नारायणीयम्

विकिपुस्तकानि तः

नारायणभट्ट नारायणीयम्

१.१.१-१ सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
१.१.१-२ निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानं ।
१.१.१-३ अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं
१.१.१-४ तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानां ।।

१.१.२-१ एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
१.१.२-२ तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयं ।
१.१.२-३ एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
१.१.२-४ निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ।।

१.१.३-१ सत्त्वं यत्तत्पुराभ्यामपरिकलनतो मिर्मलं तेन तावद्
१.१.३-२ भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यं ।
१.१.३-३ तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्जर्भनिर्भासरूपं
१.१.३-४ तस्मिन्धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ।।

१.१.४-१ निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे
१.१.४-२ निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
१.१.४-३ कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
१.१.४-४ कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ।।

१.१.५-१ निर्व्यापारोऽपि निष्कारणमज! भजसे यत्क्रियामीक्षणाख्यां
१.१.५-२ तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।
१.१.५-३ तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
१.१.५-४ स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ! वैकुण्टःअ! रूपं ।।

१.१.६-१ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं
१.१.६-२ लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारं ।
१.१.६-३ लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दोहमन्तः
१.१.६-४ सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ।।

१.१.७-१ कष्ता ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं
१.१.७-२ पूर्वमालोचितमजित! मया नैवमद्याभिजाने ।
१.१.७-३ नो चेज्जीवाः कथं वा सधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
१.१.७-४ नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ।।

१.१.८-१ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान्
१.१.८-२ कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
१.१.८-३ इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं
१.१.८-४ क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयं ।।

१.१.९-१ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
१.१.९-२ दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वं ।
१.१.९-३ त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं
१.१.९-४ चात्मारां एवेत्यतुलगुणगणाधार! शौरे! नमस्ते ।।

१.१.१०-१ एश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
१.१.१०-२ तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतं ।
१.१.१०-३ अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
१.१.१०-४ तद्वातागारवासिन्! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ।।

१.२.१-१ सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
१.२.१-२ कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटं ।
१.२.१-३ गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
१.२.१-४ त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ।।

१.२.२-१ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहां ।
१.२.२-२ काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीमालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदं ।।

१.२.३-१ यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
१.२.३-२ कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
१.२.३-३ सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं
१.२.३-४ भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो! ।।

१.२.४-१ तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
१.२.४-२ सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
१.२.४-३ तेनास्या बत कष्टमच्युत्! विभो! त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ।।

१.२.५-१ लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्
१.२.५-२ यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते! ।
१.२.५-३ ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास्
१.२.५-४ तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ।।

१.२.६-१ एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
१.२.६-२ त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वतां ।
१.२.६-३ सद्यः प्रेरयते मतिं मदयते र्ॐआञ्चयत्य्ङ्गकं
१.२.६-४ व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ।।

१.२.७-१ एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत्
१.२.७-२ कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते ।
१.२.७-३ सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
१.२.७-४ भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्! ।।

१.२.८-१ निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं
१.२.८-२ तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
१.२.८-३ तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो!
१.२.८-४ त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ।।

१.२.९-१ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
१.२.९-२ बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता ।
१.२.९-३ क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्
१.२.९-४ चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ।।

१.२.१०-१ त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं
१.२.१०-२ सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती ।
१.२.१०-३ सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद-
१.२.१०-४ प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर! ।।

१.३.१-१ पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
१.३.१-२ स्मरन्तो रूपं ते वरद! कठयन्तो गुणकठाः ।
१.३.१-३ चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु-
१.३.१-४ नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ।।

१.३.२-१ गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
१.३.२-२ऽप्यनासक्तं चित्तं भवति बत विष्णो! कुरु दयां ।
१.३.२-३ भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
१.३.२-४ नहं गायंगायं कुहचन विवत्स्यामि विजने ।।

१.३.३-१ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
१.३.३-२ मदीयक्लेशौघप्रशमनदशा नाम कियती ।
१.३.३-३ न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
१.३.३-४ भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ।।

१.३.४-१ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
१.३.४-२ भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः ।
१.३.४-३ चरन्तीश्! स्वैरं सततपरिनिर्भातपरचित्-
१.३.४-४ सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरं ।।

१.३.५-१ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
१.३.५-२ दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
१.३.५-३ न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
१.३.५-४ भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलं ।।

१.३.६-१ भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्
१.३.६-२ मिमप्यारूढा चेदखिलपरितापप्रशमनी ।
१.३.६-३ पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्
१.३.६-४ महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरं ।।

१.३.७-१ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
१.३.७-२ भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
१.३.७-३ भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
१.३.७-४ परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ।।

१.३.८-१ प्रभूताधिव्याधिप्रसभवलिते मामकहृदि
१.३.८-२ त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् ।
१.३.८-३ उदञ्चद्र्ॐआञ्चो गलितबहुहर्षाश्रूनिवहो
१.३.८-४ यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ।।

१.३.९-१ मरुद्गेहाधीश्! त्वयि खलु पराञ्चोऽपि सुखिनो
१.३.९-२ भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदं ।
१.३.९-३ अकीर्तिस्ते मा भूद्वरद! गदभारं प्रशमयन्
१.३.९-४ भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ।।

१.३.१०-१ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं
१.३.१०-२ तावद्देव! प्रहितविविधार्तप्रलपितः ।
१.३.१०-३ पुरः क्लृप्ते पादे वरद! तव नेष्यामि दिवसान्
१.३.१०-४ यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ।।


२.४.१-१ कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
२.४.१-२ स्पष्टमष्टविधयोगचर्यया पुष्टयाशु तव तुष्टिमाप्नुयां ।।

२.४.२-१ भ्रह्मचर्यदृढतादिभिर्यमैराप्ल्वादिनियमैश्च पाविताः ।
२.४.२-२ कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ।।

२.४.३-१ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
२.४.३-२ इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ।।

२.४.४-१ अस्फुटे वपुषि प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
२.४.४-२ तेन भक्तिरसमन्तराद्रतामुद्वहेम भवदङ्घ्रिचिन्तकाः ।।

२.४.५-१ विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
२.४.५-२ अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ।।

२.४.६-१ ध्यायतां सकलमूर्तिमीदृशीमुन्मिषन्मधुरताहृतात्मनां ।
२.४.६-२ सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमयि! तेऽविभासते ।।

२.४.७-१ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक! ।
२.४.७-२ आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकं ।।

२.४.८-१ इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्मसुखकल्पितोत्सवाः ।
२.४.८-२ मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ।।

२.४.९-१ त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।ö
२.४.९-२ योगवश्यमनिलं षडाश्रयैरुन्नयत्यज! सुषुम्णया शनैः ।।

२.४.१०-१ लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
२.४.१०-२ ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ।।

२.४.११-१ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः ।
२.४.११-२ प्रापितो रविपदं भवत्परो मोदवान्ध्रुवपदान्तमीयते ।।

२.४.१२-१ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।
२.४.१२-२ ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ।।

२.४.१३-१ तत्र वा तव पदेऽथवा वसन्प्राकृतप्रलय एति मुक्ततां ।
२.४.१३-२ स्वेच्छया खलु पुरापि मुच्यते संचिभिद्य जगदण्डमोजसा ।।

२.४.१४-१ तस्य च क्षितिपय्ॐअहोनिलद्य्ॐअहत्प्रकृतिसप्तकावृती ।
२.४.१४-२ तत्तदात्मकतया विशन्सुखी याति ते पदमनावृतं विभो! ।।

२.४.१५-१ अर्चिरादिगतिमीदृशीं व्रजन्विच्युतिं न भजते जगत्पते! ।
२.४.१५-२ सच्चिदीत्मक! भवद्गुणोदयानुच्चरन्तमनिलेश! पाहि मां ।।

२.५.१-१ व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
२.५.१-२ मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयं ।
२.५.१-३ नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति-
२.५.१-४ स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ।।

२.५.२-१ कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो!
२.५.२-२ चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
२.५.२-३ तेषां नैव वदन्त्यसत्त्वमयि भोः! शक्त्यात्मना तिष्ठताम्
२.५.२-४ नो चेत्किं गगनप्रसुनसदृशां भूयो भवेत्सम्भवः ।।

२.५.३-१ एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
२.५.३-२ बिभ्राणे त्वयि चुक्षुमे त्रिभुवनीभावाय माया स्वयं ।
२.५.३-३ मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च
२.५.३-४ प्रादुर्भूय गुणान्विकास्य विदधुस्तस्याः सहायक्रियां ।।

२.५.४-१ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान्
२.५.४-२ भेदैस्तां प्रतिबिम्बतो विविशिवान्जीवोऽपि नैवापरः ।
२.५.४-३ कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयं
२.५.४-४ माया सा खलु बुद्धितत्त्वमसृजद्योऽसौ महानुच्यते ।।

२.५.५-१ तत्रासौ त्रिगुणात्मकोऽपि च महान्सत्त्वप्रधानः स्वयं
२.५.५-२ जीवेऽस्मिन्खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।
२.५.५-३ चक्रेऽ स्मिन्सविकल्पबोधकमहन्तत्त्वं महान्खल्वसु
२.५.५-४ संपुष्टं त्रिगुणैस्तमोतिबहुलं विष्णो! भवत्प्रेरणात् ।।

२.५.६-१ सोऽहं च त्रिगुणक्रमात्त्रिविधतामासाद्यवैकारिको
२.५.६-२ भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
२.५.६-३ देवानिद्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो
२.५.६-४ वह्नीन्द्राच्युतमित्रकान्विधुविधिश्रीरुद्रशारीरकान् ।।

२.५.७-१ भूमन्! मानसबुद्ध्यहङ्कृतिमिलच्चित्ताख्यवृत्त्यन्वितं
२.५.७-२ तच्चान्तः करणं विभो! तव बलात्सत्त्वांशेवासृजत् ।
२.५.७-३ जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन-
२.५.७-४ स्तन्मात्रं नभसो मरुत्पुरपते! शब्दोऽजनि त्वद्बलात् ।।

२.५.८-१ शब्दाद्व्याम ततः ससर्जिथ विभो! स्पर्शं ततो मारुतं
२.५.८-२ तस्माद्रूपमतो महोऽथच रसं तोयं गन्धं महीं ।
२.५.८-३ एवं माधव! पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
२.५.८-४ भूतग्राममिमं त्वमेव भगवन्! प्राकाशयस्तामसात् ।।

२.५.९-१ एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथङ्
२.५.९-२ नो शेकुर्भुवनाण्डनिर्मितिविधादेवैरमीभिस्तदा ।
२.५.९-३ त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशं-
२.५.९-४ श्चेष्टाशक्तिमुदीर्य तानि बटयन्हैरण्यमण्डं व्यधाः ।।

२.५.१०-१ अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत्सहस्रं समा
२.५.१०-२ निर्बिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयं ।
२.५.१०-३ साहस्रैः करपादमूर्धनीवहैर्निश्शेषजीवात्मको
२.५.१०-४ निर्भातोऽसि मरुत्पुराधिप! स मां त्रायस्व सर्वामयात् ।।

२.६.१-१ एवं चतुर्दशजगन्मयतां गतस्य
२.६.१-२ पातालमीश! तव पादतलं वदन्ति ।
२.६.१-३ पादोर्ध्वदेशमपि देव! रसातलं त
२.६.१-४ गुल्फद्वयं खलु महातलमद्भुतात्मन् ।।

२.६.२-१ जङ्घे तलातलमथो सुतलं च जान्
२.६.२-२ किञ्चोरुभागयुगलं वितलातेले द्वे ।
२.६.२-३ क्षोणीतलं जघनमम्बरमङ्ग! नाभिर्-
२.६.२-४ वक्षश्च शक्रनिलयस्तव चक्रेपाणे! ।।

२.६.३-१ ग्रीवा महस्तव मुखं च जनस्तपस्तु
२.६.३-२ फालं शिरस्तव समस्तमयस्य सत्यं ।
२.६.३-३ एवं जगन्मयन्तयो! जगदाश्रीतैर-
२.६.३-४ प्यन्यैर्निबद्धवपुषे भगवन्! नमस्ते ।।

२.६.४-१ त्वद्ब्रह्मरन्ध्रपदमीश्वर! विश्वकन्द-
२.६.४-२ च्छन्दांसि केशष्! धनास्तव केशपाशाः ।
२.६.४-३ उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
२.६.४-४ पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ।।

२.६.५-१ निश्शेषविश्वरचना च कटाक्षमोक्षः
२.६.५-२ कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे ।
२.६.५-३ लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
२.६.५-४ तारागणाश्च रदनाः शमनश्च दंष्ट्रा ।।

२.६.६-१ माया विलासहसितं श्वसितं समीरो
२.६.६-२ जिह्वा जलं वचनमीश्! शकुन्तपङ्क्तिः ।
२.६.६-३ सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्
२.६.६-४ देवा भुजाः स्तनयुगं तव धर्मदेवः ।।

२.६.७-१ पृष्ठं त्वधर्मैह देव! मनः सुधांशु-
२.६.७-२ रव्यक्तमेव हृदयाम्बुजमम्नुजाक्ष! ।
२.६.७-३ कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
२.६.७-४ शेफः प्रजापतिरसौ वृष्णौ च मित्रः ।।

२.६.८-१ श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
२.६.८-२ हस्त्य्ष्ट्रसैन्धवमुखा गमनं तु कालः ।
२.६.८-३ विप्रादिवर्णभवनं वदनाब्जबाहु-
२.६.८-४ चारूरुयुग्मचरणंकरुणाम्बुधे! ते ।।

२.६.९-१ संसारचक्रमायि चक्रधर! क्रियास्ते
२.६.९-२ वीर्यं महासुरगणोऽस्थिकुलानि शैलाः ।
२.६.९-३ नाड्यः सरित्समुदयास्तरवश्च र्ॐअ
२.६.९-४ जीयादिदं वपुरनिर्वचनीयमीश्! ।।

२.६.१०-१ ईदृग्जगन्मयवपुस्तव कर्मभाजां
२.६.१०-२ कर्मावसानसमये स्मरणीयमाहुः ।
२.६.१०-३ तस्यान्तरात्मवपुषे विमलात्मने ते
२.६.१०-४ वातालयाधिप! नमोऽस्तु निरुन्धि रोगान् ।।
२.६.१०-५ एवं देव! चतुर्दशात्मकजगद्रूपेण जातः पुनस्
२.६.१०-६ तस्योधर्वं खलु सत्यलोकनिकलये जातोऽसि धाता स्वयं ।
२.६.१०-७ यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
२.६.१०-८ योऽभूत्स्फीतरजोविकारविकसन्नानासिसृक्षारसः ।।

२.७.२-१ सोऽयं विश्वविसर्गदत्तहृदयः संपश्यमानः स्वयं
२.७.२-२ बोधं खल्वनवाप्य विश्वविषयं हि चिन्ताकुलस्तस्थिवान् ।
२.७.२-३ तावत्त्वं जगतां पते! तप तपेत्येवं हि वैहायसीं
२.७.२-४ वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणां ।।

२.७.३-१ कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले
२.७.३-२ दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
२.७.३-३ दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्
२.७.३-४ तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतं ।।

२.७.४-१ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यते बहिः
२.७.४-२ शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
२.७.४-३ सान्द्रानन्दझरी च यत्र परमज्योतिः प्रकाशात्मके
२.७.४-४ तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो! ।।

२.७.५-१ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
२.७.५-२ नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।
२.७.५-३ भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्यो जनास्
२.७.५-४ तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ।।

२.७.६-१ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
२.७.६-२ विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।
२.७.६-३ त्वत्पादाम्बुजसौरमैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
२.७.६-४ यस्मिन्विस्मयनीयदिव्यविभवा तत्ते ओअदं देहि मे ।।

२.७.७-१ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
२.७.७-२ भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृति ।
२.७.७-३ श्रीवत्साङ्कितमात्तकौस्तुभणिच्छायारुणं कारणं
२.७.७-४ विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो! भातु मे ।।

२.७.८-१ कालाम्भोदकलायक्ॐअलरुची चक्रेण चक्रं दिशा-
२.७.८-२ मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननं ।
२.७.८-३ राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
२.७.८-४ स्रष्टुस्तुष्टिकरं वपुस्तव विभो! मद्रोगमुद्वासयेत् ।।

२.७.९-१ दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे
२.७.९-२ हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन् ।
२.७.९-३ जानास्येव मनीषितं मम विभो! ज्ञानं तदापादय
२.७.९-४ द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ।।

२.७.१०-१ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
२.७.१०-२ बोधस्ते भविता न सर्गविधिभिर्बन्दोऽपि सञ्जायते ।
२.७.१०-३ इत्याभाष्य गिरं प्रतोष्य्त नितरां तच्चित्तगूढः स्वयं
२.७.१०-४ सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघतां ।।


३.८.१-१ एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
३.८.१-२ ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्सृष्टिं चक्रे पूर्वकल्पोपमानां ।।

३.८.२-१ सोऽयं चतुर्युगसहस्रमितान्यहानि
३.८.२-२ तावन्मिताश्च रजनीर्बहुशो निनाय ।
३.८.२-३ निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर्
३.८.२-४ नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिं ।।

३.८.३-१ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
३.८.३-२ सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
३.८.३-३ प्राग्ब्राह्मकल्पजनुषां च परायुषां तु
३.८.३-४ सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ।।

३.८.४-१ पञ्चाशदब्दमधुना स्ववयोर्धरूपम्
३.८.४-२ एकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
३.८.४-३ तत्रान्त्यरात्रिजनितान्कथयामि भूमन्!
३.८.४-४ पश्चाद्दिनावतरणे च भवद्विलासान् ।।

३.८.५-१ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
३.८.५-२ जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वं ।।

३.८.६-१ तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे ।
३.८.६-२ आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ।।

३.८.७-१ कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ ।
३.८.७-२ त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ।।

३.८.८-१ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये ।
३.८.८-२ कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत्त्वां किल विश्वनाथ ।।

३.८.९-१ विबुध्य च त्वं जलगर्भशायिन्! विलोक्य लोकानखिलान्प्रलीनान् ।
३.८.९-२ तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिं ।।

३.८.१०-१ ततस्त्वदीयादयि! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मं ।
३.८.१०-२ निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानं ।।

३.८.११-१ तदेतदम्भोरुहकुड्मलं ते कलेबरात्तोयपथे प्ररूडःअं ।
३.८.११-२ बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ।।

३.८.१२-१ संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे ।
३.८.१२-२ स पद्मजन्मा विधिराविरासीत्स्वयंप्रबुद्धाखिलवेदराशिः ।।

३.८.१३-१ अस्मिन्परात्मन्! ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः ।
३.८.१३-२ अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास्! विष्णो! ।।

३.९.१-१ स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
३.९.१-२ कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् ।
३.९.१-३ तदीक्षणकुतूहलात्प्रतिदिशं विवृत्ताननश्
३.९.१-४ चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजां ।।

३.९.२-१ महार्णवविघूर्ण्तं कमलमेव तत्केवलं
३.९.२-२ विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
३.९.२-३ क एष कमलोदरे महति निस्सहायो ह्यहं
३.९.२-४ कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ।।

३.९.३-१ अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद्
३.९.३-२ इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
३.९.३-३ सयोगबलविद्यया समवरूढवान्प्रौढधीस्
३.९.३-४ त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ।।

३.९.४-१ ततः सकलनालिकाविवरमार्गगो मार्गयन्
३.९.४-२ प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
३.९.४-३ निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
३.९.४-४ समाधिबलमादधे भवदनुग्रहैकाग्रही ।।

३.९.५-१ शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
३.९.५-२ प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः ।
३.९.५-३ अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
३.९.५-४ व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयं ।।

३.९.६-१ किरीटमकृटोल्लसत्कटकहारकेयूरयुग्
३.९.६-२ मणिस्फुरितमेखलं सुपरिवीतपीताम्बरं ।
३.९.६-३ कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
३.९.६-४ वपुस्तदयि! भावये कमलजन्मने दर्शितं ।।

३.९.७-१ श्रुतिप्रकरदर्शितप्रचुरवैभव! श्रीपते!
३.९.७-२ हरे! जय जय प्रभो! पदमुपैषि दिष्ट्या दृशोः ।
३.९.७-३ कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम्
३.९.७-४ इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि मां ।।

३.९.८-१ लभस्व भुवनत्रयीरचनदक्षतामक्षतां
३.९.८-२ गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे! ।
३.९.८-३ भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
३.९.८-४ त्युदीर्य गिरमादधा मुदितचेतसं वेधसं ।।

३.९.९-१ शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
३.९.९-२ नवाप्य च तपोबलं मतिबलं च पूर्वाधिकं ।
३.९.९-३ उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
३.९.९-४ भवत्बलविजृम्भितः पवनपाथसी पीतवान् ।।

३.९.१०-१ तवैव कृपया पुनः सरसिजेन तेनैव स
३.९.१०-२ प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
३.९.१०-३ तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर!
३.९.१०-४ त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ।।

३.१०.१-१ वैकुण्टःअ! वर्धितबलोऽथ भवत्प्रसादा-
३.१०.१-२ दम्भोजयोनिरसृजत्किल जीवदेहान् ।
३.१०.१-३ स्थास्नूनि भूरुहमयानि तथा तिरश्चां
३.१०.१-४ जातीर्मनुष्यनिवहानपि देवभेदान् ।।

३.१०.२-१ मिथ्याग्रहास्मिमतिरागविकोपभीतिर्
३.१०.२-२ अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
३.१०.२-३ उद्दामतामसपदार्थविधानदूनस्
३.१०.२-४ तेने त्वदीयचरणस्मरणं विशुद्ध्यै ।।

३.१०.३-१ तावत्ससर्ज मनसा सनकं सनन्दं
३.१०.३-२ भूयं सनातनमुनिं च सनत्कुमारं ।
३.१०.३-३ ते सृष्टिकर्मणि तु तेन नियुज्यमानास्
३.१०.३-४ त्वत्पादभक्तिरसिका जगृहुर्न वाणीं ।।

३.१०.४-१ तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य
३.१०.४-२ भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
३.१०.४-३ नामानि मे कुरु पदानि च हा विरिञ्चेत्
३.१०.४-४ यदौ रुरोद्किल तेन स रुद्रनामा ।।

३.१०.५-१ एकादशाह्वयतया च विभिन्नरूपं
३.१०.५-२ रुद्रं विधाय दयिता वनिताश्च दत्त्वा ।
३.१०.५-३ तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
३.१०.५-४ प्राह प्रजाविरचनाय च सदारं तं ।।

३.१०.६-१ रुद्राभिसृष्तभयदाकृतिरुद्रसङ्घ-
३.१०.६-२ संपूर्यमाणाभुवनत्रयभीतचेताः ।
३.१०.६-३ मा मा प्रजाः सृज तपश्चर मङ्गलायेत्
३.१०.६-४ याचष्ट तं कमलभूर्भवदीरितात्मा ।।

३.१०.७-१ तस्याथ सर्गरसिकस्य मरीचिरत्रिस्
३.१०.७-२ तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः ।
३.१०.७-३ अङ्गादजयत भृगुश्च वसिष्ठदक्षौ
३.१०.७-४ श्रीनारदश्च भगवान्भवदङ्घ्रिदासः ।।

३.१०.८-१ धर्मादिकानभ्सृजन्नथ कर्दमं च
३.१०.८-२ वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
३.१०.८-३ त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर्
३.१०.८-४ उद्बोधितश्च विरराम तमो विमुञ्चन् ।।

३.१०.९-१ देवान्पुराणनिवहानपि सर्वविद्याः
३.१०.९-२ कुर्वन्निजाननगणाच्चतुराननोऽसौ ।
३.१०.९-३ पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम्
३.१०.९-४ अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ।।

३.१०.१०-१ जानन्नुपायमथ देहमजो विभज्य
३.१०.१०-२ स्त्रीपुंसभावमभजन्मनुतद्वधूभ्यां ।
३.१०.१०-३ ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
३.१०.१०-४ गोविन्द! मारुतपुराधिप! रुन्धि रोगान् ।।

३.११.१-१ क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
३.११.१-२ भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश! ।।

३.११.२-१ मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च ।
३.११.२-२ अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ।।

३.११.३-१ भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान्विजयोऽप्यरुन्धां ।
३.११.३-२ तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ।।

३.११.४-१ वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतं ।
३.११.४-२ इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ।।

३.११.५-१ तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष! ।
३.११.५-२ खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ।।

३.११.६-१ प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
३.११.६-२ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ।।

३.११.७-१ त्वदीयभृत्यौ किल काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ ।
३.११.७-२ सन्ध्यासमुत्पादनकष्टचेष्तौ यमौ च लोकस्य यमाविवायौ ।।

३.११.८-१ हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः ।
३.११.८-२ उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ।।

३.११.९-१ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
३.११.९-२ भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन्गदावान् ।।

३.११.१०-१ ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वां ।
३.११.१०-२ भक्तैकदृश्यः स कृपानिधे! त्वं निरुन्धि रोगान्मरुदालयेश! ।।

३.१२.१-१ स्वायम्भुवो मनुरथो जनसर्गशीलो
३.१२.१-२ दृष्ट्वा महीमसमये सलिले निमघ्नां ।ष्
३.१२.१-३ स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-
३.१२.१-४ तुष्टाशयं मुनिजनैः सह सत्यलोके ।।

३.१२.२-१ कष्टं प्रजाः सृजति मय्यवनी निमग्ना
३.१२.२-२ स्थानं सरोजभव! कल्पय तत्प्रजानां ।
३.१२.२-३ इत्येवमेष कथितो मनुनि स्वयम्भू-
३.१२.२-४ रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ।।

३.१२.३-१ हा हा विभो! जलमहं न्यपिबं पुरस्ताद्
३.१२.३-२ अद्यापि मज्जति मही किमहं कर्ॐइ ।
३.१२.३-३ इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य
३.१२.३-४ नासापुटात्समभवः शिशुकोलरूपी ।।

३.१२.४-१ अङ्गुष्टःअमात्रवपुरुत्पतितः पुरस्ताद्
३.१२.४-२ भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वं ।
३.१२.४-३ अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्
३.१२.४-४ विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ।।

३.१२.५-१ कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
३.१२.५-२ घोणापुटात्किमु भवेदजितस्य माया ।
३.१२.५-३ इत्थं विचिन्तयति धातरिशैलमात्रः
३.१२.५-४ सद्यो भवन्किल जगर्जिथ घोरघोरं ।।

३.१२.६-१ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
३.१२.६-२ सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तं ।
३.१२.६-३ तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्
३.१२.६-४ तोयाशयं विपुलमूर्तिरवातरस्त्वं ।।

३.१२.७-१ ऊर्ध्वप्रसारिपरिधूम्राविधूतर्ॐआ
३.१२.७-२ प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
३.१२.७-३ तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
३.१२.७-४ स्तोत्न्मुनीच्छिशिरयन्नवतेरिथ त्वं ।।

३.१२.८-१ अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
३.१२.८-२ भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालं ।
३.१२.८-३ आविश्य भीषणरवेण रसातलस्था-
३.१२.८-४ नाकम्पयन्वसुमतीमगवेषयस्त्वं ।।

३.१२.९-१ दृष्ट्वाथ दैत्यहतकेन रसातलान्ते
३.१२.९-२ संवेशितां झटिति कूटकिटिर्विभो! त्वं ।
३.१२.९-३ आपातुकानविगणय्य सुरारिखेटान्
३.१२.९-४ दंष्ट्राङ्कुरेण वसुधामदधाः सलीलं ।।

३.१२.१०-१ अभ्युद्धरन्नथ धरां दशनाग्रलग्न-
३.१२.१०-२ मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।
३.१२.१०-३ उद्धातघोरसलिलाज्जलधेरुदञ्चन्
३.१२.१०-४ क्तीडावराहवपुरीश्वर! पाहि रोगात् ।।

३.१३.१-१ हिरण्याक्षं तावद्वरद! भवदन्वेषणपरं
३.१३.१-२ चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
३.१३.१-३ भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः
३.१३.१-४ शनैरूचे नन्दन्दनुजमपि निन्दंस्तव बलं ।।

३.१३.२-१ स मायावी विष्णुर्हरति भवदीयं वसुमतीं
३.१३.२-२ प्रभो! कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
३.१३.२-३ नदन्क्वासौ क्वासाविति स मुनिना दर्शितप्थो
३.१३.२-४ भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ।।

३.१३.३-१ अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर्
३.१३.३-२ दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्! ।
३.१३.३-३ महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
३.१३.३-४ पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ।।

३.१३.४-१ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
३.१३.४-२ नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता ।
३.१३.४-३ रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
३.१३.४-४ निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ।।

३.१३.५-१ गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
३.१३.५-२ गदाघाताद्भूमौ झटिति पतितायामहह भोः! ।
३.१३.५-३ मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
३.१३.५-४ महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ।।

३.१३.६-१ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
३.१३.६-२ त्वयिच्छिन्दत्येनत्करकलितचक्रप्रहरणात् ।
३.१३.६-३ समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद्
३.१३.६-४ गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ।।

३.१३.७-१ भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
३.१३.७-२ ततो मायाचक्रे विततघनरोषान्धमनसं ।
३.१३.७-३ गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
३.१३.७-४ कराग्रेण स्वेन श्रवणपदमूले निरवधीः ।।

३.१३.८-१ महाकायः सोऽयं तव करसरोजप्रमथितो
३.१३.८-२ गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
३.१३.८-३ तदा त्वामुदामप्रमदभरविद्योतिहृदया
३.१३.८-४ मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनं ।।

३.१३.९-१ त्वचि च्छन्दो र्ॐअस्वपि कुशगणश्चक्षुषि घृतं
३.१३.९-२ चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
३.१३.९-३ ग्रहा जिह्वायां ते परपुरुष! कर्णे च चमसा
३.१३.९-४ विभो! स्ॐओ वीर्यं वरद! गलदेशेऽप्युपसन्दः ।।

३.१३.१०-१ मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
३.१३.१०-२ महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
३.१३.१०-३ स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो!
३.१३.१०-४ निरुन्ध्या रोगं मे सकलमपि वातालयपते! ।।

३.१४.१-१ समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
३.१४.१-२ निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ।।

३.१४.२-१ समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
३.१४.२-२ घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ।।

३.१४.३-१ गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मं ।
३.१४.३-२ हसितोल्लसिताननं विभो! त्वं वपुराविष्कुरुषे स्म कर्दमाय ।।

३.१४.४-१ स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
३.१४.४-२ कपिलं च सुतं स्वमेव पश्चात्स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ।।

३.१४.५-१ स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
३.१४.५-२ भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षं ।।

३.१४.६-१ मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
३.१४.६-२ भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादं ।।

३.१४.७-१ सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
३.१४.७-२ वनिताकुलसङ्कुले नवात्मा व्यहरद्देवपथेषु देवहूत्या ।।

३.१४.८-१ शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
३.१४.८-२ वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ।।

३.१४.९-१ निजभर्तृगिरा भवन्निषेवानिरतायामथ देव! देवहूत्यां ।
३.१४.९-२ कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्यां ।।

३.१४.१०-१ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
३.१४.१०-२ कपिलात्मक! वायुमदिरेश्! त्वरितं त्वं परिपाहि मां गदौघात् ।।

३.१५.१-१ मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
३.१५.१-२ त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिं ।
३.१५.१-३ महदनुगमलभ्या भक्तिरेवात्र साध्या
३.१५.१-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.२-१ प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि
३.१५.२-२ हृदपि दशाक्षी पूरुषः पञ्चविंशः ।
३.१५.२-३ इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां
३.१५.२-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.३-१ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं
३.१५.३-२ यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
३.१५.३-३ मदनुभजनतत्त्वालोचनैः साप्यपेयात्
३.१५.३-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.४-१ विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं
३.१५.४-२ गुरुडसमधिरूढं दिव्यभूषायुधाङ्कं ।
३.१५.४-३ रुचितुलिततमालं शीलयेतानुवेलं
३.१५.४-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.५-१ मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर्
३.१५.५-२ मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
३.१५.५-३ भवति परमभक्तिः सा हि मृत्योर्विजेत्री
३.१५.५-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.६-१ अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं
३.१५.६-२ प्रतिदिनमनुपुष्णन्स्त्रीजितो बाललाली ।
३.१५.६-३ विशति हि गृहसक्तो यातनां मय्यभक्तः
३.१५.६-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.७-१ युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
३.१५.७-२ प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यं ।
३.१५.७-३ पुनरपि बत मुह्यत्येव तारुण्यकाले
३.१५.७-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.८-१ पितृसुरगणयाजी धार्मिको यो गृहस्थः
३.१५.८-२ स च निपतति काले दक्षिणाध्वोपगामी ।
३.१५.८-३ मयि निहितमकां कर्म तूदक्पथार्थं
३.१५.८-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ।।

३.१५.९-१ इति सुविदितवेद्यां देव! हे देवहूतिं
३.१५.९-२ कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः ।
३.१५.९-३ विमलमतिरथासौ भक्तियोगेन मुक्ता
३.१५.९-४ त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्यां ।।

३.१५.१०-१ परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
३.१५.१०-२ सकलभयविनेत्रीं सर्वकामोपनेत्रीं ।
३.१५.१०-३ वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे
३.१५.१०-४ गुरुपवनपुरेश्! त्वय्युपाधत्स्व भक्तिं ।।


४.१६.१-१ दशो विरिञ्चतनयोऽथ मनोस्तनूजां
४.१६.१-२ लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
४.१६.१-३ धर्मे त्रयोदश ददौ पिऋषु स्वधां च
४.१६.१-४ स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ।।

४.१६.२-१ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
४.१६.२-२ नारायणं नरसखं महितानुभावं ।
४.१६.२-३ यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः
४.१६.२-४ पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ।।

४.१६.३-१ दैत्यं सहस्रकवचं कवचैः परीतं
४.१६.३-२ साहस्रवत्सरतपस्समराभिलव्यैः ।
४.१६.३-३ पर्यायनीर्मिततपस्समरौ भवन्तौ
४.१६.३-४ शिष्टैककङ्कटममुं न्यहतां सललिं ।।

४.१६.४-१ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
४.१६.४-२ त्वं भ्रातृमान्बदरिकाश्रममध्यवात्सीः ।
४.१६.४-३ शक्रोऽथ ते शमतपोबलनिस्सहात्मा
४.१६.४-४ दिव्याङ्गनापरिवृतं प्रजिघाय मारं ।।

४.१६.५-१ कामो वसन्तमलयानिलबन्धुशाली
४.१६.५-२ कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
४.१६.५-३ विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
४.१६.५-४ भीतस्त्वायाथ जगदे मृदुहासभाजा ।।

४.१६.६-१ भीत्यालमङ्गजवसन्तसुराङ्गना! वो
४.१६.६-२ मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः ।
४.१६.६-३ त्वं विस्मयेन परितः स्तुवतामथैषां
४.१६.६-४ प्रदर्शयः स्वपरिचारककातराक्षीः ।।

४.१६.७-१ सम्मोहनाय मिलिता मदनादय्स्ते
४.१६.७-२ त्वद्दासिकापरिमलैः किल मोहमापुः ।
४.१६.७-३ दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
४.१६.७-४ स्वर्वासिगर्वशमनीं पुनरुर्वशीं तां ।।

४.१६.८-१ दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः
४.१६.८-२ पर्याकुलोऽजानि भवन्महिमावमर्शात् ।
४.१६.८-३ एवं प्रशान्तरमणीयतरोऽवतारस्
४.१६.८-४ त्वत्तोऽधिको वरद! कृष्णतनुस्त्वमेव ।।

४.१६.९-१ दक्षस्तु धातुरतिलालनया रजोन्धो
४.१६.९-२ नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
४.१६.९-३ येन व्यन्रुन्ध स भवत्तनुमेव शर्वं
४.१६.९-४ यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ।।

४.१६.१०-१ क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
४.१६.१०-२ देवप्रसादितहरादथ लब्धजीवः ।
४.१६.१०-३ त्वत्पूरितक्रतुवरः पुनराप शान्तिं
४.१६.१०-४ स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश्! ।।

४.१७.१-१ उत्तानपादनृपतेर्मनुनन्दनस्य
४.१७.१-२ जाया बभूव सुरुचिर्नितरामभीष्टा ।
४.१७.१-३ अन्या सुनीतिरिति भर्तुनराद्दता सा
४.१७.१-४ त्वामेव नित्यमगतिः शरणं गताभूत् ।।

४.१७.२-१ अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं
४.१७.२-२ दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।
४.१७.२-३ आचिक्षिपे किल शिशुः सुतरां सुरुच्या
४.१७.२-४ दुस्सन्त्यजा खलु भवद्विमुखैरसूया ।।

४.१७.३-१ त्वन्मोहिते पितरि पश्यति दारवश्ये
४.१७.३-२ दूरं दुरुक्तिनिहतः स गतो निजाम्बां ।
४.१७.३-३ सापि स्वकर्मगतिसन्तरणाय पुंसां
४.१७.३-४ त्वत्पादमेव शरणं शिशवे शशंस ।।

४.१७.४-१ आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा
४.१७.४-२ मानी निरेत्य नगरात्किल पञ्चवर्षः ।
४.१७.४-३ सन्दृष्टनारदनिवेदितमन्त्रमार्गस्
४.१७.४-४ त्वामारराध तपसा मधुकाननान्ते ।।

४.१७.५-१ ताते विषण्णहृदये नगरीं गतेन
४.१७.५-२ श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
४.१७.५-३ बालस्त्वदर्पितमनाः क्रमवर्धितेन
४.१७.५-४ निन्ये कठोरतपसा किल पञ्च मासान् ।।

४.१७.६-१ तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
४.१७.६-२ देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
४.१७.६-३ त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
४.१७.६-४ दाविर्बभूविथ विभो! गरुडाधिरूढः ।।

४.१७.७-१ त्वद्दर्शनप्रमदभारतरङ्गितं तं
४.१७.७-२ दृग्भ्यां निमग्नमिव रूपरसायने ते ।
४.१७.७-३ तुष्टूषमाणमवगम्य कपोलदेशे
४.१७.७-४ संस्पृष्टवानसि दरेण तथादरेण ।।

४.१७.८-१ तावद्विबोधविमलं प्रणुवन्तमेण-
४.१७.८-२ माभाषथास्त्वमवगम्य तदीयभावं ।
४.१७.८-३ राज्यं चिरं समनुभूय भजस्व भूयः
४.१७.८-४ सर्वोत्तरं ध्रुव! पदं विनिवृत्तिहीनं ।।

४.१७.९-१ इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-
४.१७.९-२ वानन्दिताखिलजनो नगरीमुपेतः ।
४.१७.९-३ रेमे चिरं भवदनुग्रहपूर्णकामस्
४.१७.९-४ ताते गते च वनमादृतराज्यभारः ।।

४.१७.१०-१ यक्षेण देव! निहते पुनरुत्तमेऽस्मिन्
४.१७.१०-२ यक्षैः स युद्धनिरतो विरतो मनूक्या ।
४.१७.१०-३ शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्
४.१७.१०-४ त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ।।

४.१७.११-१ अन्ते भवत्पुरुषनीतविमानयातो
४.१७.११-२ मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
४.१७.११-३ एवं स्वभृत्यजनपालनलोलधीस्त्वं
४.१७.११-४ वातालयाधिप! निरुन्धि ममामयौघान् ।।

४.१८.१-१ जातस्य ध्रुवकुल एव तुङ्गकीर्ते-
४.१८.१-२ रङ्गस्य व्यजनि सुतः स वेननामा ।
४.१८.१-३ यद्दोषव्यथितमतिः स राजवर्य-
४.१८.१-४ स्त्वत्पादे विहितमना वनं गतोऽभूत् ।।

४.१८.२-१ पापोऽपि क्षितितलपालनाय वेनः
४.१८.२-२ पौराद्यैरुपनिहितः कठिरवीर्यः ।
४.१८.२-३ सर्वेभ्यो निजबलमेव सम्प्रशंसन्
४.१८.२-४ भूचक्रे तव यजनान्ययं न्यरौत्सीत् ।।

४.१८.३-१ सम्प्राप्ते हितकथनाय तापसौधे
४.१८.३-२ मत्तोऽन्यो भवनपतिर्न कश्चनेति ।
४.१८.३-३ त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
४.१८.३-४ शापाग्नौ शलभदशामनायि वेनः ।।

४.१८.४-१ तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै-
४.१८.४-२ स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
४.१८.४-३ त्यक्ताघे परिमथितादथोरुदण्डाद्
४.१८.४-४ दोर्दण्डे परिमथिते त्वमाविरासीः ।।

४.१८.५-१ विख्यातः पृथुरिति तापसोपदिष्टैः
४.१८.५-२ सूताद्यैः परिणुतभाविभूरिवीर्यः ।
४.१८.५-३ वेनार्त्या कबलितसम्पदं धरित्री-
४.१८.५-४ माक्रान्तां निजधनुषा समामकार्षी ।।

४.१८.६-१ भूयस्तां निजकुलमुख्यवत्सयुक्तैर्
४.१८.६-२ देवाद्यैः समुचितचारुभाजनेसु ।
४.१८.६-३ अन्नादीन्यभिलषितानि यानि तानि
४.१८.६-४ स्वच्छन्दं सुरभितनूमदूदुहस्त्वं ।।

४.१८.७-१ आत्मानं यहति सखैस्त्वयि त्रिधाम-
४.१८.७-२ न्नारब्धे शततमवाजिमेधयागे ।
४.१८.७-३ स्पर्धालुः शतमख एत्य नीचवेषो
४.१८.७-४ हृत्वाश्वं तव तनयात्पराजितोऽभूत् ।।

४.१८.८-१ देवेन्द्रं मुहुरिति वाजिनं हरन्तं
४.१८.८-२ वह्नौ तं मुनवरमण्डले जुहूषौ ।
४.१८.८-३ रुन्धाने कमलभवे क्रतोः समाप्तौ
४.१८.८-४ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वं ।।

४.१८.९-१ तद्दतं वरमुपलभ्य भक्तिमेकां
४.१८.९-२ गङ्गान्ते विहितपदः कदापि देव! ।
४.१८.९-३ सत्रस्थं मुनिनिवहं हितानि शंस-
४.१८.९-४ न्नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् ।।

४.१८.१०-१ विज्ञानं सनकमुखोदितं दधानः
४.१८.१०-२ स्वात्मानं स्वयमगमो वनान्तसेवी ।
४.१८.१०-३ तत्तादृक्पृथुवपुरीश! सत्वरं मे
४.१८.१०-४ रोगौघं प्रशमय वातगेहवासिन्! ।।

४.१९.१-१ पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
४.१९.१-२ प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ।।

४.१९.२-१ पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते ।
४.१९.२-२ पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरं ।।

४.१९.३-१ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
४.१९.३-२ प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवं ।।

४.१९.४-१ स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
४.१९.४-२ भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ।।

४.१९.५-१ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
४.१९.५-२ पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ।।

४.१९.६-१ कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।
४.१९.६-२ विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ।।

४.१९.७-१ प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः ।
४.१९.७-२ भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ।।

४.१९.८-१ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीं ।
४.१९.८-२ सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ।।

४.१९.९-१ ततश्च ते भूतलरोधिनस्तरून्क्रूधा दहन्तो द्रुहिणेन वारिताः ।
४.१९.९-२ द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ।।

४.१९.१०-१ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।
४.१९.१०-२ अवापुरानन्दपदं तथाविधुस्त्वमीश! वातालयनाथ! पाहि मां ।।


५.२०.१-१ प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः ।
५.२०.१-२ त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ।।

५.२०.२-१ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः ।
५.२०.२-२ स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते! ।।

५.२०.३-१ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः ।
५.२०.३-२ अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ।।

५.२०.४-१ त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या ।
५.२०.४-२ तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ।।

५.२०.५-१ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे ।
५.२०.५-२ यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षं ।।

५.२०.६-१ जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।
५.२०.६-२ अजीजनत्तत्र शतं तनूजान्येषां क्षितीषो भरतोऽग्रजन्मा ।।

५.२०.७-१ नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् ।
५.२०.७-२ सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ।।

५.२०.८-१ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं ।
५.२०.८-२ स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्यां ।।

५.२०.९-१ परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः ।
५.२०.९-२ विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ।।

५.२०.१०-१ शयुव्रतं ग्ॐऋगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं ।
५.२०.१०-२ दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ! ।।

५.२१.१-१ मध्योद्भवओ भुव इलावृतनाम्रि वर्षे
५.२१.१-२ गौरीप्रधानवनिताजनमात्रभाजि ।
५.२१.१-३ शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं
५.२१.१-४ सङ्कर्षणात्मकमधीश्वर! सम्श्रये त्वां ।।

५.२१.२-१ भद्राश्वनामक इलावृतपूर्ववर्षे
५.२१.२-२ भद्रश्रवोभिरृषिभिः परिणूयमानं ।
५.२१.२-३ कल्पान्तगूढनिगमोद्धरणप्रवीणं
५.२१.२-४ ध्यायामि देव! हयशीर्षतनुं भवन्तं ।।

५.२१.३-१ ध्यायामि दक्षिणगते हरिवर्षवर्षे
५.२१.३-२ प्राह्लादमुख्यपुरुषैः परिषेव्यमाणं ।
५.२१.३-३ उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध-
५.२१.३-४ ज्ञानप्रदं नरहरिं भगवन्! भवन्तं ।।

५.२१.४-१ वर्षे प्रतीचि ललितात्मनि केतुमाले
५.२१.४-२ लीलाविशेषललितस्मितशोभनाङ्गं ।
५.२१.४-३ लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं
५.२१.४-४ तस्याः प्रियाय धृतकामतनुं भजे त्वां ।।

५.२१.५-१ रम्येऽप्युदीचि खलु रम्यकनाम्रि वर्षे
५.२१.५-२ तद्वर्षनाथमनुवर्य्सपर्यमाणं ।
५.२१.५-३ भक्तैकवत्सलममत्सरहृत्सु भान्तं
५.२१.५-४ मत्स्याकृतिं भुवननाथ! भजे भवन्तं ।।

५.२१.६-१ वर्षं हिरण्मयसमाह्वयमौत्तराह-
५.२१.६-२ मासीनमद्रिधृतिकर्मठकामठाङ्गं ।
५.२१.६-३ संसेवते पितृगणप्रवरोऽर्यमायं
५.२१.६-४ तं त्वां भजामि भगवन्! परचिन्मयात्मन्! ।।

५.२१.७-१ किञ्चोत्तरेषु कुरुषु प्रियया धरण्या
५.२१.७-२ संसेवितो महितमन्त्रनुतिप्रभेदैः ।
५.२१.७-३ दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा
५.२१.७-४ त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते! ।।

५.२१.८-१ याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
५.२१.८-२ संसेवितो हनुमता दृढभक्तिभाजा ।
५.२१.८-३ सीताभिरामपरमाद्भुतरूपशाली
५.२१.८-४ रामात्मकः परिलसन्परिपाहि विष्णो! ।।

५.२१.९-१ श्रीनारदेन सह भारतखण्डमुख्यैस्
५.२१.९-२ त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः ।
५.२१.९-३ आकल्पकालमिह साधुजनाभिरक्सी
५.२१.९-४ नारायणो नरसखः परिपाहि भूमन्! ।।

५.२१.१०-१ प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं
५.२१.१०-२ द्वीये भजन्ति कुशनामनि वह्निरूपं ।
५.२१.१०-३ क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके
५.२१.१०-४ त्वां ब्रह्मरूपमयि पुष्करनाम्रि लोकाः ।।

५.२१.११-१ सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च
५.२१.११-२ पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।
५.२१.११-३ त्वं शिंशुमारवपुषा महतामुपास्यः
५.२१.११-४ सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन्! ।।

५.२१.१२-१ पातालमूलभुवि शेषतनुं भवन्तं
५.२१.१२-२ लोलैककुण्डलविराजिसहस्रशीर्षं ।
५.२१.१२-३ नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्-
५.२१.१२-४ जुष्टं भजे हर गदान्गुरुगेहनाथ! ।।


६.२२.१-१ अजामिलो नाम महीसुरः पुरा चरन्विभो! धर्मपथान्गृहाश्रमी ।
६.२२.१-२ गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलां ।।

६.२२.२-१ स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज तया समारमन् ।
६.२२.२-२ अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिं ।।

६.२२.३-१ स मृत्युकाले यमराजकिङ्गरान्भयङ्कराम्स्त्रीनभिलक्षयन्भिया ।
६.२२.३-२ पुरा मनाक्त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतं ।।

६.२२.४-१ दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् ।
६.२२.४-२ पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोहराः ।।

६.२२.५-१ अमुं च सम्पाश्य विकर्षतो भटान्विमुञ्चतेत्यारुरुधुर्बलादमी ।
६.२२.५-२ निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ।।

६.२२.६-१ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिताः! ।
६.२२.६-२ न निष्कृतिः किईं विदिता भवादृशामिति प्रभो! त्वत्पुरुषा बभाषिरे ।।

६.२२.७-१ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनां ।
६.२२.७-२ अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो! त्वत्पुरुषा बभाषिरे ।।

६.२२.८-१ अनेन भो! जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता ।
६.२२.८-२ तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो! त्वत्पुरुषा बभाषिरे ।।

६.२२.९-१ नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः ।
६.२२.९-२ यथाग्निरेधांसि यथौषेधं गदानिति प्रभो! त्वत्पुरुषा बभाषिरे ।।

६.२२.१०-१ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।
६.२२.१०-२ भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ।।

६.२२.११-१ स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति ।
६.२२.११-२ स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव! वातालय्नाथ! पाहि मां ।।

६.२३.१-१ प्रचेतस्तु भगवन्नपरोऽपि दक्षस्-
६.२३.१-२ त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
६.२३.१-३ आविर्बभूविथ तदा लसदष्टबाहुस्-
६.२३.१-४ तस्मै वरं ददिथ तां च वधूमसिक्नीं ।।

६.२३.२-१ तस्यात्मजास्त्वयुतमीश! पुनः सहस्रं
६.२३.२-२ श्रीनारदस्य वचसा तव मार्गमापुः ।
६.२३.२-३ नैकत्रवासमृषये मुमुचे स शापं
६.२३.२-४ भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ।।

६.२३.३-१ षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
६.२३.३-२ दौहित्रसूनुरथ तस्य स विश्वरूपः ।
६.२३.३-३ त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
६.२३.३-४ देव! त्वदीयमहिमा खलु सर्वजैत्रः ।।

६.२३.४-१ प्राक्शूरसेनविषये किल चित्रकेतुः
६.२३.४-२ पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
६.२३.४-३ लब्ध्वैकपुत्रमथ तत्र हते सपत्नी-
६.२३.४-४ सङ्घैरमुह्यदवशस्तव माययासौ ।।

६.२३.५-१ तं नारदस्तु सममङ्गिरसा दयालुः
६.२३.५-२ सम्प्राप्य तावदुपदर्श्य सुतस्य जीवं ।
६.२३.५-३ कस्यास्मि पुत्र इति तस्य गिरा विमोहं
६.२३.५-४ त्यकत्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ।।

६.२३.६-१ स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा
६.२३.६-२ तोषाय शेषवपुषो ननु ते तपस्यन् ।
६.२३.६-३ विद्याधराधिपतितां स हि सप्तरात्रे
६.२३.६-४ लब्ध्वात्युकुण्टःअमतिरन्वभजद्भवन्तं ।।

६.२३.७-१ तस्मै मृणालधवलेन सहस्रशीर्ष्णा
६.२३.७-२ रूपेण बद्धनुतिसिद्धगणावृतेण ।
६.२३.७-३ प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
६.२३.७-४ दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ।।

६.२३.८-१ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
६.२३.८-२ वर्षाणि हर्षुलमना भुवनेषु कामं ।
६.२३.८-३ सन्ङ्गापयन्गुणगणं तव सुन्दरीभिः
६.२३.८-४ सङ्गतिरेकरहितो ललितं चचार ।।

६.२३.९-१ अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
६.२३.९-२ नूनं स रूप्यगिरिमाप्य महत्समाजे ।
६.२३.९-३ निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं
६.२३.९-४ तं शङ्करं परिहसन्नुमयाभिशेपे ।।

६.२३.१०-१ निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
६.२३.१०-२ वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
६.२३.१०-३ भक्त्यात्मतत्त्वकथनैः समरे विचित्रं
६.२३.१०-४ शत्रोरपि भ्रममपास्य गतः पदं ते ।।

६.२३.११-१ त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि
६.२३.११-२ तान्प्र्त्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।
६.२३.११-३ दुष्टाशयेऽपि शुभदैव भवन्निषेवा
६.२३.११-४ तत्तादृशस्त्वमव मां पवनालयेश! ।।


७.२४.१-१ हिरण्याक्षे पोत्रिप्रवरवपुषा देव! भवता
७.२४.१-२ हते शोलक्रोधग्लपितघृतिरेतस्य सहजः ।
७.२४.१-३ हिरण्यप्रारम्भः कशिपुरमरारातिसदसि
७.२४.१-४ प्रतिज्ञामातेने तव किल वधार्थं मुररिपो! ।।

७.२४.२-१ विधातारं घोरं स खलु तपसित्वा नचिरतः
७.२४.२-२ पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनं ।
७.२४.२-३ वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
७.२४.२-४ परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ।।

७.२४.३-१ निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्-
७.२४.३-२ बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
७.२४.३-३ नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
७.२४.३-४ भिया यातं मत्वा स खलु जितकाशी निववृते ।।

७.२४.४-१ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ
७.२४.४-२ मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा ।
७.२४.४-३ स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
७.२४.४-४ गतस्त्वद्भक्तानां वरद! परमोदाहरणतां ।।

७.२४.५-१ सुरारीणां हास्यं तव चरणदास्यं निजसुते
७.२४.५-२ स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुं ।
७.२४.५-३ गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि-
७.२४.५-४ त्यपाकुर्वन्सर्वं तव चरणभक्त्यैव ववृधे ।।

७.२४.६-१ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
७.२४.६-२ भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
७.२४.६-३ गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन्
७.२४.६-४ वधिपायानस्मिन्व्यततुत्भवत्पादशरणे ।।

७.२४.७-१ स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्-
७.२४.७-२ महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।
७.२४.७-३ गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो!
७.२४.७-४ त्वयि न्यस्तात्मत्वात्किमपि न निपीडामभजत ।।

७.२४.८-१ ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
७.२४.८-२ गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् ।
७.२४.८-३ गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान्
७.२४.८-४ भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ।।

७.२४.९-१ पिता शृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं
७.२४.९-२ रुषान्धः प्राहैनं कुलहतक! कस्ते बलमिति ।
७.२४.९-३ बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
७.२४.९-४ स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ।।

७.२४.१०-१ अरे! क्वासौ क्वासौ सकलजगदात्मा हरिरिति
७.२४.१०-२ प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।
७.२४.१०-३ अतः पश्चाद्विष्णो! न हि वदितुमीशोऽस्मि सहसा
७.२४.१०-४ कृपात्मन्! विश्वात्मन्! पवनपुरवासिन्! मृडय मां ।।

७.२५.१-१ स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय-
७.२५.१-२ न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः ।
७.२५.१-३ श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
७.२५.१-४ कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टपात् ।।

७.२५.२-१ दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
७.२५.२-२ सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो! ।
७.२५.२-३ किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
७.२५.२-४ विस्फुर्जद्धवलोग्रर्ॐअविकसद्वर्ष्मा समाजृम्भथाः ।।

७.२५.३-१ तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-
७.२५.३-२ प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
७.२५.३-३ व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-
७.२५.३-४ जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरं ।।

७.२५.४-१ उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर-
७.२५.४-२ ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणं ।
७.२५.४-३ व्य्ॐओल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित-
७.२५.४-४ स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ।।

७.२५.५-१ नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
७.२५.५-२ दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुं ।
७.२५.५-३ वीरो निर्गलितोऽथ खड्गफलके गृह्णन्विचित्रश्रमान्
७.२५.५-४ व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ।।

७.२५.६-१ भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
७.२५.६-२ द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि ।
७.२५.६-३ निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
७.२५.६-४ पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ।।

७.२५.७-१ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
७.२५.७-२ प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
७.२५.७-३ भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
७.२५.७-४ प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ।।

७.२५.८-१ तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
७.२५.८-२ त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवं ।
७.२५.८-३ अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः
७.२५.८-४ सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ।।

७.२५.९-१ भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
७.२५.९-२ प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
७.२५.९-३ शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत-
७.२५.९-४ स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहं ।।

७.२५.१०-१ एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध-
७.२५.१०-२ श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! ।
७.२५.१०-३ तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
७.२५.१०-४ प्रह्लादप्रिय! हे मरुत्पुरपते! सर्वामयात्पाहि मां ।।


८.२६.१-१ इन्द्रद्यूम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मी चन्दनाद्रौ कदीचित् ।
८.२६.१-२ त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामं ।।

८.२६.२-१ कुम्भोद्भूतः संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
८.२६.२-२ शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यं ।।

८.२६.३-१ दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः ।
८.२६.३-२ सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ।।

८.२६.४-१ स्तेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन्कदाचित् ।
८.२६.४-२ शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ।।

८.२६.५-१ हूहूस्तावद्देवलस्यापि शापद्ग्राहीभूतस्तज्जले वर्तमानः ।
८.२६.५-२ जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानां ।।

८.२६.६-१ त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रं ।
८.२६.६-२ प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वं ।।

८.२६.७-१ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः समर्चन् ।
८.२६.७-२ पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन्! ।।

८.२६.८-१ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
८.२६.८-२ सर्वात्मा त्वं भूरिकारुण्यवेगात्तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ।।

८.२६.९-१ हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
८.२६.९-२ गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ।।

८.२६.१०-१ एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् ।
८.२६.१०-२ इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो! पाहि वातालयेश! ।।

८.२७.१-१ दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूजः ।
८.२७.१-२ नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानां ।।

८.२७.२-१ शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
८.२७.२-२ शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव! समं भवन्तमापुः ।।

८.२७.३-१ ब्रह्माद्यैर्नुतमहिमा चिरं तदानीं प्रादुःषन्वरद! पुरः परेण धाम्ना ।
८.२७.३-२ हे देवा! दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वं ।।

८.२७.४-१ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिं ।
८.२७.४-२ भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्य्स्त्वं विनिहितवान्पयः पयोधौ ।।

८.२७.५-१ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले ।
८.२७.५-२ प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ।।

८.२७.६-१ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
८.२७.६-२ देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठां ।।

८.२७.७-१ वज्रातिस्थिरतरकर्परेण विष्णो! विस्तारात्परिगतलक्षयोजनेन ।
८.२७.७-२ अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ।।

८.२७.८-१ उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे ।
८.२७.८-२ आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ।।

८.२७.९-१ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वां ।
८.२७.९-२ अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ।।

८.२७.१०-१ दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।
८.२७.१०-२ कारुण्यात्तव किल देव! वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ।।

८.२८.१-१ गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटं ।
८.२८.१-२ अमरस्तुतिवादमोदनिघ्नो निरिशस्तन्निपपौ भवत्प्रियार्थं ।।

८.२८.२-१ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन्! ।
८.२८.२-२ हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ।।

८.२८.३-१ जगदीश! भवत्परा तदानीं कमनीया कमला बभूव देवी ।
८.२८.३-२ अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ।।

८.२८.४-१ त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
८.२८.४-२ सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ।।

८.२८.५-१ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीं ।
८.२८.५-२ मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ।।

८.२८.६-१ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना ।
८.२८.६-२ पदशिञ्जितमञ्जुन्पुरा त्वां कलितव्रीलविलासमाससाद ।।

८.२८.७-१ गिरिशद्रुहिणादिसर्वदेवान्गुणभाजोऽप्यविमुक्तदोषलेशान् ।
८.२८.७-२ अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ।।

८.२८.८-१ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावां ।
८.२८.८-२ त्वदुरोविलसत्तदीक्षणश्रीपरिवृष्ट्या परिपुष्टमास विश्वं ।।

८.२८.९-१ अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
८.२८.९-२ तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ।।

८.२८.१०-१ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः ।
८.२८.१०-२ अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश! ।।

८.२९.१-१ उद्गच्छतस्तव करादमृतं हरत्सु
८.२९.१-२ दैत्येषु तानशरणाननुनीय देवान् ।
८.२९.१-३ सधस्तिरोदधिथ देव! भवत्प्रभावाद्
८.२९.१-४ उद्यत्सयूथ्यकलहा दितिजा बभूवुः ।।

८.२९.२-१ श्यामां रुचापि वयसापि तनुं तदानीं
८.२९.२-२ प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वं ।
८.२९.२-३ पीयुषकुम्भकलहं परिमुच्य सर्वे
८.२९.२-४ तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ।।

८.२९.३-१ का त्वं मृगाक्षि! विभजस्व सुधामिमामि-
८.२९.३-२ त्यारूढरागविवशानभियाचतोऽमून् ।
८.२९.३-३ विश्वस्यते मयि कथं कुलटास्मि दैत्या!
८.२९.३-४ इत्यालपन्नपि सुविश्वसितानतानीः ।।

८.२९.४-१ मोदात्सुधाकलशमेषु ददत्सु सा त्वं
८.२९.४-२ दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
८.२९.४-३ पङ्क्तिप्रभेदविनिवेशितदेवदैत्या
८.२९.४-४ लीलाविलासगतिभिः समदाः सुधां तां ।।

८.२९.५-१ अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु
८.२९.५-२ जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
८.२९.५-३ त्वं भक्तलोकवशगो मिजरूपमेत्य
८.२९.५-४ स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ।।

८.२९.६-१ त्वत्तं सुधाहरणयोग्यफलं परेषु
८.२९.६-२ दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
८.२९.६-३ घोरेऽथ मूर्छति रणे बलिदैत्यमाया-
८.२९.६-४ व्यामोहिते सुरगणे त्वमिहाविरासीः ।।

८.२९.७-१ त्वं कालनेमिमथ मालिसुखाञ्जघन्थ
८.२९.७-२ शक्रो जघान बलिजम्भवलान्सपाकान् ।
८.२९.७-३ शुष्कार्द्रदुष्करवधे नमुचौ च लूने
८.२९.७-४ फेनेन नारदगिरा न्यरुणो रणं तं ।।

८.२९.८-१ योषावपुर्दनुजमोहनमाहितं ते
८.२९.८-२ श्रुत्वं विलोकनकुतूहलवान्महेशः ।
८.२९.८-३ भूतैः समं गिरिजया च गतः पदं ते
८.२९.८-४ स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ।।

८.२९.९-१ आरामसीमनि च कन्दुकघातलीला-
८.२९.९-२ लोलायमाननयनां कमनीं मनोज्ञां ।
८.२९.९-३ त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
८.२९.९-४ वेगादनङ्गरिपुरङ्ग! समालिलिङ्ग ।।

८.२९.१०-१ भूयोऽपि विद्रुतवतीमुपधाव्य देवो
८.२९.१०-२ वीर्यप्रमोक्षविकसत्परमार्थबोधः ।
८.२९.१०-३ त्वन्मानितस्तव महत्त्वमुवाच देव्यै
८.२९.१०-४ तत्तादृशस्त्वमव वातनिकेतनाथ! ।।

८.३०.१-१ शक्रेण संयति हतोऽपि बलिर्महात्मा
८.३०.१-२ शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
८.३०.१-३ विक्रान्तिमान्भयनिलीनसुरां त्रिलोकीं
८.३०.१-४ चक्रे वशे स तव चक्रमुखादभीतः ।।

८.३०.२-१ पुत्रार्तिदर्शनवशाददितिर्विषण्णा
८.३०.२-२ तं काश्यपं निजपतिं शरणं प्रपन्ना ।
८.३०.२-३ त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
८.३०.२-४ सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ।।

८.३०.३-१ तस्यावधौ त्वयि निलीनमतेरमुष्याः
८.३०.३-२ श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
८.३०.३-३ नम्रां च तामिह भवत्तनयो भवेयं
८.३०.३-४ गोप्यं मदीक्षणमिति प्रलपन्नयासीः ।।

८.३०.४-१ त्वं काश्यपे तपसि सन्निदधत्तदानीं
८.३०.४-२ प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा ।
८.३०.४-३ प्रासूत च प्रकटवैष्णवदिव्यरूपं
८.३०.४-४ सा द्वादशीश्रवणपुण्यदिने भवन्तं ।।

८.३०.५-१ पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्-
८.३०.५-२ हर्षाकुले सुरकुले कृततूर्यघोषे ।
८.३०.५-३ बद्ध्वाञ्जलिं जय जयेति तनुः पितृभ्यां
८.३०.५-४ त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ।।

८.३०.६-१ तावत्प्रजापतिमुखैरुपनीय मौञ्जी-
८.३०.६-२ दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
८.३०.६-३ देदीप्यमानवपुरीश! कृताग्निकार्यस्
८.३०.६-४ त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधं ।।

८.३०.७-१ गात्रेण भाविमहिमोचितगौरवं प्राग्
८.३०.७-२ व्यावृण्वतेव धरणीं चलयन्नयासीः ।
८.३०.७-३ छत्रं परोष्मतिरणार्थमिवादधानो
८.३०.७-४ दण्डं च दानवजनेष्विवं सन्निधातुं ।।

८.३०.८-१ तां नर्मदित्तरतटे हयमेधशाला-
८.३०.८-२ मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
८.३०.८-३ भास्वान्किमेष दहनो नु सनत्कुमारो
८.३०.८-४ योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ।।

८.३०.९-१ आनीतमाशु भृगुभिर्महसाभिभूतैस्
८.३०.९-२ त्वां रम्यरूपमसुरः पुलकावृताङ्गः ।
८.३०.९-३ भक्त्या समेत्य सुकृती परिषिच्य पादौ
८.३०.९-४ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थं ।।

८.३०.१०-१ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु
८.३०.१०-२ विश्वासतो नु तदिदं दितिजोऽपि लेभे ।
८.३०.१०-३ यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं
८.३०.१०-४ स त्वं विभो! गुरुपुरालय! पालयेथाः ।।

८.३१.१-१ प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथापि
८.३१.१-२ त्वामाराध्यन्नजित! रचयन्नञ्जलिं सञ्जगाद ।
८.३१.१-३ मत्तः किं ते समभिलषितं विप्रसूनो! वद त्वं
८.३१.१-४ वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ।।

८.३१.२-१ तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-
८.३१.२-२ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।
८.३१.२-३ भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
८.३१.२-४ सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ।।

८.३१.३-१ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
८.३१.३-२ सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
८.३१.३-३ यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
८.३१.३-४ बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ।।

८.३१.४-१ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये-
८.३१.४-२ दित्युक्तेऽस्मिन्वरद! भवते दातुकामेऽथ तोयं ।
८.३१.४-३ दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
८.३१.४-४ मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ।।

८.३१.५-१ याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं
८.३१.५-२ दास्याम्येव स्थिरमिति वदन्काव्यशप्तोऽपि दैत्यः ।
८.३१.५-३ विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
८.३१.५-४ चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वं ।।

८.३१.६-१ निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्
८.३१.६-२ व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षं ।
८.३१.६-३ दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजाम्-
८.३१.६-४ उच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डं ।।

८.३१.७-१ त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ
८.३१.७-२ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
८.३१.७-३ हर्षोत्कर्षात्सुबहु खेचरैरुत्सवेऽस्मिन्
८.३१.७-४ भेरीं निघ्नन्भुवनमचरज्जाम्बवान्भक्तिशाली ।।

८.३१.८-१ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धतुद्धा
८.३१.८-२ देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।
८.३१.८-३ कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः
८.३१.८-४ किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ।।

८.३१.९-१ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी-
८.३१.९-२ स्तार्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि ।
८.३१.९-३ पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
८.३१.९-४ प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वां ।।

८.३१.१०-१ दर्पोच्छित्त्यै विहितमखिलं दैत्य! सिद्धोऽसि पुण्यैर्
८.३१.१०-२ लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
८.३१.१०-३ मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं
८.३१.१०-४ विप्रैः सन्तानितमखवरः पाहि वातालयेश! ।।

८.३२.१-१ पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
८.३२.१-२ निद्रोन्मुखब्रह्ममुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपं ।।

८.३२.२-१ सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीं ।
८.३२.२-२ कराञ्जलौ स ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ।।

८.३२.३-१ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रण मुनिः स्वगेहं ।
८.३२.३-२ स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो! त्वं ।।

८.३२.४-१ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिं ।
८.३२.४-२ पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्स्वेति वदन्नयासीः ।।

८.३२.५-१ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः ।
८.३२.५-२ सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वां ।।

८.३२.६-१ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते ।
८.३२.६-२ तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ।।

८.३२.७-१ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वां ।
८.३२.७-२ निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धुः ।।

८.३२.८-१ आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् ।
८.३२.८-२ संस्तूयमानो नृवरेण तेन ज्ङानं परं चोपदिशन्नचारीः ।।

८.३२.९-१ कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तं ।
८.३२.९-२ वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ।।

८.३२.१०-१ स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा ।
८.३२.१०-२ विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते! प्रपायाः ।।


९.३३.१-१ वैवस्वताख्यमनुपुत्रनभागजात-
९.३३.१-२ नाभागनामकनरेन्द्रसुतोऽम्बरीषुः ।
९.३३.१-३ सप्तार्णवावृतमहीदयितोऽपि रेमे
९.३३.१-४ त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ।।

९.३३.२-१ त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य
९.३३.२-२ भक्त्यैव देव! नचिरादभृथाः प्रसादं ।
९.३३.२-३ येनास्य याचनमृतेऽप्यभिरक्षणार्थं
९.३३.२-४ चक्रं भवान्प्रविततार सहस्रधारं ।।

९.३३.३-१ स द्वादशीव्रतमथो भ्वदर्चनार्थं
९.३३.३-२ वर्षं दधौ मधुवने यमुनोपकण्ठे ।
९.३३.३-३ पत्न्या समं सुमनसा महतीं वितन्दन्
९.३३.३-४ पूजां द्विजेषु विसृजन्पशुषष्टिकोटिं ।।

९.३३.४-१ तत्राथ पारणदिने भवदर्चनान्ते
९.३३.४-२ दुर्वाससास्य मुनिना भवनं प्रपेदे ।
९.३३.४-३ भोक्तुं वृतश्च स नृपेण परार्तिशीलो
९.३३.४-४ मन्दं जगाम यमुनां नियमान्विधास्यन् ।।

९.३३.५-१ राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्
९.३३.५-२ वारैव पारणमकारि भवत्परेण ।
९.३३.५-३ प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
९.३३.५-४ क्षिप्यन्क्रुधोद्धृतजटो विततान कृत्यां ।।

९.३३.६-१ कृत्यां च तामसिधरां भुवनं दहन्ती-
९.३३.६-२ मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
९.३३.६-३ त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
९.३३.६-४ कृत्यानलं शलभयन्मुनिमन्वधावीत् ।।

९.३३.७-१ धावन्नशेषभुवनेषु भिया स पश्यन्
९.३३.७-२ विश्वत्र चक्रमपि ते गतवान्विरिञ्चं ।
९.३३.७-३ कः कालचक्रमतिलङ्घयतीत्यपास्तः
९.३३.७-४ शर्वं ययौ स च भवन्तमवन्दतैव ।।

९.३३.८-१ भूयो भवन्निलयमेत्य मुनिं नमन्तं
९.३३.८-२ प्रोचे भवानहमृषे! ननु भक्तदासः ।
९.३३.८-३ ज्ञानं तपश्च विनयान्वितमेव मान्यं
९.३३.८-४ याह्यम्बरीषपदमेव भजेति भूमन्! ।।

९.३३.९-१ तावत्समेत्य मुनिना स गृहीतपादो
९.३३.९-२ राजापसृत्य भवदस्त्रमसाव (नौषी?नावी) ते ।
९.३३.९-३ चक्रे गते मुनिरदादखिलाशिषोऽस्मै
९.३३.९-४ त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ।।

९.३३.१०-१ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
९.३३.१०-२ सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नं ।
९.३३.१०-३ भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
९.३३.१०-४ सायुज्यमाप च स मां पवनेश! पायाः ।।

९.३४.१-१ गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे
९.३४.१-२ पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यं ।
९.३४.१-३ तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
९.३४.१-४ रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ।।

९.३४.२-१ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
९.३४.२-२ यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः ।
९.३४.२-३ न्णां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा
९.३४.२-४ लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव! सिद्धाश्रमाख्यं ।।

९.३४.३-१ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्
९.३४.३-२ कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहं ।
९.३४.३-३ भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
९.३४.३-४ रायं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ।।

९.३४.४-१ आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो
९.३४.४-२ याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते! ।
९.३४.४-३ शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं
९.३४.४-४ तातात्रब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ।।

९.३४.५-१ तातोक्या यातुकामो वनमनुजवधूसंयुतश्चापधारः
९.३४.५-२ पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।
९.३४.५-३ नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा-
९.३४.५-४ न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ।।

९.३४.६-१ श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात्स्वर्गयातं स्वतातं
९.३४.६-२ तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।
९.३४.६-३ अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं
९.३४.६-४ हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः! शारभङ्गीं ।।

९.३४.७-१ नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः
९.३४.७-२ प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
९.३४.७-३ ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं
९.३४.७-४ मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवत्यां वधूट्या ।।

९.३४.८-१ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
९.३४.८-२ तां स्ॐइत्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासां ।
९.३४.८-३ दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं
९.३४.८-४ व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ।।

९.३४.९-१ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
९.३४.९-२ सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातं ।
९.३४.९-३ तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्
९.३४.९-४ तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ।।

९.३४.१०-१ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
९.३४.१०-२ त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यं ।
९.३४.१०-३ गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
९.३४.१०-४ सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश! ।।

९.३५.१-१ नीतः सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः
९.३५.१-२ क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् ।
९.३५.१-३ हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या
९.३५.१-४ वर्षावेलामनैषीर्विरहतरलैतस्त्वं मतङ्गाश्रमान्ते ।।

९.३५.२-१ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-
९.३५.२-२ मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्रां ।
९.३५.२-३ सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
९.३५.२-४ मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासः ।।

९.३५.३-१ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य-
९.३५.३-२ प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाङ्गुलीयं ।
९.३५.३-३ प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
९.३५.३-४ दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ।।

९.३५.४-१ त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमि-
९.३५.४-२ चक्रोऽभिक्रम्य पारेजल्धि निशिचरेन्द्रानुजाश्रीयमाणः ।
९.३५.४-३ तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष-
९.३५.४-४ प्रास्ताग्नेयास्त्रतेजस्त्रमदुदधिगिरा लब्धवान्मध्यमार्गं ।।

९.३५.५-१ कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो
९.३५.५-२ यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।
९.३५.५-३ व्याकुर्वन्सनुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
९.३५.५-४ वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ।।

९.३५.६-१ स्ॐइत्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-
९.३५.६-२ घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादं ।
९.३५.६-३ मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं
९.३५.६-४ सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वं ।।

९.३५.७-१ गृह्णन्जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्
९.३५.७-२ ब्रह्मास्त्रेणास्य भिन्दन्गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
९.३५.७-३ देव! श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्-
९.३५.७-४ लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ।।

९.३५.८-१ प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्-
९.३५.८-२ मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
९.३५.८-३ शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
९.३५.८-४ तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीत सुतौ ते ।।

९.३५.९-१ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
९.३५.९-२ सीतां त्वय्यासुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
९.३५.९-३ हेतोः स्ॐइत्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
९.३५.९-४ साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यं ।।

९.३५.१०-१ सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
९.३५.१०-२ विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या ।
९.३५.१०-३ नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे!
९.३५.१०-४ स त्वं सत्त्वैकमूर्ते! पवनपुरपते! व्याधुनु व्याधितापान् ।।

९.३६.१-१ अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
९.३६.१-२ जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया ।
९.३६.१-३ दृष्तो भक्ततमेन हेहयमहीपालेन तस्मै वरा-
९.३६.१-४ नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधं ।।

९.३६.२-१ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
९.३६.२-२ ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरं ।
९.३६.२-३ सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे!
९.३६.२-४ रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदं ।।

९.३६.३-१ लब्धाम्नायगणश्चतुर्दशवया गन्धर्वराजे मना-
९.३६.३-२ गासतां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
९.३६.३-३ ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितुस्-
९.३६.३-४ तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरं ।।

९.३६.४-१ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
९.३६.४-२ प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिं ।
९.३६.४-३ लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
९.३६.४-४ प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमं ।।

९.३६.५-१ आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणैस्-
९.३६.५-२ त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
९.३६.५-३ गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि-
९.३६.५-४ प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ।।

९.३६.६-१ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
९.३६.६-२ बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् ।
९.३६.६-३ आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
९.३६.६-४ वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरं ।।

९.३६.७-१ पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा-
९.३६.७-२ सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः ।
९.३६.७-३ सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो
९.३६.७-४ भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ।।

९.३६.८-१ लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह-
९.३६.८-२ श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुं ।
९.३६.८-३ चक्रे त्वय्यथ वैष्णवेऽपि विकले बुद्ध्वा हरिं त्वां मुदा
९.३६.८-४ ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदं ।।

९.३६.९-१ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका-
९.३६.९-२ माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
९.३६.९-३ ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
९.३६.९-४ दिक्चक्रेषु कुठारयन्विशिखयन्निःक्षात्रियां मेदिनीं ।।

९.३६.१०-१ तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन्
९.३६.१०-२ सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पित्न् ।
९.३६.१०-३ यज्ञे क्ष्मामपि काश्यपादिषु दिशन्साल्वेन युध्यन्पुनः
९.३६.१०-४ कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात्कुमारैर्भवान् ।।

९.३६.११-१ न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां
९.३६.११-२ गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
९.३६.११-३ ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा-
९.३६.११-४ दुत्सार्योद्धृतकेरलो भृगुपते! वातेश! संरक्ष मां ।।

९.३६.११-५ सान्द्राननन्दतनो! हरे! ननु पुरा दैवासुरे सङ्गरे
९.३६.११-६ त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिं ।
९.३६.११-७ तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता
९.३६.११-८ भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ।।


१०.३७.२-१ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्-
१०.३७.२-२ एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् ।
१०.३७.२-३ इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं
१०.३७.२-४ देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे! ।।

१०.३७.३-१ ऊचे चाम्बुजभूरमूनयि सुराः! सत्यं धरित्र्या वचो
१०.३७.३-२ नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
१०.३७.३-३ सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
१०.३७.३-४ नत्वा तं स्तुमहे जवादिति युयः साकं तवाकेतनं ।।

१०.३७.४-१ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता
१०.३७.४-२ यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूह् ।
१०.३७.४-३ त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा-
१०.३७.४-४ नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यतां ।।

१०.३७.५-१ जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपैस्-
१०.३७.५-२ तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
१०.३७.५-३ देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ
१०.३७.५-४ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ।।

१०.३७.६-१ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित-
१०.३७.६-२ स्वान्तेष्वीश! गतेषुइ तावककृपापीयूषतृप्तात्मसु ।
१०.३७.६-३ विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे
१०.३७.६-४ धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ।।

१०.३७.७-१ उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय-
१०.३७.७-२ न्नेतौ सूततया गतः पथि रथे व्य्ॐओत्थया त्वद्गिरा ।
१०.३७.७-३ अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
१०.३७.७-४ सत्त्रासात्स तु हन्तुमन्तिकगताः तन्वीं कृपाणीमधात् ।।

१०.३७.८-१ गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनैर्-
१०.३७.८-२ नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् ।
१०.३७.८-३ आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
१०.३७.८-४ दुष्टानामपि देव! पुष्टकरुणा दृष्टा हि धीरेकदा ।।

१०.३७.९-१ तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
१०.३७.९-२ यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो! ।
१०.३७.९-३ मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना-
१०.३७.९-४ दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ।।

१०.३७.१०-१ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
१०.३७.१०-२ नीते माधव! रोहिणीं त्वमपि भोः! सच्चित्सुखैकात्मकः ।
१०.३७.१०-३ देवक्या जठरं विवेशिथ विभो! संस्तूयमानः सुरैः
१०.३७.१०-४ स त्वं कृष्ण! विधूय रोगपटलीं भक्तिं परां देहि मे ।।

१०.३८.१-१ आनन्दरूप! भगवन्नयि! तेऽवतारे
१०.३८.१-२ प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः ।
१०.३८.१-३ कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-
१०.३८.१-४ मावृण्वती विरुरुचे किल वर्षवेला ।।

१०.३८.२-१ आशासु शीतलतरासु पयोदतोयै-
१०.३८.२-२ राशासिताप्तिविवशेषु च सज्जनेषु ।
१०.३८.२-३ नैशाकरोदयविधौ निशि मध्यमायां
१०.३८.२-४ क्लेशापहस्त्रिजगतां त्वमिहाविरासीः ।।

१०.३८.३-१ बाल्यसृशापि वपुषा दधुषा वुभूती-
१०.३८.३-२ रुद्यत्किरीटकटकाङ्गदहारभासा ।
१०.३८.३-३ शङ्खारिवारिजगदापरिभासितेन
१०.३८.३-४ मेघासितेन परिलेसिथ सूतिगेहे ।।

१०.३८.४-१ वक्षःस्थलीसुखनिलानविलासिलक्ष्मी-
१०.३८.४-२ मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
१०.३८.४-३ तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-
१०.३८.४-४ मुन्मार्जयन्निव विरेजिथ वासुदेव! ।।

१०.३८.५-१ शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
१०.३८.५-२ दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्यां ।
१०.३८.५-३ आनन्दबष्पपुलकोद्गमगद्गदार्द्र-
१०.३८.५-४ स्तुष्टाव दृष्तिमकरन्दरसं भवन्तं ।।

१०.३८.६-१ देव! प्रसीद परपूरुष! तापवल्ली-
१०.३८.६-२ निर्लूनिदात्र! समनेत्र! कलाविलासिन्! ।
१०.३८.६-३ खेदानपाकुरु कृपागुरुभिः कटाक्षैर्-
१०.३८.६-४ इत्यादि तेन मुदितेन चिरं नुतोऽभूः ।।

१०.३८.७-१ मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या
१०.३८.७-२ स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वं ।
१०.३८.७-३ प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
१०.३८.७-४ मातुर्गिरा दधिथ मानुषबालवेषं ।।

१०.३८.८-१ त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
१०.३८.८-२ व्यत्यासमारचयितुं स हि शूरसूनुः ।
१०.३८.८-३ त्वां हस्तयोरधित चित्ताविधार्यमार्यै-
१०.३८.८-४ रम्भोरुहस्थकलहंसकिशोररम्यं ।।

१०.३८.९-१ जाता तदा पुशुपसद्मनि योगनिद्रा
१०.३८.९-२ निद्राविमुद्रितमथाकृत पौरलोकं ।
१०.३८.९-३ त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद्
१०.३८.९-४ द्वारैः स्वयं व्यघटि सङ्गटितैः सुगाढं ।।

१०.३८.१०-१ शेषेण भूरिफणवारितवारिणाथ
१०.३८.१०-२ स्वैरं प्रदर्शितपथो मणिदीपितेन ।
१०.३८.१०-३ त्वां धारयन्स खलु धन्यतमः प्रतस्थे
१०.३८.१०-४ सोऽयं त्वमीश! मम नाशय रोगवेगान् ।।

१०.३९.१-१ भवन्तमयमुद्वहन्यदुकुलोद्वहो निस्सरन्
१०.३९.१-२ ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजां ।
१०.३९.१-३ अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो
१०.३९.१-४ जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ।।

१०.३९.२-१ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
१०.३९.२-२ मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
१०.३९.२-३ भवन्तमयमर्पयन्प्रसवतल्पके तत्पदाद्
१०.३९.२-४ वहन्कपटकन्यकां स्वपुरमागतो वेगतः ।।

१०.३९.३-१ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-
१०.३९.३-२ भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
१०.३९.३-३ विमुक्तचिकुरोत्करस्त्वरितमापतन्भोजरा-
१०.३९.३-४ डतुष्ट इव दृष्टवान्भगिनिकाकरे कन्यकां ।।

१०.३९.४-१ ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
१०.३९.४-२ दसाविति किशोरिकां भगिनिकाकरालिङ्गितां ।
१०.३९.४-३ द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप-
१०.३९.४-४ न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ।।

१०.३९.५-१ ततो भवदुपासको झटिति मृत्युपाशादिव
१०.३९.५-२ प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
१०.३९.५-३ अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्-
१०.३९.५-४ महायुधमहो गता किल विहायसा दिद्युते ।।

१०.३९.६-१ नृशंसतर! कंस! ते किमु मया विनिष्पिष्टया
१०.३९.६-२ बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितं ।
१०.३९.६-३ इति त्वदनुजा विभो! खलमुदीर्य तं जग्मुषी
१०.३९.६-४ मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ।।

१०.३९.७-१ प्रगे पुनरगात्मजावचनमीरिति भूभुजा
१०.३९.७-२ प्रलम्बबकपूतनाप्रमुखदानवा मानिनः ।
१०.३९.७-३ भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
१०.३९.७-४ कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ।।

१०.३९.८-१ ततः पशुपमन्दिरे त्वयि मुकुन्द! नन्दप्रिया-
१०.३९.८-२ प्रसूतिशयनेशये रुवति किञ्चिदञ्चत्पदे ।
१०.३९.८-३ विबुध्य वनिताजनैस्तनयसम्भवे घोषिते
१०.३९.८-४ मुदा किमु वदाम्यहो सकलमाकुलं गोकुलं ।।

१०.३९.९-१ अहो खलु यशोदया नवकलायचेतोहरं
१०.३९.९-२ भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
१०.३९.९-३ पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
१०.३९.९-४ मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ।।

१०.३९.१०-१ भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा
१०.३९.१०-२ प्रमोदभरसंकुलो द्विजकुलाय किं नाददात् ।
१०.३९.१०-३ तथैव पशुपालकाः किमु न मङ्गलं तेनिरे
१०.३९.१०-४ जगत्रितयमङ्गल! त्वमिह पाहि मामामयात् ।।

१०.४०.१-१ तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतं ।
१०.४०.१-२ समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ।।

१०.४०.२-१ अयि सखे! तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
१०.४०.२-२ इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ।।

१०.४०.३-१ इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यतां ।
१०.४०.३-२ इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ।।

१०.४०.४-१ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना ।
१०.४०.४-२ तरलषट्पदलालितकुन्तला कपटपोतक! ते निकटं गता ।।

१०.४०.५-१ सपसि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना ।
१०.४०.५-२ व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ।।

१०.४०.६-१ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
१०.४०.६-२ स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ।।

१०.४०.७-१ समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
१०.४०.७-२ महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितं ।।

१०.४०.८-१ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना ।
१०.४०.८-२ निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ।।

१०.४०.९-१ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
१०.४०.९-२ व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ।।

१०.४०.१०-१ भुवनमङ्कल!नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
१०.४०.१०-२ त्वमयि वातनिकेतननाथ! मामगदयन्कुरु तावकसेवकं ।।

१०.४१.१-१ व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
१०.४१.१-२ निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वां ।।

१०.४१.२-१ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः ।
१०.४१.२-२ त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तं ।।

१०.४१.३-१ त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः ।
१०.४१.३-२ शङ्कामधादागरवः किमेषु किं चान्दनो गौग्गुलवोऽथवेति ।।

१०.४१.४-१ मदङ्गसङ्गस्य फलं न दूरं क्षणेन तावद्भवतामपि स्यात् ।
१०.४१.४-२ उत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथाः सुगन्धिं ।।

१०.४१.५-१ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदं ।
१०.४१.५-२ इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ।।

१०.४१.६-१ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयं ।
१०.४१.६-२ भवन्निवासादयि वासुदेव! प्रमोदसान्द्रः परितो विरेजे ।।

१०.४१.७-१ गृहेषु ते क्ॐअलरूपहासमिथःकथासङ्कुलिताः कमन्यः ।
१०.४१.७-२ वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ।।

१०.४१.८-१ अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन ।
१०.४१.८-२ एह्येहि मामित्युपसार्य पाणिं त्वयाश! किं किं न कृतं वधूभिः ।।

१०.४१.९-१ भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन ।
१०.४१.९-२ नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ।।

१०.४१.१०-१ निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
१०.४१.१०-२ दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे! गदान्मां ।।

१०.४२.१-१ कदापि जन्मर्क्षदिने तव प्रभो! निमन्त्रितज्ञातिवधूमहीसुरा ।
१०.४२.१-२ महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ।।

१०.४२.२-१ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः ।
१०.४२.२-२ विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ।।

१०.४२.३-१ ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः ।
१०.४२.३-२ भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगं ।।

१०.४२.४-१ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
१०.४२.४-२ भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ।।

१०.४२.५-१ कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितं ।
१०.४२.५-२ न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ।।

१०.४२.६-१ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतं ।
१०.४२.६-२ मया मया दृष्टमनो विपर्यगादितीश! ते पालकबालका जगुः ।।

१०.४२.७-१ भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः ।
१०.४२.७-२ भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यात दृष्टपूतनैः ।।

१०.४२.८-१ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
१०.४२.८-२ इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ।।

१०.४२.९-१ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे ।
१०.४२.९-२ इति स्म सङ्गृह्य पिता त्वदङ्गुकं गुहुर्मुहुः श्लिष्यति जीतकण्टकः ।।

१०.४२.१०-१ अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः ।
१०.४२.१०-२ रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्ध्रुवं ।।

१०.४२.११-१ प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
१०.४२.११-२ व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश! रुजां जहीहि मे ।।

१०.४३.१-१ त्वमेकदा गुरुमरुत्पुरनाथ! वोढुं
१०.४३.१-२ गाढाधिरूडःअगरिमाणमपारयन्ती ।
१०.४३.१-३ माता नोधाय शयने किमिदं बतेति
१०.४३.१-४ ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ।।

१०.४३.२-१ तावद्विदूरमुपकर्णितघोरघोष-
१०.४३.२-२ व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
१०.४३.२-३ वात्यावपुः स किल दैत्यवरस्तृणाव-
१०.४३.२-४ र्ताख्यो जहार जनमानसहारिणं त्वां ।।

१०.४३.३-१ उद्दामपांसुतिमिराहतदृष्तिपाते
१०.४३.३-२ द्रष्टुं किमप्यकुशले पशुपाललोके ।
१०.४३.३-३ हा बालक्स्य किमिति त्वदुपान्तमाप्ता
१०.४३.३-४ माता भवन्तमविलोक्य भृशं रुरोद् ।।

१०.४३.४-१ तावत्स दानववरोऽपि च दीनमूर्तिर्-
१०.४३.४-२ भावत्कभारपरिधारणलूनवेगः ।
१०.४३.४-३ सङ्कोचमाप तदनु क्षतपांसुघोषे
१०.४३.४-४ घोषे व्यतायत भवज्जननीनिनादः ।।

१०.४३.५-१ रोदोपकर्णनवशादुपगम्य गेहं
१०.४३.५-२ क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः ।
१०.४३.५-३ त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षुस्-
१०.४३.५-४ त्वय्यप्रमुञ्चति पपात्वियत्प्रदेशात् ।।

१०.४३.६-१ रोदाकुलास्तदनु गोपगणा बहिष्ठ-
१०.४३.६-२ पाषाणपृष्ठभुवि देहमतिस्थविष्ठं ।
१०.४३.६-३ प्रैक्षन्त हन्त निपन्तममुष्य वक्ष-
१०.४३.६-४ स्यक्षीणमेव च भवन्तमलं हसन्तं ।।

१०.४३.७-१ ग्रावप्रपातपरिपिष्टगरिष्ठदेह-
१०.४३.७-२ भ्रष्टासुदुष्टदनुजोपरि धृष्टहासं ।
१०.४३.७-३ आघ्नानमम्बुजकरेण भवन्तमेत्य
१०.४३.७-४ गोप दधुर्गिरिवरादिव नीलरत्नं ।।

१०.४३.८-१ एकैकमाशु परिगृह्य निकामनन्द-
१०.४३.८-२ न्नन्दादिगोपपरिरब्धविचुम्बताङ्गं ।
१०.४३.८-३ आदातुकामपरिशङ्कितगोपनारी-
१०.४३.८-४ हस्ताम्बुजप्रपतितं प्रणुमो भवन्तं ।।

१०.४३.९-१ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी
१०.४३.९-२ गोविन्द एव परिपालयतात्सुतं नः ।
१०.४३.९-३ इत्यादि मातरपितृप्रसुखैस्तदानीं
१०.४३.९-४ सम्प्रार्थितस्त्वदवनाय विभो! त्वमेव ।।

१०.४३.१०-१ वातात्मकं दनुजमेवमयि प्रधून्वन्
१०.४३.१०-२ वातोद्भवान्मम गदान्किमु नो धुनोषि ।
१०.४३.१०-३ किं वा कर्ॐइ पुरनप्यनिलालयेश!
१०.४३.१०-४ निश्शेषरोगशमनं मुहुरर्थये त्वां ।।

१०.४४.१-१ गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् ।
१०.४४.१-२ हृद्गतहोरातत्त्वो गर्गमुनिस्त्वद्गृहान्विभो! गतवान् ।।

१०.४४.२-१ नन्दोऽथ नन्दितात्मा बृन्दिष्ठं मानयन्नमुं यमिनां ।
१०.४४.२-२ मन्दस्मितार्द्रमूचे त्वत्संस्कारान्विधातुमुत्सुकधीः ।।

१०.४४.३-१ यदुवंशाचार्यत्वात्सुनिभृतमिदमार्य! कार्यमिति कथयन् ।
१०.४४.३-२ गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ।।

१०.४४.४-१ कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
१०.४४.४-२ इति नूनं गर्गमुश्चक्रे तव नाम नाम रहसि विभो! ।।

१०.४४.५-१ कृषिधीतुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
१०.४४.५-२ जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ।।

१०.४४.६-१ अन्यांश्च नामभेदान्न्यीकुर्वन्नग्रजे च रामादीन् ।
१०.४४.६-२ अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ।।

१०.४४.७-१ स्निह्यति यत्सव पुत्रे सुह्यति स न मायिकैः पुनः शोकैः ।
१०.४४.७-२ द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ।।

१०.४४.८-१ जेष्यति बहुतरदैत्यान्नेष्यति निजबन्धुलोकममलपदं ।
१०.४४.८-२ श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ।।

१०.४४.९-१ अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमन्त्र तिष्ठध्वं ।
१०.४४.९-२ हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत्स मुनिः ।।

१०.४४.१०-१ गर्गेऽथ निर्गतेऽस्मिन्नन्दितनन्दादिनन्द्यमानस्त्वं ।
१०.४४.१०-२ मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश! ।।

१०.४५.१-१ अयि सबल! मुरारे! पाणिजानुप्रचारैः
१०.४५.१-२ किमपि भवनभागान्भूषयन्तौ भवन्तौ ।
१०.४५.१-३ चलितचरणकञ्जे मञ्जुमञ्जीरशिञ्जा-
१०.४५.१-४ श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ।।

१०.४५.२-१ मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ
१०.४५.२-२ वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
१०.४५.२-३ भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ
१०.४५.२-४ मतिमहरतमुच्चैः पश्यतां विश्वन्णां ।।

१०.४५.३-१ अनुसरति जनौघे कौतुकव्याकुलाक्षे
१०.४५.३-२ किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ ।
१०.४५.३-३ बलितवदनपद्मं पृष्ठतो दत्तदृष्टी
१०.४५.३-४ किमिव न विदधाथे कौतुकं वासुदेव! ।।

१०.४५.४-१ दुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ
१०.४५.४-२ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ ।
१०.४५.४-३ द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
१०.४५.४-४ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ।।

१०.४५.५-१ स्नुतकुचभरमङ्के धारयन्ती भवन्तं
१०.४५.५-२ तरलमति यशोदा स्तन्यदा धन्यधन्या ।
१०.४५.५-३ कपटपशुप! मध्ये मुग्धहासाङ्कुरं ते
१०.४५.५-४ दशनमुकुलहृद्यं वीक्ष्यं वक्त्रं जहर्ष ।।

१०.४५.६-१ तदनु चरणचारी दारकैः साकमारा-
१०.४५.६-२ न्निलयततिषु खेलन्बालचापल्यशाली ।
१०.४५.६-३ भवनशुकबिडालान्वत्सकांश्चानुधावन्
१०.४५.६-४ कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ।।

१०.४५.७-१ हलधरसहितस्त्वं यत्र यत्रोपयातो
१०.४५.७-२ विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
१०.४५.७-३ विगलितगृहकृत्या विस्मृतापत्यभृत्या
१०.४५.७-४ मुरहर! मुहुरत्यन्ताकुला नित्यमासन् ।।

१०.४५.८-१ प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
१०.४५.८-२ कलपदमुपगायन्क्ॐअलं क्वापि नृत्यन् ।
१०.४५.८-३ सदययुवतिलोकैरर्पितं सर्पिरश्नन्
१०.४५.८-४ क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वं ।।

१०.४५.९-१ मम खलु बलिगेहे याचनं जातमास्ताम्-
१०.४५.९-२ इह पुनरबलानामग्रतो नैव कुर्वे ।
१०.४५.९-३ इति विहितमतिः किं देव! सन्त्यज्य याच्ञां
१०.४५.९-४ दधिघृतमहरस्त्वं चारुणा चोरणेन ।।

१०.४५.१०-१ तव दधिघृतमोषे घोषयोषाजनाना-
१०.४५.१०-२ मभजत हृदि रोषो नावकाशं न शोकः ।
१०.४५.१०-३ हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
१०.४५.१०-४ स मम शमय रोगान्वातगेहाधिनाथ! ।।

१०.४५.११-१ शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
१०.४५.११-२ सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि ।
१०.४५.११-३ चित्रं देव! शशी स ते करमगात्किं ब्रूमहे सम्पत-
१०.४५.११-४ ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपतां ।।

१०.४५.१२-१ किं किं बतेदमिति संभ्रमभाजमेनं
१०.४५.१२-२ ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातं ।
१०.४५.१२-३ मायां पुनस्तनयमोहमयीं वितन्व-
१०.४५.१२-४ न्नानन्दचिन्मय! जगन्मय! पाहि रोगात् ।।

१०.४६.१-१ अयि देव! पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
१०.४६.१-२ परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ।।

१०.४६.२-१ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते! ।
१०.४६.२-२ फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ।।

१०.४६.३-१ अयि ते प्रलयावधौ विभो! क्षितितोयादिसमस्तभक्षिणः ।
१०.४६.३-२ मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ।। ।
१०.४६.४-१ अयि दुर्विनयात्मक! त्वया किमु मृत्सा बत वत्स! भक्षिता ।
१०.४६.४-२ इति मातृगिरं चिरं विभो! वितथां त्वं प्रतिजज्ञिषे हसन् ।।

१०.४६.५-१ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यतां ।
१०.४६.५-२ इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ।।

१०.४६.६-१ अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
१०.४६.६-२ पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ।।

१०.४६.७-१ कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलं ।
१०.४६.७-२ मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ।।

१०.४६.८-१ कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनं ।
१०.४६.८-२ स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ।।

१०.४६.९-१ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
१०.४६.९-२ अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ।।

१०.४६.१०-१ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
१०.४६.१०-२ स्तनमम्ब! दिशेत्युपासजन्भगवन्नद्भुतबाल! पाहि मां ।।

१०.४७.१-१ एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान्भवान् ।
१०.४७.१-२ स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ।।

१०.४७.२-१ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।
१०.४७.२-२ दुग्धमीश! दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ।।

१०.४७.३-१ सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा ।
१०.४७.३-२ मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ।।

१०.४७.४-१ उच्चल ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
१०.४७.४-२ त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विसृतं क्षितौ ।।

१०.४७.५-१ वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
१०.४७.५-२ सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ।।

१०.४७.६-१ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
१०.४७.६-२ रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ।।

१०.४७.७-१ बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
१०.४७.७-२ सा नियुज्य रशनागुणान्बहून्व्द्यङ्गुलोनमखिलं किलैक्षत ।।

१०.४७.८-१ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य तां ।
१०.४७.८-२ नित्यमुक्तवपुरप्यहो हरे! बन्धमेव कृपयान्वमयथाः ।।

१०.४७.९-१ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
१०.४७.९-२ प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथाः ।।

१०.४७.१०-१ यद्यपाशसुगमो भवान्विभो! संयतः किमु सपाशयानया ।
१०.४७.१०-२ एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ।।

१०.४८.१-१ मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
१०.४८.१-२ मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ।।

१०.४८.२-१ कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
१०.४८.२-२ महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलतां ।।

१०.४८.३-१ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ ।
१०.४८.३-२ विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ।।

१०.४८.४-१ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
१०.४८.४-२ इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखं ।।

१०.४८.५-१ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतं ।
१०.४८.५-२ इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ।।

१०.४८.६-१ अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
१०.४८.६-२ तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ।।

१०.४८.७-१ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।
१०.४८.७-२ महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द! भवानपि स्तवैः ।।

१०.४८.८-१ इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ ।
१०.४८.८-२ मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमां ।।

१०.४८.९-१ ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।
१०.४८.९-२ विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ।।

१०.४८.१०-१ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।
१०.४८.१०-२ इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर! पाहि मां गदात् ।।

१०.४९.१-१ भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्टःए ।
१०.४९.१-२ शेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ।।

१०.४९.२-१ तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनं ।
१०.४९.२-२ इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ।।

१०.४९.३-१ बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
१०.४९.३-२ त्वदन्वितत्वज्जननीनिविष्टगरिष्तयानानुगता विचेलुः ।।

१०.४९.४-१ अन्ॐअनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
१०.४९.४-२ भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यं ।।

१०.४९.५-१ निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघं ।
१०.४९.५-२ अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभं ।।

१०.४९.६-१ नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
१०.४९.६-२ वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वं ।।

१०.४९.७-१ अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापां ।
१०.४९.७-२ निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वं ।।

१०.४९.८-१ मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनां ।
१०.४९.८-२ विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वं ।।

१०.४९.९-१ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
१०.४९.९-२ ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकां ।।

१०.४९.१०-१ तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
१०.४९.१०-२ चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ।।

१०.५०.१-१ तरलमधुकृद्बृन्दे बृन्दावनेऽथ मनोहरे
१०.५०.१-२ पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
१०.५०.१-३ हलधरसखो देव! श्रीमन्! विचेरिथ धारयन्
१०.५०.१-४ गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ।।

१०.५०.२-१ विहितजगतीरक्षं लक्ष्मीकराम्बुजलीलितं
१०.५०.२-२ ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
१०.५०.२-३ किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
१०.५०.२-४ सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ।।

१०.५०.३-१ विलसदुलपे कान्तारान्ते समीरणशीतले
१०.५०.३-२ विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
१०.५०.३-३ ललितमुरलीनादः सञ्चारयन्खलु वात्सकं
१०.५०.३-४ क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ।।

१०.५०.४-१ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
१०.५०.४-२ किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितं ।
१०.५०.४-३ तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः
१०.५०.४-४ कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितं ।।

१०.५०.५-१ निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
१०.५०.५-२ निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
१०.५०.५-३ दिवि परमिलद्बृन्दा बृन्दारकाः कुसुमोत्करैः
१०.५०.५-४ शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे! ।।

१०.५०.६-१ सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
१०.५०.६-२ निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
१०.५०.६-३ झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
१०.५०.६-४ कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ।।

१०.५०.७-१ क्वचन दिवसे भूयो भूयस्तरेपरुषातपे
१०.५०.७-२ तपनतनयापाथः पातुं गता भवदादयः ।
१०.५०.७-३ चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
१०.५०.७-४ क्षितिधरगरुच्छेदे कैलासशैलमिवापरं ।।

१०.५०.८-१ पिबति सलिलं गोपव्राते भवनतमभिद्रुतः
१०.५०.८-२ स किल निगिनलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
१०.५०.८-३ दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो!
१०.५०.८-४ खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तं ।।

१०.५०.९-१ सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
१०.५०.९-२ मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
१०.५०.९-३ शमननिलयं याते तस्मिन्बके सुमनोगणे
१०.५०.९-४ किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ।।

१०.५०.१०-१ ललितमुरलीनादं दूरान्निशम्य वधूजनैस्-
१०.५०.१०-२ त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
१०.५०.१०-३ जनितजननीनन्दानन्दः समीरणमन्दिर-
१०.५०.१०-४ प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ।।

१०.५१.१-१ कदाचन व्रजशिशुभिः समं भवान्
१०.५१.१-२ वनाशने विहितमतिः प्रगेतरां ।
१०.५१.१-३ समावृतो बहुतरवत्समण्डलैः
१०.५१.१-४ सतेमनैर्निरगमदीश! जेमनैः ।।

१०.५१.२-१ विनिर्यतस्तव चरणाम्बुजद्वया-
१०.५१.२-२ दुदाञ्चितं त्रिभुवनपावनं रजः ।
१०.५१.२-३ महर्षयः पुलकधरैः कलेबरै-
१०.५१.२-४ रुदूहिरे धृतभवदीक्षणोत्सवाः ।।

१०.५१.३-१ प्रचारयत्यविरलशाद्वले तले
१०.५१.३-२ पशून्विभो! भवति समं कुमारकैः ।
१०.५१.३-३ अघासुरो न्यरुणदघाय वर्तनीं
१०.५१.३-४ भयानकः सपदि शयानकाकृतिः ।।

१०.५१.४-१ महाचलप्रतिमतनोर्गुहानिभ-
१०.५१.४-२ प्रसारितप्रथितमुखस्य कानने ।
१०.५१.४-३ मुखोदरं विहरणकौतुकाद्गताः
१०.५१.४-४ कुमारकाः किमपि विदूरगे त्वयि ।।

१०.५१.५-१ प्रमादतः प्रविशति पन्नगोदरं
१०.५१.५-२ क्वथत्तनौ पशुपकुले सवात्सके ।
१०.५१.५-३ विदन्निदं त्वमपि विवेशिथ प्रभो!
१०.५१.५-४ सुहृज्जनं विशरणामाशु रक्षितुं ।।

१०.५१.६-१ गलेदरे विपुलितवर्ष्मणा त्वया
१०.५१.६-२ महोरगे लुठति निरुद्धमारुते ।
१०.५१.६-३ द्रुतं भवान्विदलितकण्ठमण्डलो
१०.५१.६-४ विमोचयन्पशुपशून्विनिर्ययौ ।।

१०.५१.७-१ क्षणं दिवि त्वदुपगमार्थमास्थितं
१०.५१.७-२ महासुरप्रभवमहो महो महत् ।
१०.५१.७-३ विनिर्गते त्वयि तु निलीनमञ्जसा
१०.५१.७-४ नभःश्तले ननृतुरथो जगुः सुराः ।।

१०.५१.८-१ सविस्मयैः कमलभवादिभिः सुरैर्-
१०.५१.८-२ अनुद्रुतस्तदनु गतः कुमारकैः ।
१०.५१.८-३ दिने पुनस्तरुणदशामुपेयुषि
१०.५१.८-४ स्वकैर्भवानतनुत भोजनोत्सवं ।।

१०.५१.९-१ विषाणिकामपि मुरलीं नितम्बके
१०.५१.९-२ निवेशयन्कबलधरः कराम्बुजे ।
१०.५१.९-३ प्रहासयन्कलवचनैः कुमारकान्
१०.५१.९-४ बुभोजिथ त्रिदशगणैर्मुदा नुतः ।।

१०.५१.१०-१ सुखाशनं त्विह तव गोपमण्डले
१०.५१.१०-२ मखाशनात्प्रियमिव देवमण्डले ।
१०.५१.१०-३ इति स्तुतस्त्रिदशवरैर्जगत्प्रभो!
१०.५१.१०-४ मरुत्पुरीनिलय! गदात्प्रपाहि मां ।।

१०.५२.१-१ अन्यावतारनिकरेष्वनिरीक्षितं ते
१०.५२.१-२ भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
१०.५२.१-३ ब्रह्मा परीक्षितुमनाः स परोक्षभावं
१०.५२.१-४ निन्येऽथ वत्सकगणान्प्रवितत्य मायां ।।

१०.५२.२-१ वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
१०.५२.२-२ नानेतुकाम इव धातृमतानुवर्ती ।
१०.५२.२-३ त्वं सामिभुक्तकबलो गतवांस्तदानीं
१०.५२.२-४ भुक्तांस्तिरोधित सरोजभवः कुमारान् ।।

१०.५२.३-१ वत्सायितस्तदनु गोपगणायितस्त्वं
१०.५२.३-२ शिक्यादिभाण्डमुरलीगवलादिरूपः ।
१०.५२.३-३ प्राग्वद्विहृत्य विपिनेषु चिराय सायं
१०.५२.३-४ त्वं माययाथ बहुधा व्रजमाययाथ ।।

१०.५२.४-१ त्वामेव शिक्यागवलादिमयं दधानो
१०.५२.४-२ भूयस्त्वमेव पशुवत्सकबालरूपः ।
१०.५२.४-३ गोरूपिणीभिरपि गोपवधूमयीभि-
१०.५२.४-४ रासादितोऽसि जननीभिरतिप्रहर्षात् ।।

१०.५२.५-१ जीवं हि कञ्चिदभिमानवशात्स्वकीयं
१०.५२.५-२ मत्वा तनूज इति रागभरं वहन्त्यः ।
१०.५२.५-३ आत्मानमेव तु भवन्तमवाप्य सूनुं
१०.५२.५-४ प्रीतिं ययुर्न कियतीं वनिताश्च गावः ।।

१०.५२.६-१ एवं प्रतिक्षणविजृम्भितहर्षभार-
१०.५२.६-२ निश्शेषगोपगणलालितभूरिमूर्तिं ।
१०.५२.६-३ त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते
१०.५२.६-४ ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ।।

१०.५२.७-१ वर्षावधौ नवपुरातनवत्सपालान्
१०.५२.७-२ दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
१०.५२.७-३ प्रादीदृशः प्रतिनवान्मकुटान्गदादि-
१०.५२.७-४ भूशांश्चतुर्भुजयुजः सजलाम्बुदाभान् ।।

१०.५२.८-१ प्रत्येकमेव कमलापरिलालिताङ्गान्
१०.५२.८-२ भोगीन्द्रभोगशयनान्नयनाभिरामान् ।
१०.५२.८-३ लीलानिमीलितदृशः सनकादियोगि-
१०.५२.८-४ व्यासेवितान्कमलभूर्भवतो ददर्श ।।

१०.५२.९-१ नारायणाकृतिमसङ्ख्यतमां निरीक्ष्य
१०.५२.९-२ सर्वत्र सेवकमपि स्वमवेक्ष्य धाता ।
१०.५२.९-३ मायानिमग्नहृदयो विमुमोह याव्त-
१०.५२.९-४ देको बभूविथ तदा कबलार्धपाणिः ।।

१०.५२.१०-१ नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां
१०.५२.१०-२ नत्वा च नूतवति धातरि धाम याते ।
१०.५२.१०-३ पोतैः समं प्रमुदितैः प्रविशन्निकेतं
१०.५२.१०-४ वातालयाधिप! विभो! परिपाहि रोगात् ।।

१०.५३.१-१ अतीत्य बाल्यं जगतां पते! त्वमुपेत्य पौगण्डवयो मनोज्ञं ।
१०.५३.१-२ उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायां ।।

१०.५३.२-१ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीष! तव प्रवृत्तिः ।
१०.५३.२-२ गोत्रापरित्राणकृतेऽवतीनस्तदेव देवारभथास्तदा यत् ।।ष्
१०.५३.३-१ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन ।
१०.५३.३-२ श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वं ।।

१०.५३.४-१ उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्यां ।
१०.५३.४-२ मृदुः खरश्चाभ्यपतत्पुरस्तात्फलोत्करो धेनुकदानवोऽपि ।।

१०.५३.५-१ समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे ।
१०.५३.५-२ इतीव मत्वा ध्रुवमग्रजेन सुरौघरोद्धारमजीघतस्त्वं ।।

१०.५३.६-१ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वं ।
१०.५३.६-२ जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन्! निरास्थः ।।

१०.५३.७-१ विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीं ।
१०.५३.७-२ भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ।।

१०.५३.८-१ तवावतारस्य फलं मुरारे! सञ्जातमद्येति सुरैर्नुतस्त्वं ।
१०.५३.८-२ सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ।।

१०.५३.९-१ मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
१०.५३.९-२ तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वं ।।

१०.५३.१०-१ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
१०.५३.१०-२ जयेति जीवेति नुतो विभो! त्वं मरुत्पुराधीश्वर! पाहि रोगात् ।।

१०.५४.१-१ त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
१०.५४.१-२ मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ।।

१०.५४.२-१ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन्सः ।
१०.५४.२-२ तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून्भोक्ता जीवितं चापि भोक्ता ।।

१०.५४.३-१ तस्मिन्काले कालियः क्ष्वेलदर्पात्सर्पाराते कल्पितं भागम्श्नन् ।
१०.५४.३-२ तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ।।

१०.५४.४-१ घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
१०.५४.४-२ पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातं ।।

१०.५४.५-१ काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तं ।
१०.५४.५-२ त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन्क्ष्वेलतोयं ।।

१०.५४.६-१ नश्यज्जीवान्विच्युतान्क्ष्मातले तान्विश्वान्पश्यन्नच्युत! त्वं दयार्द्रः ।
१०.५४.६-२ प्राप्योपान्तं जीवयामासिथ द्राक्पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ।।

१०.५४.७-१ किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
१०.५४.७-२ दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तस्र्वामालिङ्गन्दृष्टनानाप्रभावाः ।।

१०.५४.८-१ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
१०.५४.८-२ द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ।।

१०.५४.९-१ र्ॐआञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा ।
१०.५४.९-२ आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ।।

१०.५४.१०-१ एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि ।
१०.५४.१०-२ तादृग्भूतस्फीतकारुण्यभूमा रोगीत्पाया वायुगेहाधिवास! ।।

१०.५५.१-१ अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन्! ।
१०.५५.१-२ द्रुतमारिथ तीरगनीपतरुं विषमीरुतशोषितपर्णचयं ।।

१०.५५.२-१ अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा ।
१०.५५.२-२ हदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ।।

१०.५५.३-१ भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला ।
१०.५५.३-२ परिमज्जयति स्म धनुःशतं तटिनी झटिति स्फुटघोषवती ।।

१०.५५.४-१ अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
१०.५५.४-२ उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ।।

१०.५५.५-१ फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरं ।
१०.५५.५-२ पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ।।

१०.५५.६-१ ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महान्भुजगः ।
१०.५५.६-२ परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ।।

१०.५५.७-१ अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
१०.५५.७-२ व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ।।

१०.५५.८-१ अखिलेषु विभो! भवदीयदशामवलोक्य जिहासुषु जीवभरं ।
१०.५५.८-२ फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ।।

१०.५५.९-१ अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा ।
१०.५५.९-२ कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितं ।।

१०.५५.१०-१ जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
१०.५५.१०-२ त्वयि नृत्यति मारुतगेहपते! परिपाहि स मां त्वमदान्तगदात् ।।

१०.५६.१-१ रचिरकम्पितकुण्डलमण्डलः सुचिरमीश! ननर्तिथ पन्नगे ।
१०.५६.१-२ अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ।।

१०.५६.२-१ नमति यद्यदमुष्य शिरो हरे! परिविहाय तदुन्नतमुन्नतं ।
१०.५६.२-२ परिमथन्पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरं ।।

१०.५६.३-१ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
१०.५६.३-२ फणिपताववसीदति सन्नतास्तदबलास्तव माधव! पादयोः ।।

१०.५६.४-१ अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।
१०.५६.४-२ मुनिभिरप्यनवाप्यपथैः स्तवैर्नुनुवुरीश! भवन्तमयन्त्रितं ।।

१०.५६.५-१ फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
१०.५६.५-२ फणिपतिर्भवताच्युत! जीवितस्त्वजि समर्पितमूर्तिरवानमत् ।।

१०.५६.६-१ रमणकं व्रजे चारिधिमध्यगं फणिरिपुर्न करोति विरोधितां ।
१०.५६.६-२ इति भवद्वचनान्यतिमानयन्फणिपतिर्निरगादुरगैः समं ।।

१०.५६.७-१ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः ।
१०.५६.७-२ तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ।।

१०.५६.८-१ निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
१०.५६.८-२ स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ।।

१०.५६.९-१ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान्पशुपालकान् ।
१०.५६.९-२ अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखं ।।

१०.५६.१०-१ शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाप्यसौ ।
१०.५६.१०-२ इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान् ।।

१०.५७.१-१ रामसखः क्वापि दिने कामद! भगवन्! गतो भवान्विपिनं ।
१०.५७.१-२ सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषु ।।

१०.५७.२-१ सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलां ।
१०.५७.२-२ काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ।।

१०.५७.३-१ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
१०.५७.३-२ दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ।।

१०.५७.४-१ जानन्नप्यविजानन्निव तेन समं निषद्धसौहार्दः ।
१०.५७.४-२ वटनिकटे पटुपशुपव्यानद्धं द्वन्द्वयुद्धमारब्धाः ।।

१०.५७.५-१ गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि ।
१०.५७.५-२ त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन्! ।।

१०.५७.६-१ कल्पितविजेतृवहने समरे परौऊथगं स्वदयिततरं ।
१०.५७.६-२ श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ।।

१०.५७.७-१ एवं बहुषु विभूमन्! बालेषु वहत्सु वाह्यमानेषु ।
१०.५७.७-२ रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ।।

१०.५७.८-१ त्वद्दूरं गमयन्तं तं दृऋष्ट्वा हलिनि विहितगरिमभरे ।
१०.५७.८-२ दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ।।

१०.५७.९-१ उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
१०.५७.९-२ विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनं ।।

१०.५७.१०-१ हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
१०.५७.१०-२ तावन्मिलतोर्य्वयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ।।

१०.५७.११-१ आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
१०.५७.११-२ कालं विहाय सद्यो लोलम्बरुचे! हरे! हरेः क्लेशान् ।।

१०.५८.१-१ त्वयि विहरणलोले बालजालैः प्रलम्ब-
१०.५८.१-२ प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
१०.५८.१-३ तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
१०.५८.१-४ किमपि विपिनमैषीकाख्यमीषांबभूवुः ।।

१०.५८.२-१ अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद्
१०.५८.२-२ बहिरिदमुपयाताः काननं धेनवस्ताः ।
१०.५८.२-३ तव विरहविषण्णा ऊष्मलग्रीष्मताप-
१०.५८.२-४ प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ।।

१०.५८.३-१ तदनु सह सहायैर्दूरमन्विष्य शौरे!
१०.५८.३-२ गलितसरणिमुञ्जारण्यसञ्जातखेदं ।
१०.५८.३-३ पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
१०.५८.३-४ त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ।।

१०.५८.४-१ सकलहरिति दीप्ते घोरभाङ्कारभीमे
१०.५८.४-२ शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
१०.५८.४-३ अहह भुवनबन्धो! पाहि पाहीति सर्वे
१०.५८.४-४ शरणमुपगतास्त्वां तापहर्तारमेकं ।।

१०.५८.५-१ अलमलमतिभीत्य सर्वतो मीलयध्वं
१०.५८.५-२ दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
१०.५८.५-३ क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
१०.५८.५-४ सपदि ववृतिरे ते हन्त भण्डीरदेशे ।।

१०.५८.६-१ जय जय तव माया केयमीशेति तेषां
१०.५८.६-२ नुतिभिरुदितहासो बद्धनानाविलासः ।
१०.५८.६-३ पुनरपि विपिनान्ते प्राचरः पाटलादि-
१०.५८.६-४ प्रसवनिकरमात्रग्राह्यघर्मानुभावे ।।

१०.५८.७-१ त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
१०.५८.७-२ तव भजनवदन्तः पङ्कमुच्छोषयन्तं ।
१०.५८.७-३ तव भुजवदुदञ्चद्भूरितेजःप्रवाहं
१०.५८.७-४ तपसमयमनैषीर्यामुनेषु स्थलेषु ।।

१०.५८.८-१ तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभिर्-
१०.५८.८-२ विकसदमलविद्युत्पीतवासोविलासैः ।
१०.५८.८-३ सकलभुवनभाजां हर्षदां वर्षवेलां
१०.५८.८-४ क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ।।

१०.५८.९-१ कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
१०.५८.९-२ शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
१०.५८.९-३ स्फुटकुटजकदम्बस्त्ॐअपुष्पाञ्जलिं च
१०.५८.९-४ प्रविदधदनुभेजे देव! गोवर्धनोऽसौ ।।

१०.५८.१०-१ अथ शरदमुपेतां तां भवद्भक्तचेतो-
१०.५८.१०-२ विमलसलिलपूरां मानयन्काननेषु ।
१०.५८.१०-३ तृणाममलवनान्ते चारु सञ्चारयन्गाः
१०.५८.१०-४ पवनपुरपते! त्वं देहि मे देहसौख्यं ।।

१०.५९.१-१ त्वद्वपुर्नवकलायक्ॐअलं प्रेमदोहनमशेषमोहनं ।
१०.५९.१-२ ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ।।

१०.५९.२-१ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।
१०.५९.२-२ गोपिकास्तव न सेहिरे हरे! काननोपगतिमप्यहर्मुखे ।।
१०.५९.२-३ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
१०.५९.२-४ वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ।।

१०.५९.४-१ काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे ।
१०.५९.४-२ व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकां ।।

१०.५९.५-१ मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलं ।
१०.५९.५-२ द्रावणं च दृषदामपि प्रभो! तावकं व्यजनि वेणुकूजितं ।।

१०.५९.६-१ वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवं ।
१०.५९.६-२ तत्स्थितं तव परोक्षमप्यहो संविचिन्त्या मुमुहुर्व्रजाङ्गनाः ।।

१०.५९.७-१ निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि ।
१०.५९.७-२ त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानय ।।

१०.५९.८-१ आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
१०.५९.८-२ दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ।।

१०.५९.९-१ प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
१०.५९.९-२ बद्धरागविवशास्त्वयि प्रभो! नित्यमापुरिह कृत्यमूढतां ।।

१०.५९.१०-१ रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
१०.५९.१०-२ तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मार्य्तेश! ।।

१०.६०.१-१ मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्पया ।
१०.६०.१-२ यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ।।

१०.६०.२-१ तव नामकथारताः समं सुदृशः प्रातरुपागता नदीं ।
१०.६०.२-२ उपहारशतैरपूजयन्दयितो नन्दसुतो भवेदिति ।।

१०.६०.३-१ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
१०.६०.३-२ करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ।।

१०.६०.४-१ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
१०.६०.४-२ यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ।।

१०.६०.५-१ त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
१०.६०.५-२ निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ।।

१०.६०.६-१ इह तावदुपेत्य नीयतां वसनं वः सुदृशो! यथायथं ।
१०.६०.६-२ इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ।।

१०.६०.७-१ अयि जीव चिरं किशोर! नस्तव दासीरवशीकरोषि किं ।
१०.६०.७-२ प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव वत्तवान् ।।

१०.६०.८-१ अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
१०.६०.८-२ वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ।।

१०.६०.९-१ विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरं ।
१०.६०.९-२ यमुनापुलीने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ।।

१०.६०.१०-१ उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
१०.६०.१०-२ प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ।।

१०.६०.११-१ इति नन्वनुगृह्य बल्लवीर्तिपिनान्तेषु पुरेव सञ्चरन् ।
१०.६०.११-२ करुणाशिशिरो हरे! हर त्वरया मे सकलामयावलिं ।।

१०.६१.१-१ ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।
१०.६१.१-२ हृदन्तरे भक्ततरद्विजाङ्गिनाकदम्बकानुग्रहणाग्रहं वहन् ।।

१०.६१.२-१ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलं ।
१०.६१.२-२ उदूरतो यज्ञपरान्द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ।।

१०.६१.३-१ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो! ।
१०.६१.३-२ श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ।।

१०.६१.४-१ अनादरात्खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु ।
१०.६१.४-२ चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ।।

१०.६१.५-१ निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
१०.६१.५-२ इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ।।

१०.६१.६-१ गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
१०.६१.६-२ चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ।।

१०.६१.७-१ विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
१०.६१.७-२ निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ।।

१०.६१.८-१ तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।
१०.६१.८-२ तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्पमहो कृतिन्यसौ ।।

१०.६१.९-१ आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहं ।
१०.६१.९-२ विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्त्नपि तास्वगर्हणान् ।।

१०.६१.१०-१ निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
१०.६१.१०-२ प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश! निरुन्धि मे गदान् ।।

१०.६२.१-१ कदाचिद्गोपालान्विहितमखसम्भारविभवान्
१०.६२.१-२ निरीक्ष्य त्वं शौरे! मघवमदमुद्ध्वंसितुमनाः ।
१०.६२.१-३ विजानन्नप्येतान्विनयमृदु नन्दादिपशुपा-
१०.६२.१-४ नपृच्छः को वायं जनक! भवतामुद्यम इति ।।

१०.६२.२-१ बभाषे नन्दस्त्वां सुत! ननु विधेयो मघवतो
१०.६२.२-२ मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीं ।
१०.६२.२-३ नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
१०.६२.२-४ विशेषादस्माकं तृणसलिलजीवा हि पशवः ।।

१०.६२.३-१ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
१०.६२.३-२ धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
१०.६२.३-३ अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
१०.६२.३-४ महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ।।

१०.६२.४-१ इदं तावत्सत्यं यदिह पशपो नः कुलधनं
१०.६२.४-२ तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
१०.६२.४-३ सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
१०.६२.४-४ ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनां ।।

१०.६२.५-१ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा
१०.६२.५-२ द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।
१०.६२.५-३ व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुतास्-
१०.६२.५-४ त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ।।

१०.६२.६-१ अवोचश्चैवं तान्किमिह वितथं मे निगदितं
१०.६२.६-२ गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्क्ते स्ववपुषा ।
१०.६२.६-३ अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
१०.६२.६-४ समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ।।

१०.६२.७-१ परिप्रीता याताः खलु भवदुपेता व्रजजुषो
१०.६२.७-२ व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् ।
१०.६२.७-३ भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
१०.६२.७-४ न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ।।

१०.६२.८-१ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
१०.६२.८-२ विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
१०.६२.८-३ ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
१०.६२.८-४ प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ।।

१०.६२.९-१ त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
१०.६२.९-२ प्रहिण्वन्बिभ्राणः कुलिशमयमभ्रेभगमनः ।
१०.६२.९-३ प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो
१०.६२.९-४ भवन्माया नैव त्रिभूवनपते! मोहयति कं ।।

१०.६२.१०-१ सुरेन्द्रः कुद्धश्चेद्द्विजकरुणया शैलकृपया-
१०.६२.१०-२ प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।
१०.६२.१०-३ अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
१०.६२.१०-४ मरुद्गेहाधीश! प्रणुद मुरवैरिन्! मम गदान् ।।

१०.६३.१-१ ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
१०.६३.१-२ सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ।।

१०.६३.२-१ विपुलकरकमिश्चैस्तोयधारानिपातैर्-
१०.६३.२-२ दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
१०.६३.२-३ कुपितहरिकृतान्नः पाहि पाहीति तेषां
१०.६३.२-४ वचनमजित! शृण्वन्मा बिभीतेत्यभाणीः ।।

१०.६३.३-१ कुल इह खलु गोत्रो दैवतं गोत्रशत्रोर्-
१०.६३.३-२ विहतिमिह स रुन्ध्यत्को नुः वः संशायोऽस्मिन् ।
१०.६३.३-३ इति सहसितवादी देव! गोवर्धनाद्रिं
१०.६३.३-४ त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्यां ।।

१०.६३.४-१ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
१०.६३.४-२ सिकतिलमृदुदेशे दूरतो वारितापे ।
१०.६३.४-३ परिकरपरिमिश्रान्धेनुगोपानधस्ता-
१०.६३.४-४ दुपनिदधदधत्था हस्तपद्मेन शैलं ।।

१०.६३.५-१ भवति विधृतशैले बालिकाभिर्वयस्यैर्-
१०.६३.५-२ अपि विहितविलासं केलिलापादिलोले ।
१०.६३.५-३ सविधमिलितधेनूरेकहस्तेन कण्दू-
१०.६३.५-४ यति सति पशुपालास्तोषमैषन्त सर्वे ।।

१०.६३.६-१ अतिमहान्गिरिरेषु तु वामके करसरोरुहि तं धरते चिरं ।
१०.६३.६-२ किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ।।

१०.६३.७-१ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् ।
१०.६३.७-२ इति हरिस्त्वयि बद्धविगर्हणो दिवससःतकमुग्रमवर्षयत् ।।

१०.६३.८-१ अचलति त्वयि देव! पदात्पदं गलितसर्वजले च घनोत्करे ।
१०.६३.८-२ अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ।।

१०.६३.९-१ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
१०.६३.९-२ भुवि विभो! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ।।

१०.६३.१०-१ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
१०.६३.१०-२ इति नुतस्त्रिदशैः कुमलापते! गुरुपुरालय! पालय मां गदात् ।।

१०.६४.१-१ आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
१०.६४.१-२ वीश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ।।

१०.६४.२-१ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
१०.६४.२-२ पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ।।

१०.६४.३-१ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
१०.६४.३-२ उपेत्य तुष्ताव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ।।

१०.६४.४-१ स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् ।
१०.६४.४-२ एरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ।।

१०.६४.५-१ जगत्त्रयेशे त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटः ।
१०.६४.५-२ नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ।।

१०.६४.६-१ कदाचिदन्तर्यमुनं प्रभाते स्नायन्पिता वारुणपूरुषेण ।
१०.६४.६-२ नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ।।

१०.६४.७-१ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातं ।
१०.६४.७-२ उपागतस्तत्क्षणमात्मगेहं पितावदत्तच्चरितं निजेभ्यः ।।

१०.६४.८-१ हरिं विनिश्चित्य भवन्तमेतान्भवत्पदालोकनबद्धतृष्णान् ।
१०.६४.८-२ निरीक्ष्य विष्णो! परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ।।

१०.६४.९-१ स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ ।
१०.६४.९-२ चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन्! पुनरुद्धृतास्ते ।।

१०.६४.१०-१ करबदरवदेवं देव! कुत्रावतारे
१०.६४.१०-२ निजपदमनवाप्यं दर्शितं भक्तिभाजां ।
१०.६४.१०-३ तदिह पशुपरूपी त्वं हि साक्षात्परात्मन्!
१०.६४.१०-४ पवनपुरनिवासिन्! पाहि मामामयेभ्यः ।।

१०.६५.१-१ गोपीजनाय कथितं नियमावसाने
१०.६५.१-२ मरोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
१०.६५.१-३ सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
१०.६५.१-४ प्रापूरयो मुरलिकां यमुनावनान्ते ।।

१०.६५.२-१ सम्भूर्छनाभिरुदितस्वरमण्डलाभिः
१०.६५.२-२ सम्मूर्छयन्तमखिलं भुवनान्तरालं ।
१०.६५.२-३ त्वद्वेणुनादमुपकर्ण्य विभो! तरुण्यस्-
१०.६५.२-४ तत्तादृशं कमपि चित्तविमोहमापुः ।।

१०.६५.३-१ ता गेहकृत्यनिरतास्तनयप्रसक्ताः
१०.६५.३-२ कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
१०.६५.३-३ सर्वं विसृज्य मुरलीरवमोहितास्ते
१०.६५.३-४ कान्तारदेशमयि कान्ततनो! समेताः ।।

१०.६५.४-१ काश्चिन्निजाङ्गपरिभूषणमादधाना
१०.६५.४-२ वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
१०.६५.४-३ त्वामागता ननु तथैव विभूषिताभ्यस्-
१०.६५.४-४ ता एव संरुरुचिरे तव लोचनाय ।।

१०.६५.५-१ हारं नितम्बभूवि काचन धारयन्ती
१०.६५.५-२ काञ्चीं च कण्ठभुवि देव! समागता त्वां ।
१०.६५.५-३ हारित्वमात्मजघनस्य मुकुन्द! तुभ्यं
१०.६५.५-४ व्यक्तं बभाष इव मुग्धसुखी विशेषात् ।।

१०.६५.६-१ काचित्कुचे पुनरसज्जितकञ्चुलीका
१०.६५.६-२ व्यामोहतः परवधूभिरलक्ष्यमाणा ।
१०.६५.६-३ त्वामाययौ निरुपमप्रणयातिभार-
१०.६५.६-४ राज्याभिषेकविधये कलशीधरेव ।।

१०.६५.७-१ काश्चिद्गृहात्किल निरेतुमपारयन्त्यस्-
१०.६५.७-२ त्वामेव देव! हृदये सुदृढं विभाव्य ।
१०.६५.७-३ देहं विधूय परचित्सुखरूपमेकं
१०.६५.७-४ त्वामाविशन्परमिमा ननु धन्यधन्याः ।।

१०.६५.८-१ जारात्मना न परमात्मतया स्मरन्त्यो
१०.६५.८-२ नार्यो गताः परमहंसगतिं क्षणेन ।
१०.६५.८-३ तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि-
१०.६५.८-४ च्चित्ते वहन्नमृतमश्रममश्नुवीय ।।

१०.६५.९-१ अभ्यागताभिरभितो व्रजसुन्दरीभिर्-
१०.६५.९-२ मुग्धास्मितार्द्रवदनः करुणावलोकी ।
१०.६५.९-३ निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
१०.६५.९-४ विश्वैकहृद्य! हर मे परमेश! रोगान् ।।

१०.६६.१-१ उपयातानां सुदृशां कुसुमायुधबाणपातविवशानां ।
१०.६६.१-२ अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ।।

१०.६६.२-१ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मं ।
१०.६६.२-२ धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यं ।।

१०.६६.३-१ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
१०.६६.३-२ मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ।।

१०.६६.४-१ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वं ।
१०.६६.४-२ ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुं ।।

१०.६६.५-१ चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
१०.६६.५-२ गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वं ।।

१०.६६.६-१ सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।
१०.६६.६-२ गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ।।

१०.६६.७-१ वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासां ।
१०.६६.७-२ तदपि विभो! रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ।।

१०.६६.८-१ कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजं ।
१०.६६.८-२ नन्दसुत! त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ।।

१०.६६.९-१ विरहेश्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वं ।
१०.६६.९-२ नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदं ।।

१०.६६.१०-१ राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानं ।
१०.६६.१०-२ आराधये भवन्तं पवनपुराधीश! शमय सकलगदान् ।।

१०.६७.१-१ स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोहलीलाः ।
१०.६७.१-२ असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ।।

१०.६७.२-१ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
१०.६७.२-२ इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द! तिरोहितोऽभूः ।।

१०.६७.३-१ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे! ।
१०.६७.३-२ भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ।।

१०.६७.४-१ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
१०.६७.४-२ वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारं ।।

१०.६७.५-१ हा चूत! हा चम्पक! कर्णिकार! हा मल्लिके! मालति! बालवल्ल्यः! ।
१०.६७.५-२ किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ।।

१०.६७.६-१ निरीक्षितोऽयं सखि! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
१०.६७.६-२ त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ।।

१०.६७.७-१ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
१०.६७.७-२ विचित्य भूयोऽपि तथैव मानात्त्वया वियुक्तां ददृशुश्च राधां ।।

१०.६७.८-१ ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
१०.६७.८-२ पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ।।

१०.६७.९-१ तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो! ।
१०.६७.९-२ जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ।।

१०.६७.१०-१ सन्दिग्धसन्धर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीं ।
१०.६७.१०-२ किं किं न चक्रुः प्रमदातिभारात्स त्वं गदात्पालय मारुतेश! ।।

१०.६८.१-१ तव विलोकनाद्गोप्पिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण! ।
१०.६८.१-२ अमृतधारय संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ।।

१०.६८.२-१ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितं ।
१०.६८.२-२ घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरं ।।

१०.६८.३-१ तव विभो! पुरा क्ॐअलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
१०.६८.३-२ गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ।।

१०.६८.४-१ अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितं ।
१०.६८.४-२ प्रतिगृहय्य तद्वक्त्रपङ्कजे निदधती गता पूर्णकामतां ।।

१०.६८.५-१ विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् ।
१०.६८.५-२ इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ।।

१०.६८.६-१ इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
१०.६८.६-२ मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ।।

१०.६८.७-१ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
१०.६८.७-२ कतिचिदीदृशा मादृशेष्वत्पीत्यभिहितो भवान्वल्लवीजनैः ।।

१०.६८.८-१ अयि कुमारिका! नैव शङ्क्यतां कठिनता मयि प्रेमकातरे ।
१०.६८.८-२ मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्युचिवान्भवान् ।।

१०.६८.९-१ अयि निशम्यतां जीववल्लभाः! प्रियतमो जनो नेदृशो मम ।
१०.६८.९-२ तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो! ।।

१०.६८.१०-१ इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
१०.६८.१०-२ कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ।।

१०.६९.१-१ केशपाशधृतपिच्छिकावितति सञ्चलन्मकरकुण्डलं
१०.६९.१-२ हारजालवनमालिकाललितमङ्गरागघनसौरभं ।
१०.६९.१-३ पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
१०.६९.१-४ रासकेलिपरिभूषितं तव हि रूपमीश! कलयामहे ।।

१०.६९.२-१ तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
१०.६९.२-२ गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
१०.६९.२-३ अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण! सञ्चरन्
१०.६९.२-४ मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ! समुपादधाः ।।

१०.६९.३-१ वासुदेव! तव भासमानमिह रासकेलिरससौरभं
१०.६९.३-२ दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।
१०.६९.३-३ वेषभूषणविलासपेशलविलासिनीशतसमावृता
१०.६९.३-४ नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ।।

१०.६९.४-१ वेणुनादकृततानदानकलगानरागगतियोजना-
१०.६९.४-२ लोभनीयमृदुपादपातकृततालमेलनमनोहरं ।
१०.६९.४-३ पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजंष्
१०.६९.४-४ श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरं ।।

१०.६९.५-१ श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
१०.६९.५-२ नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
१०.६९.५-३ सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
१०.६९.५-४ चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलं ।।

१०.६९.६-१ स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
१०.६९.६-२ कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ।
१०.६९.६-३ काचिदाचलितकुन्तला नवपटीरसारनवसौरभं
१०.६९.६-४ वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरं ।।

१०.६९.७-१ कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
१०.६९.७-२ पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतं ।
१०.६९.७-३ इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
१०.६९.७-४ त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरं ।।

१०.६९.८-१ गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं
१०.६९.८-२ ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
१०.६९.८-३ नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
१०.६९.८-४ ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ।।

१०.६९.९-१ मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो!
१०.६९.९-२ केलिसम्प्तृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनां ।
१०.६९.९-३ मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदितस्-
१०.६९.९-४ तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ।।

१०.६९.१०-१ केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः
१०.६९.१०-२ स्वैरमीश! ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
१०.६९.१०-३ काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
१०.६९.१०-४ सूनसौरभमये विलेसिथ विलासिनीशतविमोहनं ।।

१०.६९.११-१ कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे! भवान्
१०.६९.११-२ पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
१०.६९.११-३ ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
१०.६९.११-४ भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि मां ।।

१०.७०.१-१ इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः
१०.७०.१-२ कदापि पुनरम्बिकाकमितुरम्बिकाकानने ।
१०.७०.१-३ समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
१०.७०.१-४ सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ।।

१०.७०.२-१ समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन्बला-
१०.७०.२-२ दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
१०.७०.२-३ तदा खलु पदा भवान्समुपगम्य पस्पर्श तं
१०.७०.२-४ बभौ स च निजां तनुं समुपसाद्य वैद्याधरीं ।।

१०.७०.३-१ सुदर्शनधर! प्रभो! ननु सुदर्शनाख्योऽस्म्यहं
१०.७०.३-२ सुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसं ।
१०.७०.३-३ भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
१०.७०.३-४ स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ।।

१०.७०.४-१ कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनैर्-
१०.७०.४-२ जहार्धनदानुगः स किल शङ्खचूडोऽबलाः ।
१०.७०.४-३ अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं
१०.७०.४-४ रुरोजिथ शिर्ॐअणिं हलभृते च तस्याददाः ।।

१०.७०.५-१ दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं
१०.७०.५-२ मनोभवमनोहरं रसितवेणुनादामृतं ।
१०.७०.५-३ भवन्तममरीदृशाममृतपारणादायिनं
१०.७०.५-४ विचिन्त्य किमु नालपन्विरहतापिता गोपिकाः ।।

१०.७०.६-१ भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः ।
१०.७०.६-२ निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ।।

१०.७०.७-१ शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
१०.७०.७-२ पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तं ।।

१०.७०.८-१ तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तं ।
१०.७०.८-२ भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकं ।।

१०.७०.९-१ चित्रमद्य भगवन्! वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्यां ।
१०.७०.९-२ वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वं ।।

१०.७०.१०-१ औक्षकाणि! परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
१०.७०.१०-२ इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश! ।।

१०.७१.१-१ यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
१०.७१.१-२ त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ।।

१०.७१.२-१ गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः ।
१०.७१.२-२ भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वां ।।

१०.७१.३-१ तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादं ।
१०.७१.३-२ भृगोः पदाघातकथं निशम्य स्वेनापि शक्यं तदितीव मोहात् ।।

१०.७१.४-१ प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरं ।
१०.७१.४-२ संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वां ।।

१०.७१.५-१ त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीं ।
१०.७१.५-२ तद्वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ।।

१०.७१.६-१ आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
१०.७१.६-२ कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुषुः केशवनामधेयं ।।

१०.७१.७-१ कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
१०.७१.७-२ प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ।।

१०.७१.८-१ कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वां ।
१०.७१.८-२ मयात्मजः प्राप दुरन्तमायो व्य्ॐआभिधो व्य्ॐअचरोपरोधी ।।

१०.७१.९-१ स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च ।
१०.७१.९-२ गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ।।

१०.७१.१०-१ एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य ।
१०.७१.१०-२ पदे पदे नूतनयन्नसीमं परात्मरूपिन्! पवनेश!पायाः ।।

१०.७२.१-१ कंसोऽथ नारदगिरा व्रजवासिनं त्वा-
१०.७२.१-२ माकर्ण्य दीर्णहृदयः स हि गान्दिनेयं ।
१०.७२.१-३ आहूय कार्मुकमखच्छलतो भवन्त-
१०.७२.१-४ मानेतुमेनमहिनोदहिनाथशायिन्! ।।

१०.७२.२-१ अक्रूर एष भवदङ्घ्रिपरश्चिराय
१०.७२.२-२ त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
१०.७२.२-३ तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्-
१०.७२.२-४ आनन्दभारमतिभूरितरं बभार ।।

१०.७२.३-१ सोऽयं रथेन सुकृती भवतो निवासं
१०.७२.३-२ गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् ।
१०.७२.३-३ आस्वादयन्मुहुरपायभयेन दैवं
१०.७२.३-४ संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ।।

१०.७२.४-१ द्रक्ष्यामि देवशतगीतगतिं म्पुमांसं
१०.७२.४-२ स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेय ।
१०.७२.४-३ किं वक्ष्यते स खलु मां क्व नु वीक्षितः स्या-
१०.७२.४-४ दित्थं निनाय स भवन्मयमेव मार्गं ।।

१०.७२.५-१ भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं
१०.७२.५-२ बृन्दावनं हरविरिञ्चसुराभिवन्द्यं ।
१०.७२.५-३ आनन्दमग्न इव लग्न इव प्रमोहे
१०.७२.५-४ किं किं दशान्तरमवाप न पङ्कजाक्ष! ।।

१०.७२.६-१ पश्यन्नवन्दत भवद्विहृतिस्थलानि
१०.७२.६-२ पांसुष्ववेष्टत भवच्चरणाङ्कितेषु ।
१०.७२.६-३ किं ब्रूमहे बहुजना हि तदापि जाता
१०.७२.६-४ एवं तु भक्तिरला विरलाः परात्मन्! ।।

१०.७२.७-१ सायं स गोपभवनानि भवच्चरित्र-
१०.७२.७-२ गीतामृतप्रसृतकर्णरसायनानि ।
१०.७२.७-३ पश्यन्प्रमोदसरितेव किलोह्यमानो
१०.७२.७-४ गच्छन्भवद्भवन न्निधिमन्वयासीत् ।।

१०.७२.८-१ तावद्ददर्श पशुदोहविलोकलोलं
१०.७२.८-२ भक्तोत्तमागतिमिव प्रतिपालयन्तं ।
१०.७२.८-३ भूमन्! भवन्तमयमग्रजवन्तमन्तर्-
१०.७२.८-४ ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तं ।।

१०.७२.९-१ सायन्तनाप्लवविशेषविविक्तगात्रौ
१०.७२.९-२ द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
१०.७२.९-३ नातिप्रपञ्चधृतभूषणचारुवेषौ
१०.७२.९-४ मन्दस्मितार्द्रवदनौ स युवां ददर्श ।।

१०.७२.१०-१ दूराद्रथात्समवरुह्य नमन्तमेन-
१०.७२.१०-२ मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
१०.७२.१०-३ हर्षान्मिताक्षरगिरा कुशलानुयोगी
१०.७२.१०-४ पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ।।

१०.७२.११-१ नन्देन साकममितादरमर्चयित्वा
१०.७२.११-२ तं यादवं तदुदितां निशमय्य वार्तां ।
१०.७२.११-३ गोपेषु भूपतिनिदेशकथां निवेद्य
१०.७२.११-४ नानाकथाभिरिह तेन निशामनैषीः ।।

१०.७२.१२-१ चन्द्रागृहे किमुत चन्द्रभगागृहे नु
१०.७२.१२-२ राधागृहे नु भवने किमु मैत्रविन्दे ।
१०.७२.१२-३ धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै-
१०.७२.१२-४ राशङ्कितो निशि मरुत्पुरनाथ! पायाः ।।

१०.७३.१-१ मिशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।
१०.७३.१-२ किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ।।

१०.७३.२-१ करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः ।
१०.७३.२-२ बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ।।

१०.७३.३-१ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
१०.७३.३-२ परितापभरं नितम्बिनीनां शमयिष्यन्व्यमुचः सखायमेकं ।।

१०.७३.४-१ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
१०.७३.४-२ अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ।।

१०.७३.५-१ सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
१०.७३.५-२ मृदु तद्दिशि पातयन्नपाङ्गान्सबलोऽक्रूररथेन निर्गतोऽभूः ।।

१०.७३.६-१ अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानां ।
१०.७३.६-२ वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ।।

१०.७३.७-१ मियमाय निमज्ज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
१०.७३.७-२ विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ।।

१०.७३.८-१ पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुमङ्गभोगे ।
१०.७३.८-२ अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ।।

१०.७३.९-१ स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः ।
१०.७३.९-२ अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतो ययौ त्वां ।।

१०.७३.१०-१ किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन ।
१०.७३.१०-२ अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वं ।।

१०.७४.१-१ सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस-
१०.७४.१-२ न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुं ।
१०.७४.१-३ प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
१०.७४.१-४ स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किं ।।

१०.७४.२-१ त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः
१०.७४.२-२ सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्दृष्टिवत् ।
१०.७४.२-३ हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव-
१०.७४.२-४ न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ।।

१०.७४.३-१ तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत-
१०.७४.३-२ व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् ।
१०.७४.३-३ कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
१०.७४.३-४ सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिं ।।

१०.७४.४-१ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं
१०.७४.४-२ दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनां ।
१०.७४.४-३ मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
१०.७४.४-४ भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते! ।।

१०.७४.५-१ कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया
१०.७४.५-२ दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि ।
१०.७४.५-३ चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
१०.७४.५-४ गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीं ।।

१०.७४.६-१ तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना
१०.७४.६-२ यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बुलमाल्यादिकं ।
१०.७४.६-३ गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिर्-
१०.७४.६-४ नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ।।

१०.७४.७-१ एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
१०.७४.७-२ दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरं ।
१०.७४.७-३ आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी-
१०.७४.७-४ वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ।।

१०.७४.८-१ आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
१०.७४.८-२ माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
१०.७४.८-३ स्रग्भिर्भूषितमर्चितं वरधनुर्मा मेति वादात्पुरः
१०.७४.८-४ प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ।।

१०.७४.९-१ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम-
१०.७४.९-२ श्चापध्वंसमहाध्वनिस्तव विभो! देवानर्ॐआञ्चयत् ।
१०.७४.९-३ कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-
१०.७४.९-४ चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ।।

१०.७४.१०-१ शिष्टैर्दुष्टजनैश्च दृष्टमिहिमा प्रीत्या च भीत्या ततः
१०.७४.१०-२ संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकां ।
१०.७४.१०-३ श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप-
१०.७४.१०-४ न्नानन्दन्नवतारकार्यघटनाद्वातेश! संरक्ष मां ।।

१०.७५.१-१ प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये
१०.७५.१-२ सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यं ।
१०.७५.१-३ कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो
१०.७५.१-४ रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढं ।।

१०.७५.२-१ पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धे-
१०.७५.२-२ रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः ।
१०.७५.२-३ केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य
१०.७५.२-४ व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ।।

१०.७५.३-१ हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं
१०.७५.३-२ क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवं ।
१०.७५.३-३ मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे
१०.७५.३-४ प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ।।

१०.७५.४-१ गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं
१०.७५.४-२ त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः ।
१०.७५.४-३ हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा
१०.७५.४-४ नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ।।

१०.७५.५-१ पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं
१०.७५.५-२ गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः ।
१०.७५.५-३ दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः
१०.७५.५-४ पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ।।

१०.७५.६-१ चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
१०.७५.६-२ त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षं ।
१०.७५.६-३ उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं
१०.७५.६-४ मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ।।

१०.७५.७-१ हा धिक्कष्टं कुमऽरौ सुललितवपुषौ मल्लवीरौ कठोरौ
१०.७५.७-२ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीं ।
१०.७५.७-३ चाणूरं तं कराद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां
१०.७५.७-४ पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ।।

१०.७५.८-१ कंसः संवार्यं त्ङ्र्यं खलमतिरविदन्कार्यमार्यान्पितंस्ता-
१०.७५.८-२ नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्मञ्चमञ्चन्नुदञ्चत-
१०.७५.८-३ खङ्गव्यावल्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिं ।।

१०.७५.९-१ सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
१०.७५.९-२ त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
१०.७५.९-३ किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
१०.७५.९-४ सायुज्यं त्वद्वधोत्था परम! परमियं वासना कालनेमेः ।।

१०.७५.१०-१ तद्भ्रात्नष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
१०.७५.१०-२ कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः ।
१०.७५.१०-३ भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
१०.७५.१०-४ लब्ध्वा तुष्टो नगर्यां पवनपुरपते! रुन्धि मे सर्वरोगान् ।।

१०.७६.१-१ गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः
१०.७६.१-२ सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।
१०.७६.१-३ पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
१०.७६.१-४ दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यं ।।

१०.७६.२-१ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः
१०.७६.२-२ कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तं ।
१०.७६.२-३ किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां
१०.७६.२-४ भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ।।

१०.७६.३-१ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं
१०.७६.३-२ त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदां ।
१०.७६.३-३ प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः
१०.७६.३-४ श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ।।

१०.७६.४-१ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं
१०.७६.४-२ स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
१०.७६.४-३ रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
१०.७६.४-४ सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ।।

१०.७६.५-१ श्रीमन्! किं त्वं पितृजनकृते प्रेषितो निर्दयेन
१०.७६.५-२ क्वासौ कान्तो नगरसुदृशां हा हरे! नाथ! पायाः ।
१०.७६.५-३ आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना-
१०.७६.५-४ मुन्मादानां कुहकवचसां विस्मरेत्कान्त! का वा ।।

१०.७६.६-१ रासक्रीडालुलितललितं विश्लथत्केशपाशं
१०.७६.६-२ मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गं ।
१०.७६.६-३ कारुण्याब्धे! सकृदपि समालिङ्गितुं दर्शयेति
१०.७६.६-४ प्रेमोन्मादाद्भुवनमदन! त्वत्प्रियास्त्वां विलेपुः ।।

१०.७६.७-१ एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्-
१०.७६.७-२ त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः ।
१०.७६.७-३ भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्-
१०.७६.७-४ तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ।।

१०.७६.८-१ त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं
१०.७६.८-२ त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः ।
१०.७६.८-३ चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
१०.७६.८-४ दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयं ।।

१०.७६.९-१ राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
१०.७६.९-२ त्वं किं मौनं कलयसि सखे! मानिनी मत्प्रियेव ।
१०.७६.९-३ इत्याद्येव प्रवदति सखि! त्वत्प्रियो निर्जने मा-
१०.७६.९-४ मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीं ।।

१०.७६.१०-१ एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
१०.७६.१०-२ विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः ।
१०.७६.१०-३ ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्-
१०.७६.१०-४ तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ।।

१०.७६.११-१ एवं भक्तिः सकलभुवने नेशिता न श्रुता वा
१०.७६.११-२ किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु ।
१०.७६.११-३ इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
१०.७६.११-४ दृष्ट्वा हृष्टो गुरुपुरपते! पाहि मामामयौघात् ।।

१०.७७.१-१ सैरन्ध्र्यास्तदनु चिरं स्मरातुराया
१०.७७.१-२ यातोऽभूः सललितमुद्धवेन सार्धं ।
१०.७७.१-३ आवासं त्वदुपगमोत्सवं सदैव
१०.७७.१-४ ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ।।

१०.७७.२-१ उपगते त्वयि पूर्णमनोरथां
१०.७७.२-२ प्रमदसम्भ्रमकम्प्रपयोधरां ।
१०.७७.२-३ विविधमाननमादधतीं मुदा
१०.७७.२-४ रहसि तां रमयञ्चकृषे सुखं ।।

१०.७७.३-१ पृष्टा वरं पुनरसाववृणोद्वराकी
१०.७७.३-२ भूयस्त्वया सुरतमेव निशान्तरेषु ।
१०.७७.३-३ सायुज्यमस्त्विति वदेद्बुध एव कामं
१०.७७.३-४ सामीप्यमस्त्वनिशामित्यपि नाब्रवीत्किं ।।

१०.७७.४-१ ततो भवान्देव! निशासु कासुचिन्-
१०.७७.४-२ मृगीदृशं तां निभृतं विनोदयन् ।
१०.७७.४-३ अदादुपश्लोक इति श्रुतं सुतं
१०.७७.४-४ स नारदात्सात्त्वततन्त्रविद्बभौ ।।

१०.७७.५-१ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या-
१०.७७.५-२ मभ्यर्चितो बहु नुतो मुदितेन तेन ।
१०.७७.५-३ एनं विसृज्य विपिनागतपाण्डवेय-
१०.७७.५-४ वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टां ।।

१०.७७.६-१ विघाताज्जामातुः परमसुहृदो भोजनृपतेर्-
१०.७७.६-२ जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुरां ।
१०.७७.६-३ रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत-
१०.७७.६-४ स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ।।

१०.७७.७-१ बद्धं बलादथ बलेन बलोत्तरं त्वं
१०.७७.७-२ भूयो बलोद्यमरसेन मुमोचिथैनं ।
१०.७७.७-३ निश्शेषदिग्जयसमाहृतविश्वसैन्यात्
१०.७७.७-४ कोऽन्यस्ततो हि बलपौरुषवांस्तदानीं ।।

१०.७७.८-१ भग्नः स लग्नहृदयोऽपि नृपैः प्रणुन्नो
१०.७७.८-२ युद्धं त्वया व्यधित षोडशकृत्व एवं ।
१०.७७.८-३ अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो!
१०.७७.८-४ सम्भूय सैकनवतित्रिशतं तदानीं ।।

१०.७७.९-१ अष्टादशेऽस्य समरे समुपेयुषि त्वं
१०.७७.९-२ दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या ।
१०.७७.९-३ त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये
१०.७७.९-४ तत्राथ योगबलतः स्वजनाननैषीः ।।

१०.७७.१०-१ पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो
१०.७७.१०-२ म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः ।
१०.७७.१०-३ सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन्
१०.७७.१०-४ भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ।।

१०.७७.११-१ एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी
१०.७७.११-२ हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् ।
१०.७७.११-३ मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा
१०.७७.११-४ कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रार्थ लोकप्रतीत्यै ।।

१०.७७.१२-१ तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
१०.७७.१२-२ मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
१०.७७.१२-३ चरमविजयं दर्पायास्मै प्रदाय पलायितो
१०.७७.१२-४ जलधिनगरीं यातो वातालयेश्वर! पाहि मां ।।

१०.७८.१-१ त्रिदिववर्धकिवर्धितकौशलं त्रिदश्दत्तसमस्तविभूतिमत् ।
१०.७८.१-२ जलधिमध्यगतः त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ।।

१०.७८.२-१ ददुषि रेवतभुभृति रेवतीं हलभृते तनयां विधिशासनात् ।
१०.७८.२-२ महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ।।

१०.७८.३-१ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिणीं त्वयि देव! सहोदरः ।
१०.७८.३-२ स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ।।

१०.७८.४-१ चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला ।
१०.७८.४-२ तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितं ।।

१०.७८.५-१ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदं ।
१०.७८.५-२ मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयं ।।

१०.७८.६-१ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
१०.७८.६-२ त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहं ।।

१०.७८.७-१ तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना ।
१०.७८.७-२ अयि कृपालय! पालय मामिति प्रजगदे जगदेकपते! तया ।।

१०.७८.८-१ अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जाहाम्यहं ।
१०.७८.८-२ इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरं ।।

१०.७८.९-१ अकथयस्त्वमथैनमये सखे! तदधिका मम मन्मथवेदना ।
१०.७८.९-२ नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणां ।।

१०.७८.१०-१ प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् ।
१०.७८.१०-२ गुरुमरुत्पुरनायक! मे भवान्वितनुतां तनुतां निखिलापदां ।।

१०.७९.१-१ बलसमेतबलानुगतो भवान्पुरमगाहत भीष्मकमानितः ।
१०.७९.१-२ द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ।।

१०.७९.२-१ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितं ।
१०.७९.२-२ विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ।।

१०.७९.३-१ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा ।
१०.७९.३-२ निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ।।

१०.७९.४-१ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरं ।
१०.७९.४-२ मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलं ।।

१०.७९.५-१ समवलोक्य कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते ।
१०.७९.५-२ नृपसुता निरगाद्गिरिजालयात्सुरुचिरं रुचिरञ्जितदिङ्मुखा ।।

१०.७९.६-१ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया ।
१०.७९.६-२ त्वमपि देव! कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ।।

१०.७९.७-१ क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन्क्षणात् ।
१०.७९.७-२ समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषां ।।

१०.७९.८-१ क्व नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः ।
१०.७९.८-२ न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ।।

१०.७९.९-१ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् ।
१०.७९.९-२ हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ।।

१०.७९.१०-१ नवसमागमल्ज्जितमानसां प्रणयकौतुकजृम्भितमन्मथां ।
१०.७९.१०-२ अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीं ।।

१०.७९.११-१ विविधनर्म भिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा ।
१०.७९.११-२ ऋजुमतेः किल वक्रागिरा भवान्वरतनोरतनोदतिलोलतां ।।

१०.७९.१२-१ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमां ।
१०.७९.१२-२ अयि मुकुन्द! भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ।।

१०.८०.१-१ सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
१०.८०.१-२ दिव्यं स्पमन्तकमणिं भगवन्नयाचीः ।
१०.८०.१-३ तत्कारणं बहुविधं मम भाति नूनं
१०.८०.१-४ तस्यात्मजां त्वयि रतां छलतो विवोढुं ।।

१०.८०.२-१ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा
१०.८०.२-२ प्रसेनस्तद्भ्राता गलभुवि वहन्प्राप्मृगयां ।
१०.८०.२-३ अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात्
१०.८०.२-४ कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ।।

१०.८०.३-१ शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
१०.८०.३-२ जनानां पीयूषं भवति गुणिनां दोषकणिका ।
१०.८०.३-३ ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः
१०.८०.३-४ प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहां ।।

१०.८०.४-१ भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान्
१०.८०.४-२ मुकुन्दशरनं हि मां क इह रोद्धुमित्यालपन् ।
१०.८०.४-३ विभो! रघुपते! हरे! जय जयेत्यलं मुष्टिभि-
१०.८०.४-४ श्चरंस्तव समर्चनं व्यधित भक्तचूडामणिः ।।

१०.८०.५-१ बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् ।
१०.८०.५-२ अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ।।

१०.८०.६-१ तदनु स खलु व्रीडालोलो विलोलविलोचनां
१०.८०.६-२ दुहितरमहो धीमान्भामां गिरैव परार्पितां ।
१०.८०.६-३ अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
१०.८०.६-४ प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ।।

१०.८०.७-१ व्रीडाकुलां रमयति त्वयि सत्यभामां
१०.८०.७-२ कौन्तेयदाहकथयाथ कुरून्प्रयाते ।
१०.८०.७-३ ही गान्दिनेयकृतवर्मगिरा निपात्य
१०.८०.७-४ सत्राजितं शतधनुर्मणिमाजहार ।।

१०.८०.८-१ शोकात्कुरूनुपगतामवलोक्य कान्तां
१०.८०.८-२ हत्वा द्रुतं शतधुनं समहर्षयस्तां ।
१०.८०.८-३ रत्ने सशङ्क इव मैथिलगेहमेत्य
१०.८०.८-४ रामो गदां समशिशिक्षत धार्तराष्ट्रं ।।

१०.८०.९-१ अक्रूर एष भगवन्! भवदिच्छयैव
१०.८०.९-२ सत्राजितः कुचरितस्य युयोज हिंसां ।
१०.८०.९-३ अक्रूरतो मणिमनाहृतवान्पुनस्त्वं
१०.८०.९-४ तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ।।

१०.८०.१०-१ भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयस्-
१०.८०.१०-२ तस्यैव कापथमतिः कथमीश! जाता ।
१०.८०.१०-३ विज्ञानवान्प्रशमवानहमित्युदीर्णं
१०.८०.१०-४ गर्वं ध्रुवं शमयितुं भवता कृतैव ।।

१०.८०.११-१ यातं भयेन कृतवर्मयुतं पुनस्त-
१०.८०.११-२ माहूय तद्विनिहितं च मणिं प्रकाश्य ।
१०.८०.११-३ तत्रिव सुवरतधरे विनिधाय तुष्यन्
१०.८०.११-४ भामाकुचान्तरशयः पवनेश! पायाः ।।

१०.८१.१-१ स्निग्धां मुग्धां सततमपि तां लालयन्सत्यभामां
१०.८१.१-२ यातो भूयः सह खलु तया याज्ञसेनीविवाहं ।
१०.८१.१-३ पार्थप्रीत्यै पुनरपि पनागास्थितो हस्तिपुर्यां
१०.८१.१-४ शक्रप्रस्थं पुरमपि विभो! संविधायागतोऽभूः ।।

१०.८१.२-१ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
१०.८१.२-२ त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
१०.८१.२-३ तत्र क्रुद्धं बलमनुनयन्प्रत्यगास्तेन सार्धं
१०.८१.२-४ शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ।।

१०.८१.३-१ तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा
१०.८१.३-२ तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।
१०.८१.३-३ भ्रातृत्रस्तां प्रणयविवशां देव! पैतृष्वसेयीं
१०.८१.३-४ राज्ञां मध्ये सपदि जह्रिषे मित्रविन्दामवन्तीं ।।

१०.८१.४-१ सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
१०.८१.४-२ बद्ध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् ।
१०.८१.४-३ भद्रां नाम प्रददुरथ ते देव! सन्तर्दनाद्यास्-
१०.८१.४-४ तत्सोदर्यां वरद! भवतः सापि पैतृष्वसेयी ।।

१०.८१.५-१ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं
१०.८१.५-२ लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्यां ।
१०.८१.५-३ अष्टावेवं तव समभवन्वल्लभास्तत्र मध्ये
१०.८१.५-४ शुश्रोथ त्वं सुरपतिगिरा भ्ॐअदुश्चेष्टितानि ।।

१०.८१.६-१ स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
१०.८१.६-२ वहन्नङ्के भामामुपवनमिवारातिनगरं ।
१०.८१.६-३ विभिन्दन्दुर्गाणि त्रुटितपृतनाशोनितरसैः
१०.८१.६-४ पुरं तावत्प्राग्ज्योतिषमकुरुथाः शोणितपूरं ।।

१०.८१.७-१ मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
१०.८१.७-२ स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता ।
१०.८१.७-३ चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं
१०.८१.७-४ रथाङ्गेनच्छित्वा नरकमकरोस्तीर्णरकं ।।

१०.८१.८-१ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये
१०.८१.८-२ गजं चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीं ।
१०.८१.८-३ खलेनाबद्धानां स्वगतमनसां षोडश पुनः
१०.८१.८-४ सहस्राणि स्त्रीणामपि च धनराशिं च विपुलं ।।

१०.८१.९-१ भ्ॐआपाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं
१०.८१.९-२ शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्विया ।
१०.८१.९-३ हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागमस्-
१०.८१.९-४ तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ।।

१०.८१.१०-१ कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः
१०.८१.१०-२ स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः ।
१०.८१.१०-३ आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे
१०.८१.१०-४ भूयः सर्वासु कुर्वन्दश दश तनयान्पाहि वातालयेश! ।।

१०.८२.१-१ प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
१०.८२.१-२ हत्वा रत्या सहाप्तो निजपूरमहरद्रुक्मिकन्यां च धन्यां ।
१०.८२.१-३ तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं
१०.८२.१-४ तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ।।

१०.८२.२-१ बाणस्य सा बलिसुतस्य सहस्रबाहोर्-
१०.८२.२-२ माहेश्वरस्य महिता दुहिता किलोषा ।
१०.८२.२-३ त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं
१०.८२.२-४ स्वप्नेऽनुभूय भगवन्! विरहातुराभूत् ।।

१०.८२.३-१ योगिन्यतीव कुशला खलु चित्रलेखा
१०.८२.३-२ तस्याः सखी विलिखती तरुणानशेषान् ।
१०.८२.३-३ तत्रानिरुद्धमुष्या विदितं निशाया-
१०.८२.३-४ मानेष्ट योगबलतो भवतो निकेतात् ।।

१०.८२.४-१ कन्यापुरे दयितया सुखमारमन्तं
१०.८२.४-२ चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
१०.८२.४-३ श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्-
१०.८२.४-४ त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ।।

१०.८२.५-१ पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान्
१०.८२.५-२ समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे ।
१०.८२.५-३ महाप्राणो बाणो जटिति युयुधानेन युयुधे
१०.८२.५-४ गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ।।

१०.८२.६-१ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
१०.८२.६-२ द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
१०.८२.६-३ परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः
१०.८२.६-४ स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ।।

१०.८२.७-१ चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे
१०.८२.७-२ व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
१०.८२.७-३ ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात्
१०.८२.७-४ प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ।।

१०.८२.८-१ बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन्
१०.८२.८-२ निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः ।
१०.८२.८-३ तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं
१०.८२.८-४ मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ।।

१०.८२.९-१ मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
१०.८२.९-२ यमं बालानीतौ दवदहनपानेऽनिलसखं ।
१०.८२.९-३ विधिं वत्सस्तेये गिरिशामिह बाणस्य समरे
१०.८२.९-४ विभो! विश्वोत्कर्षी तदयमवतारो जयति ते ।।

१०.८२.१०-१ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् ।
१०.८२.१०-२ निजजने द्विजभक्तिमनुत्तमामुपदिशन्पवनेश्वर! पाहि मां ।।

१०.८३.१-१ रामेऽथगोकुलगते प्रमदाप्रसक्ते
१०.८३.१-२ हूतानुपेतयमुनादमने मदान्धे ।
१०.८३.१-३ स्वैरं समारमति सेवकवादमूढो
१०.८३.१-४ दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ।।

१०.८३.२-१ नारायणोऽहमवतीर्ण इहास्मि भूमौ
१०.८३.२-२ धत्से किल त्वमपि मामकलक्षणानि ।
१०.८३.२-३ उत्सृज्य तानि शरणं व्रज मामिति त्वां
१०.८३.२-४ दूतो जगाद सकलैर्हसितः सभायां ।।

१०.८३.३-१ दूतेऽथ यातवति यादवसैनिकस्त्वं
१०.८३.३-२ यातो ददर्शिथ वपुः किल पौण्ड्रकीयं ।
१०.८३.३-३ तापेन वक्षसि कृताङ्कमनल्पमूल्य-
१०.८३.३-४ श्रीकौस्तुभं मकरकुण्डलपीतचेलं ।।

१०.८३.४-१ कालायसं निजसुदर्शनमस्यतोऽस्य
१०.८३.४-२ कालानलोत्करकिरेण सुदर्शनेन ।
१०.८३.४-३ शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां
१०.८३.४-४ तन्मित्रकाशिपशिरोऽपि चकर्थ काश्यां ।।

१०.८३.५-१ जाड्येन बालकगिरापि किलाहमेव
१०.८३.५-२ श्रीवासुदेव इति रूढमतिश्चिरं सः ।
१०.८३.५-३ सायुज्यमेव भवदैक्यधिया गतोऽभूत्
१०.८३.५-४ को नाम कस्य सुकृतं कथमित्यवेयात् ।।

१०.८३.६-१ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः
१०.८३.६-२ शर्वं प्रपूज्य भवते विहिताभिचारः ।
१०.८३.६-३ कृत्यानलं कमपि बाणरणातिभीतैर्-
१०.८३.६-४ भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ।।

१०.८३.७-१ तालप्रमाणचरणामखिलं दहन्तीं
१०.८३.७-२ कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः ।
१०.८३.७-३ द्यूतोत्सवे कमपि नो चलितो विभो! त्वं
१०.८३.७-४ पार्श्वस्थमाशु विससर्जिथ कालचक्रं ।।

१०.८३.८-१ अभ्यापतत्यमितधाम्नि भवन्महास्त्रे
१०.८३.८-२ हा हेति विद्रुतवती खलु घोरकृत्या ।
१०.८३.८-३ रोषात्सुदक्षिणमदक्षिणचेष्टितं तं
१०.८३.८-४ पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ।।

१०.८३.९-१ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
१०.८३.९-२ तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
१०.८३.९-३ नरकसचिवो हलिना युध्यन्नद्धा पपात तलाहतः ।।

१०.८३.१०-१ साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां
१०.८३.१०-२ यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः ।
१०.८३.१०-३ ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं
१०.८३.१०-४ तं त्वां दुर्बोधलीलं पवनपुरपते! तापशान्त्यै निषेवे ।।

१०.८४.१-१ क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।
१०.८४.१-२ यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यं ।।

१०.८४.२-१ बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोये ।
१०.८४.२-२ द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ।।

१०.८४.३-१ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा ।
१०.८४.३-२ तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ।।

१०.८४.४-१ तदनु च भगवन्! निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा ।
१०.८४.४-२ चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ।।

१०.८४.५-१ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनां ।
१०.८४.५-२ अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ।।

१०.८४.६-१ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बनाभूत् ।
१०.८४.६-२ इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ।।

१०.८४.७-१ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधं ।
१०.८४.७-२ परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ।।

१०.८४.८-१ सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः ।
१०.८४.८-२ समभवदमुतः परं तु तासां परमसुकैक्यमयी भवद्विचिन्ता ।।

१०.८४.९-१ मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः ।
१०.८४.९-२ त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ।।

१०.८४.१०-१ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः ।
१०.८४.१०-२ यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ।।

१०.८४.११-१ व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदां ।
१०.८४.११-२ प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर! पाहि मां गदेभ्यः ।।

१०.८५.१-१ ततो मगधभूमृता चिरनिरोधसंक्लेशितं
१०.८५.१-२ शताष्टकयुतायुतद्वितयमीश! भूमीभृतां ।
१०.८५.१-३ अनाथशरणाय ते कमपि पूरुषं प्राहिणो-
१०.८५.१-४ दयाचत स मागधक्षपणमेव किं भूयसा ।।

१०.८५.२-१ यियासुरभिमागधं तदनु नारदोदीरिताद्
१०.८५.२-२ युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः ।
१०.८५.२-३ विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे
१०.८५.२-४ शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीं ।।

१०.८५.३-१ अशेषदयितायुते त्वयि समागते धर्मजो
१०.८५.३-२ विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः ।
१०.८५.३-३ श्रियं निरुपमां वहन्नहह भक्तदासायितं
१०.८५.३-४ भवन्तमयि! मागधे प्रहितवान्सभीमार्जुनं ।।

१०.८५.४-१ गिरिव्रजपुरं गतास्तदनु देव! यूयं त्रयो
१०.८५.४-२ ययाच समरोत्सवं द्विजमिषेण तं मागधं ।
१०.८५.४-३ अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन्
१०.८५.४-४ निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ।।

१०.८५.५-१ अशान्तसमरोद्धतं विटपपाटनासंज्ञया
१०.८५.५-२ निपात्य जरसः सुतं पवनजेन निष्पाटितं ।
१०.८५.५-३ विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
१०.८५.५-४ दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ।।

१०.८५.६-१ प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
१०.८५.६-२ प्रसन्नभृतकीभवत्सकलराजकव्याकुलं ।
१०.८५.६-३ त्वमप्ययि जगत्पते! द्विजपदावनेजादिकं
१०.८५.६-४ चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ।।

१०.८५.७-१ ततः सवनकर्मणि प्रवरमग्र्यपूजाविधिं
१०.८५.७-२ विचार्य सहदेववागनुगतः स धर्मात्मजः ।
१०.८५.७-३ व्यधत्त भवते मुदा सदसि विश्वभूतात्मने
१०.८५.७-४ तदा ससुरमानुषं भवनमेव तृप्तिः दधौ ।।

१०.८५.८-१ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
१०.८५.८-२ सभाजयति को जडः पशुपदुर्दुरूटं वटुं ।
१०.८५.८-३ इति त्वयि स दुर्वचोविततिमुद्वमन्नासना-
१०.८५.८-४ दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ।।

१०.८५.९-१ निवार्य निजपक्षगानभिमुखस्य विद्वेषिणस्-
१०.८५.९-२ त्वमेव जहिषे शिरो दनुजदारिणा स्वारिणा ।
१०.८५.९-३ जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीस्-
१०.८५.९-४ त्वया स परमेकतामधृत योगिनां दुर्लभां ।।

१०.८५.१०-१ ततः सुमाहितो त्वया क्रतुवरे निरूढे जनो
१०.८५.१०-२ ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
१०.८५.१०-३ खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
१०.८५.१०-४ मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ।।

१०.८५.११-१ तदा हसितमुत्थितं द्रुपदन्दनाभीमयो-
१०.८५.११-२ रपाङ्गकलया विभो! किमपि तावदुज्जृम्भयन् ।
१०.८५.११-३ धराभरनिराकृतौ सपदि नाम बीजं वपन्
१०.८५.११-४ जनार्दन! मरुत्पुरीनिलय! पाहि मामामयात् ।।

१०.८६.१-१ साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं
१०.८६.१-२ विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।
१०.८६.१-३ प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं
१०.८६.१-४ तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविंशत्यहान्तं ।।

१०.८६.२-१ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं
१०.८६.२-२ सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते ।
१०.८६.२-३ मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं
१०.८६.२-४ नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ।।

१०.८६.३-१ क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे-
१०.८६.३-२ णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते ।
१०.८६.३-३ क्ॐओदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं
१०.८६.३-४ सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ।।

१०.८६.४-१ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः
१०.८६.४-२ क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्तां ।
१०.८६.४-३ अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ
१०.८६.४-४ प्राप्तः शाकान्नमश्नन्मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ।।

१०.८६.५-१ युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः
१०.८६.५-२ कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थं ।
१०.८६.५-३ मीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण
१०.८६.५-४ व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ।।

१०.८६.६-१ जिष्णोस्त्वं कृष्ण! सूतः खलु समरमुखे बन्धुघाते दयालुं
१०.८६.६-२ खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे! नित्य एकोऽयमात्मा ।
१०.८६.६-३ को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा
१०.८६.६-४ धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपं ।।

१०.८६.७-१ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते
१०.८६.७-२ नित्यं नित्यं विभिन्दत्यवनिभृदयुतं प्राप्तसादे च पार्थे ।
१०.८६.७-३ निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशाली-
१०.८६.७-४ वाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ।।

१०.८६.८-१ युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं
१०.८६.८-२ वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजं ।
१०.८६.८-३ नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं
१०.८६.८-४ तत्रे तत्रापि पार्थं किमिव न हि भवान्पाण्डवानामकार्षीत् ।।

१०.८६.९-१ युद्धादौ तीर्थगामि स खलु हलधरो नैमिशक्षेत्रमृच्छ-
१०.८६.९-२ न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा ।
१०.८६.९-३ यज्ञघ्नं बल्वलं पर्वणि परिदलयं स्नाततीर्थो रणान्ते
१०.८६.९-४ सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीं ते ।।

१०.८६.१०-१ संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या
१०.८६.१०-२ तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जहे ।
१०.८६.१०-३ उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे
१०.८६.१०-४ रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो! त्वं ।।

१०.८६.११-१ धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्मस्-
१०.८६.११-२ त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयं ।
१०.८६.११-३ संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं
१०.८६.११-४ सम्प्राप्तो द्वारकां त्वं पवनपुरपते! पाहि मां सर्वरोगात् ।।

१०.८७.१-१ कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
१०.८७.१-२ त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ।।

१०.८७.२-१ समानशीलापि तदायवल्लभा तथैव नो चित्तहयं समेयुसी ।
१०.८७.२-२ कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ।।

१०.८७.३-१ इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
१०.८७.३-२ तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनं ।।

१०.८७.४-१ गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् ।
१०.८७.४-२ प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ।।

१०.८७.५-१ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाकथयः पुरा कृतं ।
१०.८७.५-२ यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ।।

१०.८७.६-१ त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
१०.८७.६-२ कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ।।

१०.८७.७-१ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखं ।
१०.८७.७-२ बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ।।

१०.८७.८-१ यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ ।
१०.८७.८-२ त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयं ।।

१०.८७.९-१ किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभां ।
१०.८७.९-२ सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुतां ।।

१०.८७.१०-१ स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।
१०.८७.१०-२ त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश! हरस्व मे गदान् ।।

१०.८८.१-१ प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां
१०.८८.१-२ काङ्क्षन्त्या मातुरुकत्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वं ।
१०.८८.१-३ धातुः शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान्कंसभग्ना-
१०.८८.१-४ नानीयैनान्प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ।।

१०.८८.२-१ श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णं ।
१०.८८.२-२ युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ।।

१०.८८.३-१ गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेत-
१०.८८.३-२ मेकेन भूरिविभवैर्विहितोपचारः ।
१०.८८.३-३ अन्येन तद्दिनभृतैश्च फलौदनाद्यैस्-
१०.८८.३-४ तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्यां ।।

१०.८८.४-१ भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं
१०.८८.४-२ को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाप्यसोढाः ।
१०.८८.४-३ जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
१०.८८.४-४ तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ।।

१०.८८.५-१ नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः
१०.८८.५-२ स्पष्टो जातो जनानामथ तदवसरे द्वारकामार पार्थः ।
१०.८८.५-३ मैत्र्या तत्रोषितोऽसौ नवमसुतभृतौ विप्रवर्यप्ररोदं
१०.८८.५-४ श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतः सन्निवेक्ष्ये कृशानुं ।।

१०.८८.६-१ मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै
१०.८८.६-२ रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे ।
१०.८८.६-३ याम्यामैन्द्रींतथायाः सुरवरनगरीर्विद्ययासाद्य सद्यो
१०.८८.६-४ मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ।।

१०.८८.७-१ सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो
१०.८८.७-२ लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् ।
१०.८८.७-३ चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
१०.८८.७-४ पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ।।

१०.८८.८-१ तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै-
१०.८८.८-२ रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गं ।
१०.८८.८-३ मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां
१०.८८.८-४ त्वामेव त्वं परात्मन्! प्रियसखसहितो नेमिथ क्षेमरूपं ।।

१०.८८.९-१ युवां मामेवद्वावधिकविवृतान्तर्हिततया
१०.८८.९-२ विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् ।
१०.८८.९-३ नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून्
१०.८८.९-४ द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ।।

१०.८८.१०-१ एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण-
१०.८८.१०-२ न्नीजानो यज्ञभैदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
१०.८८.१०-३ भूभारक्षेपदम्भात्पदकमलजुषां मोक्षणायावतीर्णः
१०.८८.१०-४ पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ।।

१०.८८.११-१ प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्रस्-
१०.८८.११-२ तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधं ।
१०.८८.११-३ भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव
१०.८८.११-४ प्राप्तो विज्ञानसारं स किल जनहितायाधुनास्ते वदर्यां ।।

१०.८८.१२-१ सोऽयं कृष्णावतारो जयति तव विभो! यत्र सौहार्दभीति-
१०.८८.१२-२ स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।
१०.८८.१२-३ आर्तिं तीर्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः
१०.८८.१२-४ स त्वं विश्वार्तिशान्त्यै पवनपुरपते! भक्तिपूर्त्यै च भूयाः ।।

१०.८९.१-१ रमाजाने! जाने यदिह तव भक्तेषु विभवो
१०.८९.१-२ न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनां ।
१०.८९.१-३ प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
१०.८९.१-४ प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ।।

१०.८९.२-१ सद्यःप्रसादरुषितान्विधिशङ्करादीन्
१०.८९.२-२ कचिद्विभो! निजगुणानुगुणं भजन्तः ।
१०.८९.२-३ भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
१०.८९.२-४ स्पष्टं वृकासर उदाहरणं किलास्मिन् ।।

१०.८९.३-१ शकुनिजः स हि नारदमेकदा त्वरिततोष्षमपृच्छदधीश्वरं ।
१०.८९.३-२ स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ।।

१०.८९.४-१ तपस्तप्त्व्घोरं स खलु कुपितः सप्तमदिने
१०.८९.४-२ शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
१०.८९.४-३ अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
१०.८९.४-४ जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधूः ।।

१०.८९.५-१ मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
१०.८९.५-२ दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
१०.८९.५-३ तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
१०.८९.५-४ दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ।।

१०.८९.६-१ भद्रं ते शाकुनेय! भ्रमसि किमधुना त्वं पिशाचस्य वाचा
१०.८९.६-२ सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग! मौलौ ।
१०.८९.६-३ इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
१०.८९.६-४ भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ।।

१०.८९.७-१ भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
१०.८९.७-२ स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुं ।
१०.८९.७-३ अयं पुनरनादरादुदितरुद्धरोषे विधौ
१०.८९.७-४ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ।।

१०.८९.८-१ सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
१०.८९.८-२ विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वं ।
१०.८९.८-३ सर्वं क्षमस्व मुनिवर्य! भवेत्सदा मे
१०.८९.८-४ त्वत्पादचिह्नमिह भूषणमित्यवादीः ।।

१०.८९.९-१ निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
१०.८९.९-२ सारस्वता मुनिवरा दधिरे विमोक्षं ।
१०.८९.९-३ त्वामेवमच्युत! पुनश्च्युतिदोषहीनं
१०.८९.९-४ सत्त्वोच्चयैकतनुमेव वयं भजामः ।।

१०.८९.१०-१ जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
१०.८९.१०-२ स्तुतं विष्णो! सच्चित्परमरसनिर्द्वैतवपुषं ।
१०.८९.१०-३ परात्मानं भूमन्! पशुपविनताभाग्यनिवहं
१०.८९.१०-४ परीतपश्रान्त्यै पवनपुरवासिन्! परिभजे ।।

१०.९०.१-१ वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते-
१०.९०.१-२ ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रं ।
१०.९०.१-३ स्थितमिह परमात्मन्! निष्कलार्वागभिन्नं
१०.९०.१-४ किमपि यदवभातं तद्धि रूपं तवैव ।।

१०.९०.२-१ मूर्तित्रयेश्वरसदाशिवपञ्चकं यत्
१०.९०.२-२ प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् ।
१०.९०.२-३ तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
१०.९०.२-४ त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ।।

१०.९०.३-१ तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्-
१०.९०.३-२ धाता तु सत्त्वविरलो रजसैव पूर्णः ।
१०.९०.३-३ सत्त्त्वोत्कटत्वमपि चास्ति तमोविकार-
१०.९०.३-४ चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ।।

१०.९०.४-१ तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां
१०.९०.४-२ शर्वात्मनापि खलु सर्वमयत्वहेतोः ।
१०.९०.४-३ शंसन्त्युपासनाविधौ तदपि स्वतस्तु
१०.९०.४-४ त्वद्रूपमित्यतिदृढं बहु नः प्रमाणं ।।

१०.९०.५-१ श्रीशङ्करोऽपि भगवान्सकलेषु तावत्
१०.९०.५-२ त्वामेव मानयति यो न हि पक्षपाती ।
१०.९०.५-३ त्वन्निष्ठमेव स हि नामसहस्रकादि
१०.९०.५-४ व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ।।

१०.९०.६-१ मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्-
१०.९०.६-२ यादौ कलायसुषमं सकलेश्वरं त्वां ।
१०.९०.६-३ ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
१०.९०.६-४ त्वामेव तत्र सकलं निजगाद नान्यं ।।

१०.९०.७-१ समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते ।
१०.९०.७-२ त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ।।

१०.९०.८-१ यद्ब्राह्मकल्प इह भागवतद्वितीय-
१०.९०.८-२ स्कन्धोदितं वपुरनावृतमीश! धात्रे ।
१०.९०.८-३ तस्यैव नाम हरिशर्वमुखं जगाद
१०.९०.८-४ श्रीमाधवं शिवपरोऽपि पुराणसारे ।।

१०.९०.९-१ ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
१०.९०.९-२ तेषां फलं हि दृढयैव तदीयभक्त्या ।
१०.९०.९-३ व्यासो हि तेन कृतवानधिकारिहेतोः
१०.९०.९-४ स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ।।

१०.९०.१०-१ भूतार्थकीर्तिरनुवादविरुद्धवादौ
१०.९०.१०-२ त्रेधार्थवादगतयः खलु रोचनार्थाः ।
१०.९०.१०-३ स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्-
१०.९०.१०-४ त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ।।

१०.९०.११-१ यत्किञ्चिदप्यविदुषापि विभो! मयोक्तं
१०.९०.११-२ तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव ।
१०.९०.११-३ व्यासोक्तिसारमयभागवतोपगीत!
१०.९०.११-४ क्लेशान्विधूय कुरु भक्तिभरं परात्मन्! ।। ।

११.९१.१-१ श्रीकृष्ण! त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टेर्-
११.९१.१-२ मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मैव ।
११.९१.१-३ यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे
११.९१.१-४ धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन्! ।।

११.९१.२-१ भूमन्! कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा
११.९१.२-२ यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।
११.९१.२-३ जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ-
११.९१.२-४ प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ।।

११.९१.३-१ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं
११.९१.३-२ तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्यां ।
११.९१.३-३ मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं
११.९१.३-४ तत्त्वां भक्त्या महत्या सततमनुभजन्नीश! भीतिं विजह्यां ।।

११.९१.४-१ भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा-
११.९१.४-२ मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन ।
११.९१.४-३ तत्सङ्गो देव! भूयान्मम खलु सततं तन्मुखादुन्मिषद्धिस्-
११.९१.४-४ त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ।।

११.९१.५-१ श्रेय्ॐआर्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो
११.९१.५-२ गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा ।
११.९१.५-३ उद्यद्धासः कदाचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय-
११.९१.५-४ न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयं ।।

११.९१.६-१ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन्
११.९१.६-२ मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि ।
११.९१.६-३ त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागस्-
११.९१.६-४ त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते! यत्नभेदं विनैव ।।

११.९१.७-१ नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा-
११.९१.७-२ च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।
११.९१.७-३ इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा-
११.९१.७-४ ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयं ।।

११.९१.८-१ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत्
११.९१.८-२ त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।
११.९१.८-३ आर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे
११.९१.८-४ त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वं ।।

११.९१.९-१ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती
११.९१.९-२ जीवीन्भूयिष्ठकर्मावलिविवशगतीन्दुःखजाले क्षिपन्ती ।
११.९१.९-३ त्वन्माया माभिभून्मामयि भुवनपते! कल्पते तत्प्रशान्त्यै
११.९१.९-४ त्वत्पादे भक्तिरेवेत्यवददयि विभो! सिद्धयोगी प्रबुद्धः ।।

११.९१.१०-१ दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या-
११.९१.१०-२ ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भक्तिभूमा ।
११.९१.१०-३ मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे
११.९१.१०-४ तस्यायं पूर्वरङ्गः पवनपुरपते! नाशयाशेषरोगान् ।।

११.९२.१-१ वैदैः सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुद्ध्वा
११.९२.१-२ तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश! ।
११.९२.१-३ मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्तिर्-
११.९२.१-४ दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ।।

११.९२.२-१ यस्त्वन्यः कर्मय्ॐअस्तव भजनमयस्तत्र चाभीष्टमूर्तिं
११.९२.२-२ हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
११.९२.२-३ पुष्पैर्मन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैर्-
११.९२.२-४ नित्यं वर्यां सपर्यां विदधदयि विभो! त्वत्प्रसादं भजेयं ।।

११.९२.३-१ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हास्-
११.९२.३-२ त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् ।
११.९२.३-३ वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
११.९२.३-४ दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा मां ।।

११.९२.४-१ पपोऽयं कृष्ण! रामेत्यभिलपति निजं गूहितुं दिश्चारित्रं
११.९२.४-२ निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि ।
११.९२.४-३ भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
११.९२.४-४ निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा मां ।।

११.९२.५-१ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि-
११.९२.५-२ स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते ।
११.९२.५-३ सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं
११.९२.५-४ नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ।।

११.९२.६-१ सोऽयं कालेयकालो जयति मुररिपो! यत्र सङ्कीर्तनाद्यैर्-
११.९२.६-२ निर्यत्नैरेव मार्गैरखिलद! नचिरात्त्वत्प्रसादं भजन्ते ।
११.९२.६-३ जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते
११.९२.६-४ दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो! वञ्चयास्त्मान् ।।

११.९२.७-१ भक्तास्तावत्कलौ स्पुर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः
११.९२.७-२ कावेरीं ताम्रपर्णीमन्किल कृतमालां च पुण्यां प्रतीचीं ।
११.९२.७-३ हा मामप्येतदन्तर्भवमपि च विभो! किञ्चिदञ्चिद्रसं त्व-
११.९२.७-४ य्याशापाशैर्निबध्य भ्रमय न मगवन्! पूरय त्वन्निषेवां ।।

११.९२.८-१ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि-
११.९२.८-२ द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान्सारवेदी मुणांशात् ।
११.९२.८-३ त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्-
११.९२.८-४ यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनं ।।

११.९२.९-१ गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
११.९२.९-२ सालग्रामाभिपूजा परपुरुष! तथैकादशी नामवर्णाः ।
११.९२.९-३ एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या
११.९२.९-४ क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ।।

११.९२.१०-१ देवर्षीणां पित्णामपि न पुनरृणी किङ्गरो वा स भूमन्!
११.९२.१०-२ योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
११.९२.१०-३ तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
११.९२.१०-४ तन्मे पपोत्थतापान्पवनपुरपते! रुन्दि भक्तिं प्रणीयाः ।।

११.९३.१-१ बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
११.९३.१-२ सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासं ।
११.९३.१-३ नानात्वाद्भृआन्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा
११.९३.१-४ व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ।।

११.९३.२-१ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता-
११.९३.२-२ स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
११.९३.२-३ तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
११.९३.२-४ स्तापोच्छित्तेरुपाथं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ।।

११.९३.३-१ त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्!
११.९३.३-२ सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयं ।
११.९३.३-३ गृह्णीयामीश! तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्
११.९३.३-४ व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ।।

११.९३.४-१ स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां
११.९३.४-२ सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयां ।
११.९३.४-३ पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
११.९३.४-४ तोयादिव्यस्तमार्तण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ।।

११.९३.५-१ स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतीयितो मा स्म भूवं
११.९३.५-२ प्राप्तं प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः ।
११.९३.५-३ मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी
११.९३.५-४ भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश! प्रनेशं ।।

११.९३.६-१ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
११.९३.६-२ हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः ।
११.९३.६-३ नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गलावन्निराशः
११.९३.६-४ सुप्यां भर्तव्ययोगात्कुरर इव विभो! सामिषोऽन्यैर्न हन्यै ।।

११.९३.७-१ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
११.९३.७-२ कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः ।
११.९३.७-३ त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
११.९३.७-४ गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ।।

११.९३.८-१ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां
११.९३.८-२ त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् ।
११.९३.८-३ विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं
११.९३.८-४ धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ।।

११.९३.९-१ ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतोर्-
११.९३.९-२ गेहे चित्ते कलत्रादिषु च विवाशितास्त्वत्पदं विस्मरन्ति ।
११.९३.९-३ सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतः चाक्षिकर्ण-
११.९३.९-४ त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ।।

११.९३.१०-१ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
११.९३.१०-२ हृत्वा भक्तिं द्रधिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष! ।
११.९३.१०-३ नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
११.९३.१०-४ क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश! ।।

११.९४.१-१ नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते
११.९४.१-२ वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ।।

११.९४.२-१ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरारे-
११.९४.२-२ ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।
११.९४.२-३ कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे
११.९४.२-४ दाह्याभावने विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ।।

११.९४.३-१ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो
११.९४.३-२ नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः ।
११.९४.३-३ दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता
११.९४.३-४ मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ।।

११.९४.४-१ त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते
११.९४.४-२ त्वद्भीतः सप्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभः! ।
११.९४.४-३ एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां
११.९४.४-४ तन्मे त्वं छिन्धि बन्धं वरद! कृपणबन्धो! कृपापूरसिन्धो! ।।

११.९४.५-१ याथार्थ्यात्त्वन्मस्यैव हि मम न विभो! वस्तुतो बन्धमोक्षौ
११.९४.५-२ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ ।
११.९४.५-३ बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावेदेको
११.९४.५-४ भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ।।

११.९४.६-१ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे
११.९४.६-२ तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् ।
११.९४.६-३ तन्मे विष्णो! कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
११.९४.६-४ येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ।।

११.९४.७-१ शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्
११.९४.७-२ कष्टं वन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिं ।
११.९४.७-३ यस्याः विश्वाभिरामाः सकलमलाहरा दिव्यलीलावताराः
११.९४.७-४ सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासं ।।

११.९४.८-१ यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम-
११.९४.८-२ न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन्! ।
११.९४.८-३ त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्-
११.९४.८-४ भयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ।।

११.९४.९-१ यद्यल्लभ्येत तत्तत्तव समुपहृतं देव! दासोऽस्मि तेऽहं
११.९४.९-२ त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
११.९४.९-३ सूर्याग्निब्राह्मणात्मादिसु लसितचतुर्बाहुमाराधये त्वां
११.९४.९-४ त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ।।

११.९४.१०-१ एक्यं ते दानोहिमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं
११.९४.१०-२ त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रं ।
११.९४.१०-३ भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
११.९४.१०-४ तन्मे त्वद्भक्तिमेव द्रढय हर गदान्कृष्ण! वातालयेश! ।।

११.९५.१-१ आदौ हैरण्यगभीं तनुमविकलजीवात्मिकामास्थितस्त्वं
११.९५.१-२ जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! ।
११.९५.१-३ तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन-
११.९५.१-४ च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ।।

११.९५.२-१ सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्!
११.९५.२-२ भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
११.९५.२-३ चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं
११.९५.२-४ तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसारूपी न्यगादीत् ।।

११.९५.३-१ सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि
११.९५.३-२ क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः ।
११.९५.३-३ त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
११.९५.३-४ त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ।।

११.९५.४-१ त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः
११.९५.४-२ सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।
११.९५.४-३ सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या
११.९५.४-४ नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ।।

११.९५.५-१ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्-
११.९५.५-२ भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
११.९५.५-३ सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं
११.९५.५-४ त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणां ।।

११.९५.६-१ चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्यं च हित्वा
११.९५.६-२ चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
११.९५.६-३ त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा
११.९५.६-४ चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ।।

११.९५.७-१ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-
११.९५.७-२ न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चं ।
११.९५.७-३ ऊर्ध्वाग्रं भवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्
११.९५.७-४ तत्रस्थं भावये त्वां सजलजलधरश्यामलं क्ॐअलाङ्गं ।।

११.९५.८-१ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-
११.९५.८-२ स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामं ।
११.९५.८-३ श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं
११.९५.८-४ चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तं ।।

११.९५.९-१ सर्वाङ्गेष्वङ्ग! रङ्गत्कुतुकमतिमुहुर्धारयन्नीश! चित्तं
११.९५.९-२ तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।
११.९५.९-३ तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्व-
११.९५.९-४ न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयं ।।

११.९५.१०-१ इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता
११.९५.१०-२ दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे! ।
११.९५.१०-३ त्वत्सम्प्राप्तौ विलम्बावहमखिमिदं नाद्रिये कामयेऽहं
११.९५.१०-४ त्वामेवानन्दपूर्णं पवनपुरपते! पाहि मां सर्वतापात् ।।

११.९६.१-१ त्वं हि ब्रह्मैव साक्षात्परमुरुमहिमन्नक्षराणामकार-
११.९६.१-२ स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
११.९६.१-३ प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
११.९६.१-४ नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते! ।।

११.९६.२-१ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो
११.९६.२-२ भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वं ।
११.९६.२-३ नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
११.९६.२-४ त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ।।

११.९६.३-१ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
११.९६.३-२ कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।
११.९६.३-३ सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं
११.९६.३-४ निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धं ।।

११.९६.४-१ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद्
११.९६.४-२ निर्विण्णानामशेषे विषय इह भवेद्ज्ञानयोगेऽधिकारः ।
११.९६.४-३ सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता
११.९६.४-४ नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषां ।।

११.९६.५-१ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
११.९६.५-२ तस्मात्तत्रैव जन्म स्पृहयति भगवन्! नाकगो नारको वा ।
११.९६.५-३ आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे
११.९६.५-४ त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ।।

११.९६.६-१ अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
११.९६.६-२ क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।
११.९६.६-३ दुरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग-
११.९६.६-४ स्त्वामूलादेव हृद्यस्त्वरितमयि! भवत्प्रापको वर्धतां मे ।।

११.९६.७-१ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्
११.९६.७-२ गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।
११.९६.७-३ त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-
११.९६.७-४ रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्यां ।।

११.९६.८-१ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
११.९६.८-२ जातश्रद्धोऽपि कामानयि भुवनपते! नैव शक्न्ॐइ हातुं ।
११.९६.८-३ तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्
११.९६.८-४ पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ।।

११.९६.९-१ कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः
११.९६.९-२ प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा ।
११.९६.९-३ चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी-
११.९६.९-४ त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो! तादृशीं चित्तशान्तिं ।।

११.९६.१०-१ एलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां
११.९६.१०-२ गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
११.९६.१०-३ त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूय सङ्गं
११.९६.१०-४ भक्तोत्तंसं क्रिया मां पवनपुरपते! हन्त मे रुन्धिरोगान् ।।

११.९७.१-१ त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य-
११.९७.१-२ ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
११.९७.१-३ त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
११.९७.१-४ प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयं ।।

११.९७.२-१ त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं
११.९७.२-२ त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन्पुंण्यदेशान् ।
११.९७.२-३ दस्यौ विप्रे गृहादिष्वपि च सममतिर्मुच्यमानावमान-
११.९७.२-४ स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वां ।।

११.९७.३-१ त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
११.९७.३-२ कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयं ।
११.९७.३-३ त्वद्धर्मस्यास्य तावत्किमपि न भगवन्! प्रस्तुतस्य प्रणाश-
११.९७.३-४ स्तस्मात्सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं मनोझं ।।

११.९७.४-१ तं चैनं भक्तियोगं द्रढयितुमयि! मे साध्यमारोग्यमायुर्-
११.९७.४-२ दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धं ।
११.९७.४-३ मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
११.९७.४-४ सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युं ।।


१२.९७.५-१ मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा-
१२.९७.५-२ तीरे निन्ये तपस्यन्नतुलसुखरतिः षट्तु मन्वन्तराणि ।
१२.९७.५-३ देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
१२.९७.५-४ योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत्कः ।।

१२.९७.६-१ प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं
१२.९७.६-२ तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।
१२.९७.६-३ द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा
१२.९७.६-४ मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ।।

१२.९७.७-१ याते त्वय्याशु वाताकुलजलदगलत्तोतपूर्णातिघूर्ण-
१२.९७.७-२ त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः ।
१२.९७.७-३ दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं
१२.९७.७-४ त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकं ।।

१२.९७.८-१ दृष्ट्वा त्वां हृष्टर्ॐआ त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः
१२.९७.८-२ श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान्विष्टपौघं ।
१२.९७.८-३ भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्-
१२.९७.८-४ मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ।।

१२.९७.९-१ गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
१२.९७.९-२ सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन्गतोऽभूत् ।
१२.९७.९-३ एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा-
१२.९७.९-४ न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ।।

१२.९७.१०-१ त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं
१२.९७.१०-२ तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।
१२.९७.१०-३ तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
१२.९७.१०-४ सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते! पाहि मां सर्वरोगात् ।।

१२.९८.१-१ यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद्
१२.९८.१-२ योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।
१२.९८.१-३ यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा नुनीन्द्रा
१२.९८.१-४ नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण! तस्मै नमस्ते ।।

१२.९८.२-१ जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
१२.९८.२-२ लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी ।
१२.९८.२-३ बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा
१२.९८.२-४ तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो! नमस्ते ।।

१२.९८.३-१ नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं
१२.९८.३-२ न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः ।
१२.९८.३-३ शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
१२.९८.३-४ कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ।।

१२.९८.४-१ मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदैर्-
१२.९८.४-२ भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पं ।
१२.९८.४-३ भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या
१२.९८.४-४ गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ।।

१२.९८.५-१ शब्दब्रह्मेति कर्मेत्यणुरिति भगवन्! काल इत्यालपन्ति
१२.९८.५-२ त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानं ।
१२.९८.५-३ वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं
१२.९८.५-४ प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत्कृष्ण! तस्मै नमस्ते ।।

१२.९८.६-१ सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा
१२.९८.६-२ धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासं ।
१२.९८.६-३ विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
१२.९८.६-४ संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ।।

१२.९८.७-१ भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत्
१२.९८.७-२ तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते ।
१२.९८.७-३ स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद्
१२.९८.७-४ विद्यालाभे तथैव स्फुटमपि विकसेत्कृष्ण! तस्मै नमस्ते ।।

१२.९८.८-१ यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये
१२.९८.८-२ यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालं ।
१२.९८.८-३ येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्
१२.९८.८-४ तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामं ।।

१२.९८.९-१ त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
१२.९८.९-२ त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपं ।
१२.९८.९-३ तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं
१२.९८.९-४ त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वां ।।

१२.९८.१०-१ सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
१२.९८.१०-२ निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतं ।
१२.९८.१०-३ निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्तर्-
१२.९८.१०-४ निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशं ।।

१२.९८.११-१ दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं
१२.९८.११-२ संभृआम्यत्क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानं ।
१२.९८.११-३ चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं
१२.९८.११-४ विष्णो! कारुण्यसिन्धो! पवनपुरपते! पाहि सर्वामयौघात् ।।

१२.९९.१-१ विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते
१२.९९.१-२ यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।
१२.९९.१-३ योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां
१२.९९.१-४ तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ।।

१२.९९.२-१ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्-
१२.९९.२-२ भक्तात्मा विष्णवे यः प्रादिशति हविरादीनि यज्ञार्चनादौ ।
१२.९९.२-३ कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव
१२.९९.२-४ प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं तत् ।।

१२.९९.३-१ हे स्तोतारः! कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव
१२.९९.३-२ व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः ।
१२.९९.३-३ जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं
१२.९९.३-४ हे विष्णो! कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयं ।।

१२.९९.४-१ विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद्
१२.९९.४-२ यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी ।
१२.९९.४-३ वीक्षन्ते योगसिद्धाः परपदमनिशं पस्य सम्यक्प्रकाशं
१२.९९.४-४ विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ।।

१२.९९.५-१ नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
१२.९९.५-२ देव! श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो! ।
१२.९९.५-३ तं त्वां संस्त्ॐइ नानाविधनुतिवचनैरस्य लोकत्रयस्या-
१२.९९.५-४ प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ।।

१२.९९.६-१ आपः सृष्ट्यादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां
१२.९९.६-२ यत्र त्वय्येव जीवा जलशयन! हरे! सङ्गता एक्यमापन् ।
१२.९९.६-३ तस्याजस्य प्रभो! ते विनिहितमभवत्पद्ममेकं हि नाभौ
१२.९९.६-४ दिक्पत्रं यत्किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपं ।।

१२.९९.७-१ हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं
१२.९९.७-२ युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपं ।
१२.९९.७-३ नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
१२.९९.७-४ प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ।।

१२.९९.८-१ मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं
१२.९९.८-२ तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि ।
१२.९९.८-३ भूतं भव्यं च सर्वं परपुरुष! भवान्किञ्च देहेन्द्रियादि-
१२.९९.८-४ ष्वाविष्टो ह्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ।।

१२.९९.९-१ यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध-
१२.९९.९-२ ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् ।
१२.९९.९-३ स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं
१२.९९.९-४ भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ।।

१२.९९.१०-१ अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं
१२.९९.१०-२ व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यं ।
१२.९९.१०-३ सर्वोत्कृष्टामभीष्टां तदिह गुणरमेनैव चित्तं हरन्तीं
१२.९९.१०-४ मूर्तिं ते संश्रयेऽहं पवनपुरपते! पाहि मां कृष्ण! रोगात् ।।

१२.१००.१-१ अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
१२.१००.१-२ पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषं ।
१२.१००.१-३ तारुण्यारम्भरम्यं परमसुखरसास्वादर्ॐआञ्चिताङ्गै-
१२.१००.१-४ रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ।।

१२.१००.२-१ नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या
१२.१००.२-२ रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः ।
१२.१००.२-३ मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
१२.१००.२-४ स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीं ।।

१२.१००.३-१ हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै-
१२.१००.३-२ रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो! ते ।
१२.१००.३-३ सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
१२.१००.३-४ कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ।।

१२.१००.४-१ उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
१२.१००.४-२ व्यालोलत्य्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रं ।
१२.१००.४-३ उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः-
१२.१००.४-४ प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ।।

१२.१००.५-१ बाहुद्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवाले-
१२.१००.५-२ नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशारां ।
१२.१००.५-३ कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः
१२.१००.५-४ शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीं ।।

१२.१००.६-१ उत्सर्पत्कौस्तुभश्रूततिभिररुणितं क्ॐअलं कण्ठदेशं
१२.१००.६-२ वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानं ।
१२.१००.६-३ नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल-
१२.१००.६-४ ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालां ।।

१२.१००.७-१ अङ्गे पञ्चाङ्करागैरतिशयविकसत्सौरभाकृष्टलोकं
१२.१००.७-२ लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीं ।
१२.१००.७-३ शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं
१२.१००.७-४ ध्यायामि दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वां ।।

१२.१००.८-१ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया
१२.१००.८-२ विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।
१२.१००.८-३ आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग-
१२.१००.८-४ च्छायां जानुद्वियं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ।।

१२.१००.९-१ मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं
१२.१००.९-२ पादाग्रं भ्रान्तिमज्जत्प्रणतजनमन्ॐअन्दरोद्धारकूर्मं ।
१२.१००.९-३ उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाश्रितानां
१२.१००.९-४ सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनां ।।

१२.१००.१०-१ योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
१२.१००.१०-२ भक्तानां कामवर्षद्युतरुकिसलयं नाथ! ते पादमूलं ।
१२.१००.१०-३ नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो!
१२.१००.१०-४ हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीं ।।

१२.१००.११-१ अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ! क्षमेथाः
१२.१००.११-२ स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्र्सादाय भूयात् ।
१२.१००.११-३ द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
१२.१००.११-४ स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ।।

वाह्य सूत्राणि[सम्पाद्यताम्]

"https://sa.wikibooks.org/w/index.php?title=नारायणीयम्&oldid=4797" इत्यस्माद् प्रतिप्राप्तम्