संस्कृतभाषा/शब्दपरिचयः/शरीराङ्गानि

विकिपुस्तकानि तः

शरीरभागाः body-parts[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
शरीरम् ശരീരം Body
चर्म ത്വക്ക് Skin Also known as त्वक्(f. स्त्री.)
रोम രോമം Hair on the body The word लोमन्, an altered form of word रोमन्, is also common in use
रोमकूपः Hair follicles
रोममूलम् Root of the hair
शिरः തല Head
केशः തലമുടി Hair of head
मुखम् മുഖം Face Also known as वदनम्, आननम्
कर्णः ചെവി Ear
कर्णपालिः Ear Lobe
ललाटम् നെറ്റി Forehead फालम् is another common word for forehead
भ्रूः പുരികം Eyebrow
नेत्रम् കണ്ണ് Eye
नेत्रपुटः കണ്‍പോള Eyelid
नेत्रपक्ष्म കണ്‍പീലി Eyelash
कनीनिका കൃഷ്ണമണി Eyeball कृष्णमणिः is another term for eyeball
नासा മൂക്ക് Nose
श्मश्रु Moustache
वक्त्रम् വായ് Mouth Also known as मुखकुहरम्,
ओष्ठः ചുണ്ട് Lip
अधरः Lower lip
लाला Saliva
जिह्वा നാക്ക് Tongue
मूलजिह्वा Epiglottis
दन्तः പല്ല് Tooth Also known as दशनः
दन्ताधारः Gum Also known as दन्तपिण्डिका
असिकम् Part of the face between underlip and chin
चिबुकम् Chin Also known as हनुः (m),
गण्डः കവിള്‍ Cheek Also known as कवळः, कवलः, गल्लः
दाढि Beard
कण्ठः കഴുത്ത് Neck Also known as ग्रीवा
कृकाटिका Adam's apple
गलः Throat
अवतु Back of the neck
स्कन्धः തോള്‍ Shoulder
बाहुः Arm
कक्षः കക്ഷം Armpit
भुजः Upper arm
कूर्परः കൈമുട്ട് Elbow Also known as कफोणिः, कुहणिका
प्रपाणिः Forearm Also known as प्रकोष्ठः
मणिबन्धः Wrist
हस्तः കൈ Hand करः is another common term for hand
करतलम् കൈപ്പത്തി Palm
करमूलम् Wrist side of the palm
कराग्रम् Tip of the hand
अङगुलिः വിരല്‍ Finger
अङ्गुष्ठः Thumb
तर्जनी Index finger In english तर्जनी is alsow known as forefinger. प्रदेशिनी is another word for index finger.
मध्यमा Middle finger
अनामिका Ring finger Also known as पवित्राङ्गुलिः
कनिष्ठिका Little finger
नखम् നഖം Nail Also known as करजः,
पृष्ठः Back of body
वक्षः നെഞ്ച് Chest
स्तनः മുല Breast Also known as कुचः
चूचुकम् മുലക്കണ്ണ് Nipple स्तनाग्रम्
उदरम् Belly
जठरम् Abdomen
नाभिः Naval
कटी Hip
शिश्नः Penis
वृषणः Testicle
भगम् Vulva
योनि Vagina
नितम्बः Buttock
गुदम् Anus
जङ्घा Leg
ऊरुः Thigh
जानु Knee
गुल्फः Ankle
पादः Foot Also known as चरणः

अवयवव्यवस्था: Organ systems[सम्पाद्यताम्]

रक्तचङ्क्रमणव्यवस्था Circulatory system[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
रक्तम् രക്തം Blood Also known as रुधिरम्,
हृदयम् Heart
धमनी Artery
सिरा Vein


प्रत्युत्पादनव्यवस्था Reproductive system[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
गर्भशय्या Uterus
रेतः Semen


दहन(जीर्ण)व्यवस्था Digestive system[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
गुदः Anus


श्वसनव्यवस्था Respiratory system[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
श्वसनम् Respiration

मेहनव्यवस्था Urinary system[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
मूत्रम् Urine
मूत्रम् Urine Also known as मेहनम्

Endocrine system[सम्पाद्यताम्]

Skeletal system[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
अस्थिपञ्जरम् Skeleton
अस्थि Bone
मज्जा Marrow
अस्थिमज्जा Bone marrow

Muscular system[सम्पाद्यताम्]

Nervous system[सम्पाद्यताम्]

Integumentary system[सम्पाद्यताम्]

Lymphatic system[सम्पाद्यताम्]

Others[सम्पाद्यताम्]

Sanskrit Malayalam English Notes
मांसम् Flesh

External links[सम्पाद्यताम्]