥१०॥


ताम्बूल-ष्ठीवन-त्रासाद् उपरि क्षिप्त-चक्षुषम् ।

आनिनाय तम् आहूय सा नेत्राञ्चल-संज्ञया ॥११॥


स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् ।

पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥


ध्यानालम्बनम् आननं कर-तले व्यालम्बमानालकं

लुप्त-व्यञ्जनम् अञ्जनं नयनयोर् निःश्वास-तान्तोऽधरः ।

मौन-क्लीब-निलीन-केलि-विहगं निद्रायमाणं गृहे

वेषः प्रोषित-योषितां समुचितः कस्माद् अकस्मात् तव ॥१३॥


किं मेखला मदन-वन्दि-वधूर् नितम्बे

सुश्रोणि नैव बत गायति मङ्गलानि ।

अङ्गं कृशाङ्गि किम् अनङ्ग-यशः-प्रभेण

कर्पूर-चन्दन-रसेन न लिप्तम् एतत् ॥१४॥


प्राप्तं पुरः प्रचुर-लाभम् असंस्पृशन्ती

भावि-प्रभूत-विभवाय कृताभियोगा ।

किं केनचित् सुचिर-सेवन-निष्फलेन

मिथ्योपचार-वचनेन न वञ्चितासि ॥१५॥


लोभाद् गृहीतम् अविभाव्य भयं भवत्या

दर्पात् प्रदर्शितम् अशङ्कितया सखीभिः ।

दत्तं तवाप्रतिमम् आभरणं नृपार्हं

चौरेण किं प्रलपितं नगराधिपाग्रे ॥१६॥


दानोद्यतेन धनिकेन विशेष-सङ्गात्

सक्तोऽयम् इत्य् अथ शनैर् अवसायितेन ।

लब्धान्तर-स्वजन-मित्र-विरोधितेन

किं त्वन्-निकार-कुपितेन कृतो विवाहः ॥१७॥


दत्त्वा सकृत् तनु-विभूषणम् अंशुकं वा

यद् वानुबन्ध-विरलीकृत-कामुकेन ।

यक्षेण सर्व-जनता-सुख-भूः प्रपेव

तीक्ष्णेन भीरु किम् उ केनचिद् आवृतासि ॥१८॥


वित्त-प्रदान-विफलेन पलायमाना

कौटिल्य-चारु-चटुला शफरीव तोये ।

गूढं वशीकरण-चूर्ण-मुचा कचेषु

किं केनचिन् न कुहकेन वशीकृतासि ॥१९॥


निष्कासितुं हृदय-स्ञ्चित-तीव्र-वैरे

सन्दर्शित-प्रकट-कूट-धनोपचारे ।

लोभात् त्वयानपचयैः पुनर् आवृतेव

प्राप्तः किम् उ प्रसभयम् अर्थ-वशाद् अनर्थः ॥२०॥


कैर् नित्य-सम्भव-निजं वणिजं त्यजन्त्या

यान्त्या तृण-ज्वलन-दीप्ति-नियोग-लक्ष्मीम् ।

नष्टे सुवस्त्र-विभवे विरते पुराणे

जातस् तव स्तवकितोभय-लाभ-भङ्गः ॥२१॥


सिद्धः प्रयत्न-विभवैः परितोषितस्य

दातुं समुद्यत-मतिः स्वयम् अर्थ-शास्त्रम् ।

नीतस् तव प्रचुर-मत्सरयान्यया किं

गेहान् निधिर् बहु-धनः स्व-सखी-मुखेन ॥२२॥


किं वावसाद-पदवीम् अतिवाह्य कष्टां

लब्धाविकार-विभवेन विवर्जितासि ।

किं मूर्छितासि विरतासि सुखोज्झितासि

ध्यानावधान-वधिरासि निमीलितासि ॥२३॥


अप्य् उद्दाम-व्यसन-सरणेः सङ्गमे कामुकानां

भद्रं भद्रे भुवन-जयिनस् त्वत्-कला-कौशलस्य ।

अप्य् उत्साह-प्रचुर-सुहृदः काम-केली-निवासाः

प्रौढोत्साहास् तव सुवदने स्वस्तिमन्तो विलासाः ॥२४॥


इत्य् आदि तेन हित-संनिहितेन पृष्टा

स्पृष्टा भृशं विभव-भङ्ग-भयोद्भवेन ।

सा तं जगाद सुख-दुःख-सहाय-भूतं

चिन्ता-विशेष-विवशा बहुशः श्वसन्ती ॥२५॥


शृणु कङ्क ममानन्तां चिन्तां सन्ताप-कारिणीम् ।

ययाहम् अवसीदामि ग्रीष्म-ग्लानेव मञ्जरी ॥२६॥


सा सखे करभ-ग्रीवा मातुर् माता स्थिर-स्थितिः ।

व्याली गृह-निधानस्य हता वद्याधमेन मे ॥२७॥


योऽसाव् अवद्य-विद्याविद् वैद्यः सद्यः क्षयोद्यतः ।

दर्पाद् आतुर-वित्तेन वृद्धोऽपि तरुणायते ॥२८॥


तेन रोग-धराख्येन दत्ता रसवती मम ।

त्रिभाग-शेषतां नीता लौल्य-लोभोद्भवात् तया ॥२९॥


प्रपञ्च-वञ्चना-वैरात् सा तेनातुरतां गता ।

काञ्चन्या पञ्चतां नीता पश्यन्ती काञ्चनं जगत् ॥३०॥


हिरण्य-वर्णां वसुधां तस्मिन्न् अन्त-क्षणेऽपि सा ।

दृष्ट्वा माम् अब्रवीद् वत्से गृह्यतां गृह्यताम् इति ॥३१॥


ततस् तस्याम् अतीतायां गृहं मे शून्यतां गतम् ।

पराभवास्पदीभूतं कामुकैः स्वेच्छया वृतम् ॥३२॥


रिक्तः शक्तो न निर्याति नाप्नोत्य् अवसरं धनी ।

शून्य-शालेव पथिकैर् निरुद्धा कामुकैर् अहम् ॥३३॥


तस्माद् विदेशं गच्छामि नेच्छाम्य् उच्छृङ्खलां स्थितिम् ।

कथं रक्त-विरक्तानां तुल्यां स्वायत्ततां सहे ॥३४॥


इत्य् उद्बाष्प-सदृशस् तस्याः प्रलापं वृद्ध-नापितः ।

आकर्ण्य तां समाश्वास्य सोच्छ्वासं प्रत्यभाषत ॥३५॥


भवत्या वित्त-लोभेन निर्विचारतया परम् ।

भिषग्-दुष्ट-भुजङ्गोऽसौ स्वयम् एव प्रवेशितः ॥३६ ॥


जनन्यो हि हतास् तेन वेश्यानां पथ्य-युक्तिभिः ।

किं कुट्टनी-कृतान्तोऽसौ वैद्यो न विदितस् तव ॥३७॥


स रोगि-मृग-वर्गाणां मृगया-निर्गतः पथि ।

इत्य् आदिभिः स्तुति-पदैर् विट-चेटैः प्रणम्यते ॥३८॥


यमाय धर्मराजाय मृत्यवे चान्तकाय च ।

वैवस्वताय कालाय सर्व-प्राण-हराय च ॥३९॥


अधुना दुःखम् उत्सृज्य मनः-स्थित्यै विधीयताम् ।

कृत्रिमः क्रियतां गेहे रक्षायै जननी-जनः ॥४०॥


व्याघ्रीव कुट्टनी यत्र रक्त-पानामिषैषिणी ।

नास्ते तत्र प्रगल्भन्ते जम्बुका इव कामुकाः ॥४१॥


यत्र तत्र निमग्नानां वेश्यानां जननीं विना ।

सन्ध्ययोर् दिवसस्यापि मुहूर्तार्धस्य न क्षणः ॥४२॥


न भवत्य् एव धूर्तस्य वेश्या-वेश्मन्य् अमातृके ।

चुल्ली-सुप्तस्य हेमन्ते मार्जारस्येव निर्गमः ॥४३॥


प्रविष्टा कुट्टनी-हीन-गृहं क्षीण-पटा विटाः ।

गाथाः पठन्ति गायन्ति व्यय-द्रविणम् अर्थिताः ॥४४॥


अकण्टका पुष्प-मही वेश-योषिद् अमातृका ।

मन्त्रि-हीना च राज्य-श्रीर् भुज्यते विट-चेटकैः ॥४५॥


अयं पीन-स्तनाभोग-सौभाग्य-विभवोचितः ।

द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥४६॥


खला इवातिचपलाः कृतालिङ्गन-सङ्गमाः ।

न गताः पुनर् आयान्ति बाले यौवन-वासराः ॥४७॥


प्रथम... ...नां पुष्पवतीनां लतानां च ॥४८॥


तस्मान् मानिनि कापि हेम-कुसुमारामोच्चयाय त्वया

माता तावद् अनेक-कूट-कुटिला काचित् समन्विष्यताम् ।

एताः सुभ्रु भवन्ति यौवन-भरारम्भे विजृम्भा-भुवो

वेश्यानां हि नियोगिनाम् इव शरत्-काले घनाः सम्पदः ॥४९॥


अस्त्य् एव सा बहुतराङ्कवती तुलेव

कालस्य सर्व-जन-पण्य-परिग्रहेषु ।

क्षिप्र-प्रकृष्ट-पल-कल्पनया ययासौ

भागी कृतः परिमितत्वम् उपैति मेरुः ॥५०॥


यासौ रामा मलयज-लता-गाढ-संरोध-लीला

निर्यन्त्राणां नियम-जननी भोगिनां मन्त्र-मुद्रा ।

विश्वं यस्याः फल-कलनया लक्ष्यताम् एति पाणौ

तस्या जन्म-क्रम-परिगतं श्रूयतां वृत्तम् एतत् ॥५१॥


तद्-वृत्त-मात्र-श्रवणेन कोऽपि

संजायते बुद्धि-विशेष-लाभः ।

तयोपदेशे स्वयम् एव दत्ते

भवत्य् असौ हस्त-गता त्रिलोकी ॥५२॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चिन्ता-परिप्रश्नो नाम प्रथमः समयः


द्वितीयः समयः (चरितोपन्यासः)[सम्पाद्यताम्]

अथ दत्तावधानायां कलावत्यां यथाविधि ।

कथाम् अकथयत् कङ्कः कुट्टिन्याः कपटाश्रयाम् ॥१॥


सर्व-भक्षां नमस्कृत्य ताम् एव भव-भैरवीम् ।

वदामि चरितं तस्याः कुक्षौ यस्या जगत्-त्रयी ॥२॥


परिहास-पुरे पूर्वं पान्थावसथ-पालिका ।

बभूव भूमिका नाम ... ॥३॥


.... कन्यका ।

जाता घरट्टमालायाम् अर्घ-घर्घटिकाभिधा ॥४॥


सा वर्धमाना सुमुखी पौरैः पर्वसु पूजिता ।

तद्-गृहेष्व् अकरोच् चौरी पूजा-भाजन-सङ्क्षयम् ॥५॥


सप्त-वर्षैव सा लोभाद् वाक्-प्रौढा हट्ट-तोरणे ।

जनन्या पण्यतां नीता लोके जालवधाभिधाम् ॥६॥


सुवृत्त-शङ्ख-लतिका सकूट-कुच-कञ्चुका ।

कामुकाराधनं चक्रे चुम्बनालिङ्गनेन सा ॥७॥


कुङ्कुमार्थी वणिक्-सूनुर् अथ तेनाययौ युवा ।

सुन्दरः पूर्णिको नाम पूर्ण-वर्ण-सुवर्णवान् ॥८॥


सभायां नेत्र-वलनालोल-भ्रू-लास्य-विभ्रमैः ।

कृष्टः कौतुकवान् भेजे चपला-सङ्गमं निशि ॥९॥


सा तस्य क्षैब्य-सुप्तस्य निशि कण्ठावलम्बिनी ।

निगीर्य शनकैः सर्वं कर्णाभरण-काञ्चनम् ॥१०॥


अङ्गुलीभ्यः समाकृष्य हेम-बालक-बालिकाः ।

चौर-ग्रस्तेव चुक्रोश हा हतास्मीति स-स्वनम् ॥११॥


प्रतिबुद्धोऽथ सहसा स तया मुषितो वणिक् ।

वाससाच्छादित-शिरा ययौ स्वजन-लज्जितः ॥१२॥


ततः सा यौवनवती रुचिराभरणाम्बरा ।

उवास शङ्कर-पुरे मह्लणेति कृताभिधा ॥१३॥


भूरि-भाग्य-भरैः सक्ता सा कामि-कुसुमोच्चये ।

लेभे सम्भोग-विश्रान्तिं न रजन्यां न वासरे ॥१४॥


निर्गच्छतां प्रविशतां प्रतिपालयतां बहिः ।

बभूव तद्-गृहे सङ्ख्या न शुनाम् इव कामिनाम् ॥१५॥


कूपे प्रपायाम् उद्याने सूद-पौष्पिक-वेश्मसु ।

सखी-गृहे च तुल्याप्तान् सा सिषेवेऽह्नि कामुकान् ॥१६ ॥

क्षपारम्भे क्षीबं शिशुकम् इव निक्षिप्य शयने

जगामान्यं तस्मिन् सुरत-घन-निद्रा-परम् अपि ।

निशा-शेषे शूलाकुल-निज-सखी-वेश्म-गमना-

पदेशेनान्यं सा सततम् अगमत् स्व-क्रय-भर ॥१७॥


नानावहार-कुपितैः सान्विष्टा सुभगैर् भृशम् ।

पलायमाना गुप्तेषु तस्थौ कामुक-वेश्मसु ॥१८॥


ततः प्रासाद-पालेन नन्दि-सोमेन सा निशि ।

गौरी-गर्भ-गृहं रात्रौ रागान्धेन प्रवेशिता ॥१९॥


निःश्वास-निद्रया तस्मिन् प्रयाते काष्ठ-भूतताम् ।

देवालङ्करणं सर्वं सा गृहीत्वा ययौ जवात् ॥२०॥


ततः समर-सिंहस्य डामरस्यावरुद्धिका ।

भूत्वा नागरिका-नाम प्रताप-पुर-वासिनः ॥२१॥


प्रभूत-पिशिताहार-सम्भारैः स्थूलतां गता ।

सा तस्य भीमसेनस्य हिडिम्बेवाभवत् प्रिया ॥२२॥


सर्वस्व-स्वामि-भावं सा सम्प्राप्ता तस्य रागिणः ।

प्रेरणं बन्धु-युद्धेषु विदधे निधनैषिणी ॥२३॥


हते पितृ-व्रजे तस्मिन् बद्ध-मूला परं गृहे ।

साभूद् अपर-पुत्रस्य श्री-सिंहस्यावरुद्धिका ॥२४॥


विगलद्-यौवना यूनः सा सपत्नी-जिगीषया ।

चकार तस्य स्वीकारं वशीकरण-मूलकैः ॥२५॥


मत्स्य-यूष-घृत-क्षीर-पलाण्डु-लशुनादिभिः ।

प्रत्यायन-प्रसक्ताभूद् यौवनस्य प्रियस्य सा ॥२६॥


अथ भूप-भयात् तस्य प्रत्यासत्तेऽथ भूतपे ।

भूरि द्रविणम् आदाय साविशन् नगरान्तरम् ॥२७॥


ततस् तनुतर-स्वच्छ-वसना विनतानना ।

रण्डा मृगवती नाम साभूत् स्पर्श-स्पृहा-मही ॥२८॥


सदा सुरेश्वरीं गत्वा शत-धारा-तटे चिरम् ।

तल-बालुक-दर्भाङ्का सा चक्रे पितृ-तर्पणम् ॥२९॥


तत्र बन्धुरसाराख्यम् अश्वारोहं महा-धनम् ।

तीर्थ-स्थिता सा जग्राह मत्स्यं बक-वधूर् इव ॥३०॥


गृहं मुष्ट्या गृहीत्वेव चित्त-ग्रहण-कोविदा ।

सर्वाय-व्यय-कार्येषु सैव तस्याभवद् विभुः ॥३१॥


मासेन सा गते तस्मिन् पञ्चतां बहु-सञ्चये ।

तस्थौ पादाव् अवष्टभ्य तस्यानुगमनोद्यता ॥३२॥


तद्-बान्धवैर् वार्यमाणा मिथ्यैवारब्ध-दुर्ग्रहा ।

धैर्यावष्टम्भ-गम्भीरम् उवाचार्याङ्गनेव सा ॥३३॥


कुले महति वैधव्यं वैधव्ये शील-विप्लवः ।

शील-भ्रंशे वियोगोऽयं वह्निना मम यास्यति ॥३४॥


इत्य् उक्त्वा तीव्र-सङ्कल्प-निश्चलाश्म-मयीव सा ।

तद्-वित्तावाप्त-हर्षेण सत्त्व-व्यक्तिम् इवावहत् ॥३५॥


ततस् तद्-द्रविण-स्वाम्यं राजादेशाद् अवाप्य सा ।

प्रार्थिता राज-पुरुषैस् तस्थौ लीलावलम्बिनी ॥३६॥


अथाश्व-शाला-दिविरं स्वीकृत्य रति-बाडवम् ।

सा चक्रे जीव-लोकस्य स्व-नाम-परिवर्तनम् ॥३७॥


तल्-लाभ-सेवया नित्यं सा तस्य स्नान-कोष्ठके ।

विलास-स्खलितालापैर् दिविरस्याहरन् मनः ॥३८॥


कृत्वा लुण्ठिं दिवसम् अखिलं भूरि-भूर्ज-प्रयोगैर्

भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः ।

प्रातः स्नान-व्यतिकर-कला-दम्भ-सम्भावनाभूर्

माद्यं दाहं नयति दिविरः शान्तिम् अन्तर् जलेन ॥३९॥


प्रवृद्धापर-पुत्राथ दिविराराधन-व्रता ।

निखिलं जीव-लोकं सा विक्रीय धनम् आददे ॥४०॥


सा वेश्म-विक्रयादाने पुत्रैर् आकृष्य वारिते ।

गत्वाधिकरणं चक्रे मठि-भट्टोपसेवनम् ॥४१॥


उत्कोचारब्ध-सङ्घट्टैर् भट्टैः कूट-रथादिभिः ।

सादिष्टाभीष्ट-सम्पत्तिर् जग्राह जय-पट्टकम् ॥४२॥


गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्र-शङ्किनी ।

सा चित्रवेष-प्रच्छन्ना ययौ शाक्त-मठाश्रयम् ॥४३॥


कृष्णीकृत-श्वेत-कचा रङ्गाभ्यङ्गेन भूयसा ।

॰र् जलेव सा तत्र नव-पण्याङ्गनाभवत् ॥४४॥


चलित्वाभ्यागता ... वणिग्-वधूः ।

इति तस्याः प्रवादेन बभूवाधिक-विक्रयः ॥४५॥


सत्यासत्य-कथा-तत्त्वम् अविचार्यैव धावति ।

गतानुगतिकत्वेन प्रवाद-प्रणयी जनः ॥४६॥


क्षीण-जिह्वाधर-करा कोष-पानेन कामिनाम् ।

छिन्नाङ्गुलिः सा जग्राह राग-वेलां पुनः पुनः ॥४७॥


सा चौर-द्रविणादानाद् गृहीता शठ-चेटकैः ।

प्रत्यक्षापह्नववती सुबद्धा बन्धने धृता ॥४८॥


तत्र बन्धन-पालेन भुजङ्गाख्येन सङ्गता ।

निर्विकल्प-सुखा चक्रे मत्स्यापूप-मधु-क्षयम् ॥४९॥


साथ बन्धन-पालस्य गाढालिङ्गन-सङ्गमे ।

क्षीबस्य चुम्बनासक्ता जिह्वां चिच्छेद मुक्तये ॥५०॥


सा जिह्वा-च्छेद-निःसंज्ञं तम् आक्रन्द-विवर्जितम् ।

स्त्री-वेषं स्वांशुकैः कृत्वा जगामोत्क्षिप्त-शृङ्खला ॥५१॥


सा भग्न-निगडा प्राप्य रजन्यां विजयेश्वरम् ।

महामात्य-सुतास्मीति जगादानुपमाभिधाम् ॥५२॥


सा तत्र भोगमित्रस्य प्रीत्या रत्नैर् अवाकिरत् ।

पुराण-चित्र-रूपस्य यौवनस्याल्प-शेषताम् ॥५३॥


यत्नोत्क्षिप्त-कुचा कचायततया ... करे

बद्धापाटल-पट्टकेन सरल-स्थूलाञ्जन-व्यञ्जना ।

नासार्धावधि वाससा च वदनं संछाद्य विद्याधरी

केयं नूतन-निर्गतेति विदधे सा मुग्ध-संमोहनम् ॥५४॥


ताम् एक-वारं दृष्ट्वैव नग्नां प्रथम-कौतुकात् ।

पथापि तेन वैरस्यान् न कश्चित् पुनर् आययौ ॥५५॥


शीत-शालेव शिशिरे दीप-मालेव वासरे ।

जीर्णा निर्माल्य-मालेव वेश्या कस्योपयुज्यते ॥५६॥


सा तत्र ग्राहकाभावान् मृष्यन्ती पथिकांश् चलान् ।

सन्ध्यायाम् अञ्चलाकर्षैः स्वल्प-भाटीम् अयाचत ॥५७॥


तपस्विनी शिखाख्या सा सङ्गं चक्रे तपस्विना ।

तत्र भैरव-सोमेन भिक्षा-भक्तार्ध-दायिना ॥५८॥


भस्म-स्मेर-शरीर-सञ्चित-रुचिर् दत्ताक्षि-जीवाञ्जना

बिभ्राणा स्फटिकाक्ष-सूत्रम् अमलं वैचित्र्य-मित्रं गले ।

निःसङ्कोच-निलीन-कञ्चुक-कचत्-सुस्तब्ध-बाहु-स्तनी

साभूत् क्षोभ-विधायिनी हत-धियां भिक्षा-क्षणे निर्गता ॥५९॥


जाते तत्राथ दुर्भिक्षे भिक्षाभक्तेऽतिदुर्लभे ।

सा रात्रौ देव-मात्रादि ययौ हृत्वा तपस्विनः ॥६०॥


सा कृत्याश्रमकं गत्वा विहारं हारित-स्थितिः ।

भिक्षुकी वज्रघण्टाख्या बभूव ध्यान-निश्चला ॥६१॥


पात्रं तत्र गुणोचितं कर-तले कृत्वाथ भिक्षास्पदं

जीर्णं कामुक-कूट-राग-सदृशं काषायम् आदाय सा ।

चक्रे मुण्डन-मण्डनं परिणमत्-कूष्माण्ड-खण्डोपमं

पिण्डाप्त्यै विट-टक्कना-परिचय-श्रेणी-विहारं शिरः ॥६२॥


पट्वी मण्डल-शिक्षायै प्रणतानां सदैव सा ।

गृहे गृहे कुल-स्त्रीणां ददौ दौःशील्य-देशनाम् ॥६३॥


वश्य-प्रयोगैर् वेश्यानां वणिजाम् ऋद्धि-वर्धनैः ।

मन्त्र-वादेन मूर्खाणां सा परं पूज्यतां ययौ ॥६४॥


तत्रोपासक-दासेन मङ्गलाख्येन सङ्गता ।

सा गर्भं दम्भ-भोगानां मूर्तं विघ्नम् इवादधे ॥६५॥


विच्छिन्ने पिण्ड-पाते सा लम्बमान-महोदरी ।

प्रसूता धर्मम् उत्सृज्य जगाम नगरं पुनः ॥६६॥


कूट-केशवती तत्र चित्रसेनस्य मन्त्रिणः ।

पुत्र-जन्मनि सा पुण्यैः पत्न्या धात्री प्रवेशिता ॥६७॥


सार्ध-क्षीराभिधा धात्री सिंह-पाद-वृसी-स्थिता ।

बालोत्सङ्गा गृहं सर्वं ग्रासीकर्तुम् इवैक्षत ॥६८॥


क्षीर-सङ्क्षय-रक्षायै सम्प्राप्त-सरसाशना ।

सा मन्त्रि-भवने धात्रा धात्री पात्री-कृता श्रियः ॥६९॥


कण्ठे विद्रुम-मालिका श्रवणयोस् ताडी-युगं राजतं

स्थूल-स्थूल-विभक्ति-सक्त-वटक-प्राग्-भार-भाजौ भुजौ ।

गुल्फास्फाल-विलम्बि-कम्बल-घनारम्भा नितम्ब-स्थली

धात्र्याः सम्भृत-भोजनैर् अभिनवी-भूतं पुराणं वपुः ॥७०॥


ततस् तद्-अपचारेण शिशौ जात-ज्वरे व्यधात् ।

वैद्य-दत्तोपवासा सा मत्स्य-सूप-परिक्षयम् ॥७१॥


पानीयं विनिवारणीयम् अहितं भक्तस्य वार्तैव का

द्वित्राण्य् एव दिनानि धात्रि-दयया धात्री-रसः पीयताम् ।

जीवत्व् एष शिशुर् भजस्व विविधैर् अस्योत्सवैः सम्पदं

वैद्येनेति निवेद्यमानम् अकरोत् सा सर्वम् एवाश्रुतम् ॥७२॥


दृष्ट्वा तत्रातुरं बालं तृणवत्-सुत-रागिणी ।

सा ययौ निर्दया रात्रौ गृहीत्वा हेम-सूतिकाम् ॥७३॥


ततः प्रत्यन्त-विषये प्रभूत-च्छाग-गोचरा ।

ख्याता धनवती नाम स्फीतां चक्रे गृह-स्थितिम् ॥७४॥


साथ मेघापघातेन तस्मिन् पशु-धने वने ।

स्व-काय इव सापाये याते चर्मावशेषताम् ॥७५॥


गृहीत्वा पशुपालस्य स्थूलं निक्षेप-कम्बलम् ।

गत्वावन्तिपुरं चक्रे ताराख्यापूप-विक्रयम् ॥७६॥


क्रीत्वा गणेश-नैवेद्यम् अण्डकानां करण्डकम् ।

पुनः पाकोष्मणा नित्यम् अकरोद् विक्रयं पथि ॥७७॥


साभुङ्क्त गृह-नारीणां प्रभूतोज्जाम-तण्डुलम् ।

प्रभूत-लाभ-लुब्धानां मूलस्यापि परिक्षयः ॥७८॥


पान्थ-कन्यां घृताभ्यक्तां कृत्वा कुशलिकाभिधा ।

मिथ्यासन्न-विवाहार्थम् अयाचत गृहे गृहे ॥७९॥


ततः सा पञ्जिका नाम द्यूत-शाला-पुरः-स्थिता ।

कपटाक्ष-शलाकानाम् अकरोद् गूढ-विक्रयम् ॥८०॥


सा पौष्पिकी मुकुलिका कृत्वा निर्माल्य-विक्रयम् ।

देव-प्रासाद-पालानां मूल्यं भुक्त्वा ययौ निशि ॥८१॥


ग्राम-यात्रासु सा वारि-सत्त्र-दात्री हिमाभिधा ।

रङ्ग-प्रेक्षण-बालानां निनाय वलयादिकम् ॥८२॥


सा नक्षत्र-परावृतिं कृत्वा षट्काष्टकेष्व् अपि ।

विवाहेष्व् अकरोद् यत्नं वर्णाख्या कूट-वर्णनैः ॥८३॥


गण-विज्ञानिका मुग्ध-प्रत्ययैः ख्यातिम् आययौ ।

नामाभिज्ञान-मात्र-ज्ञा न तु चौरान् विवेद सा ॥८४॥


भाव-सिद्ध्य्-अभिधाना सा देवता-वेश-धारिणी ।

उपहारान् प्रयच्छेति वदन्ती नावदत् परम् ॥८५॥


तत उन्मत्तिका भूत्वा सा नग्नालिङ्गिता श्वभिः ।

कुम्भा-देवीति विख्याता प्राप पूजा-परम्पराम् ॥८६॥


क्षिप्रोपदेश-लुब्धेन कुल-दासेन मन्त्रिणा ।

सार्चिता प्रययौ हृत्वा पूजा-राजत-भाजनम् ॥८७॥


साथ तक्षक-यात्रायां चल-हण्ठा दिन-त्रयम् ।

कल्प-पाली कला नाम विदधे मद्य-विक्रयम् ॥८८॥


कटिघण्टाभिधानस्य सा क्षीबस्य तपस्विनः ।

रात्रौ तत्र प्रसुप्तस्य घण्टाः सप्त समाददे ॥८९॥


ततः सा भूरि-धत्तूर-मधुना नष्ट-चेतसाम् ।

पान्थानां सर्वम् आदाय निशि शूर-पुरं ययौ ॥९०॥


एवं कृत्वा लवण-सरणौ भारिकं भर्तृ-संज्ञं

तस्मिन् निद्रा-वशम् उपगते रात्रिम् अन्यैः क्षिपन्ती ।

प्रातर् बद्ध्वा पृथु-कटि-तटं सङ्कटे दीर्घ-दाम्ना

मूर्ध्ना भारं दिवसम् अखिलं सा विलासैर् उवाह ॥९१॥


निःशुष्कैर् अतटैर् महा-हिम-पथैर् उल्लङ्घ्य घोरान् गिरीन्

बम्बा-नाम दिनावसान-समये मान्याङ्गना-रूपिणी ।

हेमन्ते वसनावगुण्ठित-मुखी पञ्चाल-धारा-मठे

शीतार्ता घन-लम्ब-कम्बलवती चक्रे स्पृहां कातरा ॥९२॥


साथ सत्यवती नाम वृद्धा ब्राह्मण्य-वादिनी ।

बभ्राम सागर-द्वीप-रशनाभरणां भुवम् ॥९३॥


क्वचिद् योग-कथाभिज्ञा क्वचिन् मासोपवासिनी ।

क्वचित् तीर्थार्थिनी मिथ्या सा परं पूज्यतां ययौ ॥९४॥


वेध-धूनन-धूपेन मूर्ख-श्रद्धा-विधायिनी ।

महतीं प्रतिपत्तिं सा लेभे भूपति-वेश्मसु ॥९५॥


सेना-स्तम्भं करिष्यामि राज्ञां कृत्वेति वर्णनम् ।

भुक्त्वा हेम ययौ रात्रौ प्रत्यासन्ने रणोद्यमे ॥९६॥


केदाराम्बु-गया-श्राद्ध-गङ्गा-स्नानादि-वादिनी ।

तत्-फलं बन्धम् आधाय सार्थेभ्यः साग्रहीद् धनम् ॥९७॥


नष्ट-च्छायोपदेशार्थं सार्थिता पथि दस्युभिः ।

रूढा शिबिकया वर्षं प्रपलाय्य ययौ ततः ॥९८॥


चीनानकानाम् अण्डानि साथ रुद्राक्ष-संज्ञया ।

ददौ मूल्येन शिष्याणां रुद्राक्षाधिक्य-वादिनी ॥९९॥


बिल-सिद्धि-धृत-श्रद्धा-गृहीताभरणाम्बरान् ।

सा चिक्षेपान्ध-कूपेषु पाताल-ललनोत्सुकान् ॥१००॥


अङ्ग-विद्ध-विषास्मीति सुस्निग्ध-विष-गण्डकैः ।

सा बबन्ध गले मालां विष-जाङ्गुलिकाभिधा ॥१०१॥


शुल्क-स्थानेषु सर्वेषु शौल्किकेभ्यः स्वभावतः ।

मुहूर्त-मोहनं पुष्पं सा दत्त्वा स्वेच्छया ययौ ॥१०२॥


वर्षाणां मे सहस्रं गतम् अधिकतरं वेद्म्य् अहं धातु-वादं

सिद्धो मे वाक्-प्रपञ्चः करतल-कलितं त्रैपुरं काम-तत्त्वम् ।

उर्वर्यां गर्व-खर्वी-कृत-सकल-गुरु-ग्राम-भक्त्या तयास्याम्

इत्य् आख्यानेन नीताश् चरण-तल-लिहष् ठक्कुराः कुक्कुरत्वम् ॥१०३॥


पूजा-सज्जा भजन्ते जय-नुतिषु नतिं दिक्षु काम्बोज-भोजाः

सेवा-शुष्कास् तरुष्काः परिचरण-रसे किं च चीनाः प्रलीनाः ।

उत्कण्ठार्तास् त्रिगर्ताः परिचरण-विधौ पीडयन्त्य् एव गौडा

दम्भा-रम्भेण तस्या विदधति कुसुमोत्सङ्गताम् अङ्ग-बङ्गाः ॥१०४॥


भ्रान्त्वा महीं जल-निधि-प्रथिताम् अशेषां

माया-विनीति-विदिताविरतोन्नतिः सा ।

प्राप्ता पुनर् निज-पदं तनु-वीर-शेषा

क्षीणोऽपि देहम् इव कस् त्यजति स्व-देशम् ॥१०५॥


सा सर्व-देश-परिशीलित-वेष-भाषा

प्रभ्रष्ट-भूपति-सुताहम् इति ब्रुवाणा ।

छिन्नाङ्गुलिर् दशन-खण्डित-नासिकाग्रा

लालाट-नील-तिलकैर् विदिता ममैव ॥१०६॥


सा चेत् प्रकीर्ण-धन-गेह-निधान-सर्पी

गृह्णाति लोभ-जननी जननी-पदं ते ।

तत्-कामि-लोक-सकलार्थ-समृद्धिम् एतां

यत्नाद् विना सुतनु हस्त-गताम् अवेहि ॥१०७॥


तस्मात् ताम् अहम् एव कूट-कुटिलां गत्वा स्वयं त्वत्-कृते

सर्वज्ञां सकलार्थ-सार्थ-सरणेः सिद्ध्यै समभ्यर्थये ।

किं किं वा कथयामि सैव जगतीं जानाति जेतुं धिया

नास्त्य् अन्या गतिर् इत्य् उदीर्य हित-कृत् तूर्णं ययौ नापितः ॥१०८॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चरितोपन्यासो नाम द्वितीयः समयः ।


तृतीयः समयः ( प्रदोष-वेश्यालाप-वर्णनम् )[सम्पाद्यताम्]

अथ सर्वार्थ-जननीं जननीं वेश-योषिताम् ।

मित्रे स्वभाव-मलिनाम् आनेतुं गन्तुम् उद्यते ॥१॥


सङ्कोच-क्लेश-सञ्जातां शूरताम् इव रागिणाम् ।

आसन्न-श्री-वियोगानां स्वाप-ग्लानिर् अजायत ॥२॥


शनैर् दिन-धने क्षीणे स्वल्प-शेषाम्बरः परम् ।

अलम्बत क्षणं रागी सन्ध्या-धाम्नि दिनेश्वरः ॥३॥


सन्ध्यया क्षिप्र-रागिण्या निरस्तः परितापवान् ।

नीरागः सागर-जले चिक्षेप तपनस् तनुम् ॥४॥


ततस् तिमिर-सम्भारैर् वार-रामा-प्रसाधने ।

कृष्णागुरु-भरोद्भूत-धूप-धूमोद्गत-मायितम् ॥५॥


यामिनी-कामिनी-कीर्ण-केश-पाशोपमं तमः ।

दीप-चम्पक-मालाभिर् विश्रान्ति-नियमं ययौ ॥६॥


अथ स्व-वेश-वनिता-सापत्न्य-कलह-च्युतम् ।

अदृश्यत शशङ्कार्धं दन्त-पत्रम् इवामबरे ॥७॥


रजनी-रमणी-कान्ते दिनान्ते तुहिन-त्विषि ।

उदिते मुदिते लोके बभूव मदनोत्सवः ॥८॥


भुक्तां सहस्र-कर-सम्पदम् अम्बर-श्रीः

कृत्वा जन-स्मरण-मात्र-दशावशेषाम् ।

वेश्येव कामम् अनपेक्षित-पक्ष-पाता

क्षिप्रं शशाङ्क-विभवाभरणा बभूव ॥९॥


ततः कर्तुं प्रवृत्तेषु वेश्यावेश्माग्र-वर्त्मसु ।

विटेषु मधु-लुब्धेषु निर्व्यापारं गतागतम् ॥१०॥


द्वाराग्र-दत्त-कर्णासु ग्रहण-ग्रहणेप्सया ।

कुट्टनीषु तृणापातेऽप्य् उन्मुखीषु मुहुर् मुहुः ॥११॥


दिन-कामुक-निर्माल्य-माल्य-ताम्बूलिनीं भुवम् ।

संमृज्य सज्ज-शय्यासु वेश्यास्व् अन्य-प्रतीक्षया ॥१२॥


आस्तीर्यमाण-खट्वान्तः किङ्किणी-क्वाण-संज्ञया ।

पारावतेषु विरुतैर् व्रजत्सु स्मर-वन्दिताम् ॥१३॥


गृहीतस्योपरि कथं गृह्यते ग्रहणं पुनः ।

पूर्वं किं नागतोऽसीति वदन्तीष्व् अपरासु च ॥१४॥


उदराबद्ध-वसनैर् जटाग्रन्थि-निपीडनम् ।

कुर्वाणैर् वार-कलहे प्रारब्धे शठ-देशिकैः ॥१५॥


स्वयं मात्रा च युगपद् गृहीतं ग्रहण-द्वये ।

वारे प्राप्ते तृतीये च यान्तीष्व् अन्यास्व् अदर्शनम् ॥१६॥


अनायाते परिचिते प्रत्याख्याते नवागते ।

उभय-भ्रंश-शोकेन सीदन्तीष्व् अपरासु च ॥१७॥


भुक्तोज्झितानाम् अन्यासु पुनः प्राप्तार्थ-सम्पदाम् ।

जननीं दुर्जनीकृत्य कुर्वाणासु प्रसादनम् ॥१८॥


यदि त्वां सा सुजननी न जानीयात् सुधा-मयम् ।

अभविष्यद् उपायो मे तत् कोऽसौ प्राण-धारणे ॥१९॥


नित्यावहार-कुपितं सर्वार्थैर् उपकारिणम् ।

ऋजुम् आवर्जयन्तीषु विदग्धासुतवैरिषु ॥२०॥


अन्य-नाम्ना प्रविष्टानां कलहे कूट-कामिनाम् ।

कुट्टनीषु रटन्तीषु घण्टारण-रणोत्कटम् ॥२१॥


प्रसुप्त-कटक-क्षीब-क्षीण-क्षुद्राभृते गृहे ।

सखी-भवनम् अन्यासु यान्तीष्व् आदाय कामुकम् ॥२२॥


बाल-मार्जारिकाह्वान-व्याजेनान्यासु वर्त्मनि ।

कटाक्षैः कलयन्तीषु दूरात् कामुकम् आमिषम् ॥२३॥


एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।

किं करोमीति जननीं पृच्छन्तीष्व् अपरासु च ॥२४॥


निशा दीर्घा नवः कामी तनयेयं कनीयसी ।

व्यत्येति काल-हाराय वृद्धा-वर्गे कथोद्यते ॥२५॥


नाज्ञाताद् गृह्यते भाटी चरन्ती म्लेच्छ-गायनाः ।

इत्य् अन्यासु वदन्तीषु शून्य-शय्यासु लज्जया ॥२६॥


आयाते वार्यमाणेऽपि निर्माणे क्षीण-कामुके ।

व्याज-कुक्षि-शिरः-शूला-क्रन्दिनीषु परासु च ॥२७॥


मुग्ध-कामुक-मित्राणां स्वेच्छया व्यय-कारिणाम् ।

प्रस्तुते स्थिर-लाभाय कुट्टनीभिर् गुण-स्तवे ॥२८॥


लज्जामहे वयं स्वल्प-धनेनेति विभाविनि ।

गण्यमाने दश-गुणे धूर्तैः प्रथम-कामिनाम् ॥२९॥


प्रवास-सक्तेर् अधिकारि-सूनोः स्थितावरुद्धा तनया ममेति ।

काचिद् वदन्ती विजने विगूह्य जग्राह भाटीं त्रिगुणां समृद्धात् ॥३०॥


अल्पं ममैतद् दुहितुर् न योग्यं

न च क्षणोऽस्ति त्वम् अदृष्ट-पूर्वः ।

इति ब्रुवाणापि विटं पटान्ते

गाढं गृहीत्वा न मुमोच काचित् ॥३१॥


अमात्य-पुत्रेण सुताद्य नीता

क्षमस्व रात्रिं प्रणयान् ममैकाम् ।

उक्त्वेति काचिज् जरती चकार

रिक्तस्य सक्तस्य च विप्रलम्भम् ॥३२॥


दातव्यं न ददाति वार-विरहे टक्वो‘द्य लब्ध-स्थलः

क्रूरः सैन्य-पतिः प्रयाति रिपुतां सद्यैव वारं विना ।

वृत्तिर् देव-गृहात् कथं नु दिविरे वारोज्झिते लभ्यते

वाटी-पेटक-वारतां गतवती प्रोवाच काचित् सखीम् ॥३३॥


अन्यास् ताः सखि कूट-पाश-निचयैर् आकृष्ट-मुग्ध-श्रियः

कुर्मः किं वयम् एव वञ्चन-कलां जात्या न जानीमहे ।

सद्-भावे सततं स्वभाव-विमुखः सर्वाभिशङ्की जनो

वाक्यैः काचिद् इति प्रकाशम् अकरोत् सक्तार्जवावर्जनम् ॥३४॥


सकलैव सा रसवती नीता क्षणेन क्षपा

पापेन क्षपितं दिनं निशि तया शय्यावहारः कृतः ।

इत्य् उद्वेग-परिग्रह-ग्लपित-धीः पृष्टः सहासैर् विटैर्

व्याचष्टे कटु-कुट्टनी-कुटिलताम् अक्लिष्ट-कूटां विटः ॥३५॥


नास्मद्-गेह-प्रवेशः सगुण-जन-कथा-केलि-मात्रोपचारैर्

व्यापारारम्भ-सार-प्रवसद्-अवसरे वासरे कामुकानाम् ।

वृत्तिर् वृत्तानुरोधात् कथम् अपि विदिताद् गृह्यते यामवत्याम्

इत्य् उच्चैः काचिद् ऊचे बहु-गत-गणिका-वर्ग-गर्वोपशान्त्यै ॥३६॥


कुरु तरलिके हारं कण्ठे गृहाण मनोहरे

वलय-युगलं लीले लोलां विलोकय मेखलाम् ।

भज मलयजं चित्रे रात्रिः प्रयाति कठोरताम्

इति चतुरताचार्यस् तासाम् बभूव सखी-जनः ॥३७॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां प्रदोष-वेश्यालाप-वर्णनम् नाम तृतीयः समयः ।


चतुर्थः समयः ( पूजाधरोपन्यासः )[सम्पाद्यताम्]

अस्मिन्न् अवसरे धूर्त-वार्ता-लीना सुकुट्टनी ।

नापिताख्येन तमसा रजनीव सहाययौ ॥१॥


अस्थि-यन्त्र-शिरा-तन्त्री लीनान्त्रोदर-कृत्तिका ।

शुष्क-काय-करङ्काङ्कावृतेव कट-पूतना ॥२॥


वहन्ती सुबहु-च्छिद्रं शरीरं चर्म-बन्धनम् ।

अन्तर्गत-जगद्-व्याज-शिक्षा-शकुनि-पञ्जरम् ॥३॥


सर्वस्व-ग्रहणेनापि लम्बमान-मुखी सदा ।

तुलेवाङ्क-सहस्राङ्का त्रैलोक्य-तुलने कलेः ॥४॥


समा समधने पापे स-पापाधमगाधमे ।

धात्रा कृत्रिम-रागस्य स्वर-मालेव निर्मिता ॥५॥


सुस्पष्ट-दृष्ट-दीर्घोग्र-दशना भीषणाकृतिः ।

प्रसव-क्रूर-कोपेन संस्थितास्थिरता शुनी ॥६॥


उलूक-वदना काक-ग्रीवा मार्जार-लोचना ।

निर्मिता प्राणिनाम् अङ्गैर् इव नित्य-विरोधिनाम् ॥७॥


वेश्यावनैक-पालिन्या यया राग-महा-व्रते ।

कृता कामुक-लोकस्य खट्वाङ्ग-शरणा तनुः ॥८॥


सक्ताश्रु-पात-जननीं तां विलोक्य कलावती ।

अभिचार-हुतस्याग्नेः कालीं धूम-शिखाम् इव ॥९॥


स-सम्भ्रमोत्थिता तस्याः कृत्वा चरण-वन्दनम् ।

दत्त्वा निजासनं चक्रे स्तुतिं पूजा-पुरःसरान् ॥१०॥


वेश्योपदेश-विषये चतुराननत्वान्

माया-प्रपञ्च-निचयेन जनार्दनत्वात् ।

रिक्त-प्रसक्त-कलहैर् अतिभैरवत्वात्

सर्ग-स्थिति-क्षय-विधातृ-गुणा त्वम् एव ॥११॥


उद्भिन्न-यौवन-मनोहर-रूप-शोभा-

सम्भाविताभिनव-भोग-मनोभवानाम् ।

एणीदृशां त्वद्-उपदेश-विवर्जितानां

मातर् भवन्ति नहि नाम समीहितार्थाः ॥१२॥


तस्माद् भजस्व परिकल्पित-पुत्रिकां मां

भक्ताम् अनन्य-शरणां शरणं प्रपन्नाम् ।

आत्मार्पण-प्रणयिनां नव-दर्शनेऽपि

जात्यैव पेशल-धियः सदया भवन्ति ॥१३॥


इत्य् अर्थिता कलावत्या प्रत्यासन्न-सुख-स्थितिः ।

मनुष्यामिष-कङ्काली कङ्काली ताम् अभाषत ॥१४॥


सङ्क्रान्त-हृदय-स्नेहा निःशूल-प्रसवोद्भवा ।

गर्भ-भारं विना पुत्रि त्वं सुताभिमता मम ॥१५॥


कङ्केन जन्म-सुहृदा त्वद्-अर्थम् अहम् अर्थिता ।

स्यूतेयं मे विट-च्छिन्ना नासा येन पुनः पुनः ॥१६॥


पात्रं मद्-उपदेशस्य त्वम् एव त्रिदशोचिता ।

सद्-भित्ति-लिखितं चित्रं चित्रताम् एति नेत्रयोः ॥१७॥


श्रूयतां प्रथमं पुत्रि भूत्यै यत् कथयाम्य् अहम् ।

कला-कोषं तु कालेन नित्याभ्यासाद् अवाप्स्यसि ॥१८॥


न कुलेन न शीलेन न रूपेण न विद्यया ।

जीविताभ्यधिकं बुद्धि-लभ्यं धनम् अवाप्यते ॥१९॥


प्रायेण जगति प्रज्ञा नाना स्ति कस्यचित् ।

इयतीं जगतीं वेद्मि पूर्णाम् ऊर्णायिभिर् जडैः ॥२०॥


अज्ञात-कालोचित-कर्म-योगा

रोगा इवाहर्निश-पच्यमानाः ।

जगत्-त्रये देव-मनुष्य-नागाः

प्रज्ञा-दरिद्राः खलु सर्व एव ॥२१॥


ज्येष्ठेन तावत् परमेष्ठिनैव

विचार-शून्येन कृतं किम् एतत् ।

यत् कामिनी-पीन-पयोधराणां

विद्युद्-विलोला किल यौवन-श्रीः ॥२२॥


का नाम बुद्धि-हीनस्य विधेर् अस्ति विदग्धता ।

कूष्माण्डानां न यश् चक्रे तैलम् ऊर्णां च दन्तिनाम् ॥२३॥


रत्नार्थिना जलनिधौ मधुसूदनेन

क्लेशः किलाद्रि-वलन-प्रभवोऽनुभूतः ।

किं सैव पूर्वम् अखिलार्थ-विलुण्ठनाय

कान्ताकृतिः कपट-काम-मयी न सृष्टा ॥२४॥


निद्रा मही-भार-परिग्रहश् च

श्री-संश्रयत्वं पर-याचनं च ।

अत्युन्नतत्वं गुण-हीनता च

किं युक्तम् एतत् पुरुषोत्तमस्य ॥२५॥


कृशः शशी गुणा नग्ना भार्या वस्त्रार्ध-हारिनी ।

शम्भोर् धनपति-प्रीतिर् न विद्मः क्वोपयुज्यते ॥२६॥


भस्माङ्गः प्रकटं बिभर्ति ललनां योऽङ्गे स किं युक्त-कृन्

निःसङ्गः सततं गुणेषु रमते यः किं स सत्यव्रतः ।

यः सक्तः परमेश्वरोऽपि वृषभृद्-वर्गे स किं नीतिमान्

गोप्यां यः कुटिलां कलां स्फुटतया धत्ते स किं धी-धनः ॥२७॥


किं कामिनी-प्रणयिना दिन-नायकेन

संशातितं भ्रम-कृता कृतिना स्व-तेजः ।

अर्थेन किं न विहिताभिमुखा मृगाक्षी

वित्तेन तीक्ष्णतरम् अप्य् अबला सहेत ॥२८॥


चन्द्रस्येश्वर-सेवया कृश-तनोः क्षैण्यं न निर्मूलितं

मानी मूर्ध्नि जडः स्थितः कथम् इव प्राप्नोति सम्पूर्णताम् ।
वृद्ध्य्-अर्थी यदि किं करोति चरणोपान्ते न तस्यास्पदं

हन्त्य् एव स्व-समीहितं गुण-मदाद् उच्चैः स्थितः सेवकः ॥२९॥


यातः प्रतारयितुम् ईश्वरम् अङ्गनायां

मारः पुरा किम् इति कार्मुक-बाण-पाणिः ।

नाग्रे ततान वनिता-गुण-वर्णनानां

यत् सौ तेन नियतं विननाश मूर्खः ॥३०॥


रक्तोऽप्य् अशोक-विटपी परपुष्ट-बन्धोः

प्राप्नोति यस्य विभवे चरण-प्रहारम् ।

तस्मै समृद्दि-सचिवैर् मधुपैर् निपत्य

धूतैर् निपीत-मधवे मधवे नमोऽस्तु ॥३१॥


स्वाम्यं सर्व-जगत्सु दिव्य-मुनयस् तत्रोचिता मन्त्रिणो

राष्ट्रं स्वर्ग-मही महा-मणि-गुरुः कोषः सुधाम्भोनिधिः ।

दुर्गं मेरु-शिरः स्व-सैन्यम् अमराः श्रीमान् मुरारिः सुहृत्

सा बुद्धिर् विबुधाधिपस्य तु यया व्याप्तं भगाङ्कैर् वपुः ॥३२॥


लुब्धस्याफल-कालकूट-कटुक-क्रोधस्य निस्तेजसः

सर्वाक्रान्ति-निपीडितस्य जलधेर् दातुं प्रवृत्तस्य ते ।

सङ्ख्यातीत-समस्त-रत्न-वसतेर् मूर्खाः किइम् एतावता

मोहाद् एक-गजाश्व-पादप-सुरा-मात्रेण तुष्टाः सुराः ॥३३॥


रामेण हेम-हरिणाहरणोत्सुकेन

कूटाक्ष-केलि-सरणेन युधिष्ठिरेण ।

ईर्ष्या-रुषा दिव्ज-रुषा जनमेजयेन

दत्तः परं मनुज-वर्त्मनि मौग्ध्य-सेतुः ॥३४॥


नागैस् तार्क्ष्य-समर्पितं तद् अमृतं यत्न-श्रमैर् दुर्लभं

नो पीतं न विलोकितं न पिहितं मोहात् परं हारितम् ।

तस्मान् नास्ति जगत्-त्रयेऽपि विमलः प्रज्ञा-कणः कस्यचित्

सर्वः प्राक्तन-जन्म-कर्म वशाद् अर्थोद्यमे धावति ॥३५॥


एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।

बुद्धि-हीन-प्रसादेन जीवामः केवलं वयम् ॥३६॥


मुग्धः प्रत्ययम् आयाति प्रत्यक्षेऽप्य् अन्यथा कृते ।

माया-प्रपञ्च-सारश् च वेश्यानां विभवोद्भवः ॥३७॥


पुरा मठरकाख्यस्य मया पाणौ द्विजन्मनः ।

ताम्बूल-कल्क-कलितं ष्ठीवितं हास्य-लीलया ॥३८॥


मुग्धस् ततोऽवमानेन सोऽभिजातोऽभिमानवान् ।

जन-संसदि जज्वाल क्रोधाद् आत्म-वधोद्यतः ॥३९॥


साधो धातु-प्रकोपेन मिथ्या पश्यसि विभ्रमम् ।

न मया ष्ठीवितं किञ्चिद् भित्तौ पाणिः प्रमृज्यताम् ॥४०॥


जात्या चर्म-मयं चक्षुस् तस्मिन् कः प्रत्ययस् तव ।

मम सद्-भाव-शीलायाः प्रमाणं वचनं न किम् ॥४१॥


इत्य् उक्त्वा तीव्र-शपथैर् गलहस्तादि-वादनैः ।

स मया प्रकृतिं नीतस् तथेति प्रत्ययं ययौ ॥४२॥


पदे पदे जगत्य् अस्मिन् निधिर् देवेन निर्मितः ।

विट-चारण-वेश्यानां बुद्धि-हीनावलम्बनम् ॥४३॥


नव-यौवन-काले मे गृहं विप्र-सुतः पुरा ।

विवेश रात्रि-भोगाय नाम्ना शङ्कर-वाहनः ॥४४॥


शाण्ठ्याद् इवातिकठिनं पीनं प्रथम-यौवनम् ।

तं ब्रह्मचारिणं दृष्ट्वा सोद्वेगाहम् अचिन्तयम् ॥४५॥


कठिनोऽयं निशा दीर्घा क्षपिता कामुकैर् अहम् ।

तस्माद् भोगावहारोऽस्य मया कार्यः प्रयत्नतः ॥४६॥


इति सञ्चिन्त्य सुचिरं मया तैस् तैः कथा-क्रमैः ।

आसन्न-शय्यावसरे यामः पूर्वोऽतिवाहितः ॥४७॥


कथा-बन्धेऽथ विरते तत्-सङ्गम-निवृत्तये ।

शूलापदेशेन मया कृतः कृतक-निःस्वनः ॥४८॥


सोऽथ मुग्धः प्रकृत्यैव सत्य-प्रत्यय-मोहितः ।

चक्रे शूलोपशान्त्यै मे चक्रे सर्वाङ्ग-मर्दनम् ॥४९॥


सादरं मृद्यमानेषु तेनाङ्गेषु शनैः शनैः ।

प्रययौ सोपरोधेव क्षणदा क्षणवन् मम ॥५०॥


ततः प्रभाते तद्-भोग-वञ्चने चिन्तितं मया ।

पशु-बुद्धिर् वराकोऽयं मया शूलेन वाहितः ॥५२॥


अनेन मेष-मुग्धेन दत्ता भाटी चतुर्गुणा ।

भोगावहार-न्यायेन ध्रुवं ताम् अनुयाचते ॥५३॥


तस्माद् एव रति-स्पृष्टीकार्यस् तावद् यथा तथा ।

न्यायाय सुरतोच्छिष्टं कथं समुपसर्पति ॥५४॥


इति ध्यात्वाहम् आरब्ध-रति-भोगा क्षपा-क्षये ।

प्रीत्येवाकरवं तस्य पण्यानृण्याय चुम्बनम् ॥५५॥


आरूढ-रति-यन्त्रो मे शूल-क्लेश-कृपाकुलः ।

अलं मत्-सङ्गमेनेति सानुरोधोऽवदत् स माम् ॥५६॥


आवर्जनाय तस्याथ निर्व्याजार्जव-चेतसः ।

मया मिथ्या-प्रियालापैर् विहितो रञ्जन-क्रमह् ॥५७॥


अहो बतामृत-स्पर्शस् तवाङ्गेषु विभाव्यते ।

अधुनैव मया दृष्टं यस्य प्रत्यक्ष-लक्षणम् ॥५८॥


गूढाङ्गेन त्वया स्पृष्टे ममास्मिन् रमण-स्थले ।

न जाने क्व गतं शूलं मत्-पुण्यैस् त्वम् इहागतः ॥५९॥


इति श्रुत्वैव मद्-वक्यम् सहस साश्रु-लोचनह् ।
रत्य्-अर्ध-रवितः शोकात् सोऽन्तः सानुशयः परम् ॥६०॥


निजं वक्षो ललाटं च ताडयित्वा स पाणिना ।

हा कष्टं हा हतोऽस्मीति वदन् माम् इदम् अब्रवीत् ॥६१॥


पूर्वं नैतन् मया ज्ञातं यन् मद्-अङ्ग-समागमः ।

शूलं हरति नारीणां मणि-मन्त्रौषधादिवत् ॥६२॥


मन्द-पुण्यस्य जननी वात्सल्य-जननी मम ।

सुचिर-स्थायिना भद्रे शूलेन निधनं गता ॥६३॥


विदितोऽयं प्रकारश् चेद् अभविष्यद् असंशयः ।

तज्-जनन्या वियोगो मे नाभविष्यद् विचेतसः ॥६४॥


इत्य् उक्त्वा वञ्चितोऽस्मीति स रुदित्वा विनिर्ययौ ।

पुरुषाकार-सन्दिग्ध-निर्विषाण-वृषोपमः ॥६५॥


नित्यं भोजन-मैथुन-प्रणयिनस् त्यक्तान्य-कार्याः परम्

लोकेऽस्मिन् गल-गर्त-मात्र-सुखिनः सन्त्य् एव शून्याशयाः ।

ये मेष-प्रतिमाः क्षयोद्यत-मतेः सर्वस्व-हर्तुः क्षणाद्

आप्तस्येव विनिक्षिपन्ति नितरां निःशङ्कम् अङ्के शिरः ॥६६॥


इत्य् अबुद्धि-धनाधान-निधानैर् विविधोदयैः ।

कूट-पुण्यैर् असामान्यैस् तारुण्यम् अतिवाह्यते ॥६७॥


असत्येनैव जीवन्ति वेश्याः सत्य-विवर्जिताः ।

एताः सत्येन नश्यन्ति मद्येनैव कुलाङ्गनाः ॥६८॥


सत्यं विनाशाय पराङ्गनानां

असत्य-सारा गणिका-गण-श्रीः ।

सत्येन वेश्या किल दृष्ट-सारा

दरिद्र-शाला इव कस्य सेव्याः ॥६९॥


दानेन नश्यति वणिङ् नश्यति सत्येन सर्वथा वेश्या ।

नश्यति विनयेन गुरुर् नश्यति कृपया च कायस्थः ॥७०॥


वेश्या-जनस्य कितवस्येव वञ्चन-मायया ।

अहो वैदग्ध्यम् इत्य् उक्त्वा परोऽपि परितुष्यति ॥७१॥


पुराथ पृथिवीम् एतां भ्रान्त्वा जलधि-मेखलाम् ।

प्राप्ता वेश्यास्पदं लोभात् पुरं पाटलिपुत्रकम् ॥७२॥


कुट्टन्यस् तत्र सर्वज्ञा दृष्ट्वा माम् अल्प-कौशलाम् ।

जहसुः स-स्वनं येन ह्रीताहं क्ष्माम् इवाविशम् ॥७३॥


ततस् तेनावमानेन गणेशायतनाग्रतः ।

स्थिता कृतोपवासाहम् अहङ्कार-विवर्जिता ॥७४॥


अथ स्वप्ने गणेनाहं पृष्टा शङ्कर-सूनुना ।

उपवासाः कियन्तस् ते प्राप्ता इति पुनः पुनः ॥७५॥


स मयाभिहितः कूट-कृत-प्राणान्त-चेष्टया ।

मास-द्वयम् अतिक्रान्तं व्रताद् अनशनस्य मे ॥७६॥


तच् छ्रुत्वा स स्मित-मुखः सर्वज्ञः प्राह मां गणः ।

अहो व्रतेऽपि स्वप्नेऽपि नासत्याद् अस्ति ते च्युतिः ॥७७॥


परितुष्टोऽस्मि ते भद्रे निश्चलासत्य-निश्चयात् ।

महामायामय-कला लब्ध-भोगा भविष्यसि ॥७८॥


गणेशानुचरः पूर्वम् इति मह्यं वरं ददौ ।

असत्येनैव वेश्यानां भवन्ति धन-सम्पदः ॥७९॥


धन-प्रधानं जन-जीव-भूतं

लोकेषु तत्रापि विशेष-योगात् ।

जनाभिसार-प्रतिपत्ति-भाजां

महीभुजां वेश-मृगीदृशां च ॥८०॥


धनेन लभ्यते प्रज्ञा प्रज्ञया लभ्यते धनम् ।

प्रज्ञार्थौ जीव-लोकेऽस्मिन् परस्पर-निबन्धनौ ॥८१॥


ईश्वरः स जगत्-पूज्यः स वाग्मी चतुराननः ।

यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥८२॥


स एवाहृदयो राहुर् अलसः स शनैश्चरः ।

वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥८३॥


सुजातस्य प्रयातस्य माङ्गल्य-स्पृहणीयताम् ।

धनिकस्य विकारोऽपि क्षीबस्येव जन-प्रियः ॥८४॥


धनिनश् चन्दनस्येव सच्-छायस्य मनो-मुषः ।

निष्फलस्यापि लोकोऽयं सम्पर्कं बहु मन्यते ॥८५॥


निस्त्रिंशा अपि स-स्नेहा भवन्ति श्रीमतः परम् ।

स्व-केशा अपि निःस्वानां निःस्नेहा यान्ति रूक्षताम् ॥८६॥


सेव्यः कवि-बुधादीनां गुरुः शूर-कलावताम् ।

गति-प्रदोऽर्थवान् एव व्योम-मार्ग इवोन्नतः ॥८७॥


विक्रीय स्व-गुणं निःस्वः स्वयं मांसम् इव द्विजः ।

सद्यः पतति निःसत्त्वः पतितः केन पूज्यते ॥८८॥


गुणिनां चित्त-वैकल्याद् गुणा निर्गुण-वाञ्छया ।

हृदयेष्व् एव सीदन्ति विधवानाम् इव स्तनाः ॥८९॥


विद्वद्भिः परिवारिताः सगुणताम् आयान्ति वित्तैर् नराः

शूरत्वं सुभतैः कुलोन्नततरैः प्रख्यात-सद्-वंशताम् ।

तस्माद् वित्त-समाश्रये गुण-गणे वित्ते च नान्याश्रये

वित्तं वित्तम् अनन्य-चित्त-नियताः सम्पन्-निमित्तं नुमः ॥९०॥


अम्लान-माल्याभरणाम्बरस्य

वराङ्गना-नन्दन-मन्दिरस्य ।

नित्य-प्रकाशोत्सव-सेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥९१॥


अशेष-दोषापगम-प्रकाश- मित्रागमोत्साह-महोत्सवार्हम् ।

विकास-शोभां जनयत्य् अजस्रं

धनं जनानां दिनम् अम्बुजानाम् ॥९२॥


वित्तेनाभिजनी गुणी परिजनी मानी प्रमाणीकृतः

सद्भिर् जन्तुर् उपैति साधु-पदवीं किं वा बहु ब्रूमहे ।

वित्तेन व्रत-तीर्थ-सार्थ-सरण-क्लेशाभियोगं विना

तीर्यन्ते तत-पातक-व्यतिकरास् ते ब्रह्म-हत्यादयः ॥९३॥


श्रूयतां यत् पुरा वृत्तं वाराणस्यां स्वयं मया ।

श्रुतं विश्रुत-सत्त्वस्य चरितं गृहमेधिनः ॥९४॥


तत्राभवद् ग्र्हपतिर् धरातल-धनाधिपः ।

द्विजन्मा श्रीधरो नाम महाब्धिर् इव रत्नवान् ॥९५॥


अर्थि-कल्पतरोस् तस्य राजार्ह-वर-भोजनैः ।

अवारितम् अभूद् गेहे भोज्य-सत्त्रं सदार्थिनाम् ॥९६॥


तस्य विप्र-सहस्रेषु भुञ्जानेषु सदा गृहे ।

लोके युधिष्ठिर-कथा श्लथादर-कथां ययौ ॥९७॥


ततः कदाचिद् आचार-निधेस् तस्य समाययौ ।

नियतात्मा यतिर् गेहं ज्ञानात्मा नाम दिव्य-धीः ॥९८॥


स पूज्यः पूजितस् तेन श्रद्धयोपनिमन्त्रितः ।

पाक-शालां ययौ द्रष्टुं भक्ष्य-राशि-शतान्विताम् ॥९९॥


तत्रापश्यत् स सर्वान्न-व्यञ्जनादि-गणोपरि ।

सित-यज्ञोपवीताङ्कं लम्बमान-तनुं शवम् ॥१००॥


स्रवद्भिस् तस्य गात्रेभ्यः सूक्ष्म-शोणित-बिन्दुभिः ।

अन्नं सर्व-जनादृष्टैः सिच्यमानं ददर्श सः ॥१०१॥


दृष्ट्वा तद् अतिबीभत्सं घृणा-सङ्कुचिताशयः ।

संस्पृष्ट-कर्णः स ययौ ततस् तूर्णम् अलक्षितः ॥१०२॥


अथ संवत्सरे याते पुनर् अभ्येत्य कौतुकात् ।

सोऽपश्यन् मांस-हीनम् तत् स्नायु-बद्धं कलेवरम् ॥१०३॥


शिरामुख-शतैस् तस्य क्लिन्न-स्नेह-कणैश् चितम् ।

स दृष्ट्वा भोज्यम् अगमज् जुगुप्सा-मीलितेक्षणः ॥१०४॥


वर्षेण पुनर् आयातः सोऽस्थि-शेष-शव-स्रुतैः ।

अन्न-व्यञ्जनम् अद्राक्षीद् व्याप्तं द्वित्रैर् वसा-कणैः ॥१०५॥


कौतुकाद् वत्सरे याते सोऽपश्यत् पुनर् आगतः ।

कपाल-शेष-कलनाद् अन्नोपरि रजश् च्युतम् ॥१०६॥


षड्भिर् मासैर् अथायातः शुद्धं शव-विवर्जितम् ।

रम्यं महानसं दृष्ट्वा पुरोहितम् उवाच सः ॥१०७॥


अहो गृहपतेर् अस्य महा-सत्रेण पातकम् ।

क्षीनम् अल्पेन कालेन लीढं याचक-कोटिभिः ॥१०८॥


बभूव पूर्व-पुरुषोपार्जितास्य गृहाश्रया ।

ब्रह्म-हत्या शतवती सात्र दानात् क्षयं गता ॥१०९॥


यैस् तस्य भवने भुक्तं तैस् तत्-पापं समाहृतम् ।

पापम् अनाश्रयं पुंसां होक्तारम् उपसर्पति ॥११०॥


ब्रह्म-हत्या भवस्यापि या बभूव भय-प्रदा ।

धनेन क्षपिता सेयम् अहो धनम् अहो धनम् ॥१११॥


इत्य् उक्त्वा स शिला-पट्टे लिखित्वा श्लोकम् आदरात् ।

पुरोहितेनार्च्यमानः प्रययौ ज्ञान-लोचनः ॥११२॥


वाच्यमानः स विद्वद्भिः कस् तवाद्भुत-वादिभिः ।

श्लोकार्थ-गौरव-रसान् मया तत्र स्वयं श्रुतः ॥११३॥


शमयति चितं पापं शापं विलुम्पति दुःसहं

कलयति कुलं कल्याणानाम् कलङ्क-कणोज्झितम् ।

धनम् अकलुषं तीर्थं पुंसां तद् एव महत् तपः

सुकृत-निधये श्रद्धा-धाम्ने धनाय नमो नमः ॥११४॥


एतद् आकर्ण्य युक्तार्थम् अर्थ-स्तुति-मयं मया ।

नीतं दशापदेशानां समये सार-तन्त्रताम् ॥११५॥


कुरु चित्तार्जनं तूर्णं भवति योषिता ।

न यौवन-सहायोऽयं तनये काय-विक्रमः ॥११६॥


तनु-वल्ली-वसन्त-श्रीर् वदनेन्दु-शरन्-निशा ।

पयोधरोद्गम-प्रावृट् चपला यौवन-द्युतिः ॥११७॥


तारुण्ये तरले सुभ्रूर् भ्रमद्-भ्रू-भङ्ग-विभ्रमे ।

स्त्रीणां पीन-स्तनाभोगा भोगा द्वि-त्रि-दिनोत्सवः ॥११८॥


अयं मुख-सरोरुह-भ्रमर-विभ्रमः सुभ्रुवां

कुच-स्थल-कुरङ्गकः पृथु-नितम्ब-लीला-शिखी ।

न यौवन-मदोदयश् चरति चारु-कान्ति-च्छटा-

कुल-त्रिवलि-कूलिनी-पुलिन-राजहंसश् चिरम् ॥११९॥


आलानम् उन्मूल्य सुखाभिधानं

तारुण्य-नागे गमनोद्यतेऽस्मिन् ।

पलायते कामि-गणेऽङ्गनानां

विमर्द-भीत्येव कुचाः पतन्ति ॥१२०॥


युवति-तटिनी-प्रावृट्-कालः स-पीन-पयोधरः

कृत-मद-भरारम्भः कामी विलास-शिखण्डिनाम् ।

मदन-पवनालोल ॥१२१॥


क्रीडा-वल्ली-कुसुम-समये राग-पद्माकरार्के

दर्पोद्याने वदन-शशभृत्-कौमुदी-कार्तिकेऽस्मिन् ।

याते मुग्ध-द्रविण-तुलया यौवने कामि-मित्रे

पण्य-स्त्रीणां व्रजति सहसा दुर्दशाशेषतां श्रीः ॥१२२॥


न तु यौवन-मात्रेण लभन्ते ललनाः श्रियम् ।

भोगार्हा वृद्ध-करिणी तरुणी हरिणी वने ॥१२३॥


रूपवत्य् अद्भुतास्मीति कान्ते त्याज्यस् त्वया मदः ।

वने मयूराः शुष्यन्ति बलिम् अश्नन्ति वायसाः ॥१२४॥


पूर्णां वक्र-चलां ते जनाः ।

क्षीणोऽपि वृद्धिम् आयाति कुटिलैक-कलः शशी ॥१२५॥


भ्रू-युग्मं कुसुमेषु-कार्मुक-लता-लावण्य-लीला-हरं

वक्त्रं न्यक्-कृत-चन्द्र-बिम्बम् अधरो बिम्ब-प्रभा-तस्करः ।

रूपं नेत्र-रसायनं किम् अपरं सुश्रोणि तत्रापि ते

शिक्षा-हीनतया मद-द्विरदवत् प्राप्नोति नार्थाक्रियाम् ॥१२६॥


तवेयं यौवन-तरोश् छाया विस्मय-कारिणी ।

यया कामुक-लोकस्य स्मर-तापः प्रवर्तते ॥१२७॥


राग-सागर-सञ्जात-विद्रुम-द्रुम-पल्लवैः ।

तवाधरे स्मित-रुचिः करोति कुसुम-भ्रमम् ॥१२८॥


भाति सुचन्दन-तिलकं

कालागुरु-कुटिल-पल्लवाभरणम् ।

वदनं नन्दनम् एतद्

भ्रू-लतिकालास्य-ललितं ते ॥१२९॥


यातः सुन्दरि सुतरां स्तन-भार-परिश्रमः शनकैः ।

प्रोषित-शैशव-शोकाद् इव मध्यः कृशतरत्वं ते ॥१३०॥


तथाप्य् उपाय-शून्येन रूपेणानेन सुन्दरि ।

न प्राप्यन्ते प्रकृष्टेन प्रयत्नेनेव सम्पदः ॥१३१॥


गुणवती ललितापि न शोभते

तनुतरार्थ-कदर्थनयान्विता ।

सुकवि-सूक्तिर् इवार्थवती

परं व्रजति वेश-वधूः स्पृहणीयताम् ॥१३२॥


संसक्तेषु सुरामयी धन-गुणाधानेषु लक्ष्मी-मयी

स्फीतार्थेषु सुधा-मयी विषमयी निष्क्रान्त-वित्तेषु च ।

वेश्या शङ्ख-मयी नितान्त-कुटिला सद्-भाव-लीनेषु या

देवानाम् अपि सुभ्रु मोह-जननी क्षीरोद-वेलेव सा ॥१३३॥


इति तया वचनामृतम् अर्पितं

श्रवण-पेयम् अवाप्य कलावती ।

जननि मे द्रविणाधिगमोचितं

परिचयं कथयेति जगाद ताम् ॥१३४॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां पूजाधरोपन्यासो नाम चतुर्थः समयः ।


पञ्चमः समयः ( राग-विभागोपन्यासः )[सम्पाद्यताम्]

अथ मन्मथ-मत्तानं करिणाम् इव कामिनाम् ।

बन्धाय बन्धकी-शिक्षाम् आचचक्षे जरच्-छिखा ॥१॥


श्रूयतां पुत्रि सर्वत्र विचित्रोपाय-वृत्तये ।

मया दुहितृ-वात्सल्याद् अर्थ्यं किंचित् तद् उच्यते ॥२॥


पूर्वं भाव-परीक्षैव कार्या यत्नेन कामिनाम् ।

ज्ञात-राग-विभागानां कर्तव्यौ त्याग-सङ्ग्रहौ ॥३॥


कुसुम्भ-रागः सिन्दूर-रागः कुङ्कुम-रागवान् ।

लाक्षा-रागोऽथ मञ्जिष्ठो रागः काषाय-राग-भृत् ॥४॥


हारिद्रो नील-रागश् चेत्य् अष्टौ वर्णानुकारिणः ।

सुवर्ण-रागस् ताम्राख्यो रीति-रागस् तथापरः ॥५॥


रागः सीसक-संज्ञश् च लौहो मणि-समुद्भवः ।

काच-रागस् तथा शैलो ह्य् अष्टौ धात्व्-अनुकारिणः ॥६॥


सान्ध्य-रागस् तथा चान्द्रस् तथेन्द्रायुध एव च ।

वैद्युताङ्गार-केत्व्-आख्य-रवि-रागस् तथैव च ॥७॥


राहु-रागोऽष्टमश् चेति रागा गगन-सङ्गिनः ।

श्रोत्र-रागोऽक्षि-रागश् च रसना-संश्रयस् तथा ॥८॥


त्वग्-रागो घ्राण-रागश् च मानसो बुद्धि-सम्भवः ।

अहङ्काराभिधानश् चेत्य् अष्टाव् इन्द्रिय-संज्ञकाः ॥९॥


वृष-रागोऽश्व-रागश् च कृकलासाह्वयस् तथा ।

मेष-रागः श्व-रागश् च खर-रागस् तथापरः ॥१०॥


मार्जार-रागो हस्त्य्-आख्यश् चेत्य् अष्टौ प्राणि-भेद-जाः ।

शुक-रागो हंस-रागस् तथा पारावताभिधः ॥११॥


मायूरश् चेटकाख्यश् च कृकवाकु-समुद्भवः ।

कोकिलो जीवजीवाख्यश् चेत्य् अष्टौ पक्षि-जातयः ॥१२॥


केश-रागोऽस्थि-रागश् च नखाख्यः पाणि-सङ्गतः ।

दन्त-रागस् तथा पाद-रागस् तिलक-रागवान् ॥१३॥


कर्णपूराभिधानश् चेत्य् अष्टाव् अङ्ग-विभाविनः ।

छाया-रागस् तथा भूत-रागोऽपस्मारवान् अपि ॥१४॥


ग्रह-रागोऽथ गान्धर्वो यक्षाख्यः क्षोभ-राग-भृत् ।

पिशाच-राग इत्य् अष्टौ महा-रागाः प्रकीर्तिताः ॥१५॥


कौसुमः कुम्भ-रागश् च नारङ्गाङ्कोऽथ दाडिमः ।

मद्य-रागः कुष्ठ-रागो विसर्पाख्यश् चिताभिधः ॥१६॥


भ्रामरोऽप्य् अथ पातङ्गो वृश्चिकाख्यो ज्वराभिधः ।

भ्रमाख्यः स्मृति-जन्मा च रति-रागो ग्रहाभिधः ॥१७॥


रागो रुधिर-संज्ञश् च षोडशैते प्रकीर्णकाः ।

संक्षिप्तं लक्षणं तेषां क्रमेण श्रूयताम् इदम् ॥१८॥


कौसुम्भो रक्षितः स्थायी क्षणान् नाश्यत्य् उपेक्षितः ।

स्वभाव-रूक्षः सैन्दूरः स्नेह-श्लेषेण धार्यते ॥१९॥


अल्प-लीनः सुखायैव घनो दुःखाय कौङ्कुमः ।

तप्तः श्लिष्यति लाक्षाङ्कः श्लेषं नायाति शीतलः ॥२०॥


तप्तः शीतश् च माञ्जिष्ट्ःः स्थिर-भोग-क्षमः समः ।

स्थिरो रौक्ष्येण काषायः स्नेह-योगेन नश्यति ॥२१॥


सुरक्षितोऽपि हारिद्रः क्षणेनैव विरज्यते ।

नीलो देह-क्षय-स्थायी वार्यमाणोऽपि निश्चलः ॥२२॥


सौवर्णश् छेद-निर्घर्ष-तापैस् तुल्य-रुचिः सदा ।

मृज्यमानस्य वैमल्यं ताम्र-संज्ञस्य नान्यथा ॥२३॥


रीति-नाम्नस् तु मालिन्यं स्नेहेनाप्य् उपजायते ।

सैसस्यादौ च मध्ये च क्षये च मलिना रुचिः ॥२४॥


तीक्ष्ण-स्वभावाल् लोहस्य काठिन्याच् च न नम्रता ।

मणि-नामा च निर्व्याजः सहज-स्वच्छ-निश्चलः ॥२५॥


स्वभाव-भिदुरः काच-संज्ञश् छल-निरीक्षकः ।

शैलोऽपि गौरव-स्थायी हृदयाभाव-नीरसः ॥२६॥


सान्ध्यचलश् च नित्यश् च कल्प-दोषो दशाश्रयः ।

चन्द्र-रागः प्रशान्तार्ति-शीतलः क्षय-वृद्धि-भाक् ॥२७॥


ऐन्द्रायुधो बहु-रुचिर् वक्र-माया-विलास-भूः ।

वैद्युतस् तरलारम्भ-दृष्ट-नष्ट-विकार-कृत् ॥२८॥


अङ्गारः स्त्री-जनावज्ञा-ज्वलितो लोहिताननः ।

केतु-संज्ञः स्फुटानर्थ-कारी बन्ध-वधादिभिः ॥२९॥


आर्कस् तीक्ष्णतया नित्य-सन्तापः सततोदयः ।

मित्र-क्षयैषी विषमो राहु-रागो महा-ग्रहः ॥३०॥


श्रौत्रः कर्ण-सुखाभ्यासाद् गुणाकर्णन-तत्परः ।

अक्षिजन्मा परं रूप-मात्रे परिणत-स्पृहः ॥३१॥


रासनो विविधास्वाद-भोज्य-संहार-लौल्यवान् ।

त्वङ्-मयः सर्वम् उत्सृज्य सर्वाङ्गालिङ्गनोत्सुकः ॥३२॥


घ्राणाख्यः पुष्प-धूपादि-भूरि-सौरभ-लोभ-भृत् ।

मानसः सतताभ्यस्त-स्पृहा-मात्र-मनोरथः ॥३३॥


बुद्ध्याख्यो गुणवत् कान्तासक्ति-व्यसन-वर्जितः ।

अहङ्काराभिधः श्लाघ्य-सङ्गमोन्नति-लक्षणः ॥३४॥


वृष-संज्ञश् च तारुण्यात् काय-दर्प-बलोद्भवः ।

अश्वस् तु रत-मात्रार्थी तत्-कालोद्यत-कातरः ॥३५॥


कृकलासाभिधानश् च स्त्रैण-दर्शन-चञ्चलः ।

मेषाक्यः शष्प-कवलाभ्यास-तुल्य-रति-स्पृहः ॥३६॥


श्वाख्यो रत्य्-अन्त-विमुखः स्त्री-रहस्य-प्रकाशकः ।

गार्दभः क्रूर-संमर्द-तृप्ति-मात्र-परायणः ॥३७॥


मार्जार-जन्मा सातत्याद् अत्यन्त-निकट-स्थितिः ।

कौञ्जरः क्लेश-बन्धादि-निरपेक्ष-समागमः ॥३८॥


शुकाभिधोऽन्तर् निःस्नेहः कामं मुख-सुख-स्थितिः ।

हंस-संज्ञः सुख-स्थित्या गुण-दोष-विभाग-कृत् ॥३९॥


पारावताख्यः स-स्नेह-हरति-सर्वस्व-लक्षणः ।

मायूरः स्व-वपुः-स्फीत-रूप-प्रमद-नृत्तवान् ॥४०॥


बहुशः सुरतासङ्ग-मात्रार्थी चटकाभिधः ।

कृकवाकु-भवः कान्ता-क्लेश-लेश-विभागवान् ॥४१॥


कोकिलो मधुरालापः प्रभूत-प्रसरत्-कथः ।

जीवजीवक-संज्ञश् च परिचुम्बन-निश्चलः ॥४२॥


केशाख्यः सप्त-दिवस-स्थायी कृच्छ्रानुरञ्जकः ।

अस्थि-संस्थोऽन्तर-स्थश् च प्रच्छन-स्नेह-जीवितः ॥४३॥


नखाभिख्यो मास-मात्र-स्थायी याति शनैः शनैः ।

प्राणि-नामा प्रबुद्धोऽपि बद्ध-मुष्टेर् न लक्ष्यते ॥४४॥


दन्ताभिधो यस् ताम्बूल-लीला-मात्र-रुचिः सदा ।

पादाख्यश् चरणालीनः प्रणामैर् एव केवलम् ॥४५॥


तिलक-प्रतिमो नीचस्योत्तम-स्त्री-समागमः ।

कर्ण-पूरश् च कौटिल्यात् कर्ण-लग्नोऽतिकत्थनः ॥४६॥


सर्वत्रानुचरः शोष-कारी छाया-ग्रहाभिधः ।

अज्ञात-चित्तः स्तब्धाख्यो भूत-संज्ञो विचेतनः ॥४७॥


अपस्माराभिधः क्रूर-कोपाक्षेपः क्षणे क्षणे ।

ग्रहो वस्त्राञ्चल-ग्राही सजने विजने पथि ॥४८॥


गान्धर्वो गीत-नृत्तादि-रस-संसक्त-मानसः ।

यक्षः क्षिप्तो न निर्याति गृहावृत्ति-विचक्षणः ॥४९॥


यत् तत् प्रलाप-मुखरः क्षोभाखस् त्यक्त-यन्त्रणः ।

पैशाचश् चाशुचि-रतस् तीव्र-क्षत-विदारणः ॥५०॥


कौसुमः क्षणिकोदाः पूजा-मात्र-परिग्रहः ।

भग्नोऽपि कौम्भः शकल-श्लेषे श्लिष्ट इवेक्ष्यते ॥५१॥


नारङ्गः सरसोऽप्य् अन्तर् बहिस् तीक्ष्णः कटुः परम् ।

बहु-गर्भतया रूढो हृदये दाडिमाभिधः ॥५२॥


क्षण-क्षैब्योपमो माद्यः स्वस्थो वैलक्ष्य-लक्षणः ।

बीभत्साचार-वैरस्यात् कुष्ठाख्योऽतिजुगुप्सितः ॥५३॥


वैरूप्यं च समायाति च्छेदेनेवाङ्ग-मर्मणाम् ।

चिताभिधानः सर्वाङ्ग-दाही वश्य-प्रयोगजः ॥५४॥


भ्रामरः कौतुकास्वाद-मात्रो नव-नवोन्मुखः ।

पातङ्गः कामिनी-दीप्ति-रसिकः क्षय-निर्भरः ॥५५॥


वृश्चिकाख्यो व्यथा-दायी द्वेष्योऽप्य् अत्यन्त-निश्चलः ।

त्यक्ताहारोऽतिसन्ताप-नष्ट-च्छायो ज्वराभिधः ॥५६॥


भ्रम-नामा मति-भ्रंशाच् चक्रारूढ इवाकुलः ।

स्मरणाख्यः प्रिय-स्मृत्या कृतान्य-स्त्री-समागमः ॥५७॥


रति-ग्रहः सदा स्वप्ने सम्प्राप्त-सुरतोत्सवः ।

रौधिरः कलहे रक्त-पातैर् नीचस्य वर्धते ॥५८॥


इत्य् अशीतिः समासेन राग-भेदाः प्रकीर्तिताः ।

विस्तरेण पुनस् तेषां कः सङ्ख्यां कर्तुम् अर्हति ॥५९॥


सुहृज् जनार्दनं कुर्यात् पूर्वं वार-विलासिनी ।

वेश्यानां पद्मिनीनां च मित्रायत्ता विभूतयः ॥६०॥


सुहृद्भिर् एव जानाति कामुकानां धनं गुणम् ।

हृदय-ग्रहणोपायं शीलं रक्तापरक्तताम् ॥६१॥


महा-धनस्य सुहृदां कामिनां प्रेम-शालिनाम् ।

प्रच्छन्न-सुरतेनापि कुर्याद् आराधनं सदा ॥६२॥


एको वित्तवतः सूनुः पितृ-हीनः सुयौवने ।

मुग्धे भूभुजि कायस्थः कामि-स्पर्धी वणिक्-सुतः ॥६३॥


नित्यातुरामात्य-वैद्य-प्रसिद्धस्य गुरोः सुतः ।

प्रच्छन्न-कामो जाड्यः धनः ॥६४॥


नपुंसक-प्रवादस्य प्रशमर्थी फलाशनः ।

मत्तो धूर्त-सहायश् च राज-सूनुर् निरङ्कुशः ॥६५॥


ग्राम्यो धातृ-द्विज-सुतः प्रप्त-लाभश् च गायनः ।

सद्यः सार्थ-पतिः प्राप्तः श्रीमान् दैव-परायणः ॥६६॥


गतानुगतिको मूर्खः शास्त्रोन्मादश् च पण्डितः ।

नित्य-क्षीबश् च वेश्यानां जङ्गमाः कल्प-पादपाः ॥६७॥


प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्य् उदाहरेत् ।

जनस्यायं स्वभावो हि सुलभाम् अवमन्यते ॥६८॥


शिरः-शूलादिकं व्याधिम् अनित्यम् अजुगुप्सितम् ।

अवहारोपयोगाय पूर्वम् एव समादिशेत् ॥६९॥


पत्नीव कुर्याद् अनुवृत्ति-पूर्वं

पूर्वं महार्थस्य वरोपचारम् ।

द्रव्यैस् त्वया मन्त्र-जपादिभिर् वा

वशीकृतास्मीति वदेच् च सर्वम् ॥७०॥


स्वयं प्रदत्तेऽपि नख-क्षते च

शङ्केत तद्-भक्ति-विवाद-शीलम् ।

निन्देत् प्रकामं जननीं विरुद्धां

गच्छेत् स्वयं वेश्म च कामुकस्य ॥७१॥


विदेश-यात्राम् अपि मन्त्रयेत

तेनैव सार्धं विहितानुबन्धा ।

सुप्तस्य कुर्यात् परिचुम्बनम् च

गुण-स्तुतिं चार्ध-विबोध-भाजः ॥७२॥


स्वप्ने सदैव प्रलपेत् सरागं

सर्वं च तन्-नाम-निबद्धम् एव ।

न चास्य तृप्तिं सुरतेषु गच्छेद्

व्ययस्य कुर्याच् च मुहुर् निषेधम् ॥७३॥


तस्माच् च पुत्रार्थ-मनोरथा स्यात्

प्राणात्ययं तद्-विरहे वदेच् च ।

इत्य् आदिभिः स्वीकरणाद्य्-उपायैर्

निबद्ध-बुद्धेर् द्रविणं लभेत ॥७४॥


तावच् च तूर्णं धनम् आहरेत

यावत् स रागेण विनष्ट-संज्ञः ।

प्रशान्त-रागानल-शीतलस् तु

स लोह-पिण्डी-कठिनत्वम् एति ॥७५॥


याचेत सर्वं सुरतार्ति-काले

तम् ऊरु-बन्धेन निरुद्ध-कायम् ।

प्रायेण तृप्ताय न रोचते हि

विनम्र-शाखा-परिपक्वम् आम्रम् ॥७६॥


सन्धारयेत् तं च विशेष-वित्तं

यावन् न निःशेष-धनत्वम् एति ।

पुनः पुनः स्नेह-लवार्द्र-वक्त्रा

दीपं यथा दीपक-दीप-वर्तिः ॥७७॥


निष्पीत-सारं विरतोपकारं

क्षुण्णेक्षु-शुल्क-प्रतिमं त्यजेत् तम् ।

लब्धाधिवास-क्षय-कारि-शुष्कं

पुष्पं त्यजत्य् एव हि केश-पाशः ॥७८॥


हेमन्त-मार्जार इवातिलीनः

स चेन् न निर्याति निरस्यमानः ।

तद् एष कार्यस् तनु-मर्म-भेदी

प्रवर्धमानः परुषोपचारः ॥७९॥


शय्यावहारैर् वचन-प्रहारैः

कोप-प्रकारैर् जननी-विकारैः ।

कौटिल्य-सारैर् विविध-प्रसारैर्

विपद्-विचारैर् गणितापचारैः ॥८०॥


याच्ञा-विवादैर् अधनापवादैर्

दत्तानुवादैः पर-साधु-वादैः ।

निन्दा-प्रवादैः परुष-प्रवादैर्

विट-प्रवादैः कथितावसादैः ॥८१॥


मुहुः प्रवासैः कलहोपवासैर्

माया-निवासैः कटुकाधिवासैः ।

स-भ्रू-विलासैर् व्यसनोपवासैर्

निष्कासनीयः स पृथु-प्रवासैः ॥८२॥


स चेत् पुना राग-जतु-प्रसक्तस्

तीव्रावमानैर् अपि न प्रयाति ।

तदा तम् उत्क्षिप्त-भुजान्य-वक्त्रा

दासी वदेद् वित्त-वियोग-दीनम् ॥८३॥


यत्राभवत्-कामुक-लोक-यात्रा

विचित्र-रूपा सततं विभूतिः ।

गृहे चतुर्थं दिनम् अद्य तस्मिन्

दृष्टस्य दृष्टस्य वधूत्सवस्य ॥८४॥


क्लीबस्य यस्यास्ति न भोग-सम्पत्

स किं भुजिष्याभवने करोति ।

न यस्य हस्ते तर-मूल्यम् अस्ति

स किं समारोहति नावम् अग्रे ॥८५॥


प्रक्षीण-वित्तेन निरुद्यमेन

किं रूप-युक्तेन करोति वेश्या ।

विच्छिन्न-दुग्धा न पुनः स-गर्भा

सा कस्य गौश् चारुतयोपयुक्ता ॥८६॥


मिथ्यैव रिक्तः कुरुते जडानाम्

आवर्जनं प्रेम-मयैर् वचोभिः ।

क्षीर-क्षये चुम्बन-लालनेन

बालस्य वृद्धिं विदधाति धात्री ॥८७॥


इत्य् आदिभिस् तद्-वचनावमानैस्

तस्मिन् गते ग्रीष्म-तुषार-तुल्ये ।

क्षिणं निरस्तं पुनर् आप्त-वित्तं

भजेत यत्नाहृत-वित्तम् अन्यत् ॥८८॥


प्राप्ते कान्ते कथम् अपि धनादान-पात्रे च वित्ते

त्वं मे सर्वं त्वम् असि हृदयं जीवितं च त्वम् एव ।

इत्य् उक्त्वा तं क्षपित-विभवं कञ्चुकाभं भुजङ्गी

त्यक्त्वा गच्छेत् स-धनम् अपरं वैशिकोऽयं समासः ॥८९॥


उद्देश-लेशेन यद् एतद् उक्तं

तत्-कार्य-काले विविध-प्रयोगम् ।

तस्मिन् स्व-बुद्ध्यैव विचार्य कार्यम्

उक्त्वेति तूष्णीं जरती चकार ॥९०॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां राग-विभागोपन्यासो नाम पञ्चमः समयः ।


षष्ठः समयः ( दूत-प्रेषणम् )[सम्पाद्यताम्]

अथ क्षण-क्षीण-धनायमाने

शनैः शनैर् निष्प्रतिभे शशङ्के ।

द्यौर् दोष-युक्तैव विलोकनेन

स-विप्लवा मीलित-तारकाभूत् ॥१॥


इन्दौ प्रयाते कृत-रात्रि-भोगे

प्रवेश-काले चिर-कामुकस्य ।

वेश्येव सन्ध्या गगनाङ्गनाग्रं

निर्दिष्ट-तारा-कुसुमं चकार ॥२॥


अथोदिते स्व-स्थिति-दान-दक्षे

बाले रवौ श्रीमति पङ्कजिन्याः ।

विकास-काले मधु-पान-केलिर्

अभूद् विटानाम् इव षट्-पदानाम् ॥३॥


कलावती मौक्तिक-भूषणाङ्का

धम्मिल्ल-माल्य-प्रणय-प्रसक्तैः ।

भृङ्गैर् वृता दर्पणम् ईक्षमाणा

स-तारका चन्द्रवती निशेव ॥४॥


स्मराङ्गना-केलि-शुकायमान-

कर-स्थ-ताम्बूल-विलास-पूर्णा ।

समातृका नापित-दत्त-हस्ता

कान्तां तनुं पण्य-दशां नयन्ती ॥५॥


स-लीलम् आक्रान्ति-विलोल-काञ्ची-

रवेण पारावत-दत्त-संज्ञा ।

अर्थार्थिनी राज-पथ-प्रकारं

हर्म्यं प्रियोत्सङ्गम् इवारुरोह ॥६॥


ताम् अब्रवीत् तत्-परिभोग-योग्यं

प्रातर् नवं कामुकम् ईक्षमाणः ।

विलोक्य कङ्कःशयनोत्थितानां

पण्याङ्गनानां गणयन् विचेष्टाः ॥७॥


आसन्न-मित्रागमम् उच्यमान-

समागमे वासर-वल्लभस्य ।

निर्यान्ति दीपा इव रात्रि-भोग्याः

पश्य प्रभाते गणिका-गृहेभ्यः ॥८॥


एष प्रबुद्धः सहसा जटा-भृल्-

लीला-शिवः कुक्कुट-कूजितेन ।

गृहान् नलिन्याः परिहृत्य राज-

रथ्यां कुमार्गेण मठं प्रयाति ॥९॥


एते निधेर् ग्रह-भट्ट-सूनोः

पृष्टा विटा रात्रि-सुखं प्रभाते ।

कर्तुं प्रवृत्ताः पृथु-भोज्य-भूरि-

व्ययाय भद्रा-भवने विभागम् ॥१०॥


प्राप्ते गृह-द्वारम् अनङ्ग-सारे

महा-विटे पश्य वसन्त-सेना ।

शून्य-प्रसुप्तापि पुरः समेत्य

निशीथ-भोगं कथयत्य् असत्यम् ॥११॥


भग्नाङ्गदा त्रोटित-कर्ण-पाली

मतङ्ग-नाम्ना गण-पालकेन ।

आत्मापराध् विनिगूहमाना

विरौति रामा जननी-जनाग्रे ॥१२॥


निर्गच्छतो ग्राम-नियोगिनोऽस्य

ददाति गुप्तस्य समेत्य पश्चात् ।

इदं तथेदं च पुरः प्रहेयम्

इत्य् आदि सन्देश-शतानि वृद्धा ॥१३॥


सम्प्रस्थितेयं सह माधवेन

कोशं ध्रुवं पातुम् अनङ्ग-लेखा ।

अग्रे यद् अस्या मधु-कुम्भ-वाही

मेसं विकर्षन् पुरुषः प्रयाति ॥१४॥


टक्कस्य सा च्चलितस्य

विप्राय यत् स्कन्दकदान-काले ।

प्रसाधनाय स्वयम् एव गन्तुं

समुद्यता पश्य शशाङ्क-लेखा ॥१५॥


उद्यान-लीला-गमने निशायां

सुनिश्चिते मल्लिकयार्जुनस्य ।

कृतः प्रभाते नव-चीन-वस्त्र-

दानं विना पश्य मुहूर्त-विघ्नः ॥१६॥


मेष-प्रदस्येन्द्र-वसोर् द्विजस्य

मुक्त्वा प्रभूतं निशि काल-खण्डम् ।

विषूचिकार्ता विट-हर्ष-हेतुर्

वैद्यार्थिनी क्रन्दति कुट्टनीयम् ॥१७॥


वैद्योऽप्य् असौ मण्डल-गुल्म-नामा

प्रभात-चारी नगरार्जितानि ।

समुद्युतः पूग-फलानि दातुं

कुरङ्गिकायै निज-मुष्टि-पूरैः ॥१८॥


कक्षाल-नाम्ना निशि गायनेन

वारावहारान् निश-भग्न-भाण्डा ।

गृह्णाति का नो चरण-स्पृशोऽस्य

वरांशुकं कुण्ड-घटादि-मूल्यात् ॥१९॥


प्राप्तस्य शम्भोर् वणिजस् तु वारे

सुप्तस्य शून्ये शयने निशायाम् ।

नन्दा समेत्यापर-कामि-गेहात्

स-विप्रलम्भं शपथं करोति ॥२०॥


पितुर् गृहाद् भूरि-विभूषणानि

प्राप्तं गृहीत्वा मदनं मृणाली ।

निगूह्य सन्दर्शयति स्व-गेहं

शून्यं तम् अन्विष्टुम् उपागतानाम् ॥२१॥


भोज्यं विना पाटलिका प्रविष्टं

मुष्टि-प्रदं श्रोत्रियम् अत्रिरात्रम् ।

शुष्कान्न-दाता पितृ-कार्यम् एतत् किं

किं करोषीत्य् असकृद् ब्रवीति ॥२२॥


मार्जार-जिह्वा जननी हरिण्याः

पद्मस्य भोज्यं निशि लुण्ठितं यत् ।

तस्मिन् गते तद्-विजने विशङ्का

पश्य प्रभाते कवलीकरोति ॥२३॥


ईर्ष्या-विशेषात् कृत-कोप-वाद-

संमूर्च्छितायां मलयं रमण्याम् ।

विभूषणं तोषणम् आशु किञ्चिद्

अस्यै प्रयच्छेति वदन्ति सख्यः ॥२४॥


रागेण कृष्णीकृत-केश एष

बली-विशेष-स्फुट-वृद्ध-भावः ।

योगागृहं शम्बरसार-नामा

यागाय युग् येन गुरुः प्रयाति ॥२५॥


अयं जन-स्थान-विनाश-हेतुः

केतुः खर-क्रूरतया प्रसिद्धः ।

आस्थान-भट्टश् चिटिवत्स-नामा

प्रयाति युग्येन विशीर्ण-वस्त्रः ॥२६॥


उच्चैश् चिरात् सौध-निषक्त-दृष्टिर्

अश्वाधिरूढः कमलोऽधिकारी ।

कलावति त्वाम् अयम् ईक्षमाणः

शूलार्पिताकार-तुलां बिभर्ति ॥२७॥


श्रीखण्डोज्ज्वल-मल्लिका-तिलकवान् अक्षाम-हेमाङ्गदश्

छिन्न-श्लिष्ट-विनष्ट-नासिकतया प्रख्यात-जार-ज्वरः ।

एष त्वाम् अवलोक्य मालव-पतेर् दूतः प्रपञ्चाभिधः

पश्योद्वेष्ट-विवेष्टनानि कुरुते भोगीव मन्त्राहतः ॥२८॥


एष प्रख्यात-कूटः कपट-विट-घटा-नर्म-कर्म-प्रगल्भः

श्रीगुप्तो नाम धूर्तः सकल-कलि-कला-कल्पना-मूल-देवः ।

दृष्ट्वा दूरात् प्रसिद्धां तव नव-जननीम् अञ्जलि-श्लिष्ट-हस्तः

पश्याक्ष्णा दत्त-संज्ञः स्मित-चल-चिबुकः स्तोतुम् एतां प्रवृत्तः ॥२९॥


पातालोत्ताल-तालु-प्रवितत-वदन-स्पष्ट-दृष्टोग्र-दंष्ट्रा

विश्व-ग्रासावहेला-कुलित-शिखि-शिखा-विभ्रमोद्भ्रान्त-जिह्वा ।

मेषाणां चण्ड-मुण्डा-हरण-कटकटा-राव-पिष्टास्थि-संस्था

सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्ड-घण्टा ॥३०॥


एष स्फीत-घनस्य लोभ-वसतेः पापस्य मूर्ति-स्पृशः

शङ्खाख्यस्य महार्घ-हट्ट-वणिजः पङ्काभिधानः सुतः ।

आकृष्टः प्रतिवेश्म-निर्गत-विटैः सारङ्ग-मुग्धः शिशुः

सुभ्रु त्वां तुषराशि-लोल-चटकाकारः समुद्वीक्षते ॥३१॥


एष निधिर् विधिना तव नूनं

मेषमतिर् विधितः प्रहितो वा ।

स्थूल-मुखः पृथु-चूल-कलापः

स्कन्ध-युगाञ्चित-कर्ण-सुवर्णः ॥३२॥


इत्य् आदि कङ्केन वितर्क्यमाणं

वणिक्-सुतं दृक्-पतितं विचार्य ।

मनोरथाभ्यर्थित-लाभ-तुष्टा

कङ्कालिका स-स्मितम् इत्य् उवाच ॥३३॥


निर्यत्-ताम्बूल-लाला-लव-शवल-वलद्-ग्रीव-वक्त्रावलोकी

रक्तोपानद्-युगोद्यत्-सरसर-मुखर-प्रस्खलत्-पाद-चारैः ।

एवं-रूपोऽतिमुग्धः शिशुर् अखिल-धनावाप्तये बन्धकीनां

अक्लेशाराधनार्हः स्वयम् उपनमति प्रायशः पण्य-पुण्यैः ॥३४॥


कलावति त्वन्-मुख-निश्चलोऽयं

महा-विटश् चारण-चक्र-चारैः ।

निवेदितोऽग्रे तव देवतायाः

शिशुः पशुर् भोग-विभूति-कामैः ॥३५॥


पार्श्वे त्वम् एषां व्रज कङ्क तूर्णं

दूतं करिष्यन्ति भवन्तम् एते ।

तयेति दत्तोचित-शासनोऽसौ

जगाम सौधाद् अवरुह्य हृष्टः ॥३६॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां दूत-प्रेषणं नाम षष्ठः समयः ।


सप्तमः समयः ( कामुक-समागमः )[सम्पाद्यताम्]

अथाययौ शनैः श्रीमन्-नवोद्भूत-मनोभवः ।

लतालिङ्गन-कृद्-भालः कालः कुसुम-लाञ्छनः ॥१॥


सम्भोग-सुख-सम्पत्तिः पराधीनेव कामिनाम् ।

आललम्बे धनेशाशाम् इतीवाकलयन् रविः ॥२॥


दक्षिणानिल-सोच्छ्वासा लसत्-कुसुम-पाण्डुराः ।

जात-जृम्भा ययुस् तन्व्यो लताः सोत्कण्ठताम् इव ॥३॥


दग्धेऽन्धक-द्विषा रोषात् पुराणे पञ्चसायके ।

नवं विनिर्ममे कामम् ऋतुराजः प्रजापतिः ॥४॥


प्रस्खलत्-कोकिलालापा गायन्त्यो भृङ्ग-शिञ्जितैः ।

वेश्या इव मधु-क्षीवा विरेजुर् वनराजयः ॥५॥


नव-किसलय-लेखा-पङ्क्ति-सङ्गे लतानां

नख-मुख-लिपि-लीला-लोभिनीम् आकलय्य ।

मधु-मद-परिरम्भे भेजिरे लोहितत्वं

स्थल-कमल-वनानाम् ईर्ष्ययेवाननानि ॥६॥


क्षैण्य-क्षामं शिशिर-समयं वृद्धम् उत्सृज्य दूरे

त्यक्त्वा शीतं तरुणम् असकृद् गाढ-रागानुबन्धम् ।

उद्यान-श्रीर् मधुम् अभिमतं बालम् एवालिलिङ्ग

प्रायः स्त्रीणां वयसि नियतिर् नास्ति कार्यार्थिनीनाम् ॥७॥


अथ नापित-दूतेन कृत-द्वित्र-गतागता ।

मिथ्या कृत-निषेधापि ग्रहणाग्रहणे शिशोः ॥८॥


कथञ्चिद् अभ्यर्थनया गृहीतार्था कलावती ।

सन्ध्यायां मण्डनासक्ता ययौ वासक-सज्जताम् ॥९॥


कपोले कस्तूरी-स्फुट-कुटिल-पत्राङ्कुर-लिपिर्

ललाटे कार्पूरं तिलकम् अलकाली-परिसरे ।

तनौ लीना हेम-द्युति-परिचिता कुङ्कुम-रुचिः

स तस्या कोऽप्य् आसील् ललित-मधुरो मण्डन-विधिः ॥१०॥


प्रौढ-कामुक-सम्भोग-साक्षिणी बाल-सङ्गमे ।

नोचितास्मीति ताम् ऊचे लज्जया नत-मेखला ॥११॥


हारिणी सा तनु-लता हारिणी च कुच-स्थली ।

दृष्टिश् च हारिणी तस्या बभौ स्मर-विहारीणी ॥१२॥


अत्रान्तरे वणिक्-सूनुर् विवेश गणिका-गृहम् ।

आसन्न-लाभाभिमुखैर् आवृतं क्षेत्र-वासिभिः ॥१३॥


कर्ण-संसक्त-मुक्ताङ्क-कनक-स्थूल-बालकः ।

बहु-हेम-भराक्रान्ति-सव्यथ-श्रवण-द्वयः ॥१४॥


कण्ठाभरण-मध्यस्थ-हैम-रक्षा-चतुष्टयः ।

जननी-हस्त-विन्यस्त-सर्षपाङ्कित-चूलिकः ॥१५॥


राजावर्त-मणि-स्थूल-गुलिकाभ्यां विराजितम् ।

राजतं चरणालीनं बिभ्राणः कटक-द्वयम् ॥१६॥


मुहुर् दीर्घाञ्चल-दशां स्रस्तां सङ्कलयन् पटीम् ।

बहु-चूर्णक-ताम्बूल-दग्धास्य-कृत-सीत्कृतः ॥१७॥


स प्रविश्य प्रकाशाशां ददर्शादर्शम् आदरात् ।

कलावतीं कलाकान्त-ललिताम् इव शर्वरीम् ॥१८॥


कथं लालना-योग्योऽयं बालः सम्भोग-भाग् भवेत् ।

इतीव तार-हारेण सस्मित-स्तन-मण्डलात् ॥१९॥


द्रविण-क्षय-दीक्षायां वैचक्षण्य-कृत-क्षणाः ।

ऋत्विजः सप्त विविशुः पुरस् तस्य महा-विटाः ॥२०॥


निर्गुटः क्षीणसाराख्यो दिविरः कमलाकरः ।

रेचको भरताचार्यः क्षुण्ण-पाणिस् तुलाधरः ॥२१॥


गणकः सिंह-गुप्तश् च तिक्त-नामा भिषक्-सुतः ।

कटिः कुटिलकश् चेति भोगाम्भोरुह-षट्पदाः ॥२२॥


वेश्या-समागमे शैलीं शिक्षीतः स विटैर् बहिः ।

प्रविश्य कामिनी-पार्श्वे प्रौढ-वत्सम् उपाविशत् ॥२३॥


वाससाच्छाद्य नासार्धम् अप्रस्ताव-कटूत्कटाम् ।

नर्म-गोष्ठीं स विदधे शिक्षितां शुक-पाठवत् ॥२४॥


ततः प्रविश्य कङ्काली गृहीतोच्चतरासना ।

रञ्जनाय पुरश् चक्रे विटानां कपट-स्तुतिम् ॥२५॥


धन्योऽयं बालकः श्रीमान् भवद्भिर् यस्य सङ्गतिः ।

युष्मत्-परिचयः पुण्य-परिपाकेन लभ्यते ॥२६॥


शिशुर् अप्य् अयम् अस्माकं कामुकोऽभिमतः परम् ।

बाल एव सहस्रांशुः कमलिन्या विकास-कृत् ॥२७॥


इत्य् आदिभिः स्तुति-पदैः कुट्टन्या विट-मण्डले ।

स्वीकृते भूर् अभूत् क्षिप्रं ताम्बूलावेल-पाटला ॥२८॥


ततः काली कलावत्या धात्री वेतालिकाभिधा ।

ताम्बूल-दानावसर-प्रहर्षाकुलितावदत् ॥२९॥


अत्यल्पः परिवारोऽयं ताम्बूल-प्रणयी स्थितः ।

नास्माकम् अन्य-वेश्यानाम् इवासङ्ख्यः परिग्रहः ॥३०॥


कङ्कः प्रथम-पूज्योऽयं देवाकृतिर् उदार-धीः ।

यस्यानुरोधात् सुलभा दुर्लभापि कलावती ॥३१॥


आमाता गौरवार्होऽयं पूज्यः कन्यार्पणेन नः ।

शाङ्खिकः कमलो नाम संमानं पूर्वम् अर्हति ॥३२॥


अयं पितुः कलावत्याः प्रेत-कार्य-प्रतिग्रही ।

ह्यः पर्व-दिवसावाप्त शक्तिर् महा-व्रती ॥३३॥


अयं स्थलपतेः सूनुः कपिलः कलशाभिधः ।

गुरु-भ्राता कलावत्याः कल्पपालो मधु-प्रदः ॥३४॥


मृदङ्गोदर-नामायं कलावत्याः स्वसुः पतिः ।

मातुलः कलहो नाम बिन्दुसारः सहोदरः ॥३५॥


इयं दत्तक-पुत्रस्य कलावत्याः कलायुषः ।

धात्री कलावती नाम रुग्ण-चन्द्रस्य तत्-पतिः ॥३६॥


अयं भरत-भाषा-ज्ञः काम्बो भागवतात्मजः ।

गायनः खर-दासोऽयं महामात्यस्य वल्लभः ॥३७॥


निगिलः सूपकाराख्यः कुम्भकारश् च कर्परः ।

बकश् छत्र-धरश् चायं खञ्जनो युग्य-वाहनः ॥३८॥


रतिशर्मा द्विजन्मायं गणिकाग्र-शान्ति-कृत् ।

आरामिकः करालोऽयं कीलवर्तश् च नाविकः ॥३९॥


उद्यानपालः कन्दोऽयं मुकुलाख्यश् च पौष्पिकः ।

चर्मकृद्-वर्मदत्तोऽयं मार-च्छिद्रस्य धावकः ॥४०॥


बहिरास् ते च चाण्डाली क्रोशन्ती घर्घराभिधा ।

डोम्बश् चण्डरवाख्यश् च कोष्ठागार-प्रहारिकः ॥४१॥


ताम्बूलं देयम् एतेभ्यः प्रहेयं प्रातर् एव तु ।

सख्यै शम्बर-मालायै गुरवे दम्भ-भूतये ॥४२॥


उक्त्वेति पूग-फल-लुण्ठि-निविष्ट-चित्ता

वैतालिका विविध-वेश-वनी-प्रविष्टाः ।

चक्रुः प्रभूत-मधु-पान-विघूर्णमानास्

ताम्बूल-दान-बहु-मान-गतागतानि ॥४३॥


ततः क्षीवैर् असम्भाव्यं कत्थमानैर् विटैः परम् ।

उद्वेजितेव रजनी धूप-व्याजेन निर्ययौ ॥४४॥


नृपस्य बाहुर् युधि दक्षिणोऽहं

ममैव राज्यं कलमान्तरस्थम् ।

मयि स्थिते तिष्ठति नाट्य-शास्त्रं

सूते तुला वित्त-पति-श्रियं मे ॥४५॥


त्रैलोक्य-वृत्तं गणितेन वेद्मि

मयैव भोजस्य कृता चिकित्सा ।

भुक्ता मया भूपतयः स्व-सूक्तैर्

इत्य् ऊचिरे मद्य-मदोद्धतास् ते ॥४६॥


विसृष्टास् ते कलावत्या ताम्बूलार्पण-लीलया ।

निर्ययुः कलयन्तोऽन्तर्-भाविनीं भोज्य-सम्पदम् ॥४७॥


अथ वितत-वितानं हंस-शुभ्रोपधानं

शयनम् अमल-चीन-प्रच्छदाच्छादिताग्रम् ।

अभजत हरिणाक्षी क्षीवम् आदाय बालं

निज-परिजन-नर्म-स्मेर-वक्त्राम्बुज-श्रीः ॥४८॥


शिशुतर-रमणेऽस्याः कौसुमामोद-लुभ्यद्-

भ्रमर-भर-निपातैर् घूर्णमानाः प्रकामम् ।

प्रसरद्-अगुरु-धूम-श्यामलाग्रा बभूवुर्

वलित-विरत-वक्त्रा लज्जयेव प्रदीपाः ॥४९॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-समागमो नाम सप्तमः समयः ।


अष्टमः समयः ( कामुक-प्राप्तिः )[सम्पाद्यताम्]

अथ सित-किरण-रति-श्रम-खिन्नेव विनिद्र-तारका-रजनी ।

प्राभातिक-सलिल-लव-स्वेद-वती क्षामतां प्रययौ ॥१॥


गणिका ततः प्रभाते सकल-निशा-जागरेण ताम्राक्षी ।

रात्रि-सुख-प्रश्न-परां प्रोवाच समेत्य कङ्कालीम् ॥२॥


शृणु मातः शिशु-वयस् तस्य स्फुटताम् अकाल-पुष्टस्य ।

यस्याल्पकस्य बहुलं मरिच-कणस्येव तीक्ष्णत्वम् ॥३॥


आरोपितः स चेट्या खट्वाम् अत्युन्नतां शनैः शिशुकः ।

निश्चल-तनुर् मुहूर्तं धूर्तः स च कृतक-सुप्तोऽभूत् ॥४॥


ललना-सुलभ-कुतूहल-चपलतयालिङ्गितः स्वयं स मया ।

तत्-क्षण-नव-सुरतान्ते सहसा निश्चेष्टतां प्रययौ ॥५॥


पूग-फलम् अस्य लग्नं ज्ञात्वेति मया स शीत-सलिलार्द्रम् ।

दत्त्वा वक्षसि हस्तं प्रलय-भयाल् लम्भितः संज्ञाम् ॥६॥


लब्धास्वादः स ततश् चटक-रतिर् मां प्रजागरो मूर्तः ।

खेद-क्लान्ताम् अकरोद् गणनातीतैः समारोहैः ॥७॥


बाल-मुखं तरुणतरं रभस-रसेन प्रबोधयन्त्या तम् ।

कष्टं मयैव कृष्टो ज्वलिताङ्गारः स्व-हस्तेन ॥८॥


रोदिति शिशुर् इति दयया यस्य न दशन-क्षतं मया दत्तम् ।

तेन ममाधर-बिम्बं शुकेनेव खण्डितं बहुशः ॥९॥


मुहुर् आरोहण-हेला-परिरम्भैर् वामनीकृतं तेन ।

शिशु-सङ्गमनात् क्षणं मे लज्जितम् इव नोन्ननाम कुच-युगलम् ॥१०॥


अहम् अस्थान-नख-क्षत-विक्षत-तनु-वल्लरी परं तेन ।

गुप्तिं कथं करिष्ये विदग्ध-जन-सङ्गमेऽङ्गानाम् ॥११॥


उक्त्वेति वार-रमणी निखिल-निशीथ-प्रजागरोद्विग्ना ।

क्षोणीं निरीक्षमाणा वैलक्षण्येन क्षणं तस्थौ ॥१२॥


ताम् अवदत् कङ्काली सस्मित-वदना विटङ्क-दंष्ट्राभिः ।

भोगोद्भवे विटानां मनोरथं पाटयन्तीव ॥१३॥


एवं-विधैव मुग्धे परिशीलित-हट्ट-चेट-कटुकानाम् ।

प्रौढिः कण्टक-तीक्ष्णा भवति परं पण्य-जीवन-शिशूनाम् ॥१४॥


पितृ-भवन-हृतं नियतं हस्त-गतं विद्यते धनं तस्य ।

भवति न तद्-विधम् अधिकं प्रागल्भ्यं रिक्त-हस्तस्य ॥१५॥


बिल-निहित-द्रविण-कणश् चपल-गतिर् मूषकोऽप्य् अलं प्लवते ।

दान-क्षीणस् तन्द्रीं सुषिर-करः कुञ्जरो भजते ॥१६॥


विट-विनिवारण-युक्त्या निर्मक्षिकम् आक्षिकोपमं सहसा ।

गत्वा करोमि तावत् तवोपजीव्यं वणिक्-तनयम् ॥१७॥


अस्माकम् अङ्गम् अङ्गं पण्योपनतं महा-धन-निधानम् ।

दासी-सुताः किम् एते स्वादन्ति विटाः प्रसङ्गेन ॥१८॥


इत्य् उक्त्वा तूर्णतरं शय्या-भवन-स्थितं समभ्येत्य ।

शिशुम् अवदत् कङ्काली विजन-कथा-केलि-तन्त्रेण ॥१९॥


अपि पुत्र रात्रिर् अखिला सुखेन ते कुमुद-हासिनी याता ।

बन्धन-योग्योऽस्माकं कलावती-हृदय-चोरस् त्वम् ॥२०॥


ध्यानं वलनं जृम्भणम् उच्छ्वसनं वेपनं परिस्खलनम् ।

त्वत्-सङ्गमेऽपि यस्याः किं कुरुते निर्गते त्वयि सा ॥२१॥


लङ्घित-तरुण-समुद्रा कलावती यत्-पटाञ्चले लग्ना ।

याम् अर्थयते दूतैर् दक्षिण-दिग्-वल्लभो भोजः ॥२२॥


जन्मान्तरेऽनुबद्धा यदि नेयं सङ्गतिः कृता विधिना ।

तत् किं त्वयि मम जाता पर-लोके पुत्र-कार्याशा ॥२३॥


विघ्नस् तु सङ्गमेऽस्मिन्न् एकः परिचिन्तितोऽस्ति मे भयदः ।

यद् अयं विट-सङ्घातः कण्टक-जालायते परितः ॥२४॥


भुक्त्वा पीत्वा भवतः पर-धन-वर्णाः स्व-वित्त-परिहीणाः ।

धूर्तास् त्वाम् एव पितुर् बन्धन-योग्यं प्रयच्छन्ति ॥२५॥


तस्माद् यादि दिनम् एकं तिष्ठसि सुतराम् अदृश्य-रूपस् त्वम् ।

तद् अयं कुटिल-विटानां नैराश्याद् भिद्यते यूथः ॥२६॥


इत्य् उक्ते कुट्टन्या शैशव-सरलाशयो वणिक्-सुतः ।

ताम् अवदत् सत्यम् इदं स्नेहान् मातस् त्वया कथितम् ॥२७॥


अस्ति ग्रन्थि-निबद्धं मम किंचिज् जनक-भाण्ड-शालात्तम् ।

तद् इदं गृहाण दुहितुर् मण्डन-भोग-व्यये योग्यम् ॥२८॥


इत्य् उक्त्वा सारतरं दत्त्वा तस्यै शिशुर् गुरु-द्रविणम् ।

तत् सन्दर्शितम् अविशच् छन्न-पथं पृथुल-हर्म्य-तल-कोष्ठम् ॥२९॥


तं प्रच्छाद्य स-हर्षा कृत्वा मिथ्या मुखं नव-विषादम् ।

अभ्येत्य विटान् अवदत् कङ्काली कलकलारम्भे ॥३०॥


आजन्म-सहज-सुहृदाम् अस्मत्-प्रणयोपचार-तुष्टानाम् ।

उचितः किम् अयम् अकस्माद् भवतां निन्द्यः समाचारः ॥३१॥


दस्यु-सुतस् तीक्ष्णतरः स भवद्भिः किं वणिक्-सुत-व्याजात् ।

रत्नाभरणाकीर्णं प्रवेशितोऽस्मद्-गृहं रात्रौ ॥३२॥


अन्य-गणिका-प्रयुक्ता यदि यूयं प्रहसनोद्यताः प्रसभम् ।

तत् किं स्त्री-वध-सदृशं क्रियते पृथु-साहसं पापम् ॥३३॥


स परं प्रभात-निद्रालव-विवशायां क्षणं कलावत्याम् ।

आदाय हार-सहितं केयूर-युगं गतः कामी ॥३४॥


श्रूयन्ते प्रतिनगरं भूषण-लुब्धैः पणाङ्गना निहताः ।

निज-देवता-प्रसादात् कलावती किं तु मुक्ताद्य ॥३५॥


तेन यद् एतन् नीतं राज-कुले कस्य मूर्ध्नि परिपतति ।

प्रतिभूर् भवद्-विधानां क्व गृहीतः पण्य-ललनाभिः ॥३६॥


पश्यत पश्यत लोकाः कलि-कालः कीदृशः प्रवृत्तोऽयम् ।

स्निग्धाः सुहृदः सधनाः स्त्री-वध-पापं भजन्ते यत् ॥३७॥


को वेत्ति गुण-विभागं हस्तेन परीक्ष्यते कथं जातिः ।

दुर्ज्ञेयं कुटिलानां चेष्टितम् अन्यद् वचश् चान्यत् ॥३८॥


इत्य् उक्त्वा गृह-परिजन-कलहोदग्र-दुःसह-विकारा ।

कङ्काली राज-पथे चुक्रोश गतागतैस् तारम् ॥३९॥


तद्-भीत्यैव विटास् ते सपदि विवर्णा निरुत्तर-प्रतिभाः ।

निर्गत्योत्पथ-विवरैर् दूरतरे सङ्गमं चक्रुः ॥४०॥


अथ ते विचार्य सुचिरं भोग-भ्रष्टाः समापतित-कष्टाः ।

मिथ्यापवाद-नष्टा विफल-क्लिष्टाः मिथो जग्मुः ॥४१॥


जाताक्ष-पटल-दोषैर् इव नास्माभिर् व्रजन् वणिग्-दृष्टः ।

कङ्काल्यैव हृतोऽसाव् इत्य् अवदन् निर्गुटस् तत्र ॥४२॥


राशिं निगूह्य वणिजं पश्यत भूर्जेन निग्रहोऽस्माकम् ।

कुट्टन्यैव कृतोऽयं परिशोचन्न् अब्रवीद् दिविरः ॥४३॥


विहिताङ्ग-हार-युक्तिः कुट्टन्या पूर्व-रङ्ग-योग्योऽयम् ।

अस्मन्-नृत्तं वृत्तं किम् अन्यद् इति नाट्यवित् प्राह ॥४४॥


कपट-तुलां कङ्कालीम् अङ्क-शताङ्काम् अहं वेद्मि ।

विहिस्तया भ्रमोऽसाव् इत्य् आह तुलाधरः कोपात् ॥४५॥


आकृष्य मेष-भोगाद् दूरतरं मित्र-मण्डलं वणिजः ।

काल-कलयेव नीतं कङ्काल्या गणक इत्य् ऊचे ॥४६॥


पेया मद्य-समृद्धिस् तयैव सा कृत-चिकित्सायाम् ।

लङ्घनम् इदम् उपदिष्टं तापाद् इत्य् अब्रवीद् वैद्यः ॥४७॥


नव-सुख-चरितं नष्टं कष्टं विभ्रष्ट-नियम-वृत्तानाम् ।

अस्माकम् एतद् अनुपमम् इत्य् आह कविः श्वसन् विरसः ॥४८॥


इति दुःख-कोप-विस्मय-लज्जाकुलिताः कथां मिथः कृत्वा ।

कुसुमाराम-भ्रष्टा इव मधुपास् ते विटाः प्रययुः ॥४९॥


अथ कङ्काली गूढं निःशल्यां काम-भोग-सामग्रीम् ।

आस्वाद्य निशाम् अनयन् निःशब्द-महोत्सवोत्साहा ॥५०॥


प्रातर् विचिन्त्य युक्तिं सा गत्वा हट्ट-भाण्ड-शालाग्रम् ।

कामि-जनकस्य वणिजः स्फीतार्थ-समृद्धिम् अद्राक्षीत् ॥५१॥


सोऽपि महा-धन-सञ्चय-लाभ-विशेषेऽपि सद्-ग्राहः ।

पुत्र-हृत-हेम-चिन्ता-सन्तापात् कातरतरोऽभूत् ॥५२॥


उन्नत-बृसी-निविष्टः कोटि-त्रय-लेख्य-सम्पुटी-हस्तः ।

अर्थि-जन-वदन-दर्शन-मीलित-नयन-प्रसक्त-सततान्ध्यः ॥५३॥


बन्धादि-मोक्षणागत-लाभ-परित्याग-याचने बधिरः ।

अत्यल्प-पण्य-दान-प्रश्न-प्रतिवचन-जल्पेन मूकः ॥५४॥


तैल-मल-कलल-लाञ्छित-मूषक-जग्धार्ध-टुप्पिका-विकटः ।

शीर्णोर्णा-प्रावरण-प्रलम्ब-घन-कञ्चुकाञ्चलालोलः ॥५५॥


नग्नोरु-जानु-जर्जर-धूमारुण-पृथुल-शिथिल-मोचोटः ।

रूक्ष-श्मश्रु-कलाप-स्थूल-प्रचलल्-लटुम्पक-ग्रन्थिः ॥५६॥


निज-गृह-दिवस-परिव्यय-याच्ञा-गत-कन्यका-प्रहारोग्रः ।

रज्जु-ग्रथित-बुभुक्षित-मार्जारी-राव-निर्दय-प्रकृतिः ॥५७॥


दूराद् वितर्क्यमाणः स तया नासार्पिताङ्गुली-लतया ।

ख्यातः स एव वणिग् अयम् इति विदधे स निश्चितं तस्य ॥५८॥


साथ शनैर् उपसृत्य प्रविरल-जन-निर्मलावसरे ।

तम् अभाषत भाण्ड-पते वक्तव्यं किञ्चिद् अस्ति मम विजने ॥५९॥


पुत्रस् ते मुग्ध-मतिर् मृग-शिशुर् इव लुब्धकैर् विटैः कृष्टः ।

हारित-भूषण-वसनः सन्ध्यायां ह्यो मया दृष्टः ॥६०॥


दयया प्रवेशितोऽसौ मया स्व-गेहं मनोहराकारः ।

अविशत् क्षणं न जाने केन पथा मत्-सुता-हृदयम् ॥६१॥


स तया स्नानानन्तर-रुचिर् आम्बर-भूषणार्पण-प्रणयैः ।

राजार्ह-विविध-भोगैः काम इवाभ्यर्चितो भक्त्या ॥६२॥


वंशज-गौरव-योगात् सुवृत्तता-श्लाघ्य-रूप-सम्भारः ।

कण्ठे हार इवासौ कृतस् तया गुण-गणोदारः ॥६३॥


काय-पणार्जित-बहु-विध-राज-सुतामात्य-बहु-धनेन सह ।

अधुना त्वत्-तनयोऽस्याः स्वामी प्राग्-जन्म-सम्बन्धात् ॥६४॥


उचिततर-सङ्ग-सुभगां दृष्ट्वैव कलावतीं राग-यौवनोन्मत्ताम् ।

तव हस्ते निक्षिप्तं स्त्री-धन-सहितं मया गेहम् ॥६५॥


यातायां मयि तीर्थं कञ्चित् कालं त्वया कलावत्याः ।

मुद्रा मुद्रितम् अखिलं सर्वस्वं पालनीयं तत् ॥६६॥


अद्य तु भवता कार्यः पुत्र-स्नेहात् स्नुषानुरोधाच् च ।

अस्मद्-गेहे स्वल्पो भोज्योत्सव-मङ्गलाचारः ॥६७॥


उक्त्वेति साश्रु-नयना कङ्काली तस्य वज्र-हृदयस्य ।

निपपात चरण-युगले सुत-लाभ-विशेष-तुष्टस्य ॥६८॥


स च ताम् उवाच भद्रे सर्वम् इदं हर्ष-कारि कुशलतरम् ।

किं तु त्वद्-गमनं मे नाभिमतं सह गमिष्यावः ॥६९॥


पर-भोजन-नियमवता भोक्तव्यं त्वद्-गृहे कथं नु मया ।

सम्भोजन-मूल्यं मे गृह्णासि तदा गमिष्यामि ॥७०॥


इत्य् उक्त्वास्या हस्ते दत्त्वा हृष्टः स रूपकं सार्धम् ।

ताम् अन्तः स्मित-वदनां विसृज्य पश्चाद् ययौ भोक्तुम् ॥७१॥


तत्र सुतं स-विलासं दृष्ट्वा कान्ता-स-नाथ-सम्भोगम् ।

निर्व्यय-भोज्य-समृद्ध्या निश्चिन्तः प्रीतिमान् अभवत् ॥७२॥


कर्पूरैला-परिमल-रस-वासित-विविध-भोजनं भुक्त्वा ।

पीत्वा च भूरि मद्यं जगाद लुब्धः स कङ्कालीम् ॥७३॥


सततं दिन-व्ययं वः सर्वम् अहं समुचितं प्रदास्यामि ।

एवं-विधस् तु न पुनः कार्यः स्थूल-व्ययारम्भः ॥७४॥


इत्य् उक्त्वा स गृहं निजम् अगमद् गगन-स्थली-कृषि-कृताशः ।

लाभ-प्रदर्शनं किल लुब्ध-धियां वञ्चनोपायः ॥७५॥


अन्ये-द्युर् दिवस-व्ययम् आनेतुं कुटिल-चेतसस् तस्मात् ।

चित्त-ग्रहणाय निजां विससर्ज कलावती दासीम् ॥७६॥


सुचिरात् समेत्य दासी शराव-चञ्चत्-स-हिङ्गु-कण-भूर्जा ।

हस्तेन विस्फुटन्ती कलावतीं स-स्मिताम् अवदत् ॥७७॥


श्वशुरेण ते महार्घः प्रहितोऽयं भूरि-भोज्य-सम्भारः ।

उत्तिष्ठ कुरु विभागं निमन्त्र्यतां बन्धु-वर्गश् च ॥७८॥


तैलस्य तोलकम् इदं तोलक-युगलं च चूर्ण-लवणस्य ।

दत्त्वा माम् इदम् ऊचे भ्रुकुटी-कुटिलाननः स परम् ॥७९॥


तैलम् इदं लवणम् इदं शाकाय श्वेतिका-द्वयं दत्तम् ।

वेश्यायाः किं कामी ददाति दिवस-व्यये लक्षम् ॥८०॥


इत्य् उक्त्वा तत्-प्रहितं दासी सन्दर्श्य थूत्कृतं बहुशः ।

क्षिप्त्वा दूरे तन्-मुख-दर्शन-मलिनां निनिन्द दृशम् ॥८१॥


अन्येद्युः कङ्काली विचिन्त्य तद्-वञ्चने सुखोपायम् ।

प्रययौ कृत्वा विजने कलावतीं विदित-वृत्तान्ताम् ॥८२॥


सा वर्ण-मान-मुद्रा-सदृश-समुद्ग-द्वयं विधाय नवम् ।

एकस्मिन्न् आभरणान्य् अन्यस्मिन्न् उपल-खण्डिकां विदधे ॥८३॥


स्थूलतर-तूल-पटिका-प्रावरणं प्राप्य भाण्ड-शालाग्रम् ।

सा कक्षाञ्चल-संवृत-समुद्ग-युगलावदद् वणिजम् ॥८४॥


वाराणसी-प्रयाणे नक्षत्रं क्षिप्र-कृन् ममोपनतम् ।

नास्ति पुनर्-वसुना तव दर्शन-मात्रं मयि गतायाम् ॥८५॥


इदम् आभरणं सर्वं समुद्गक-न्यस्तम् अस्ति रत्नाङ्कम् ।

स्त्री-बाल-धनं भवता प्राण-समं सर्वथा रक्ष्यम् ॥८६॥


इत्य् उक्त्वा तत् सर्वं सन्दर्श्य पुनः सुमुद्रितं कृत्वा ।

निक्षिप्य पुरः प्रचुरं सा तम् अवादीत् सहेलैव ॥८७॥


पाथेयम् अतः पृष्ठाल् लाभे न ममोपयुज्यते लक्षम् ।

त्वं दातुम् अर्हसि सखे देवालय-धान्य-भुक्ति-संशोध्यम् ॥८८॥


इति लीलया ब्रुवाणा समुद्ग-युगलस्य विनिमयं कृत्वा ।

लक्षं क्षणाद् गृहीत्वा जगाम निज-वेश्म कङ्काली ॥८९॥


अथ निर्वर्तित-कृत्यां ज्ञात्वा ताम् आगतां वणिग्-भवनात् ।

शङ्ख-सुतं हर्म्य-गता प्रोवाच कलावती विजने ॥९०॥


त्वयि मे हृदयम् अकस्माद् अन्तः सक्तं बलान् न निर्याति ।

त्वं तु धनवान् विवाहं करिष्यसीत्य् एव मे शङ्का ॥९१॥


दिन-रमणीयः पुंसां जन्म-जघन्यस् तु गेहिनी-सङ्गः ।

तद् अपि विवाहे मोहाद् अविचारतरादराः पशवः ॥९२॥


नित्य-प्रसूति-हत-सुस्थिर-यौवनेषु

वेशोपचार-रहितेषु मदोज्झितेषु ।

गोष्ठी-विलास-रस-केलि-निरादरेषु

दारेषु का स्मर-रुचिः कलहाङ्कुरेषु ॥९३॥


जात्यैव कामि-जन-रञ्जन-जीवितासु

वेशोपचार-निरतासु स-सौरभासु ।

काम-प्रमोद-ममकासु सविभ्रमासु

वेश्यासु कस्य न रतिः सतत-स्मितासु ॥९४॥


कुरु मे प्रत्यय-हेतोर् धन-धारण-पत्रिकां विवहे त्वम् ।

विहिता सैव तवास्ते मत्त-गजस्याङ्कुश-शिखेव ॥९५॥


इत्य् उक्तः स रमण्या स्थूलतरोज्जास-पत्रिकाम् अलिखत् ।

नाम्ना विक्रम-शक्तेर् नृप-महिषी-भ्रातृ-पुत्रस्य ॥९६॥


अथ शय्या-भवन-गतं प्रातः स्वयम् एत्य कङ्काली ।

जामातरम् इदम् अवदन् मिथ्यैव स-खेद-वदनेव ॥९७॥


आसन्न-यौवनस् त्वं दुहितुर् मे यौवनं त्वया प्रायः ।

क्षपितम् अलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यम् ॥९८॥


स्थिर-यौवनाः प्रकृत्या पुरुषाः किल ताल-साल-सङ्काशाः ।

ह्यः कन्यकाद्य तरुणी प्रातर् वृद्धा भवत्य् एव ॥९९॥


मासाद् अधिकायातं दिन-द्वयं पुष्प-दर्शन-स्नाने ।

अद्यैव कलावत्या गर्भाशङ्काकुलं चेतः ॥१००॥


यौवन-विभ्रम-शापस् तनु-नलिनी-तुहिन-निकर-घन-पातः ।

प्रसव-दिनं नारीणां पातकम् उग्रं स्तन-युगस्य ॥१०१॥


प्रसव-हृत-यौवनानाम् अधोमुखे लज्जयेव कुच-युगले ।

भवति न पण्य-वधूनां विक्रय-चर्चा तृणेनापि ॥१०२॥


स्थविरत्वे पुरुषाणां भवन्ति सुख-जीविकाः परिज्ञानैः ।

यौवन-नाशे वेश्या यदि परम् अटति स्फुटं भिक्षाम् ॥१०३॥


तस्माज् जनकाभावाद् अविकलम् आपत्स्यमान-निज-विभवम् ।

अधिकरण-पत्र-लिखितं प्रयच्छ सुमते कलावत्यै ॥१०४॥


इत्य् उक्ते कुट्टन्या सोत्साहः प्रीतये वणिक्-तनयः ।

आपत्स्यमानम् अखिलं प्रददौ हृष्टः कलावत्यै ॥१०५॥


अथ शिथिलादरया स द्वित्रैर् दिवसैः समेत्य कङ्काल्या ।

कृत-सङ्केतः कङ्कः ॰ श्रुत्यै कलावतीम् ऊचे ॥१०६॥


अयि राग-दग्ध-हृदये कलावति व्रतवतीव कस्य त्वम् ।

एष त्वाम् अर्थयते ठक्कुर-पुत्रो रण-विलासः ॥१०७॥


देव-गृह-गज्ज-दिविरस् तव सतत-प्रार्थनानुबन्धेन ।

पद-मुक्ति-धन्य-काले गणयति चण्डं मकर-गुप्तः ॥१०८॥


अद्यापि महामात्यः सत्यरथस् त्वत्-कृते समर्घ-दिने ।

प्रहिणोति वस्त्र-युगलं न च प्रसादस् त्वयास्य कृतः ॥१०९॥


प्रेक्षणके त्वाम् दृष्ट्वा साहस-राजेन राज-पुत्रेण ।

त्वद्-गत-सरभस-मनसा वासवसेनावरुद्धिका त्यक्ता ॥११०॥


विरजसि वयसि नवेऽस्मिन्न् एकश् चेदीप्सितस् तव स्वामी ।

तत् किं यौवन-भङ्गे ददाति कश्चिद् धनं मुग्धे ॥१११॥


याभिर् यौवन-समये रागेण धनार्जनं परित्यक्तम् ।

ता एताः पर्यन्ते भस्माङ्ग्यश् चीवरिण्यश् च ॥११२॥


कुच-काञ्चन-कलशवती नितम्ब-सिंहासना स्मित-च्छत्रा ।

एक-पुरुषोपसेव्या नूनं त्वं रति-रमण-राज्य-श्रीः ॥११३॥


भुक्तं मयास्य वित्तं दाक्षिण्यम् इति प्रनष्ट-विभवेऽपि ।

मा त्वं कृथाः सुमध्ये ह्यो भुक्तं नाद्य तृप्ति-करम् ॥११४॥


दासी दासी तावद् यावत् पुरुषस्य किञ्चिद् अस्ति करे ।

क्षीण-धन-पुण्य-राशेर् दुष्प्रापा स्वर्ग-नगरीव ॥११५॥


ह्यो दत्त्वार्थं कथम् इव गच्छाम्य् अद्येति निवसते प्रायम् ।

कः कुरुते वेश्यानां तत्-क्षण-धन-दान-भोग्यानाम् ॥११६॥


इति कङ्क-वदन-निर्गत-वचन-शरैर् दारितो वणिक्-तनयः ।

निश्चेष्टः क्षणम् अभवद् वैलक्ष्याद् वीक्ष्यमाणः क्ष्माम् ॥११७॥


अथ शूल-बन्धु-निधन-व्यसनाद्य्-अङ्ग-प्रसङ्ग-कथनाद्यैः ।

शय्यावहारम् अकरोत् कलावती शङ्ख-तनयस्य ॥११८॥


अद्य व्रत-नियमो मे दुःस्वप्न-निरीक्षणात् परं मातुः ।

षष्ठी-प्रजागरेऽद्य च राजकुले तत्र मे शय्या ॥११९॥


अद्य वयस्यासूनोश् चूडाकरणं मृगाङ्क-दत्तस्य ।

इत्य् आदिभिर् अपदेशैः सा प्रययौ कामिनां भवनम् ॥१२०॥


त्वरिता ततः प्रभाते कदाचिद् अभ्येत्य कम्प-विकलाङ्गी ।

कङ्काली शङ्ख-सुतं जगाद भय-सम्भ्रमार्तेव ॥१२१॥


उत्तिष्ठ पुत्र तूर्णं व्रज दत्त्वा शिरसि किञ्चिद् अविभाव्यम् ।

अस्मत्-कृतेऽद्य यूनोः सपत्न-कलहे वधो वृत्तः ॥१२२॥


नगर-पतिर् विषमतरः कलावती मित्र-मन्दिरं याता ।

त्वं तु वणिक्-सुत साधुर् धन-गन्धे धावति क्ष्मापः ॥१२३॥


तूल-पटीं त्यज पृष्ठाद् गृहाण तूस्तीं घरट्ट-मालातः ।

को जानीते वर्त्मनि किं कुरुते कः परिज्ञाय ॥१२४॥


इत्य् उक्ते कङ्काल्या मिथ्यैव विशल्य-वेश्म-करणाय ।

कृत्वा तद् उक्तम् अखिलं पङ्कः प्रययौ कुमार्गेण ॥१२५॥


वेश्यालताः सरागं पूर्वं तद् अनु प्रलीन-तनु-रागम् ।

पश्चाद् अपगत-रागं पल्लवम् इव दर्शयन्ति निज-चरितम् ॥१२६॥


इति समय-मातृकायाः कङ्काल्याः बुद्धि-संविभागेन ।

भुक्त्वा वणिजः सकलं कलावती पूर्ण-विभवाभूत् ॥१२७॥


इति बहुभिर् उपायैः कुट्टनी कामुकानां

कृत-सुकृत-विहीना वञ्चनां सा कृतघ्ना ।
वन-भुवि मृग-बन्धं हन्त पश्यन्ति नित्यं

तद् अपि हरिण-शावाः कूट-पाशं विशन्ति ॥१२८॥


समयेन मातृका सा कृत्रिम-रूपा कृता कलावत्याः ।

तन्-नाम्नैव निबन्धः क्षेमेन्द्रेण प्रबद्धोऽयम् ॥१२९॥


इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां कामुक-प्राप्तिर् नाम अष्टमः समयः ।


उपसंहारः[सम्पाद्यताम्]

सालङ्कारतया विभक्ति-रुचिर-च्छाया विशेषाश्रया

वक्रा सादर-चर्वणा रसवती मुग्धार्थ-लब्धा परम् ।

आश्चर्योचित-वर्णना-नव-नवास्वाद-प्रमोदार्चिता

वेश्या सत्-कवि-भारतीव हरति प्रौढा कला-शालिनी ॥१॥


संवत्सरे पञ्चविंशे पौष-ऊक्लादि-वासरे ।

श्रीमतां भूति-रक्षायै रचितोऽयं स्मितोत्सवः ॥२॥


अदिर्-च्छिद्र-विनिद्र-रौद्र-फ्णिनाम् अत्रास्ति कालं कुलं

मत्तास् तत्र वसन्ति दन्ति-पतयः सिंहाश्रयेयं गुहा ।

इत्य् आर्ति-प्रतिबद्ध-वृद्ध-शबरी वर्गेण मार्गाग्रगा

यद् वैरि-प्रमदाः सदा वन-मही-गाढ-ग्रहे वारिताः ॥३॥


वीरस्यार्त-दया-विधेय-मनसः शील-व्रतालङ्कृतेर्

निस्त्रिंशः पर-दार-कृज्-जय-विधौ यस्यैक-कार्यः सुहृत् ।

तस्यानन्त-मही-पतेर् विरजसः प्राज्याधिराज्योदये

क्षेमेन्द्रेण सुभाषितं कृतम् इदं सत्-पक्ष-रक्षा-क्षमम् ॥४॥


इति श्री-क्षेमेन्द्र-कृता समय-मातृका समाप्ता ॥


सन्दर्भ[सम्पाद्यताम्]

  • उपरोक्त सामग्री

यहाँ से बलराम इन्कोडिंग में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके यहाँ रखा गया। (20-02-2008)

बाहरी कड़ियाँ[सम्पाद्यताम्]

"https://sa.wikibooks.org/w/index.php?title=समय-मातृका&oldid=6987" इत्यस्माद् प्रतिप्राप्तम्