विकिपुस्तकानि तः

अग्नि: -त्रिविध:-विषम-तीक्ष्ण-मन्दभेदात्-अ.हृ.सू.१.८
अजीर्णम्-त्रिविधम्-आम-विष्टब्ध-विदग्धभेदात्-अ.हृ.सू.८.२५,२६
अञ्जनम्-त्रिविधम्-लेखन-रोपण-दृष्टिप्रसादनभेदात्-अ.हृ.सू.२३.१०
अञ्जनकल्पना-त्रिविधा-पिण्ड-रसक्रिया-चूर्णभेदात्-अ.हृ.सू.२३.१४
अञ्जनमात्रा-पञ्चविधा-हरेणु-वेल्ल-द्विहरेणु-शलाकाद्वय-शलाकात्रय-भेदात्-अ.हृ.सू.२३.१५
अञ्जनविषय:-त्रिविध:-गुरुदोष-मध्यदोष-लघुदोष-भेदात्-अ.हृ.सू.२३.१४
अपतर्पणम्-त्रिविधम्-लङ्घन-लङ्घनपाचन-शोधनभेदात्-अ.हृ.सू.८.२१,२२
अपथ्याशनम्-त्रिविधम्-समशन-अध्यशन-विषमाशनभेदात्-अ.हृ.सू.८.३५
अयनम् -द्विविधम्-उत्तर-दक्षिण-भेदात्-अ.हृ.सू.३.२,४
असात्म्येन्द्रियार्थसंयोग:-त्रिविध:-हीनयोग-मिथ्यायोग-अतियोगभेदात्-अ.हृ.सू.१२.३६

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=अ&oldid=5440" इत्यस्माद् प्रतिप्राप्तम्