अन्तरत्वाधिकरणम्...

विकिपुस्तकानि तः

अन्तरत्वाधिकरणमारचयत।(३.३.३५) [विद्यैक्यम्...] यथा एको देव: सर्वभूतेषु गूढ:.. .इत्यत्र भूतग्रामस्य अन्तरत्वेन एवं वेद्यैकत्वाद् विद्यैक्यम्। अभ्यासस्य उपपत्ति: उपदेशान्तरवत्।छान्दोग्ये तत्त्वमसि इति नववारमावृत्तम्।तथापि विद्या एका एव।य़तो हि तत्र उपक्रमोपसंहारयो: ऐक्यमस्ति।
अत्रापि उपक्रम: प्रश्नरूप:।
उपसंहार: - अतोऽन्यद् आर्तम्। एवमुभयत्र समानतास्ति।
निर्णय: - विद्याभेद: नास्ति।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=अन्तरत्वाधिकरणम्...&oldid=5715" इत्यस्माद् प्रतिप्राप्तम्