संस्कृतभाषा/अक्षरमाला

विकिपुस्तकानि तः
ഓം ദേവനാഗരിയില്‍

संस्कृतभाषाया लौकिकीया अक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरुपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति। यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो नाय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।


അക്ഷരമാല (अक्षरमाला) :- പ്രണവാക്ഷരമായ ഓം, സ്വരാക്ഷരങ്ങള്‍, വ്യഞ്ജനാക്ഷരങ്ങള്‍ എന്നിവ ഉള്‍ക്കൊള്ളുന്നതാണ് സംസ്കൃത അക്ഷരമാല.

संस्कृतभाषायाः अक्षरमाला[सम्पाद्यताम्]

[सम्पाद्यताम्]




ॐ പ്രണവാക്ഷരമാണ്. എല്ലാ അക്ഷരങ്ങളും ഇതില്‍നിന്ന് ഉത്ഭവിക്കുന്നു. സസ്കൃതത്തിന്റെ അക്ഷരമാലയില്‍ പ്രഥമാക്ഷരമാണ് ॐ.

स्वराः[सम्पाद्यताम्]

स्वराः अथवा अ‌चः (Vowels) സ്വയം ഉച്ചാരണക്ഷമങ്ങളാവുന്ന ശബ്ദങ്ങളെ സ്വരങ്ങള്‍ അഥവാ അചഃ എന്ന് വിളിക്കുന്നു.

स्वराः സ്വരങ്ങള്‍ Vowels
Devanagari script Malayalam script Romanization ഉച്ചാരണം Description Use
a
ā
i
ī
u
ū
e
ē
ai
o
ō
au
अं അം
अः അഃ


व्यञ्जनानि[सम्पाद्यताम्]

व्यञ्जनानि വ്യഞ്ജനങ്ങള്‍ Consonants
Alpaprāna Śvāsa Mahāprāna Śvāsa Alpaprāna Nāda Mahāprāna Nāda Anunāsika Nāda
Kantya
Tālavya
Mūrdhanya
Dantya
Ōshtya
Antastha
Ūshman