अध्यात्मरामायण/बालकाण्डम्

विकिपुस्तकानि तः

बाल काण्डम् ..
       .. प्रथमः सर्गः..
       .. राम हृदयम्..
यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः .
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे .. १..
विश्वोद्भवस्थितिलयादिषु हेतुमेकं
      मायाश्रियं विगतमायमचिन्त्यमूर्तिम् .
आनन्दसान्द्रममलं निजबोधरूपं
      सितापतिं विदिततत्त्वमहं नमामि .. २..
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति
          चाध्यात्मिकसंज्ञितं शुभम् .
रामायणं सर्वपुराणसंमतं
      निर्धूतपापा हरिमेव यान्ति ते .. ३..
अध्यात्मरामायणमेव नित्यं
      पठेद्यदीच्छेद्भवबन्धमुक्तिम् .
गवां सहस्रायुतकोटिदानात्
      फलं लभेद्यः शृणुयात्स नित्यम् .. ४..
पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता .
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् .. ५..
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः .
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दरम् .. ६..
         पार्वत्युवाच
नमोऽस्तु ते देव जगन्निवास
      सर्वात्मदृक् त्वं परमेश्वरोऽसि .
पृच्छामि तत्त्वं पुरोषोत्तमस्य
      सनातनं त्वं च सनातनोऽसि .. ७..
गोप्यं यदत्यन्तमनन्यवाच्यं
      वदन्ति भक्तेषु महानुभावाः .
तदप्यहोऽहं तव देव भक्ता
      प्रियोऽसि मे त्वं वद यत्तु पृष्टम् .. ८..
ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं
            च मितं विभास्वत् .
जानाम्यहं योषिदपि त्वदुक्तं
      यथा तथा ब्रूहि तरन्ति येन .. ९..
पृच्छामि चान्यच्च परं
      रहस्यं तदेव चाग्रे वद वारिजाक्ष .
श्रीरामचन्द्रेऽखिललोकसारे
      भक्तिर्दृढा नौर्भवति प्रसिद्धा .. १०..
भक्तिः प्रसिद्धा भवकोक्षणाय
      नान्यत्ततः साधनमस्ति किञ्चित् .
तथापि हृत्संशयबन्धनं मे
      विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् .. ११..
वदन्ति रामं परमेकमाद्यं
      निरस्तमायागुणसप्रवाहम् .
भजन्ति चाहर्निशमप्रमत्ताः
      परं पदं यान्ति तथैव सिद्धाः .. १२..
वदन्ति केचित्परमोऽपि रामः
      स्वाविद्यया संवृतमात्मसंज्ञम् .
जानाति नात्मानमतः परेण
      सम्बोधितो वेद परात्मतत्त्वम् .. १३..
यदि स्म जानाति कुतो विलापः
      सीताकृतेऽनेन कृतः परेण .
जानाति नैवं यदि केन सेव्यः
      समो हि सर्वैरपि जीवजातैः .. १४..
अत्रोत्तरं किं विदितं भवद्भिस्तद्
      ब्रूत मे संशयभेदि वाक्यम् .. १५..
         श्रीमहादेव उवाच
धन्यासि भक्तासि परात्मनस्त्वं
      यज्ज्ञातुमिच्छा तव रामतत्त्वम् .
पुरा न केनाप्यभिचोदितोऽहं
      वक्तुं रहस्यं परमं निगूढम् .. १६..
त्वयाद्य भक्त्या परिनोदितोऽहं
      वक्ष्ये नमस्कॄत्य रघूत्तमं ते .
रामः परात्मा प्रकृतेरनादिरानन्द
            एकः पुरुषोत्तमो हि .. १७..
स्वमायया कृत्स्नमिदं हि
      सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः .
सर्वान्तरस्थोऽपि निगूढ
      आत्मा स्वमायया सृष्टमिदं विचष्टे .. १८..
जगन्ति नित्यं परितो भ्रमन्ति
      यत्सन्निधौ चुम्बकलोहवद्धि .
एतन्न जानन्ति विमूढचित्ताः
      स्वाविद्यया संवृतमानसा ये .. १९..
स्वाज्ञानमप्यात्मनि शुद्धबुद्धे
            स्वारोपयन्तीह निरस्तमाये .
संसारमेवानुसरन्ति ते वै
      पुत्रादिसक्ताः पुरुकर्मयुक्ताः .. २०..
यथाऽप्रकाशो न तु विद्यते रवौ
      ज्योतिःस्वभावे परमेश्वरे तथा .
विशुद्धविज्ञानघने रघूत्तमेऽविद्या
      कथं स्यात्परतः परात्मनि .. २१..
यथा हि चाक्ष्णा भ्रमता गृहादिकं
      विनष्टदृष्टेर्भ्रमतीव दृश्यते .
तथैव देहेन्द्रियकर्तुरात्मनः
      कृते परेऽध्यस्य जनो विमुह्यति .. २२..
नाहो न रात्रिः सवितुर्यथा भवेत्
      प्राकाशरूपाव्यभिचारतः क्वचित् .
ज्ञानं तथाज्ञनमिदं द्वयं हरौ
      रामे कथं स्थास्यति शुद्धचिद्घने .. २३..
तस्मात्परानन्दमये रघूत्तमे
      विज्ञानरूपे हि न विद्यते तमः .
अज्ञानसाक्षिण्यरविन्दलोचने
      मायाश्रयत्वान्न हि मोहकारणम् .. २४..
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् .
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् .. २५..
पुरा रामायणे रामे रावणं देवकण्टकम् .
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् .. २६..
सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः .
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः .. २७..
अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः .
सिंहासने समासीनः कोटिसूर्यसमप्रभः .. २८..
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् .
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् .. २९..
रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते .
निष्कल्मषोऽयं ज्ञानस्यपात्रं
            नो नित्यभक्तिमान् .. ३०..
तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् .
हनूमते प्रपन्नाय सीता लोकविमोहिनी .. ३१..
         सीतोवाच
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् .
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् .. ३२..
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् .
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् .. ३३..
मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् .
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता .. ३४..
तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः .
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले .. ३५..
विश्वामित्रसहायत्वं मखसंरक्षणं ततः .
अहल्याशापशमनं चापभङ्गो महेशितुः .. ३६..
मत्पाणिग्रहणं पश्चाभार्गवस्य मदक्षयः .
अयोध्यानगरे वासो मया द्वादशवार्षिकः .. ३७..
दण्डकारण्यगमनं विराधवध एव च .
मायामारीचमरणं मायासीताहृतिस्तथा .. ३८..
जटायुषो मोक्षलाभः कबन्धस्य तथैव च .
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः .. ३९..
वालिनश्च वधः पश्चात्सीतान्वेषणमेव च .
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् .. ४०..
रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः .
विभीषणे राज्यदानं पुष्पकेण मया सह .. ४१..
अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् .
एवमादीनि कर्माणि मयैवाचरितान्यपि
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि .. ४२..
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते
     त्यजति नो न करोति किञ्चित् .
आनन्दमूर्तिरचलः परिणामहीनो
      मायागुणाननुगतो हि तथा विभाति .. ४३..
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् .
शृणुतत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. ४४..
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् .
जलाशये महाकाशस्तदवच्छिन्न एव हि .
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः .. ४५..
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् .
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. ४६..
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि .
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं
                        च तथा बुधैः .. ४७..
आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते .
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. ४८..
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते .
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. ४९..
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः .
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०..
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते .
मद्भक्तिविमुखानां हि शास्त्रगर्तेष्य् मुह्यताम् .
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
इदं रहस्यं हृदयं ममात्मनो
      मयैव साक्षात्कथितं तवानघ .
मद्भक्तिहीनाय शठाय न त्वया
      दातव्यमैन्द्रादपि राज्यतोऽधिकम् .. ५२..
          श्रीमहादेव उवाच
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया .
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् .. ५३..
साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् .
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः .. ५४..
ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि .
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा .. ५५..
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी
यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् .. ५६..
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
        श्रीरामहृदयं नाम प्रथमः सर्गः .. १..
________________________________________

       .. बाल काण्डम्..
       .. द्वितीयः सर्गः..
          पार्वत्युवाच
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो .
विच्छिन्नो मेऽस्तिसन्देहग्रन्थिर्भवदनुग्रहात् .. १..
त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् .
पिबन्ति मे मनो देव न तृप्यति भवापहम् .. २..
श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया .
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् .. ३..
          श्रीमहादेव उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् .
अध्यात्मरामचरतिं रामेणोक्तं पुरा मम .. ४ .
तदद्य कथयिष्यामि शृणु तापत्रयापहम् .
यच्छृत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् .
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् .. ५..
भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैः
                            साकमब्जासनस्य .
गत्वा लोकं रूदन्ती व्यसनमुपगतं ब्रह्मणे प्राह
सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि
              हृदावेदशेषात्मकत्वात् .. ६..
तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ
देवैर्वृतो देव्या चाखिललोकहृत्स्थमजरं
                        सर्वज्ञमीशं हरिम् .
अस्तौषीच्छृतिसिद्धनिर्मलपदैः स्तोत्रैः
पुराणोद्भवै र्भक्त्या गद्गदया
      गिरातिविमलैरानन्दबाष्पैर्वृतः .. ७..
ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः .
आविरासीद्धरिः प्राच्यां दिशां व्यपनयंस्तमः .. ८..
कथंचिद्दृष्ट्वान्ब्रह्मा दुर्दर्शमकृतात्मनाम् .
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् .. ९..
किरीटहारकेयूरकुण्डलैः कटकादिभिः .
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् .. १०..
स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् .
शङ्खचक्रगदापद्मवनमालाविराजितम् .. ११..
स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च .
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् .. १२..
हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे .. १३..
          ब्रह्मोवाच
नतोऽस्मि ते पदं देव प्राण बुद्धीन्द्रियात्मभिः .
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः .. १४..
मायया गुणमय्या त्वम् सृजस्यवसि लुम्पसि .
जगत्तेन न ते लेप आनन्दानुभवात्मनः .. १५..
तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः .
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा .. १६..
अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये .
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः .. १७..
ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः .
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदिभावितः .. १८..
तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो .
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् .. १९..
अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका .
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः .. २०..
अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे .
संसारमयतप्तानां भेषजं भक्तिरेव ते .. २१..
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः .
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः .. २२..
भगवन् रावणो नाम पौलस्त्यतनयो महान् .
राक्षसनामधिपतिर्मद्दत्तवरदर्पितः .. २३..
त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः .
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता .. २४..
अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो .. २५..
          श्रीभगवानुवाच
कश्यपस्य वरो दत्तस्तपसा तोषितेन मे .
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया .
स इदानीं दशरथो भूत्वा तिष्ठति भूतले .. २६..
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने .
चतुर्धात्मानमेवाहं सृजामीतरयोः पृथक् .. २७..
योगमायापि सीतेति जनकस्य गृहे तदा .
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् .
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् .. २८..
          ब्रह्मोवाच
विष्णुर्मानुषरूपेण भविष्यति रघोः कुले .. २९..
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् .
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले .. ३०..
इति देवान्समादिश्य समाश्वास्य च मेदिनीम् .
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः .. ३१..
देवाश्च सर्वे हरिरूपधारिणः
      स्थिताः सहायार्थमितस्ततो हरेः .
महाबलाः पर्वतवृक्षयोधिनः
      प्रतीक्षमाणा भगवन्तमीश्वरम् .. ३२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
      बालकाण्डे द्वितीयः सर्गः .. २..
________________________________________

       .. अध्यात्म रामायणम् ..
       .. बाल काण्डम् ..
       .. तृतीयः सर्गः ..
          श्रीमहादेव उवाच
अथ राजा दशरथः श्रीमान्सत्यपरायणः .
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः .. १..
सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा .
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् .. २..
स्वामिन्पुत्रा कथं मे स्युः सर्वलक्षणलक्षितः .
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते .. ३..
ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव .
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः .. ४..
शान्ताभर्तारमानीय ऋष्यश्रुङ्गं तपोधनम् .
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर .. ५..
तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः .
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः .. ६..
श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः .
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् .. ७..
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् .
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः .. ८..
इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः .
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः .. ९..
वसिष्ठऋष्यश्रुङ्गाभ्यामनुज्ञातो ददौ हवः .
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः .. १०..
ततः सुमित्रा संप्राप्ता जगृध्नुः पौत्रिकं चरुम् .
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता .. ११..
कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्वितः .
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्वितः .. १२..
देवता इव रेजुस्ताः स्वभासा राजमन्दिरे .
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् .. १३..
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे .
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके .. १४..
मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले .
आविरासीज्जगन्नाथः परमात्मा सनातनः .. १५..
नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः .
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः .. १६..
सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः .
शङ्खचक्रगदापद्मवनमालाविराजितः .. १७..
अनुग्रहाख्यहृस्थेन्दुसूचकस्मितचन्द्रिकः .
करुणारससम्पूर्णन्विशालोत्पललोचनः .
श्रीवत्सहारकेयूरनूपुरादिविभूषणः .. १८..
दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला .
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् .. १९..
          कौसल्योवाच
देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर .
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः .. २०..
वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् .
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् .. २१..
त्वमेव मायया विश्वं सृजस्यवसि हंसि च .
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा .. २२..
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि .
शृणोषि न शृणोषीव पश्यसीव न पश्यसि .. २३..
अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् .
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे .. २४..
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् .
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः .. २५..
त्वं ममोदरसम्भूत इति लोकान्विडम्बसे .
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम .. २६..
संसारसागरे मग्ना पतिपुत्रधनादिषु .
भ्रमामि मायया तेऽद्य पादमूलमुपागता .. २७..
देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे .
आवृणोतु न मां माया तव विश्वविमोहिनी .. २८..
उपसंहार विश्वात्मन्नदो रूपमलौकिकम् .
दर्शयस्व महानन्दबालभावं सुकोमलम् .
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः .. २९..
          श्रीभगवानुवाच
यद्यदिष्ठं तवास्त्यम्ब तत्तद्भवतु नान्यथा .. ३०..
अहं तु ब्रह्मणा पूर्वं भूमिर्भारापनुत्तये .
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः .. ३१..
त्वया दशरथेनाहं तपसाराधितः पुरा .
मत्पुत्रत्वाभिकाङ्क्षिण्या कृतमनिन्दिते .. ३२..
रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् .
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् .. ३३..
संवादमावयोर्यस्तु पठेद्वा शृणुयादपि .
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. ३४..
इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह .
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः .. ३५..
बालारुणप्रतीकाशो लालिताखिललोकपः .
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् .
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह .. ३६..
रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः .
गुरुणा जातकर्माणि कर्तव्यानि चकार सः .. ३७..
कैकेयी चाथ भरतमसूत कमलेक्षणा .
सुमित्रायां ययौ जातौ पूर्णेन्दुसदृशाननौ .. ३८..
तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ .
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः .. ३९..
यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे .
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि .. ४०..
भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं .
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत .. ४१..
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च .
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः .. ४२..
रामस्तु लक्ष्मणेनाथ विचरन्बाललीलया .
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः .. ४३..
भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् .
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् .. ४४..
कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् .
शिञ्जनमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् .. ४५..
स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् .
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः .
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा .. ४६..
भोक्ष्यमाणो दशरथो राममेहीति चासकृत् .
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया .. ४७..
आनयेतिच कौसल्यामाह सा सस्मिता सुतम् .
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् .. ४८..
प्रहसन्स्वयमायाति कर्दमाङ्कितपाणिना .
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते .. ४९..
कौसल्या जननी तस्य मासि मासि प्रकुर्वती .
बायनानि विचित्राणि समलङ्कृत्य राघवम् .. ५०..
अपूपान्मोदकान्कृत्वा कर्णशष्कुलिकास्तथा .
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् .. ५१..
गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् .
एकदा रघुनाथोऽसौ गतो मातरमन्तिके .. ५२..
भोजनं देहि मे मातर्न शृतं कार्यसक्तया .
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा .. ५३..
शिक्यस्थं पातयामास गव्यं च नवनीतकम् .
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् .. ५४..
शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च .
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति .. ५५..
आगतां तां विलोक्याथ ततः सर्वैः पलायितम् .
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे .. ५६..
रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी .
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह .. ५७..
ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः .
एवमानन्दसन्दोहजगदानन्दकारकः .. ५८..
मायाबालवपुर्धृत्वा रमयामास दम्पती .
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे .. ५९..
उपनीता वसिष्ठेन सर्वविद्याविशारदाः .
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः .. ६०..
बभूवुर्जगतां नाथ लीलया नररूपिणः .
लक्ष्मणस्तु सदा राममनुगच्छति सादरम् .. ६१..
सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा .
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः .. ६२..
अश्वारूढो वनं याति मृगयायै सलक्ष्मणः .
हत्वा दुष्टमृगान्सर्वान्पित्रे सर्वं न्यवेदयत् .. ६३..
प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च .
पौरकार्याणि सर्वाणि करोति विनयान्वितः .. ६४..
बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् .
धर्मशास्त्ररहस्यानि शृणाति व्याकरोति च .. ६५..
एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् .
चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित् .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे तृतीयः सर्गः .. ३..
________________________________________

       .. अध्यात्म रामायणम् ..
       .. बाल काण्डम् ..
       .. चतुर्थः सर्गः ..
          श्रीमहादेव उवाच
कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः .
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया .. १..
दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु .
वसिष्ठेन समागम्य पूजयित्वा यथाविधि .. २..
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः .
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् .. ३..
त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति संपदः .
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् .. ४..
विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः .
अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान्पितन् .. ५..
यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः .
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः .. ६..
अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे .
लक्ष्मणेन सह भ्राता तव श्रेयो भविष्यति .. ७..
वसिष्ठेन सहामन्त्र्या दीयतां यदि रोचते .
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः .. ८..
किं करोमि गुरो रामं त्यक्तुं नोत्सहते महः .
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः .. ९..
चत्वारोऽमस्तुल्यास्ते तेषां रामोऽतिवल्लभः .
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन .. १०..
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः .
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् .. ११..
          वसिष्ठ उवाच
शृणु राजन्देवगुह्यं गोपनीयं प्रयत्नतः .
रामो न मानुषो जातः परमात्मा सनातनः .. १२..
भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा .
स एव जातो भवने कौसल्यायां तवानघ .. १३..
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः .
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी .. १४..
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् .
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ .
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः .. १५..
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल .
इति त्वया याचितोऽसौ भगवान्भूतभावनः .. १६..
तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि .
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यते .. १७..
जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः .
योगमायापि सीतेति जाता जनकनन्दिनी .. १८..
विश्वामित्रोऽपि रामाय तां योजयितुमागतः .
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन .. १९..
अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् .
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् .. २०..
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा .
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः .. २१..
आहूय रामरामेति लक्ष्मणेति च सादरम् .
आलिङ्ग्य मूर्ध्नवघ्राय कौशिकाय समर्पयत् .. २२..
ततोऽतिहृष्टो भगवान्विश्वामित्रः प्रतापवान् .
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ .
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ .. २३..
किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः .
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते .. २४..
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते .. २५..
तत उत्तीर्य गङ्गां ते ताटकावनमागमन् .
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् .. २६..
अत्रास्ति ताटका नाम राक्षसी कामरूपिणी .
बाधते लोकमखिलं जहि तामविचारयन् .. २७..
तथेति धनुरादाय सगुणं रघुनन्दनः .
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् .. २८..
तच्छृत्वासहमाना सा ताटका घोररूपिणी .
क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् .. २९..
तामेकेन शरेणाशु ताडयामास वक्षसि .
पपात विपिने घोरा वमन्ती रुधिरं बहु .. ३०..
ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता .
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः .. ३१..
नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् .. ३२..
ततोऽतिहृष्टः परिरभ्य रामं
मूर्धन्यवघ्राय विचिन्त्य किञ्चित् .
सर्वास्त्रजालं सरहस्यमन्त्रं
प्रीत्याभिरामाय ददौ मुनीन्द्रः .. ३३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे चतुर्थः सर्गः .. ४..
________________________________________

       .. अध्यात्म रामायणम् ..
       .. बाल काण्डम् ..
       .. पञ्चमः सर्गः ..
          श्रीमहादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले .
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः .. १..
सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् .
विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः .. २..
पूजां च महतीं चक्रू रामलक्ष्मणयोर्ध्रुतम् .
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् .. ३..
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ .
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह .. ४..
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ .
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी .. ५..
रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः .
आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् .. ६..
तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् .
पातयामास जलधौ तदद्भुतमिवाभवत् .. ७..
द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् .
अपरे लक्षमणेनाशु हतास्तदनुयायिनः .. ८..
पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् .
देवदुन्दुभयो नेदुस्तुष्टुवः सिद्धचारणाः .. ९..
विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् .
अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः .. १०..
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः .
पुराणवाक्यैर्मधुरैर्निर्नाय दिवसत्रयम् .. ११..
चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् .
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् .. १२..
विदेहराजनगरे जनकस्य महात्मनः .
तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना .. १३..
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च .
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् .. १४..
गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः .
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् .. १५..
मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं .
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः .. १६..
कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् .
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् .. १७..
आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः .. १८..
          विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविशृतः .
सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् .. १९..
तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् .
ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् .. २०..
तया सार्धमिहावत्सीद्गौतमस्तपतां वरः .
शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहं .. २१..
कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् .
धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् .. २२..
दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः .
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः .. २३..
सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः .
सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् .. २४..
कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा .
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् .. २५..
योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव .
शत्वा तं देवराजानं प्रविश्य स्वाश्रमं धृतम् .. २६..
दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् .
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम .. २७..
निराहारा दिवारात्रं तपः परममास्थिता .
आतपानिलवर्षादिसहिष्णुः परमेश्वरम् .. २८..
ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् .
नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति .. २९..
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च .
रामो दाशरथिः श्रीमानागमिष्यति सानुजः .. ३०..
यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति .
तदैव धूतपापा त्वं रामं संपूज्य भक्तितः .. ३१..
परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे .
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् .. ३२..
इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् .
तदाद्यहल्या भूतानामदृश्या स्वाश्रामे शुभे .. ३३..
तव पादरजःस्पर्शं काङ्क्षते पवनाशना .
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता .. ३४..
पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् .
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः .. ३५..
दर्शयामास चाहल्यामुग्रेण तपसा स्थितम् .
रामः शिलां पदा स्पृष्ट्वा तां
                         चापश्यत्तपोधनाम् .. ३६..
ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् .
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् .. ३७..
चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् .
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् .. ३८..
स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् .
नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश .. ३९..
दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा .
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् .. ४०..
संपूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता .
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा .. ४१..
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् .
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत .. ४२..
          अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
            पादाब्जसंलग्नरजःकणादहम् .
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते
            रन्धितमानसैः सदा .. ४३..
अहो विचित्रं तव राम चेष्टितं
      मनुष्यभावेन विमोहितं जगत् .
चलस्यजस्रं चरणादिवर्जितः
      सम्पूर्ण आनन्दमयोऽतिमायिकः .. ४४..
यत्पादपङ्कजपरागपवित्रगात्रा
      भागीरथी भवविरिञ्चिमुखान्पुनाति .
साक्षात्स एव मम दृग्विषयो यदास्ते
      किं वर्ण्यते मम पुराकृतभागधेयम् .. ४५..
मर्त्यावतारे मनुजाकृतिं हरिं
      रामाभिधेयं रमणीयदेहिनम् .
धनुर्धरं पद्मविशाललोचनं
      भजामि नित्यं न परान्भजिष्ये .. ४६..
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं
      यन्नाभिपङ्कजभवः कमलासनश्च .
यन्नामसाररसिको भगवान्पुरारिस्तं
      रामचन्द्रमनिशं हृदि भावयामि .. ४७..
यस्यावतारचरितानि विरिञ्चिलोके
      गायन्ति नारदमावा भवपद्मजाद्याः .
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
      वागीश्वरी च तमहं शरणं प्रपद्ये .. ४८..
सोऽयं परात्मा पुरुषः पुराणा
      एकः स्वयंज्योतिरनन्त आद्यः .
मायातनुं लोकविमोहनीयां
      धत्ते परानुग्रह एष रामः .. ४९..
अयं हि विश्वोद्भवसंयमानामेकः
      स्वमायागुणबिम्बितो यः .
विरिञ्चिविष्ण्वीश्वरनामभेदान्
      धत्ते स्वतन्त्रः परिपूर्ण आत्मा .. ५०..
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं
      श्रिया धृतं वक्षसि लालितं प्रियात् .
आक्रान्तमेकेन जगत्त्रयं पुरा
      ध्येयं मुनीन्द्रैरभिमानवर्जितैः .. ५१..
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः .
सर्वभूतेष्वसंयुक्त एको भाति भवान्परः .. ५२..
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् .
वाच्यवाचकभेदेन भवानेव जगन्मयः .. ५३..
कार्यकारणकर्तृत्वफलसाधनभेदतः .
एको विभासि राम त्वं मायया बहुरूपया .. ५४..
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः .
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् .. ५५..
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः .
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः .. ५६..
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो .
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः .. ५७..
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा .
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे .. ५८..
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल .
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते .. ५९..
भवभयहरमेकं भानुकोटिप्रकाशं
      करधृतशरचापं कालमेघावभासम् .
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
      कमलविशदनेत्रं सानुजं राममीडे .. ६०..
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् .
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् .. ६१..
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः .
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति .. ६२..
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च .
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् .. ६३..
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः .. ६४..
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
   मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः .
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदयस्थं
   स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ
                            स्वाचारयुक्तो नरः .. ६५..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे
   अहल्योद्धरणं नाम पञ्चमः सर्गः .. ५..
________________________________________

       .. बाल काण्डम् ..
       .. षष्ठः सर्गः ..
विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् .
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् .. १..
दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि .
इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः .
तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः .. २..
          नाविक उवाच
क्षालयामि तव पादपङ्कजं नाथ
दारुदृषदोः किमन्तरम् .
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी .. ३..
पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि .
नोचेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटम्बवाहानिः .. ४..
इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः .
कौशिको रघुनाथेन सहितो मिथिलां ययौ .. ५..
विदेहस्य पुरं प्रातरृषिवाटं समाविशत् .
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः .. ६..
पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ .
दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् .. ७..
पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ .
द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ .. ८..
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ .
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव .. ९..
प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा .
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १०..
मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् .
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् .. ११..
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः .
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् .. १२..
सुबाहुप्रमुखान्हत्वा मारीचं सागरेऽक्षिपत् .
ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् .. १३..
गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता .
पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी .. १४..
दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः .
इदानीं द्रष्टकामस्ते गृहे माहेश्वरं धनुः .. १५..
पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे .
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् .
दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति .. १६..
इत्युक्तो मुनिना राजा पूजार्हाविति पूजया .
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा .. १७..
          जनक उवाच
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् .
शीघ्रमानय विश्वेशचापं रामाय दर्शय .. १८..
ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् .
यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् .. १९..
तदा मयात्मजा सीता दीयते राघवाय हि .
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् .. २०..
शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे .
एवं ब्रुवति मौनीशे आगताश्चापवाहकाः .. २१..
चापं गृहीत्वा बलिनः पङ्चसाहस्रसङ्ख्यकाः .
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् .. २२..
दर्शयामास रामाय मन्त्री मन्त्रयतां वरः .
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् .. २३..
गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः .
आरोपयामास गुणं पश्यत्स्वखिलराजसु .. २४..
ईषदाकर्षयामास पाणिना दक्षिणेन सः .
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् .. २५..
दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् .
तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् .. २६..
आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे .
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः .. २७..
द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् .
विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे .. २८..
सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे .
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता .. २९..
मुक्ताहारैः कर्णपत्रैः क्वनच्चरणनूपुरा .
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी .. ३०..
रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ .
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् .. ३१..
गवाक्षजालरन्घ्रेभ्यो दृष्ट्वा लोकविमोहनम् .
ततोऽभवीन्मुनिं राजा सर्वशास्त्रविशारदः .. ३२..
भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् .
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः .. ३३.
विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः .
तथेति प्रेषयामास दूतांस्त्वरितविक्रमान् .. ३४..
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् .
श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः .. ३५..
मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः .
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः .. ३६..
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् .
वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः .. ३७..
राममातः समादाय मुनिर्मे भगवान् गुरुः .
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् .. ३८..
महत्या सेनया सार्धमारुह्य त्वरितो ययौ .
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः .. ३९..
प्रत्युज्जगाम जनकः शतानन्दपुरोधसा .
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् .. ४०..
रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः .
ततो हॄष्टो दशरथो रामं वचनमब्रवीत् .. ४१..
दिष्ट्या पश्यामिते राम मुखं फुल्लाम्बुजोपमम् .
मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् .. ४२..
इत्य्क्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः .
हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा .. ४३..
ततो जनकराजेन मन्दिरे सन्निवेशितः .
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी .. ४४..
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् .
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा .. ४५..
रत्नस्तम्भसुविस्तारे सिविताने सुतोरणे .
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते .. ४६..
वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः .
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते .. ४७..
भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले .
दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् .. ४८..
वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः .
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः .. ४९..
स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि .
सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् .. ५०..
सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् .
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् .. ५१..
या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा .
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् .. ५२..
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः .
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता .. ५३..
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम .
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् .. ५४..
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे .
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा .. ५५..
तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके .
भरताय ददावेकां शत्रुघ्नायापरां ददौ .. ५६..
चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः .
विरेजुः प्रजया सर्वे लोकपाला इवापरे .. ५७..
ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः .
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् .. ५८..
यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे .
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा .. ५९..
तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् .
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना .. ६०..
एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते .
रणयन्महतीम् वीणां गायन्नरायणं विभुम् .. ६१..
पूजितः सुखमासीनो मामुवाच सुखान्वितः .
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् .. ६२..
परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया .
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च .. ६३..
जातो राम इति ख्यातो मायामानुषवेषधृक् .
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः .. ६४..
योगमायापि सीतेति जाता वै तव वेश्मनि .
अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः .. ६५..
नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः .
इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा .. ६६..
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते .
कथं मया राघवाय दीयते जानकी शुभा .. ६७..
इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् .
मत्पितामहगेहे तु न्यासभूतमिदं धनुः .. ६८..
ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् .
धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा .. ६९..
सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् .
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः .. ७०..
आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः .
अद्य मे सफलं जन्म राम त्वां सह सीतया .. ७१..
एकासनस्थं पश्यामि भ्राजमानं रविं यथा .. ७२..
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः .
बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः .. ७३..
त्वत्पादपांसुस्ंस्पर्शादहल्या भर्तृशापतः .
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता .. ७४..
यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं
भवभयं जितकालचक्रैः .
यन्नमकीर्तनपरा जितदुःखशोका देवास्तमेव
शरणं सततं प्रपद्ये .. ७५..
इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने .
दीनाराणां कोटिशतं रथानामयुतं तदा .. ७६..
अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा .
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ .. ७७..
दिव्याम्बराणि हरांश मुक्तारत्नमयोज्ज्वलान् .
सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः .. ७८..
वसिष्ठादीन्सुसंपूज्य भरतं लक्ष्मणं तथा .
पूजयित्वा यथान्यायं तथा दशरथं नृपन् .. ७९..
प्रस्थापयामास नृपो राजानं रघुसत्तमम् .
सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः .. ८०..
श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता .
पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् .. ८१..
प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः .
स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो
भूतभयङ्करोऽभूत् .. ८२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   बालकाण्डे षष्ठः सर्गः .. ६..
________________________________________

       .. बाल काण्डम् ..
       .. सप्तमः सर्गः ..
अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् .
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः .. १..
नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव .
निमित्तानीह दृश्यन्ते विष्माणि समन्ततः .. २..
वसिष्टस्तमथ प्राह भयमागामि सूच्यते .
पुरप्यभयं तेऽद्य शीघ्रमेव भविष्यति .. ३..
मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः .
इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः .. ४..
मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् .
ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् .. ५..
कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् .
तेजोराशिं ददर्शाथ जमदग्न्यं प्रतापवान् .. ६..
नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् .
धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् .. ७..
कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् .
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् .. ८..
तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा .
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् .. ९..
दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे .
इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् .. १०..
उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः .
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम .. ११..
द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै .
पुराणं जर्जरं चापं भङ्क्त्वा त्वं कथ्यसे मुधा .. १२..
अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्गुणम् .
तदा युद्धं त्वया सार्धं करोमि रघुवंशज .. १३..
नो चेत्सर्वान्हनिष्यामि क्षत्रियान्तकरोह्यहम् .
इति ब्रुवति वै तस्मिंश्चाल वसुधा भृशम् .. १४..
अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् .
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा .. १५..
धनुराच्छिद्य तद्धस्तादातोप्य गुणमञ्जसा .
तूणीराद्बाणमादाय संधायाकृष्य वीर्यवान् .. १६..
उवाच भार्गवं रामं शृणु ब्रह्मन्वचो मम .
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः .. १७..
लोकान्पादयुगं वापि वद शीघ्रं ममाज्ञया .
अयं लोकः परो वाथ त्यया गन्तुं न शक्यते .. १८..
एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया .
एवं वदति श्रीरामे भार्गवो विकृताननः .. १९..
संस्मरन्पूर्ववृत्तान्तमिदं वचनमब्रवीत् .
राम राम महाबाहो जाने त्वां परमेश्वरम् .. २०..
पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् .
बाल्येऽयं तपसा विष्णुमाराधयितुमञ्जसा .. २१..
चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् .
अतोषयं महात्मानं नारायणमनन्यधीः .. २२..
ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः .
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः .. २३..
          श्रीभगवानुवाच
उत्तिष्ठ तपसो ब्रह्मन्फलितं ते तपो महत् .
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् .. २४..
कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः .
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्ष्त्रियमण्डलम् .. २५..
कृत्सनां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह .
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्यहः .. २६..
उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः .
मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा .. २७..
तदा तपश्चरंल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् .
इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया .. २८..
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः .
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् .. २९..
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो .
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः .. ३०..
त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः .
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः .. ३१..
यथा जले फेनजालं धूमो वह्नौ तथा त्ययि .
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो .. ३२..
यावन्मायावृता लोकास्तावत्त्वां न विजानते .
अविचारितसिद्धैषाविद्या विद्याविरोधिनी .. ३३..
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता .
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते .. ३४..
यावद्देहमनः प्राणबुद्ध्यादिष्वभिमानवान् .
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् .. ३५..
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति .
अविवेकाद्द्व्ययं युङ्क्त्वा संसारीति प्रवर्तते .. ३६..
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा .
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा .. ३७..
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति .
तावत्स्ंसारदुःखौघान्न निवर्तेन्नरः सदा .. ३८..
तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते .
तदा माया शनैर्याति तानवं प्रतिपद्यते .. ३९..
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते .
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते .. ४०..
तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि .
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा .. ४१..
अतस्त्वत्पादयुगले भक्तिर्मे जन्म जन्मनि .
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या
याभ्यां विनश्यति .. ४२..
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः .
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् .. ४३..
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन .
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते .. ४४..
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया .
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते .. ४५..
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः .
प्रसन्नोऽस्मि तव ब्रह्मन्यत्ते मनसि वर्तते .. ४६..
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् .
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् .. ४७..
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन .
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे .. ४८..
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा .
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव .. ४९..
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् .
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् .. ५०..
रजा दशरथो हृष्टो रामं मृतमिवागतम् .
आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् .. ५१..
ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ .
रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः .. ५२..
स्वां स्वां भर्यामुपादाय रेमिरे स्वस्वमन्दिरे .
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः .
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः .. ५३..
युधाजिन्नाम कैकेयीभ्राता भरतमातुलः .
भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः .. ५४..
प्रेषयामास भरतं राजा स्नेहसमन्वितः .
शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः .. ५५.
कौसल्या शुशुभे देवी रामेण सह सीतया .
देवमातेव पौलोम्या शच्या शक्रेण शोभना .. ५६..
साकेते लोकनाथप्रथितगुणगणो
  लोकसङ्गीतकीर्तिः श्रीरामः
     सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः .
नित्यश्रीर्निर्विकारो निरवधिविभवो
  नित्यमायानिरासो मायाकार्यानुसारी