अध्यात्मरामायण/अरण्यकाण्डम्

विकिपुस्तकानि तः

.. अध्यात्मरामायणे अरण्यकाण्डम् ..
       .. प्रथमः सर्गः ..
          श्रीमहादेव उवाच
अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः .
स्नात्वा मुनिं समामंत्र्य प्रयाणायोपचक्रमे .. १..
मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम् .
विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि .. २..
मार्गप्रदर्शनार्थाय शिष्यानाज्ञप्तुमर्हसि .
श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः .
प्राह तत्र रघुश्रेष्ठं राम राम सुराश्रय .. ३..
सर्वस्य मार्गद्रष्टा त्वं तव को मार्गदर्शकः .
तथापि दर्शयिष्यन्ति तव लोकानुसारिणः .. ४..
इति शिष्यान्समादिश्य स्वयं किंचित्तमन्वगात् .
रामेण वारितः प्रीत्या अत्रिः स्वभवनं ययौ .. ५..
क्रोशमात्रं ततो गत्वा ददर्श महतीं नदीं .
अत्रेः शिष्यानुवाचेदं रामो राजीवलोचनः .. ६..
नद्याः सन्तरणे कश्चिदुपायो विद्यते न वा .
ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन .. ७..
तारयिष्यामहे युष्मान्वयमेव क्षणादिह .
ततो नावि समारोप्य सीतां राघवलक्ष्मणौ .. ८..
क्षणात्सन्तारयामासुर्नदीं मुनिकुमारकाः .
रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमम् .. ९..
तावेत्य विपिनं घोरं झिल्लीझङ्कारनादितम् .
नानामृगगणाकीर्णं सिंहव्याघ्रादिभीषणम् .. १०..
राक्षसैर्घोररूपैश्च सेवितं रोमहर्षणम् .
प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीत् .. ११..
इतः परं प्रयत्नेन गन्तव्यं सहितेन मे .
धनुर्गुणेन संयोज्य शरानपि करे दधत् .. १२..
अग्रे यास्याम्यहं पश्चात्त्वमन्वेहि धनुर्धर .
आवयोर्मध्यगा सीता मायेवात्मपरात्मनोः .. १३..
चक्षुश्चारय सर्वत्र दृष्टं रक्षोभयं महत् .
विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम .. १४..
इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम् .
तत्रैका पुष्करिण्यास्ते कह्लारकुमुदोत्पलैः .. १५..
अम्बुजैः शीतलोदेन शोभमाना व्यदृश्यत .
तत्समीपमथो गत्वा पीत्वा तत्सलिलं शुभम् .. १६..
ऊषुस्ते सलिलाभ्यासे क्षणं छायामुपाश्रिताः .
ततो ददृशुरायान्तं महासत्त्वं भयानकम् .. १७..
करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः .
वामांसे न्यस्तशूलाग्रग्रथितानेकमानुषम् .. १८..
भक्षयन्तं गजव्याघ्रमहिषं वनगोचरम् .
ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् .. १९..
पश्य भ्रातर्महाकायो राक्षसोऽयमुपागतः .
आयात्यभिमुखं नोऽग्रे भीरूणां भयमावहन् .. २०..
सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनि .
इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः .. २१..
स तु दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा .
अट्टहासं ततः कृत्वा भीषयन्निदमब्रवीत् .. २२..
कौ युवां बाणतूणीरजटावल्कलधारिणौ .
मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ .. २३..
सुन्दरौ बत मे वक्त्रप्रविष्टकवलोपमौ .
किमर्थमागतौ घोरं वनं व्यालनिषेवितम् .. २४..
श्रुत्वा रक्षोवचो रामः स्मयमान उवाच तम् .
अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः .. २५..
एषा सीता मम प्राणवल्लभा वयमागताः .
पितृवाक्यं पुरस्कृत्य शिक्षणार्थं भवादृशाम् .. २६..
श्रृत्वा तद्रामवचनमट्टहासमथाकरोत् .
व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः .. २७..
मां न जानासि राम त्वं विराधं लोकविश्रुतम् .
मद्भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः .. २८..
यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ .
पलायत न चेच्छीघ्रं भक्षयामि युवामहम् .. २९..
इत्युक्त्वा राक्षसः सीतामादातुमभिदुद्रुवे .
रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव .. ३०..
ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम् .
राममभ्यद्रवद्रामश्चिच्छेद परिधावतः .. ३१..
पदद्व्ययं विराधस्य तदद्भुतमिवाभवत् .. ३२..
ततः सर्प इवास्येन ग्रसितुं राममापतत् .
ततोऽर्धचन्द्राकारेण बाणेनास्य महच्छिरः .. ३३..
चिच्छेद रुधिरौघेण पपात धरणीतले .
ततः सीता समालिङ्ग्य प्रशशंस रघूत्तमम् .. ३४..
ततो दुन्दुभयो नेदुर्दिवि देवगणेरिताः .
ननृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः .. ३५..
विराधकायादतिसुन्दराकृतिः
               विभ्राजमानो विमलाम्बरावृतः .
प्रतप्तचामीकरचारुभूषणो व्यदृश्यताग्रे
               गगने रविर्यथा .. ३६..
प्रणम्य रामं प्रणतार्तिहारिणं
               भवप्रवाहोपरमं घृणाकरम् .
प्रणम्य भूयः प्रणनाम दण्डवत्
               प्रपन्नसर्वार्तिहरं प्रसन्नधीः .. ३७..
               विराध उवाच
श्रीराम राजीवदलायताक्ष
               विद्याधरोऽहं विमलप्रकाशः .
दुर्वाससाकारणकोपमूर्तिना शप्तः
               पुरा सोऽद्य विमोचितस्त्वया .. ३८..
इतः परं त्वच्चरणारविन्दयोः
               स्मृतिः सदा मेऽस्तु भवोपशान्तये .
त्वन्नामसङ्कीर्तनमेव वाणी
               करोतु मे कर्णपुटं त्वदीयम् .. ३९..
कथामृतं पातु करद्वयं ते
               पादारविन्दार्चनमेव कुर्यात् .
शिरश्च ते पादयुगप्रणामं
               करोतु नित्यं भवदीयमेवम् .. ४०..
नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये .
आत्मारामाय रामाय सीतारामाय वेधसे .. ४१..
प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया .
देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते .. ४२..
इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः .
ददौ वरं तदा प्रीतो विराधाय महामतिः .. ४३..
गच्छ विद्याधराशेषमायादोषगुणा जिताः .
त्वया मद्दर्शनात्सद्यो मुक्तो ज्ञानवतां वरः .. ४४..
मद्भक्तिदुर्लभा लोके जाता चेन्मुक्तिदा यतः .
अतस्त्वं भक्तिसम्पन्नः परं याहि ममाज्ञया .. ४५..
रामेण रक्षोनिधनं सुघोरं
               शापाद्विमुक्तिर्वरदानमेवम् .
विद्याधरत्वं पुनरेव लब्धं
               रामं गृणन्नेति नरोऽखिलार्थान् .. ४६..
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
   अरण्यकाण्डे प्रथमः सर्गः .. १..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. द्वितीयः सर्गः ..
          श्रीमहादेव उवाच
विराधे स्वर्गते रामो लक्ष्मणेन च सीतया .
जगाम शरभङ्गस्य वनं सर्वसुखावहम् .. १..
शरभङ्गस्ततो दृष्ट्वा रामं सौमित्रिणा सह .
आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः सुधीः .. २..
अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत् .
आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः .. ३..
प्रीत्याह शरभङ्गोऽपि रामं भक्तिपरायणम् .
बहुकालमिहैवासं तपसे कृतनिश्चयः .. ४..
अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते .
तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहं .. ५..
समर्प्य रामस्य महत्सुपुण्यफलं
               विरक्तः शरभङ्गयोगी .
चितिं समारोहयदप्रमेयं रामं
               ससीतं सहसा प्रणम्य .. ६..
ध्यायंश्चिरं राममशेषहृत्स्थं
               दूर्वादलश्यामलमम्बुजाक्षम् .
चीराम्बरं स्निग्धजटाकलापं
               सीतासहायं सहलक्ष्मणं तम् .. ७..
को वा दयालुः स्मृतकामधेनुरन्यो
               जगत्यां रघुनायकादहो .
स्मृतो मया नित्यमनन्यभाजा
               ज्ञात्वा स्मृतिं मे स्वयमेव यातः .. ८..
पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः .
दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः .. ९..
अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा .
यद्वामाङ्के स्थिता सीता मेघस्येव तटिल्लता .. १०..
इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम् .
प्रज्वाल्य सहसा वह्निं दग्ध्वा पञ्चात्मकं वपुः .. ११..
दिव्यदेहधरः साक्षाद्ययौ लोकपतेः पदम् .
ततो मुनिगणाः सर्वे दण्डकारण्यवासिनः .
आजग्मू राघवं द्रष्टुं शरभङ्गनिवेशनम् .. १२..
दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः .
प्रणेमुः सहसा भूमौ मायामानुषरूपिणः ..१३..
आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम् .
ऊचुः प्राञ्जलयः सर्वे धनुर्बाणधरं हरिम् .. १४..
भूमेर्भारावताराय जातोऽसि ब्रह्मणार्थितः .
जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा .. १५..
शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा .
अतश्चादौ ऋषीणां त्वं दुःखं भोक्तुमिहार्हसि .. १६..
आगछ यामो मुनिसेवितानि
               वनानि सर्वाणि रघूत्तम क्रमात् .
द्रष्टुं सुमित्रासुतजानकीभ्यां
               तदा दयास्मासु दृढा भविष्यति .. १७..
इति विज्ञापितो रामः कृताञ्जलिपुटैर्विभुः .
जगाम मुनिभिः सार्थं द्रष्टुं मुनिवनानि सः .. १८..
ददर्श तत्र पतितान्यनेकानि शरांसि सः .
अस्थिभूतानि सर्वत्र रामो वचनमब्रवीत् .. १९..
अस्थीनि केषामेतानि किमर्थं पतितानि वै .
तमूचुर्मुनयो राम ऋणीणां मस्तकानि हि .. २०..
राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः ..
अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि .. २१..
श्रुत्वा वाक्यं मुनीनां स भयदैन्यसमन्वितम् .
प्रतिज्ञामकरोद्रामो वधायाशेषरक्षसाम् .. २२..
पूज्यमानः सदा तत्र मुनिभिर्वनवासिभिः .
जानक्या सहितो रामो लक्ष्मणेन समन्वितः .. २३..
उवास कतिचित्तत्र वर्षाणि रघुनन्दनः .
एवं क्रमेण संपश्यन्नृषीणामाश्रमान्विभुः .. २४..
सुतीक्ष्णस्याश्रमं प्रागात्प्रख्यातमृषिसङ्कुलम् .
सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम् .. २५..
राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः .
अगस्त्यशिष्यो रामस्य मन्त्रोपासनतत्परः .
विधिवत्पूजयामास भक्त्युत्कण्ठितलोचनः .. २६..
               सुतीक्ष्ण उवाच
त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेय
               सीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे .
संसारसिन्धुतरणामलपोतपाद
               रामाभिराम सततं तव दासदासः .. २७..
मामद्य सर्वजगतामविगोचरस्त्वं
               त्वन्मायया सुतकलत्रगृहान्धकूपे .
मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह
               पाशानुबद्धहृदयं स्वयमागतोऽसि .. २८..
त्वं सर्वभूतहृदयेषु कृतालयोपि
               त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम् .
त्वन्मन्त्रसाधनपरेष्वपयाति माया
               सेवानुरूपफलदोऽसि यथा महीपः .. २९..
विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः
               त्वं मायया त्रिगुणया विधिरीशविष्णू .
भासीश मोहितधियां विविधाकृतिस्त्वं
               यद्वद्रविः सलिलपात्रगतो ह्यनेकः .. ३०..
प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं
               पश्यामि राम तमसः परतः स्थितस्य .
दृग्रूपतस्वमसतामविगोचरोऽपि
               त्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः .. ३१..
पश्यामि राम तव रूपमरूपिणोऽपि
               मायाविडम्बनकृतं सुमनुष्यवेषं .
कन्दर्पकोटिसुभगं कमनीयचापबाणं
               दयार्द्रहृदयं स्मितचारुवक्त्रं .. ३२..
सीतासमेतमजिनाम्बरमप्रधृष्यं
               सौमित्रिणा नियतसेवितपादपद्मं .
नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं
               मद्भागधेयमनिशं प्रणमामि रामं .. ३३..
जानन्तु राम तव रूपमशेषदेश
               कालाद्युपाधिरहितं घनचित्प्रकाशं .
प्रत्यक्षतोऽद्य मम गोचरमेतदेव
               रूपं विभातु हृदये न परं विकाङ्क्षे .. ३४..
इत्येवं स्तुवस्तस्य रामः सुस्मितमब्रवीत् .
मुने जानामि ते चित्तं निर्मलं मदुपासनात् .. ३५..
अतोऽहमागतो द्रष्टुं मदृते नान्य साधनं .
मन्मन्त्रोपासका लोके मामेव शरणं गताः .. ३६..
निरपेक्षानान्यगतास्तेषां दृश्योऽहमन्वहं .
स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा .. ३७..
सद्भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत् .
त्वं मामोपासनादेव विमुक्तोऽसीह सर्वतः .. ३८..
देहान्ते मम सायुज्यं लप्स्यसे नात्र संशयः .
गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकं .
किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलं .. ३९..
सुतीक्ष्णोऽपि तथेत्याह श्वो गमिष्यसि राघव .
अहमप्यागमिष्यामि चिराद् दृष्टो महामुनिः .. ४०..
अथ प्रभाते मुनिना समेतो
               रामः ससीतः सह लक्ष्मणेन .
अगस्त्यसम्भाषणलोलमानसः
               शनैरगस्त्यानुजमन्दिरं ययौ .. ४१..
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
   अरण्यकाण्डे द्वितीयः सर्गः .. २..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. तृतीयः सर्गः ..
अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च .
अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत .. १..
तेन सम्पूजितः सम्यग्भुक्त्वा मूलफलादिकम् .
परेद्युः प्रातरुत्थाय जग्मुस्तेऽगस्त्यमण्डलम् .. २..
सर्वर्तुफलपुष्पाढ्यं नानामृगगणैर्युतम् .
पक्षिसङ्घैश्च विविधैर्नादितं नन्दनोपमम् .. ३..
ब्रह्मर्षिभिर्देवर्षिभिः सेवितं मुनिमन्दिरैः .
सर्वतोऽलँकृतं साक्षाद् ब्रह्मलोकमिवापरम् .. ४..
बहिरेवाश्रमस्याथ स्थित्वा रामोऽब्रवीन्मुनिम् .
सुतीक्ष्ण गच्छ त्वं शीघ्रमागतं मां निवेदय .. ५..
अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च .
महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः .. ६..
आश्रमं त्वरया तत्र ऋषिसङ्घसमावृतम् .
उपविष्टं रामभक्तैर्विशेषेण समायुतम् .. ७..
व्याख्यातराममन्त्रार्थशिष्येभ्यश्चातिभक्तितः .
दृष्ट्वागस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः .. ८..
दण्डवत्प्रणिपत्याह विनयावनतः सुधीः .
रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च .
आगतो दर्शनार्थं ते बहिस्तिष्ठति साञ्जलिः .. ९..
          अगस्त्य उवाच
शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम् .
तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः .. १०..
इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम् .
अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत् .. ११..
आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः .
प्रियातिथिर्मम प्राप्तोऽस्यद्य मे सफलं दिनम् .. १२..
रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः .
सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि .. १३..
द्रुतमुत्थाप्य मुनिराड्राममालिङ्ग्य भक्तितः .
तद्गात्रस्पर्शजाह्लादस्रवन्नेत्रजलाकुलः .. १४..
गृहीत्व करमेकेन करेण रघुनन्दनम् .
जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्गवः .. १५..
सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम् .
भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा .. १६..
सुखोपविष्टमेकान्ते रामं शशिनिभाननम् .
कृताञ्जलिरुवाचेदमगस्त्यो भगवानृषिः .. १७..
त्वदागमनमेवाहं प्रतीक्षन्समवस्थितः .
यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा .. १८..
भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च .
तदादि दर्शनाकाङ्क्षी तव राम तपश्चरन् .
वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन् .. १९..
सृष्टेः प्रागेक एवासीर्निर्विकल्पोऽनुपाधिकः .
त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते .. २०..
त्वामेव निर्गुणं शक्तिरावृणोति यदा तदा .
अव्याकृतमिति प्राहुर्वेदान्तपरिनिष्ठिताः .. २१..
मूलप्रकृतिरित्येके प्राहुर्मायेति केचन .
अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते .. २२..
त्वया संक्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते .
महत्तत्त्वादहङ्कारस्त्वया सञ्चोदितादभूत् .. २३..
अहङ्कारो महत्तत्त्वसंवृतस्त्रिविधोऽभवत् .
सात्त्विको राजसश्चैव तामसश्चेति भण्यते .. २४..
तामसात्सूक्ष्मतन्मात्राण्यासन् भूतान्यतः परम् .
स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह .. २५..
राजसानीन्द्रियाण्येव सात्त्विका देवता मनः .
तेभ्योऽभवत्सूत्ररूपं लिङ्गं सर्वगतं महत् .. २६..
ततो विराट् समुत्पन्नः स्थूलाद् भूतकदम्बकात् .
विराजः पुरुषात्सर्वं जगत्स्थावरजङ्गमम् .. २७..
देवतिर्यङ्मनुष्याश्च कालकर्मक्रमेण तु .
त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम् .. २८..
सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्भिरुच्यते .
लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः .. २९..
जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः .
तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः .. ३०..
सृष्टिलीलां यदा कर्तुमीहसे रघुनन्दन .
अङ्गीकरोषि मायां त्वं तदा वै गुणवानिव .. ३१..
राम माया द्विधा भाति विद्याविद्येति ते सदा .
प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः .
निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः .. ३२..
त्वद्भक्तिनिरता ये च ते वै विद्यामयाः स्मृता .. ३३..
अविद्यावशगा ये तु नित्यं संसारिणाश्च ते .
विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि .. ३४..
लोके त्वद्भक्तिनिरतास्त्वन्मन्त्रोपासकाश्च ये .
विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन .. ३५..
अतस्त्वद्भक्तिसम्पन्ना मुक्ता एव न संशयः .
त्वद्भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत् .. ३६..
किं राम बहुनोक्तेन सारं किञ्चिद् ब्रवीमि ते .
साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता .. ३७..
साधवः समचित्ता ये निःस्पृहा विगतैषिणः .
दान्ताः प्रशान्तास्त्वद्भक्ता निवृत्ताखिलकामनाः .. ३८..
इष्टप्राप्तिविपत्त्योश्च समाः सङ्गविवर्जिताः .
संन्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः .. ३९..
यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित् .
सत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः .. ४०..
समुदेति ततो भक्तिस्त्वयि राम सनातने .
त्वद्भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम् .. ४१..
उदेति मुक्तिमार्गोऽयमाद्यश्चतुरसेवितः .
तस्माद्राघव सद्भक्तिस्त्वयि मे प्रेमलक्षणा .. ४२..
सदा भूयाद्धरे सङ्गस्त्वद्भक्तेषु विशेषतः .
अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत् .. ४३..
अद्य मे ऋतवः सर्वे बभूवुः सफलाः प्रभो .
दीर्घकालं मया तप्तमनन्यमतिना तपः .
तस्येह तपसो राम फलं तव यदर्चनम् . ४४..
सदा मे सीतया सार्धं हृदये वस राघव .
गच्छतस्तिष्ठतो वापि स्मृतिः स्यान्मे सदा त्वयि .. ४५..
इति स्तुत्वा रमानाथमगस्त्यो मुनिसत्तमः .
ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा .. ४६..
अक्षय्यौ बाणतूणीरौ खड्गो रत्नभूषितः .
जहि राघव भूभारभूतं राक्षसमण्डलम् .
यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः .. ४७..
इतो योजनयुग्मे तु पुण्यकाननमण्डितः .
अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे .
नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह .. ४८..
तत्रैव बहुकार्याणि देवानां कुरु सत्पते .. ४९..
श्रुत्वा तदागस्त्यसुभाषितं वचः
      स्तोत्रम् च तत्त्वार्थसमन्वितं विभुः .
मुनिं समाभाष्य मुदान्वितो ययौ
      प्रदर्शितं मार्गमशेषविद्धरिः .. ५०..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे तृतीयः सर्गः .. ३..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. चतुर्थः सर्गः ..
          श्री महादेव उवाच
मार्गे व्रजन्ददर्शाथ शैलशृङ्गमिव स्थितम् .
वृद्धं जटायुषं रामः किमेतदिति विस्मितः .. १..
धनुरानय सौमित्रे राक्षसोऽयं पुरः स्थितः .
इत्याह लक्ष्मणं रामो हनिष्यामृषिभक्षकम् .. २..
तत्श्रुत्वा रामवचनं गृध्रराड् भयपीडितः .
वधार्होऽहं न ते राम पितुस्तेऽहं प्रियः सखा .. ३..
जटायुर्नाम भद्रं ते गृध्रोऽहं प्रियकृत्तव .. ४..
पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया .
मृगयायां कदाचित्तु प्रियाते लक्ष्मणेऽपि च .. ५..
सीता जनककन्या मे रक्षितव्या प्रयत्नतः .
श्रुत्वा तद्गृध्रवचनं रामः सस्नेहमब्रवीत् .. ६..
साधु गृध्र महाराज तथैव कुरु मे प्रियम् .
अत्रैव मे समीपस्थो नातिदूरे वने वसन् .. ७..
इत्यामन्त्रितमालिङ्ग्य ययौ पञ्चवटीं प्रभुः .
लक्ष्मणेन सह भ्रत्रा सीतया रघुनन्दनः .. ८..
गत्वा ते गौतमीतीरं पञ्चवट्यां सुविस्तरम् .
मन्दिरं कारयामास लक्ष्मणेन सुबुद्धिना .. ९..
तत्र ते न्यवसन्सर्वे गङ्गाया उत्तरे तटे .
कदम्बपनसाम्रादिफलवृक्षसमाकुले .. १०..
विविक्ते जनसबाधवर्जिते नीरुजस्थले .
विनोदयन् जनकजां लक्ष्मणेन विपश्चिता .. ११..
अध्युवास सुखं रामो देवलोक इवापरः .
कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः .. १२..
आनीय प्रददौ रामसेवातत्परमानसः .
धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः .. १३..
स्नानं कुर्वन्त्यनुदिनं त्रयस्ते गौतमीजले .
उभयोर्मध्यगा सीता कुरुते च गमागमौ .. १४..
आनीय सलिलं नित्यम् लक्ष्मणः प्रीतमानसः .
सेवितेऽहरहः प्रीत्या एवमासन् सुखं त्रयः .. १५..
एकदा लक्ष्मणो राममेकान्ते समुपस्थितम् .
विनयावनतो भूत्वा पप्रच्छ परमेश्वरम् .. १६..
भगवन् श्रोतुमिच्छामि मोक्षस्यैकान्तिकीं गतिम् .
त्वत्तः कमलपत्राक्ष संक्षेपाद्वक्तुमर्हसि .. १७..
ज्ञानं विज्ञानसहितं भक्तिवैराग्यबृंहितम् .
आचक्ष्व मे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले .. १८..
          श्रीराम उवाच
शृणु वक्ष्यामि वत्स गुह्याद्गुह्यतरं परम् .
यद्विज्ञाय नरो जह्यात्सद्यो वैकल्पकं भ्रमम् .. १९..
आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम् .
ज्ञानस्य साधनं पश्चाज्ज्ञान विज्ञानसंयुतम् .. २०..
ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात् .
अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेत् .. २१..
सैव माया तयैवासौ संसारः परिकल्प्यते .
रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन .. २२..
विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत् .
लिङ्गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः .. २३..
अपरं त्वखिलं ज्ञानरूपमावृत्य तिष्ठति .
मायया कल्पितं विश्वं परमात्मनि केवले .. २४..
रज्जौ भुजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन .
श्रूयते दृश्यते यद्यत्स्मर्यते वा नरैः सदा .. २५..
असदेव हि तत्सर्वं यथा स्वप्नमनोरथौ .
देह एव हि संसारवृक्षमूलं दृढं स्मृतम् .. २६..
तन्मूलः पुत्र दारादिबन्धः किं तेऽन्यथात्मनः .. २७..
देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् .
अहंकारश्च बुद्धिश्च इन्द्रियाणि तथा दश .. २८..
चिदाभासो मनश्चैव मूलप्रकृतिरेव च .
एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते .. २९..
एतैर्विलक्षणो जीवः परमात्मा निरामयः .
तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु .. ३०..
जीवश्च परमात्मा च पर्यायो नात्र भेदधीः .
मानाभावस्तथा दम्भहिंसादिपरिवर्जनम् .. ३१..
पराक्षेपादिसहनं सर्वत्रावक्रता तथा .
मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम् .. ३२..
बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु .
मनोवाक्कायदण्डश्च विषयेषु निरीहता .. ३३..
निरहङ्कारता जन्मजराद्यालोचनं तथा .
अस्क्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु .. ३४..
इष्टानिष्टगमे नित्यं चित्तस्य समता तथा .
मयि सर्वात्मके रामे ह्यनन्यविषया मतिः .. ३५..
जनसम्बाधरहितशुद्धदेशनिषेवणम् .
प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत् .. ३६..
आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् .
उक्तैरेतैर्भवेज्ज्ञानं विपरीतैर्विपर्यया .. ३७..
बुद्धिप्राणमनोदेहाहंकृतिभ्यो विलक्षणः .
चिदात्माहं नित्यशुद्धो बुद्ध एवेति निश्चयम् .. ३८..
येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे .
विज्ज्ञानं च तदैवैतत्साक्षादनुभवेद्यदा .. ३९..
आत्मा सर्वत्र पूर्णः स्याच्चिदानन्दात्मकोऽव्ययः .
बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः .. ४०..
स्वप्रकाशेन देहादीन् भासयन्ननपावृतः .
एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः .. ४१..
असङ्गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते .
आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेत् .. ४२..
आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि .
लीयते कार्यकरणैः सहैव परमात्मनि .. ४३..
सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि .
इदं मोक्षस्वरूपं ते कथितं रघुनन्दन .. ४४..
ज्ञानविज्ञानवैराग्यसहितं मे परात्मनः .
किन्त्वेतद्दुर्लभं मन्येमद्भक्तिविमुखात्मनाम् .. ४५..
चक्षुष्मतामपि तथा रात्रौ सम्यङ् न दृश्यते .
पदं दीपसमेतानां दृश्यते सम्यगेव हि .. ४६..
एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते .
मद्भक्तेः कारणं किञ्चिद्वक्ष्यामि शृणु तत्त्वतः .. ४७..
मद्भक्तसङ्गो मत्सेवा मद्भक्तानां निरन्तरं .
एकादश्युपवासादि मम पर्वानुमोदनम् .. ४८..
मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः .
मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम् .. ४९..
एवं सततयुक्तानां भक्तिरव्यभिचारिणी .
मयि सञ्जायते नित्यं ततः किमवशिष्यते .. ५०..
अतो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च .
वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात् .. ५१..
कथितं सर्वमेतत्ते तव प्रश्नानुसारतः .
अस्मिन्मनः समाधाय यस्तिष्ठेत्स तु मुक्तिभाक् .. ५२..
न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि .
मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः .. ५३..
य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः .
अज्ञानपटलध्वान्तं विधूय परिमुच्यते .. ५४..
भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनाँ
मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा .
सङ्गं यः कुरुते सदोद्यतमतिस्तत्सेवनानन्यधीः
मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा .. ५५..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे चतुर्थः सर्गः .. ४..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. पञ्चमः सर्गः ..
        श्री महादेव उवाच
तस्मिन् काले महारण्ये राक्षसी कामरूपिणी .
विचचार महासत्त्वा जनस्थाननिवासिनी .. १..
एकदा गौतमीतीरे पञ्चवट्यां समीपतः .
पद्मवज्राङ्कुशाङ्गानि पदानि जगतीपतेः .. २..
दृष्ट्वा कामपरीतात्मा पादसौन्दर्यमोहिता .
पश्यन्ती सा शनैरायाद्राघवस्य निवेशनम् .. ३..
तत्र सा तं रमानाथं सीतया सह संस्थितम् .
कन्दर्पसदृशं रामं दृष्ट्वा कामविमोहिता .. ४..
राक्षसी राघवं प्राह कस्य त्वं कः किमाश्रमे .
युक्तो जटावल्कलाद्यैः साध्यं किं तेऽत्र मेवद .. ५..
अहं शूर्पणखा नाम राक्षसी कामरूपिणी .
भगिनी राक्षसेन्द्रस्य रावणस्य महात्मनः .. ६..
खरेण सहिता भ्रात्रा वसाम्यत्रैव कानने .
राज्ञा दत्तं च मे सर्वं मुनिभक्षा वसाम्यहं .. ७..
त्वां तु वेदितुमिच्छामि वद मे वदतां वर .
तामाह रामनामाहमयोध्याधिपतेः सुतः .. ८..
एषा मे सुन्दरी भार्या सीता जनकनन्दिनी .
स तु भ्रात्रा कनीयान्मेलक्ष्मणो.स्तीवसुन्दरः .. ९..
किं कृत्यं ते मया ब्रूहि कार्यं भुवनसुन्दरि .
इति रामवचः श्रुत्वा कामार्ता साब्रवीदिदम् .. १०..
एहि राम मया सार्धं रमस्व गिरिकानने .
कामार्ताहं न शक्नोमि त्यक्तुं त्वां कमलेक्षणम् .. ११..
रामः सीतां कटाक्षेण पश्यन् सस्मितमब्रवीत् .
भार्या ममैषा कल्याणी विद्यते ह्यनपायिनी .. १२..
त्वं तु सापत्न्यदुःखेन कथं स्थास्यसि सुन्दरि .
बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः .. १३..
तवानुरूपो भविता पतिस्तेनैव सञ्चर .
इत्युक्त्वा लक्ष्मणं प्राह पतिर्मे भव सुन्दर .. १४..
भ्रातुराज्ञां पुरस्कृत्य सङ्गच्छावोऽद्य मा चिरम् .
इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता .. १५..
तामाह लक्ष्मणः साध्वि दासोऽहं तस्य धीमतः .
दासी भविष्यसि त्वं तु ततो दुःखतरं नु किम् .. १६..
तमेव गच्छ भद्रं ते स तु राजाखिलेश्वरः .
तत्श्रुत्वा पुनरप्यागाद्राघवं दुष्टमानसा .. १७..
क्रोधाद्राम किमर्थं मां भ्रामयस्यनवस्थितः .
इदानीमेव तां सीतां भक्षयामि तवाग्रतः .. १८..
इत्युक्त्वा विकटाकरा जानकीमनुधावति .
ततो रामाज्ञया खड्गमादाय परिगृह्य ताम् .. १९..
चिच्छेद नासां कर्णौ च लक्ष्मणोऽलघुविक्रमः .
ततो घोरध्वनिं कृत्वा रुधिराक्त्तवपुर्द्रुतम् .. २०..
क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा .
किमेतदिति तामाह खरः खरतराक्षरः .. २१..
केनैवं कारितासि त्वं मृत्योर्वक्त्रानुवर्तिना .
वद मे तं वधिष्यामि कालकल्पमपि क्षणात् .. २२..
तमाह राक्षसी रामः सीतालक्ष्मणसंयुतः .
दण्डकं निर्भयं कुर्वन्नास्ते गोदावरीतटे .. २३..
मामेवं कृतवांस्तस्य भ्राता तेनैव चोदितः .
यदि त्वं कुलजातोऽसि वीरोऽसि जहि तौ रिपू .. २४..
तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ .
नो चेत्प्राणान्परित्यज्य यास्यामि यमसादनम् .. २५..
तत्श्रुत्वा त्वरितं प्रागात्खरः क्रोधेन मूर्च्छितः .
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् .. २६..
चोदयामास रामस्य समीपं वधकाङ्क्षया .
खरस्य त्रिशिराश्चैव दूषणश्चैव राक्षसः .. २७..
सर्वे रामं ययुः शीघ्रं नानाप्रहरणोद्युताः .
श्रुत्वा कोलाहलं तेषां रामः सौमित्रिमब्रवीत् .. २८..
श्रूयते विपुलः शब्दो नूनमायान्ति राक्षसाः .
भविष्यति महद्युद्धं नूनमद्य मया सह .. २९..
सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल .
हन्तुमिच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः .. ३०..
अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि .
तथेति सीतामादाय लक्ष्मणो गह्वरं ययौ .. ३१..
रामः परिकरं भद्ध्वा धनुरादाय निष्ठुरम् .
तूणीरावक्षयशरौ बद्ध्वायत्तोऽभवत्प्रभुः .. ३२..
तत आगत्य रक्षांसि रामस्योपरि चिक्षिपुः .
आयुधानि विचित्राणि पाषाणान्पादपानपि .. ३३..
तानि चिच्छेद रामोऽपि लीलया तिलशः क्षणात् .
ततो बाणसहस्रेण हत्वा तान् सर्वराक्षसान् .. ३४..
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् .
जघान प्रहरार्धेन सर्वानेव रघूत्तमः .. ३५..
लक्ष्मणोऽपि गुहामध्यात्सीतामादाय राघवे .
समर्प्य राक्षसान्दृष्ट्वा हतान्विस्मयमाययौ .. ३६..
सीता रामं समालिङ्ग्य प्रसन्नमुखपङ्कजा .
शस्त्रव्रणानि चाङ्गेषु ममार्ज जनकात्मजा .. ३७..
सापि दुद्राव दृष्ट्वा तान्हतान् राक्षसपुङ्गवान् .
लङ्कां गत्वा सभामध्ये क्रोशन्ती पादसन्निधौ .. ३८..
रावणस्य पपातोर्व्यां भगिनी तस्य रक्षसः .
दृष्ट्वा तां रावणः प्राह भगिनीं भयविह्वलाम् .. ३९..
उत्तिष्ठोत्तिष्ठ वत्से त्वं विरूपकरणं तव .
कृतं शक्रेण वा भद्रे यमेन वरुणेन वा .. ४०..
कुबेरेणाथवा ब्रूहि भस्मीकुर्यां क्षणेन तम् .
राक्षसी तमुवाचेदं त्वं प्रमत्तो विमूढधीः .. ४१..
पानासक्तः स्त्रीविजितः षण्ढः सर्वत्र लक्ष्यसे .
चारचक्षूर्विहीनस्त्वं कथं राजा भविष्यसि .. ४२..
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा .
चतुर्दश सहस्त्राणि राक्षसानां महात्मनाम् .. ४३..
निहतानि क्षणेनैव रामेणासुरशत्रुणा .
जनस्थानमशेषेण मुनीनां निर्भयं कृतम् .
न जानासि विमूढस्त्वमत एव मयोच्यते .. ४४..
            रावण उवाच
को वा रामः किमर्थं वा कथं तेनासुरा हताः .
सम्यक्कथय मे तेषां मूलघातं करोम्यहम् .. ४५..
           शूर्पणखोवाच
जनस्थानादहं याता कदाचित् गौतमीतटे .
तत्र पञ्चवटी नाम पुरा मुनिजनाश्रया .. ४६..
तत्राश्रमे मया दृष्टो रामो राजीवलोचनः .
धनुर्बाणधरः श्रीमान् जटावल्कलमण्डितः .. ४७..
कनीयाननुजस्तस्य लक्ष्मणोऽपि तथाविधः .
तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा .. ४८..
देवगन्धर्वनागानां मनुष्याणां तथाविधा .
न दृष्टा न श्रुता राजन्द्योतयन्ती वनं शुभा .. ४९..
आनेतुमहमुद्युक्ता तां भार्यार्थं तवानघ .
लक्ष्मणो नाम तद्भ्राता चिच्छेद मम नासिकाम् .. ५०..
कर्णौ च नोदितस्तेन रामेण स महाबलः .
ततोऽहमतिदुःखेन रुदती खरमन्वगाम् .. ५१..
सोऽपि रामं समासाद्य युद्धं राक्षसयूथपैः .
अतः क्षणेन रामेण तेनैव बलशालिना .. ५२..
सर्वे तेन विनष्टा वै राक्षसा भीमविक्रमाः .
यदि रामो मनः कुर्यात्त्रैलोक्यं निमिषार्धतः .. ५३..
भस्मीकुर्यान्न सन्देह इति भाति मम प्रभो .
यदि सा तव भार्या स्यात्सफलं तव जीवितम् .. ५४..
अतो यतस्तव राजेन्द्र यथा ते वल्लभा भवेत् .
सीता राजीवपत्राक्षी सर्वलोकैकसुन्दरी .. ५५..
साक्षाद्रामस्य पुरतः स्थातुं त्वं न क्षमः प्रभो .
मायया मोहयित्वा तु प्राप्स्यसे तां रघूत्तमम् .. ५६..
श्रुत्वा तत्सूक्तवाक्यैश्च दानमानादिभिस्तथा .
आश्वास्य भगिनीं राजा प्रविवेश स्वकं गृहम् .
तत्र चिन्तापरो भूत्वा निद्रां रात्रौ न लब्धवान् .. ५७..
एकेन रामेण कथं
      मनुष्यमात्रेण नष्टः सबलः खरो मे .
भ्राता कथं मे
      बलवीर्यदर्पयुतो विनष्टो बत राघवेण .. ५८..
यद्वा न रामो मनुजः परेशो
      मां हन्तुकामः सबलं बलौघैः .
सम्प्रार्थितोऽयं द्रुहिणेनपूर्वं
      मनुष्यरूपोऽद्य रघोः कुलेऽभूत् .. ५९..
वध्यो यदि स्यां परमात्मनाहं
      वैकुण्ठराज्यं परिपालयेऽहम् .
नो चेदिदं राक्षसराज्यमेव
      भोक्ष्ये चिरं राममतो व्रजामि .. ६०..
इत्थं विचिन्त्याखिलराक्षसेन्द्रो
      रामं विदित्वा परमेश्वरं हरिं .
विरोधबुद्ध्यैव हरिं प्रयामि
      द्रुतं न भक्त्या भगवान् प्रसीदेत् .. ६१..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे पञ्चमः सर्गः .. ५..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. षष्ठः सर्गः ..
विचिन्त्यैवं निशायां स प्रभाते रथमास्थितः .
रावणो मनसा कार्यमेकं निश्चित्य बुद्धिमान् .. १..
ययौ मारीचसदनं परं पारमुदन्वतः .
मारीचस्तत्र मुनिवज्जटावल्कलधारकः .. २..
ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकम् .
समाधिविरमेऽपश्यद्रावणं गृहमागतम् .. ३..
द्रुतमुत्थय चालिङ्ग्य पूजयित्वा यथाविधि .
कृतातिथ्यं सुखासीनं मारीचो वाक्यमब्रवीत् .. ४..
समागमनमेतत्ते रथेनैकेन रावण .
चिन्तापर इवाभासि हृदि कार्यं विचिन्तयन् .. ५..
ब्रूहि मे न हि गोप्यं चेत्करवाणि तव प्रियम् .
न्याय्यं चेद्ब्रूहि राजेन्द्र वृजिनं मां स्पृशेन्नहि .. ६..
            रावण उवाच
अस्ति राजा दशरथः साकेताधिपतिः किल .
रामनामा सुतस्तस्य ज्येष्ठं सत्यपराक्रमः .. ७..
विवासयामास सुतं वनं वनजनप्रियम् .
भार्यया सहितं भ्रात्रा लक्ष्मणेन समन्वितम् .. ८..
स आस्ते विपिने घोरे पञ्चवट्याश्रमे शुभे .
तस्य भार्या विशालाक्षी सीता लोकविमोहिनी .. ९..
रामो निरपराधान्मे राक्षसान् भीमविक्रमान् .
खरं च हत्वा विपिने सुखमास्तेऽतिनिर्भयः .. १०..
भगिन्याः शूर्पणखाया निर्दोषायाश्च नासिकाम् .
कर्णौ चिच्छेद दुष्टात्मा वने तिष्ठति निर्भयः .. ११..
अतस्त्वया सहायेन गत्वा तत्प्राणवल्लभाम् .
आनयिष्यामि विपिने रहिते राघवेण ताम् .. १२..
त्वं तु मायामृगो भूत्वा ह्याश्रमादपनेष्यसि .
रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम् .. १३..
त्वं तु तावत्सहायं मे कृत्वा स्थास्यसि पूर्ववत् .
इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः .. १४..
केनेदमुपदिष्टं ते मूलघातकरं वचः .
स एव शत्रुर्वध्यश्च यस्त्वन्नाशं प्रतीक्षते .. १५..
रामस्य पौरुषं स्मृत्वा चित्तमद्यापि रावण .
बालोऽपि मां कौशिकस्य यज्ञसंरक्षणाय सः .. १६..
आगतस्त्विषुणैकेन पातयामास सागरे .
योजनानां शतं रामस्तदादि भयविह्वलः .. १७..
स्मृत्वा स्मृत्वा तदेवाहं
          रामं पश्यामि सर्वतः .. १८..
दण्डकेऽपि पुनरप्यहं वने
          पूर्ववैरमनुचिन्तयन् हृदि .
तीक्ष्ण शृङ्गमृगरूपमेकदा
          मादृशैर्बहुभिरावृतोऽभ्ययाम् .. १९..
राघवं जनकजासमन्वितं
          लक्ष्मणेन सहितं त्वरान्वितः .
आगतोऽहमथ हन्तुमुद्यतो मां
          विलोक्य शरमेकमक्षिपत् .. २०..
तेन विद्धहृदयोऽहमुद्भ्रमन्
          राक्षसेन्द्र पतितोऽस्मि सागरे .
तत्प्रभृत्यहमिदं समाश्रितः
          स्थानमूर्जितमिदं भयार्दितः .. २१..
राममेव सततं विभावये
          भीतभीत इव भोगराशितः .
राजरत्नरमणीरथादिकं
          श्रोत्रयोर्यदि गतं भयं भवेत् .. २२..
राम आगत इहेतिशङ्कया
          बाह्यकार्यमपि सर्वमत्यजम् .
निद्रया परिवृतो यदा स्वपे
          राममेव मनसानुचिन्तयन् .. २३..
स्वप्नदृष्टिगतराघवं तदा
          बोधितो विगतनिद्रा आस्थितः .
तद्भवापि विमुच्य चाग्रहं
          राघवं प्रति गृहं प्रयाहि भोः .. २४..
रक्ष राक्षसकुलं चिरागतं
          तत्स्मृतौ सकलमेव नश्यति .
तव हितं वदतो मम भाषितं
          परिगृहाण परात्मनि राघवे .
त्यज विरोधमतिं भज भक्तितः
          परमकारुणिको रघुनन्दनः .. २५..
अहमशेषमिदं मुनिवाक्यतः
          अशृणवमादियुगे परमेश्वरः .
ब्रह्मणार्थित उवाच तं हरिः
          किं तवेप्सितमहं करवाणि तत् .. २६..
ब्रह्मणोक्तमरविन्दलोचन त्वं
          प्रयाहि भुवि मानुषं वपुः .
दशरथात्मजभावमञ्जसा
          जहि रिपुं दशकन्धरं हरे .. २७..
अतो न मानुषो रामः साक्षान्नारायणोऽव्ययः .
मायामानुषवेषेण वनं यातोऽतिनिर्भयः .. २८..
भूभारहरणार्थाय गच्छ तात गृहं सुखम् .
श्रुत्वा मारीचवचनं रावणः प्रत्यभाषत .. २९..
परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल .
मां हन्तुं मानुषो भूत्वा यत्नादिह समागतः .. ३०..
करिष्यत्यचिरादेव सत्यसङ्कल्प ईश्वरः .
अतोऽहं यत्नतः सीतामानेष्याम्येव राघवात् .. ३१..
वधे प्राप्ते रणे वीर प्राप्स्यामि परमं पदम् .
यद्वा रामं रणे हत्वा सीतां प्राप्स्यामि निर्भयः .. ३२..
तदुत्तिष्ठ महाभाग विचित्रमृगरूपधृक् .
रामं सलक्ष्मणं शीघ्रमाश्रमादतिदूरतः .. ३३..
आक्रम्य गच्छ त्वं शीघ्रं सुखं तिष्ठ यथा पुरा .
अतः परं चेद्यत्किञ्चिद्भाषसे मद्विभीषणम् .. ३४..
हनिष्याम्यसिनानेन त्वामत्रैव न संशयः .
मारीचस्तद्वचः श्रुत्वा स्वात्मन्येवान्वचिन्तयत् .. ३५..
यदि मां राघवो हन्यात्तदा मुक्तो भवार्णवात् .
मां हन्याद्यदि चेद्दुष्टस्तदा मे निरयो ध्रुवम् .. ३६..
इति निश्चित्य मरणं रामादुत्थाय वेगतः .
अब्रवीद्रावणं राजन्करोम्याज्ञां तव प्रभो .. ३७..
इत्युक्त्वा रथमास्थाय गतो रामाश्रमं प्रति .
शुद्वजाम्बूनदप्रख्यो मृगोऽभूद्रौप्यबिन्दुकः .. ३८..
रत्नशृङ्गो मणिखुरो नीलरत्नविलोचनः .
विद्युत्प्रभो विमुग्धास्यो विचचार वनान्तरे .. ३९..
रामाश्रमपदस्यान्ते सीतादृष्टिपथे चरन् .. ४०..
क्षणं च धावत्यवतिष्ठते
          क्षणं समीपमागत्य पुनर्भयावृतः .
एवं स मायामृगवेषरूपधृक्
          चचार सीतां परिमोहयन्खलः .. ४१..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे षष्ठः सर्गः .. ६..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. सप्तमः सर्गः ..
        श्रीमहादेव उवाच
अथ रामोऽपि तत्सर्वं ज्ञात्वा रावणचेष्टितम् .
उवाच सीतामेकान्ते शृणु जानकि मे वचः .. १..
रावणो भिक्षुरूपेण आगमिष्यति तेऽन्तिकम् .
त्वं तु छायां त्वदाकारां स्थापयित्वोटजे विश .. २..
अग्नावदृश्यरूपेण वर्षं तिष्ठ ममाज्ञया .
रावणस्य वधान्ते मां पूर्ववत्प्राप्स्यसे शुभे .. ३..
श्रुत्वा रामोदितं वाक्यं सापि तत्र तथाकरोत् .
मायासीतां बहिः स्थाप्य स्वयमन्तर्दधेऽनले .. ४..
मायासीता तदापश्यन्मृगं मायाविनिर्मितम् .
हसन्ती राममभ्येत्य प्रोवाच विनयान्विता .. ५..
पश्य राम मृगं चित्रं कानकं रत्नभूषितम् .
विचित्रबिन्दुभिर्युक्तं चरन्तमकुतोभयम् .
बद्ध्वा देहि मम क्रीडामृगो भवतु सुन्दरः .. ६..
तथेति धनुरादाय गच्छन् लक्ष्मणमब्रवीत् .
रक्ष त्वमतियत्नेन सीतां मत्प्राणवल्लभाम् .. ७..
मायिनः सन्ति विपिने राक्षसा घोरदर्शनाः .
अतोऽत्रावहितः साध्वीं रक्ष सीतामनिन्दिताम् .. ८..
लक्ष्मणो राममाहेदं देवायं मृगरूपधृक् .
मारीचोऽत्र न सन्देह एवंभूतो मृगः कुतः .. ९..
          श्रीराम उवाच
यदि मारीच एवायं तदा हन्मि न संशयः .
मृगश्वेदानयिष्यामि सीताविश्रमहेतवे .. १०..
गमिष्यामि मृगं बद्ध्वा ह्यानयिष्यामि सत्वरः .
त्वं प्रयत्नेन सन्तिष्ठ सीतासंरक्षणोद्यतः .. ११..
इत्युक्त्वा प्रययौ रामो मायामृगमनुद्रुतः .
माया यथाश्रया लोकमोहिनी जगदाकृतिः .. १२..
निर्विकारश्चिदात्मापि पूर्णोऽपि मृगमन्वगात् .
भक्तानुकम्पी भगवानिति सत्यं वचो हरिः .. १३..
कर्तुं सीताप्रियार्थाय जानन्नपि मृगं ययौ .
अन्यथा पूर्णकामस्य रामस्य विदितात्मनः .. १४..
मृगेण वा स्त्रिया वापि किं कार्यं परमात्मनः .. १५.
कदाचिद् दृश्यतेऽभ्याशे क्षणं धावति लीयते .
दृश्यते च ततो दूरादेवं राममपाहरत् .
ततो रामोऽपि विज्ञाय राक्षसोऽयमिति स्फुटम् .. १६..
विव्याध शरमादाय राक्षसं मृगरूपिणम् .
पपात रुधिराक्तास्या मारीचः पूर्वरूपधृक् .. १७..
हा हतोऽस्मि महाबाहो त्राहि लक्ष्मण मां द्रुतम् .
इत्युक्त्वा रामवद्वाचा पपात रुधिराशनः .. १८..
यन्नामाज्ञोऽपि मरणे स्मृत्वा तत्साम्यमाप्नुयात् .
किमुताग्रे हरिं पश्यंस्तेनैव निहतोऽसुरः .. १९..
तद्देहादुत्थितं तेजः सर्वलोकस्य पश्यतः .
राममेवाविशद्देवा विस्मयं परमं ययुः .. २०..
किं कर्म कृत्वा किं प्राप्तः पातकी मुनिहिंसकः .
अथवा राघवस्यायं महिमा नात्र संशयः .. २१..
रामबाणेन संविद्धः पूर्वं राममनुस्मरन् .
भयात्सर्वं परित्यज्य गृहवित्तादिकं च यत् .. २२..
हृदि रामं सदा ध्यात्वा निर्धूताशेषकल्मषः .
अन्ते रामेण निहतः पश्यन् राममवाप सः .. २३..
द्विजो वा राक्षसो वापि पापी वा धार्मिकोऽपि वा .
त्वजन्कलेवरं रामं स्मृत्वा याति परं पदम् .. २४..
इति तेऽन्योन्यमाभाष्य ततो देवा दिवं ययुः .. २५..
रामस्तच्चिन्तयामास म्रियमाणोऽसुराधमः .
हा लक्ष्मणेति मद्वाक्यमनुकुर्वन्ममार किम् .
श्रुत्वा मद्वाक्यसदृशं वाक्यं सीतापि किं भवेत् .. २६..
इति चिन्तापरीतात्मा रामो दूरान्न्यवर्तत .. २७..
सीता तद्भाषितं श्रुत्वा मारीचस्य दुरात्मनः .
भीतातिदुःखसंविग्ना लक्ष्मणं त्विदमब्रवीत् .
गच्छ लक्ष्मण वेगेन भ्राता तेऽसुरपीडितः .. २८..
हा लक्ष्मणेति वचनं भ्रातुस्ते न शृणोषि किम् .
तामाह लक्ष्मणो देवि रामवाक्यं न तद्भवेत् .. २९..
यः कश्चिद्राक्षसो देवि म्रियमाणोऽब्रवीद्वचः .
रामस्त्रैलोक्यमपि यः क्रुद्धो नाशयति क्षणात् .. ३०..
स कथं दीनवचनं भाषितेऽमरपूजितः .
क्रुद्धा लक्ष्मणमालोक्य सीता बाष्पविलोचना .. ३१..
प्राह लक्ष्मण दुर्बुद्धे भ्रातुर्व्यसनमिच्छसि .
प्रेषितो भरतेनैव रामनाशाभिकाङ्क्षिणा .. ३२..
मां नेतुमागतोऽसि त्वं रामनाश उपस्थिते .
न प्राप्स्यसे त्वं मामद्य पश्य प्राणांस्त्यजाम्यहम् .. ३३..
न जानातीदृशं रामस्त्वां भार्याहरणोद्यतम् .
रामादन्यं न स्पृशामि त्वां वा भरतमेव वा .. ३४..
इत्युक्त्वा वध्यमाना सा स्वबाहुभ्यां रुरोद ह .
तत्श्रुत्वा लक्ष्मणः कर्णो पिधायातीव दुःखितः .. ३५..
मामेवं भाषसे चण्डि धिक् त्वां नाशमुपैष्यसि .
इत्युक्त्वा वनदेवीभ्यः समर्प्य जनकात्मजाम् .. ३६..
ययौ दुःखातिसंविग्नो राममेव शनैः शनैः .
ततोऽन्तरं समालोक्य रावणो भिक्षुवेषधृक् .. ३७..
सीतासमीपमागमत् स्फुरद्दण्डकमण्डलुः .
सीता तमवलोक्याशु नत्वा सम्पूज्य भक्तितः .. ३८..
कन्दमूलफलादीनि दत्त्वा स्वागतमब्रवीत् .
मुने भुङ्क्ष्व फलादीनि विश्रमस्व यथासुखम् .. ३९..
इदानीमेव भर्ता मे ह्यागमिष्यसि ते प्रियम् .
करिष्यति विशेषेण तिष्ठ त्वं यदि रोचते .. ४०..
          भिक्षरुवाच
का त्वं कमलपत्राक्षि को वा भर्ता तवानघे .
किमर्थमत्र ते वासो वनि राक्षससेविते .
ब्रूहि भद्रे ततः सर्वं स्ववृत्तान्तं निवेदये .. ४१..
            सीतोवाच
अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् .
तस्य ज्येष्ठः सुतो रामः सर्वलक्षणलक्षितः .. ४२..
तस्याहं धर्मतः पत्नी सीता जनकनन्दिनी .
तस्य भ्राता कनीयांश्च् लक्ष्मणो भ्रातृवत्सलः .. ४३..
पितुराज्ञां पुरस्कृत्य दण्डके वस्तुमागतः .
चतुर्दश समास्त्वां तु ज्ञातुमिच्छामि मे वद .. ४४..
          भिक्षरुवाच
पौलस्त्यतनयोऽहं तु रावणो राक्षसाधिपः .
त्वत्कामपरितप्तोऽहं त्वां नेतुं पुरमागतः .. ४५..
मुनिवेषेण रामेण किं करिष्यसि मां भज .
भुङ्क्ष्व भोगान्मया सार्धं त्यज दुःखं वनोद्भवम् .. ४६..
श्रुत्वा तद्वचनं सीता भीता किञ्चिदुवाच तम् .
यद्येवं भाषसे मां त्वं नाशमेष्यसि राघवात् .. ४७..
आगमिष्यति रामोऽपि क्षणं तिष्ठ सहानुजः .
मां को धर्षयितुं शक्तो हरेर्भार्यां शशो यथा .. ४८..
रामबाणैर्विभिन्नस्त्वं पतिष्यसि महीतले .. ४९..
इति सीतावचः श्रुत्वा रावणः क्रोधमूर्च्छितः .
स्वरूपं दर्शयामास महापर्वतसन्निभम् .
दशास्यं विंशतिभुजं कालमेघसमद्युतिम् .. ५०..
तद्दृष्ट्वा वनदेव्यश्च भूतानि च वितत्रसुः .
ततो विदार्य धरणीं नखैरुद्धृत्य बाहुभिः .. ५१..
तोलयित्वा रथे क्षिप्त्वा ययौ क्षिप्रं विहायसा .
हा राम हा लक्ष्मणेति रुदती जनकात्मजा .. ५२..
भयोद्विग्नमना दीना पश्यन्ती भुवमेव सा .
श्रुत्वा तत्क्रन्दितं दीनं सीतायाः पक्षिसत्तमः .. ५३..
जटायुरुत्थितः शीघ्रं नगाग्रात्तीक्ष्णतुण्डकः .
तिष्ठ तिष्ठेति तं प्राह को गच्छति ममाग्रतः .. ५४..
मुषित्वा लोकनाथस्य भार्यां शून्याद्वनालयात् .
शुनको मन्त्रपूतं त्वं पुरोडाशमिवाध्वरे .. ५५..
इत्युक्त्वा तीक्ष्णतुण्डेन चूर्णयामास तद्रथम् .
वाहान्बिभेद पादाभ्यां चूर्णयामास तद्धनुः .. ५६..
ततः सीतां परित्यज्य रावणः खड्गमाददे .
चिच्छेद पक्षौ सामर्षः पक्षिराजस्य धीमतः .. ५७..
पपात किञ्चिच्छेषेण प्राणेन भुवि पक्षिरात् .
पुनरन्यरथेनाशु सीतामादाय रावणः .. ५८..
क्रोशन्ती रामरामेति त्रातारं नाधिगच्छति .
हा राम हा राम जगन्नाथ मां न पश्यसि दुःखिताम् .. ५८..
रक्षसा नीयमानां स्वां भार्यां मोचय राघव .
हा लक्ष्मण महाभाग त्राहि मामपराधिनीम् .. ६०..
वाक्शरेण हरस्त्वं मे क्षन्तुमर्हसि देवर .
इत्येवं क्रोशमानां तां रामागमनशङ्कया .. ६१..
जगाम वायुवेगेन सीतामादाय सत्वरः .. ६२..
विहायसा नीयमाना सीतापश्यदधोमुखी .
पर्वताग्रे स्थितान्पञ्च वानरान्वारिजानना .
उत्तरीयार्धखड्गेन विमुच्याभरणादिकम् .. ६३..
बद्ध्वा चक्षेपि रामाय कथयन्त्विति पर्वते .. ६४..
ततः समुद्रमुल्लङ्घ्य लक्ङ्कां गत्वा स रावणः .
स्वान्तःपुरे रहस्येतामशोकविपिनेऽक्षिपत् .
राक्षसीभिः परिवृतां मातृबुद्ध्यान्वपालयत् .. ६५..
कृशातिदीना परिकर्मवर्जिता
        दुःखेन शुष्यद्वदनातिविह्वला .
हा राम रामेति विलप्यमाना
        सीता स्थिता राक्षसवृन्दमध्ये .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे सप्तमः सर्गः .. ७..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. अष्टमः सर्गः ..
        श्रीमहादेव उवाच
रामो मायाविनं हत्वा राक्षसं कामरूपिणम् .
प्रतस्थे स्वाश्रमं गन्तुं ततो दूराद्ददर्श तम् .. १..
आयान्तं लक्ष्मणं दीनं मुखेन परिशुष्यता .
राघवश्चिन्तयामास स्वात्मन्येव महामतिः .. २..
लक्ष्मणस्तन्न जानाति माया सीतां मया कृतम् .
ज्ञात्वाप्येनं वञ्चयित्वा शोचामि प्राकृतो यथा .. ३..
यद्यहं विरतो भूत्वा तूष्णीं स्थास्यामि मन्दिरे .
तदा राक्षसकोटीनां वधोपायः कथं भवेत् .. ४..
यदि शोचामि तां दुःखसन्तप्तः कामुको यथा .
तदा क्रमेणानुचिन्वन्सीतां यास्येऽसुरालयम् .
रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः .. ५..
मयैव स्थापितां नीत्वा यातायोध्यामतन्द्रितः .. ६..
अहं मनुष्यभावेन जातोऽस्मि ब्रह्मणार्थितः .
मनुष्यभावमापन्नः किञ्चित्कालं वसामि कौ .
ततो मायामनुष्यस्य चरितं मेऽनुशृण्वताम् .. ७..
मुक्तिः स्यादप्रयासेन भक्तिमार्गानुवर्तिनाम् .
निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत् .. ८..
किमर्थमागतोऽसि त्वं सीतां त्यक्त्वा मम प्रियाम् .
नीता वा भक्षिता वापि राक्षसैर्जनकात्मजा .. ९..
लक्ष्मणः प्रञ्जलिः प्राह सीताया दुर्वचो रुदन् .
ह्या लक्ष्मणेति वचनं राक्षसोक्तं श्रुतं तया .. १०..
त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराब्रवीत् .
रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम् .
नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते .. ११..
इत्येवं सान्विता साध्वी मया प्रोवाच मां पुनः .
यदुक्तं दुर्वचो राम न वच्यं पुरतस्तव .. १२..
कर्णौ पिधाय निर्गत्य यातोऽहं त्वां समीक्षितुम् .. १३..
रामस्तु लक्ष्मणं प्राह तथाप्यनुचितं कृतम् .
त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता शुभानना .
नीता वा भक्षिता वापि राक्षसैर्नात्र संशयः .. १४..
इति चिन्तापरो रामः स्वाश्रमं त्वरितो ययौ .
तत्रादृष्ट्वा जनकजां विललापातिदुःखितः .. १५..
हा प्रिये क्व गतासि त्वं नासि पूर्ववदाश्रमे .
अथवा मद्विमोहार्थं लीलया क्व विलीयसे .. १६..
इत्याचिन्वन्वनं सर्वं नापश्यज्जानकीं तदा .
वनदेव्यः कुतः सीतां ब्रुवन्तु मम वल्लभाम् .. १७..
मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम् .
इत्येवं विलपन्नेव रामः सीतां न कुत्रचित् .. १८..
सर्वज्ञः सर्वथा क्वापि नापश्यद्रघुनन्दनः .
आनन्दोऽप्यन्वशोचत्तामचलोऽप्यनुधावति .. १९..
निर्ममो निरहङ्कारोऽप्यखण्डानन्दरूपवान् .
मम जायेति सीतेति विललापातिदुःखितः .. २०..
एवं मायामनुचरन्नसक्तोऽपि रघूत्तमः .
आसक्त एव मूढानां भाति तत्त्वविदां न हि .. २१..
एवं विचिन्वन्सकलं वनं रामः सलक्ष्मणः .
भग्नं रथं छत्रचापं कूबरं पतितं भुवि .. २२..
दृष्ट्वा लक्ष्मणमाहेदं पश्य लक्ष्मण केनचित् .
नीयमानां जनकजां तं जित्वान्यो जहार ताम् .. २३..
ततः कञ्चिद्भवो भागं गत्वा पर्वतसन्निभम् .
रुधिराक्तवपुर्दृष्ट्वा रामो वाक्यमथाब्रवीत् .. २४..
एष वै भक्षयित्वा तां जानकीं शुभदर्शनम् .
शेते विविक्तेऽतितृप्तः पश्य हन्मि निशाचरम् .. २५..
चापमानय शीघ्रं मे बाणं च रघुनन्दन .
तत्श्रुत्वा रामवचनं जटायुः प्राह भीतवत् .. २६..
मां न मारय भद्रं ते म्रियमाणं स्वकर्मणा .
अहं जटायुस्ते भार्याहारिणं समनुद्रुतः .. २७..
रावणं तत्र युद्धं मे बभूवारिविमर्दन .
तस्य वाहान् रथं चापं छित्त्वाहं तेन घातितः .. २८..
पतितोऽस्मि जगन्नाथ प्राणांस्त्यक्ष्यामि पश्य माम् .
तत्श्रुत्वा राघवो दीनं कण्ठप्राणं ददर्श ह .. २९..
हस्ताभ्यां संस्पृशन् रामो दुःखाश्रुवृतलोचनः .. ३०..
जटायो ब्रूहि मे भार्या केन नीता शुभानना .
मत्कार्यार्थं हतोऽसि त्वमतो मे प्रियबान्धवः .. ३१..
जटायुः सन्नया वाचा वक्त्राद्रक्तं समुद्वसन् .
उवाच रावणो राम राक्षसो भीमविक्रमः .. ३२..
आदाय मैथिलीं सीतां दक्षिणाभिमुखो ययौ .
इतो वक्तुं न मे शक्तिः प्राणांस्त्यक्ष्यामि तेऽग्रतः .. ३३..
दिष्ट्या दृष्टोऽसि राम त्वं म्रियमाणेन मेऽनघ .
परमात्मासि विष्णुस्त्वं मायामनुजरूपधृक् .. ३४..
अन्तकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम .
हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि ते पदम् .. ३५..
तथेति रामः पस्पर्श तदङ्गं पाणिना स्मयन् .
ततः प्राणान्परित्यज्य जटायुः पतितो भुवि .. ३६..
रामस्तमनुशोचित्वा बन्धुवत्साश्रुलोचनः .
लक्ष्मणेन समानाय्य काष्ठानि प्रददाह तम् ..३७..
स्नात्वा दुःखेन रामोऽपि लक्ष्मणेन समन्वितः .
हत्वा वने मृगं तत्र मांसखण्डान्समन्ततः .. ३८..
शाद्वले प्राक्षिपद्रामः पृथक् पृथगनेकधा .
भक्षन्तु पक्षिणः सर्वे तृप्तो भवतु पक्षिराट् .. ३९..
इत्युक्त्वा राघवः प्राह जटायो गच्छ मत्पदम् .
मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः .. ४०..
ततोऽनन्तरमेवासौ दिव्यरूपधरः शुभः .
विमानवरमारुह्य भास्वरं भानुसन्निभम् .. ४१..
शङ्खचक्रगदापद्मकिरीटवरभूषणैः .
द्योतयन्स्वप्रकाशेन पीताम्बरधरोऽमलः .. ४२..
चतुर्भिः पार्षदैर्विष्णोस्तादृशैरभिपूजितः .
स्तूयमानो योगिगणैः राममाभाष्य सत्वरः .
कृताञ्जलिपुटो भूत्वा तुष्टाव रघुनन्दनम् .. ४३..
          जटायु उवाच
अगणितगुणमप्रमेयमाद्यं
        सकलजगत्स्थितिसंयमादिहेतुम् .
उपरमपरं परात्मभूतं
        सततमहं प्रणतोऽस्मि रामचन्द्रम् .. ४४..
निरवधिसुखमिन्दिराकटाक्षं
        क्षपितसुरेन्द्रचतुर्मुखादिदुःखम् .
नरवरमनिशं नतोऽस्मि रामं
        वरदमहं वरचापबाणहस्तम् .. ४५..
त्रिभुवनकमनीयरूपमीड्यं
        रविशतभासुरमीहितप्रदानम् .
शरणदमनिशं सुरागमूले
        कृतनिलयं रघुनन्दनं प्रपद्ये .. ४६..
भवविपिनदवाग्निनामधेयं
        भवमुखदैवतदैवतं दयालुम् .
दनुजपतिसहस्रकोटिनाशं
        रवितनयासदृशं हरिं प्रपद्ये .. ४७..
अविरतभवभावनातिदूरं
        भवविमुखैर्मुनिभिः सदैव दृश्यम् .
भवजलधिसुतारणाङ्घ्रिपोतं
        शरणमहं रघुनन्दनं प्रपद्ये .. ४८..
गिरिशगिरिसुतामनोनिवासं
        गिरिवरधारिणमीहिताभिरामम् .
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
        सुरवरदं रघुनायकं प्रपद्ये .. ४९..
परधनपरदारवर्जितानां
        परगुणभूतिषु तुष्टमानसानाम् .
परहितनिरतात्मनां सुसेव्यं
        रघुवरमम्बुजलोचनं प्रपद्ये .. ५०..
स्मितरुचिरविकासिताननाब्जमतिसुलभं
        सुरराजनीलनीलम् .
सितजलरुहचारुनेत्रशोभं
        रघुपतिमीशगुरोर्गुरुं प्रपद्ये .. ५१..
हरिकमलजशम्भुरूपभेदात्त्वमिह
        विभासि गुणात्रयानुवृत्तः .
रविरिव जलपूरितोदपात्रेषु
        अमरपतिस्तुतिपात्रमीशमीडे .. ५२..
रतिपतिशतकोटिसुन्दराङ्ग
        शतपथगोचरभावनाविदूरम् .
यतिपतिहृदये सदा विभातं
        रघुपतिमार्तिहरं प्रभुं प्रपद्ये .. ५३..
इत्येवं स्तुवस्तस्य प्रसन्नोऽभूद्रघूत्तमः .
उवाच गच्छ भद्रं ते मम विष्णोः परं पदम् .. ५४..
शृणोति य इदं स्तोत्रं लिखेद्वा नियतः पठेत् .
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. ५५..
इति राघवभाषितं तदा श्रुतवान्
        हर्षसमाकुलो द्विजः .
रघुनन्दनसाम्यमास्थितः प्रययौ
        ब्रह्मसुपूजितं पदम् .. ५६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे अष्टमः सर्गः .. ८..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. नवमः सर्गः ..
        श्रीमहादेव उवाच
ततो रामो लक्ष्मणेन जगाम विपिनान्तरम् .
पुनर्दुःखं समाश्रित्य सीतान्वेषणतत्परः .. १..
तत्राद्भुतसमाकारो राक्षसः प्रत्यदृश्यत .
वक्षस्येव महावक्त्रश्चक्षुरादिविवर्जितः .. २..
बाहू योजनमात्रेण व्यापृतौ तस्य रक्षसः .
कबन्धो नाम दैत्येन्द्रः सर्वसत्त्वविहिंसकः .. ३..
तद्बाह्वोर्मध्यदेशे तौ चरन्तौ रामलक्ष्मणौ .
ददर्शतुर्महासत्त्वं तद्बाहुपरिवेष्टितौ .. ४..
रामः प्रोवाच विहसन्पश्य लक्ष्मण राक्षसम् .
शिरःपादविहीनोऽयं यस्य वक्षसि चाननम् .. ५..
बाहुभ्यां लभ्यते यद्यत्तत्तद्भक्षन् स्थितो ध्रुवम् .
आवामप्येतयोर्बाह्वोर्मध्ये सङ्कलितौ ध्रुवम् .. ६..
गन्तुमन्यत्र मार्गो न दृश्यते रघुनन्दन .
किं कर्तव्यमितोऽस्माभिरिदानीं भक्षयेत्स नौ .. ७..
लक्ष्मणस्तमुवाचेदं किं विचारेण राघव .
आवामेकैकमव्यग्रौ छिन्द्यावास्य भुजौ ध्रुवम् .. ८..
तथेति रामः खड्गेन भुजं दक्षिणमच्छिनत् .
तथैव लक्ष्मणो वामं चिच्छेद भुजमञ्जसा .. ९..
ततोऽतिविस्मितो दैत्यः कौ युवां सुरपुङ्गवौ .
मद्बाहुच्छेदकौ लोके दिवि देवेषु वा कुतः .. १०..
ततोऽब्रवीद्धसन्नेव रामो राजीवलोचनः .
अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् .. ११..
रामोऽहं तस्य पुत्रोऽसौ भ्राता मे लक्ष्मणः सुधीः .
मम भार्या जनकजा सीता त्रैलोक्यसुन्दरी .. १२..
आवां मृगयया यातौ तदा केनापि रक्षसा .
नीतां सीतां विचिन्वन्तौ चागतौ घोरकानने .. १३..
बाहुभ्यां वेष्टितावत्र तव प्राणरिरक्षया .
छिन्नौ तव भुजौ त्वं च को वा विकटरूपधृक् .. १४..
            कबन्ध उवाच
धन्योऽहं यदि रामस्त्वमागतोऽसि ममान्तिकम् .
पुरा गन्धर्वराजोऽहं रूपयौवनदर्पितः .. १५..
विचरँल्लोकमखिलं वरनारीमनोहरः .
तपसा ब्रह्मणो लब्धमवध्यत्वं रघूत्तम .. १६..
अष्टावक्रं मुनिं दृष्ट्वा कदाचिदहसं पुरा .
क्रुद्धोऽसावाह दुष्ट त्वं राक्षसो भव दुर्मते .. १७..
अष्टावक्रः पुनः प्राह वन्दितो मे दयापरः .
शापस्यान्तं च मे प्राह तपसा द्योतितप्रभः .. १८..
त्रेतायुगे दाशरथिर्भूत्वा नारायणः स्वयम् .
आगमिष्यति ते बाहू छिद्येते योजनायतौ .. १९..
तेन शापाद्विनिर्मुक्तो भविष्यसि यथा पुरा .
इति शप्तोऽहमद्राक्षं राक्षसीं तनुमात्मनः .. २०..
कदाचिद्देवराजानमभ्याद्रावमहं रुषा .
सोऽपि वज्रेण मां राम शिरोदेशेऽभ्यताडयत् .. २१..
तदा शिरो गतं कुक्षिं पादौ च रघुनन्दन .
ब्रह्मदत्तवरान्मृत्युर्नाभून्मे वज्रताडनात् .. २२..
मुखाभावे कथं जीवेदयमित्यमराधिपम् .
ऊचुः सर्वे दयाविष्टा मां विलोक्यास्यवर्जितम् .. २३..
ततो मां प्राह मघवा जठरे ते मुखं भवेत् .
बाहू ते योजनायामौ भविष्यत इतो व्रज .. २४..
इत्युक्तोऽत्रवसन्नित्यं बाहुभ्यां वनगोचरान् .
भक्षयाम्यधुना बाहू खण्डितौ मे त्वयानघ .. २५..
इतः परं मां श्वभ्रास्ये निक्षिपाग्नीन्धनावृते .
अग्निना दह्यमानोऽहं त्वया रघुकुलोत्तम .. २६..
पूर्वरूपमनुप्राप्य भार्यामार्गं वदामि ते .. २७..
इत्युक्ते लक्ष्मणेनाशु श्वभ्रं निर्मित्य तत्र तम् .
निक्षिप्य प्रादहत्काष्ठैस्ततो देहात्समुत्थितः .
कन्दर्पसदृशाकारः सर्वाभरणभूषितः .. २८..
रामं प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणिपत्य च .
कृताञ्जलिरुवाचेदं भक्तिगद्गदया गिरा .. २९..
            गन्धर्व उवाच
स्तोतुमुत्सहते मेऽद्य मनो रामातिसम्भ्रमात् .
त्वामनन्तमनाद्यन्तं मनोवाचामगोचरम् .. ३०..
सूक्ष्मं ते रूपमव्यक्तं देहद्वयविलक्षणम् .
दृग्रूपमितरत्सर्वं दृश्यं जडमनात्मकम् .
तत्कथं त्वां विजानीयाद्व्यतिरिक्तं मनः प्रभो .. ३१..
बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते .
बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन्निर्विषयेऽखिलम् .. ३२..
आरोप्यतेऽज्ञानवशान्निर्विकारेऽखिलात्मनि .
हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट् स्मृतम् .. ३३..
भावनविषयो राम सूक्ष्मं ते ध्यातृमङ्गलम् .
भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत् .. ३४..
स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते .
सप्तभिरुत्तरगुणैर्वैराजो धारणाश्रयः .. ३५..
त्वमेव सर्वकैवल्यं लोकास्तेऽवयवाः स्मृताः .
पातालं ते पादमूलं पार्ष्णिस्तव महातलम् .. ३६..
रसातलं ते गुल्फौ तु तलातलमितीर्यते .
जानुनी सुतलं राम ऊरू ते वितलं तथा .. ३७..
अतलं च मही राम जघनं नाभिगं नभः .
उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते .. ३८..
वदनं जनलोकस्ते तपस्ते शङ्खदेशगम् .
सत्यलोको रघुश्रेष्ठ शीर्षण्यास्ते सदा प्रभो .. ३९..
इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती .
अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः .. ४०..
चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः .
भ्रू भङ्ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत् .. ४१..
रुद्रोऽहङ्काररूपस्ते वाचश्छन्दांसि तेऽव्यय .
यमस्ते दंष्टृदेशस्थो नक्षत्राणि द्विजालयः .. ४२..
हासो मोहकरी माया सृष्टिस्तेऽपाङ्गमोक्षणम् .
धर्मः पुरस्तेऽधर्मश्च पृष्ठभाग उदीरितः .. ४३..
निमिषोन्मेषणे रात्रिर्दिवा चैव रघूत्तम .
समुद्राः सप्त ते कुक्षिर्नाड्यो नद्यस्तव प्रभो .. ४४..
रोमाणि वृक्षौषधयो रेतो वृष्टस्तव प्रभो .
महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव .. ४५..
यदस्मिन् स्थूलरूपे ते मनः सन्धार्यते नरैः .
अनायासेन मुक्तिः स्यादतोऽन्यन्नहि किञ्चन .. ४६..
अतोऽहं राम रूपं ते स्थूलमेवानुभावये .
यस्मिन् ध्याते प्रेमरसः सरोमपुलको भवेत् .. ४७..
तदैव मुक्तिः स्याद्राम यदा ते स्थूलभावकः .
तदप्यास्तां तवेवाहमेतद्रूपं विचिन्तये .. ४८..
धनुर्बाणधरं श्यामं जटावल्कलभूषितम् .
अपीच्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम् .. ४९..
इदमेव सदा मे स्यान्मानसे रघुनन्दन .. ५०..
सर्वज्ञः शङ्करः साक्षात्पार्वत्या सहितः सदा .
त्वद्रूपमेवं सततं ध्यायन्नास्ते रघूत्तम .
मुमूर्षूणां तदा काश्यां तारकं ब्रह्मवाचकम् .. ५१..
रामरामेत्युपदिशन्सदा सन्तुष्टमानसः .
अतस्त्त्वं जानकीनाथ परमात्मा सुनिश्चितः .. ५२..
सर्वे ते मायया मूढास्त्वां न जानन्ति तत्त्वतः .
नमस्ते रामभद्राय वेधसे परमात्मने .. ५३..
अयोध्याधिपते तुभ्यं नमः सौमित्रिसेवित .
त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते .. ५४..
            श्रीराम उवाच
तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेऽनघ .
याहि मे परमं स्थानं योगिगम्यं सनातनम् .. ५५..
जपन्ति ये नित्यमनन्यबुद्ध्या
          भक्त्या त्वदुक्तं स्तवमागमोक्तुम् .
तेऽज्ञानसम्भूतभवं विहाय
          मां यान्ति नित्यानुभवानुमेयम् .. ५६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे नवमः सर्गः .. ९..
________________________________________

      .. अध्यात्म रामायणम् ..
       .. अरण्य काण्डः ..
       .. दशमः सर्गः ..
        श्रीमहादेव उवाच
लब्ध्वा वरं स गन्धर्वः प्रयास्यन् राममब्रवीत् .
शबर्यास्ते पुरोभागे आश्रमे रघुनन्दन .. १..
भक्त्या त्वत्पादकमले भक्तिमार्गविशारदा .
तां प्रयाहि महाभाग सर्वं ते कथयिष्यति .. २..
इत्युक्त्वा प्रययौ सोऽपि विमानेनार्कवर्चसा .
विष्णोः पदं रामनामस्मरणे फलमीदृशम् .. ३..
त्यक्त्वा तद्विपिनं घोरं सिंहव्याघ्रादिदूषितम् .
शनैरथाश्रमपदं शबर्या रघुनन्दनः .. ४..
शबरी राममालोक्य लक्ष्मणेन समन्वितम् .
आयान्तमाराद्धर्षेण प्रत्युत्थायाचिरेण सा .. ५..
पतित्वा पादयोराग्रे हर्षपूर्णाश्रुलोचना .
स्वागतेनाभिनन्द्याथ स्वासने संन्यवेशयत् .. ६..
रामलक्ष्मणयोः सम्यक्पादौ प्रक्षाल्य भक्तितः .
तज्जलेनाभिषिच्याङ्गमथार्घ्यादिभिरादृता .. ७..
सम्पूज्य विधिवद्रामं ससौमित्रिं सपर्यया .
सङ्गृहीतानि दिव्यानि रामार्थं शबरी मुदा .. ८..
फलान्यमृतकल्पानि ददौ रामाय भक्तितः .
पादौ सम्पूज्य कुसुमैः सुगन्धैः सानुलेपनैः .. ९..
कृतातिथ्यं रघुश्रेष्ठमुपविष्टं सहानुजम् .
शबरी भक्तिसम्पन्ना प्राञ्जलिर्वाक्यमब्रवीत् .. १०..
अत्राश्रमे रघुश्रेष्ठ गुरवो मे महर्षयः .
स्थिताः शुश्रूषणं तेषां कुर्वती समुपस्थिता .. ११..
बहुवर्षसहस्राणि गतास्ते ब्रह्मणः पदम् .
गमिष्यन्तोऽब्रुवन्मां त्वं वसात्रैव समाहिता .. १२..
रामो दाशरथिर्जातः परमात्मा सनातनः .
राक्षसानां वधार्थाय ऋषीणां रक्षणाय च .. १३..
आगमिष्यति चैकाग्रध्याननिष्ठा स्थिरा भव .
इदानीं चित्रकूटाद्रावाश्रमे वसति प्रभुः .. १४..
यावदागमनं तस्य तावद्रक्ष कलेवरम् .
दृष्ट्वैव राघवं दग्ध्वा देहं यास्यसि तत्पदम् .. १५..
तथैवाकरवं राम त्वद्ध्यानैकपरायणा .
प्रतीक्ष्यागमनं तेऽद्य सफलं गुरुभाषितम् .. १६..
तव सन्दर्शनं राम गुरूणामपि मे न हि .
योषिन्मूढाप्रमेयात्मन् हीनजातिसमुद्भवा .. १७..
तव दासस्य दासानां शतशङ्घ्योत्तरस्य वा .
दासीत्वे नाधिकारोऽस्ति कुतः साक्षात्तवेव हि .. १८..
कथं रामाद्य मे दृष्टस्त्वं मनोवागगोचरः .
स्तोतुं न जाने देवेश किं करोमि प्रसीद मे .. १९..
            श्रीराम उवाच
पुंस्त्वे स्त्रीत्वे विशेषो वा जातिनामाश्रमादयः .
न कारणं मद्भजने भक्तिरेव हि कारणम् .. २०..
यज्ञदानतपोभिर्वा वेदाध्ययनकर्मभिः .
नैव द्रष्टुमहं शक्यो मद्भक्तिविमुखैः सदा .. २१..
तस्माद्भामिनि सङ्क्षेपाद्वक्ष्येऽहं भक्तिसाधनम् .. २२..
सतां सङ्गतिरेवात्र साधनं प्रथमं स्मृतम् .
द्वितीयं मत्कथालापस्तृतीयं मद्गुणेरणम् .
व्याख्यातृत्वं मद्वचसां चतुर्थं साधनं भवेत् .. २३..
आचार्योपासनं भद्रे मद्बुद्ध्यामायया सदा .
पञ्चमं पुण्यशीलत्वं यमादि नियमादि च .. २४..
निष्ठा मत्पूजने नित्यं षष्ठं साधनमीरितम् .
मम मन्त्रोपासकत्वं साङ्गं सप्तममुच्यते .. २५..
मद्भक्तेष्वधिका पूजा सर्वभूतेषु मन्मतिः .
बाह्यार्थेषु विरागित्वं शमादिसहितं तथा .. २६..
अष्टमं नवमं तत्त्वविचारो मम भामिनि .
एवं नवविधा भक्तिः साधनं यस्य कस्य वा .. २७..
स्त्रियो वा पुरुषस्यापि तिर्यग्योनिगतस्य वा .
भक्तिः सञ्जायते प्रेमलक्षणा शुभलक्षणे .. २८..
भक्तौ सञ्जातमात्रायां मत्तस्वानुभवस्तदा .
ममानुभवसिद्धस्य मुक्तिस्तत्रैव जन्मनि .. २९..
स्यात्तस्मात्कारणं भक्तिर्मोक्षस्येति सुनिश्चितम् .
प्रथमं साधनं यस्य भवेत्तस्य क्रमेण तु .. ३०..
भवेत्सर्वं ततो भक्तिर्मुक्तिरेव सुनिश्चितम् .
यस्मान्मद्भक्तियुक्ता त्वं ततोऽहं त्वामुपस्थितः .. ३१..
इतो मद्दर्शनान्मुक्तिस्तव नास्त्यत्र संशयः .
यदि जानासि मे ब्रूहि सीता कमललोचना .. ३२..
कुत्रास्ते केन वा नीता प्रिया मे प्रियदर्शना .. ३३..
            शबर्युवाच
देव जानासि सर्वज्ञ सर्वं त्वं विश्वभावन .
तथापि पृच्छसि यन्मां लोकाननुसृतः प्रभो .. ३४..
ततोऽहमभिधास्यामि सीता यत्राधुना स्थिता .
रावणेन हृता सीता लङ्कायां वर्ततेऽधुना .. ३५..
इतः समीपे रामास्ते पम्पानाम सरोवरम् .
ऋष्यमूकगिरिर्नाम तत्समीपे महानगः .. ३६..
चतुर्भिर्मन्त्रिभिः सार्धं सुग्रीवो वानराधिपः .
भीतभीतः सदा यत्र तिष्ठत्यतुलविक्रमः .. ३७..
वालिनश्च भयाद् भ्रातुस्तदगम्यमृषेर्भयात् .
वालिनस्तत्र गच्छ त्वं तेन सख्यं कुरु प्रभो .. ३८..
सुग्रीवेण स सर्वं ते कार्यं सम्पादयिष्यति .
अहमग्निं प्रवेक्ष्यामि तवाग्रे रघुनन्दन .. ३९..
मुहूर्तं तिष्ठ राजेन्द्र यावद्दग्ध्वा कलेवरम् .
यास्यामि भगवन् राम तव विष्णोः परं पदम् .. ४०..
इति रामं समामन्त्र्य प्रविवेश हुताशनम् .
क्षणान्निर्धूय सकलमविद्याकृतबन्धनम् .
रामप्रसादाच्छबरी मोक्षं प्रापातिदुर्लभम् .. ४१..
किं दुर्लभं जगन्नाथे श्रीरामे भक्तवत्सले .
प्रसन्नेऽधमजन्मापि शबरी मुक्तिमाप सा .. ४२..
किं पुनर्ब्रह्मणा मुख्याः पुण्याः श्रीरामचिन्तकाः .
मुक्तिं यान्तीति तद्भक्तिर्मुक्तिरेव न संशयः .. ४३..
भक्तिर्मुक्तिविधायिनी भगवतः श्रीरामचन्द्रस्य हे
लोकाः कामदुघाङ्घ्रिपद्मयुगलं सेवध्वमत्युत्सुकाः .
नानाज्ञानविशेषमन्त्रविततिं त्यक्त्वा सुदूरे भृशं
रामं श्यामतनुं स्मरारिहृदये भान्तं भजध्वं बुधाः .. ४४..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
   अरण्यकाण्डे दशमः सर्गः .. १०..