अथ चतुर्थोऽध्यायः

विकिपुस्तकानि तः

xल्.(रामावतारे अयोध्याप्रवेशः )

अथ चतुर्थोऽध्यायः

ओं । अथाभ्यवर्धं श्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः ।

नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम् । ४.१ ।

निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् ।

विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत् । ४.२ ।

तन्मातरः पौरजना अमात्या अन्तः पुरा वैषयिकाण्स्च सर्वे ।

अवेक्षमाणाः परमं पुमां सं स्वानन्दतृप्ता इव सम्बभूवुः । ४.३ ।

ततः सुवं शे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् ।

वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम । ४.४ ।

तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद्विसृष्टः ।

जगाम रामः सह लक्ष्मणेन सिद्धाण्स्रमं सिद्धजनाभिवन्द्यः । ४.५ ।

अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।

ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य । ४.६ ।

अथो जघानाऽशु शरेण ताटकां वराद्विधातुस्तदनन्यवध्याम् ।

ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम् । ४.७ ।

शरेण मारीचमथार्णवेऽक्षिपद्वचो विरिञ्चस्य तु मानयानः ।

अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ । ४.८ ।

तदा विदेहेन सुतास्वयं वरो विघोषितो दिक्षु विदिक्षु सर्वशः ।

निधार्य तद्गाधिसुतानुयायी ययौ विदेहाननुजानुयातः । ४.९ ।

अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम् ।

स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन । ४.१० ।

बलं स्वभक्तेरधिकं प्रकाण्सयन्ननुग्रहं च त्रिदशेष्वतुल्यम् ।

अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः । ४.११ ।

xलि.श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते ।

सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः । ४.१२ ।

पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य ।

विदेहनारीनरवर्यसऽ न्घा यथा महापूरुषिकास्तदङ्घ्रिम् । ४.१३ ।

तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् ।

समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाण्सम् । ४.१४ ।

मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् ।

उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाण्स्विति । ४.१५ ।

स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे।

शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृता पुरस्तात् । ४.१६ ।

तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा ।

स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम् । ४.१७ ।

न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः ।

कुतो नरास्तद्वरतो हि किङ्करा सहानसैवात्र कृषन्ति कृच्छ्रतः । ४.१८ ।

अधार्यमेतद्धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः ।

सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत् । ४.१९ ।

इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः ।

समेत्य भूपाण्स्च समीपमाण्सु प्रगृह्य तच्चालयितुं न शेकुः । ४.२० ।

सं स्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्छिताः ।

तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनां स्वयम्भुवः । ४.२१ ।

पुरा हि मेऽदात्प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन ।

बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति । ४.२२ ।

ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः ।

xलिइ.ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः । ४.२३ ।

तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाण्स्वथाऽनयत् ।

समीक्ष्य तद्वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत् । ४.२४ ।

विकृष्यमाणं तदनन्तराधसा परेण निः सीमबलेन लीलया ।

अभज्यतासह्यममुष्य तद्बलं प्रसोढुमीशं कुत एव तद्भवेत् । ४.२५ ।

स मध्यतस्तत्प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः ।

विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा ण्सशी । ४.२६ ।

तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् ।

शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा । ४.२७ ।

अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी ।

उपेत्य मन्दं लल्. इतैः पदैस्तां तदं स आसज्य च पार्श्वतोऽभवत् । ४.२८ ।

ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत्समन्तात् ।

रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम् । ४.२९ ।

लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽशु पित्रे ।

विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः । ४.३० ।

अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया ।

स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाण्स्वेव स यत्र मैथिलः । ४.३१ ।

स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः ।

पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः । ४.३२ ।

तदा विमानावलिभिर्नभस्तल्. अं दिदृक्षतां सङ्कुलमास नाकिनाम् ।

सुरानका दुन्दभयोऽ विनेदिरे जगुश्च गन्धर्ववराः सहस्रशः । ४.३३ ।

विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः ।

तदा तुरामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तल्. अम् । ४.३४ ।

xलिइइ.यथा पुरा सागरजास्वयं वरे सुमानसानामभवत्समागमः ।

तथा ह्यभूत्सर्वदिवौकसां तदा तथा मुनीनां सहभूभृतां भुवि । ४.३५ ।

प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः ।

यथा पुरा सागरजासमेतः सुरासुराणाममृताब्धिमन्थने । ४.३६ ।

स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः ।

मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः । ४.३७ ।

प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः ।

ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव । ४.३८ ।

महोत्सवं तं त्वनुभूय देवता नराण्स्च सर्वे प्रययुर्यथागतम् ।

पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः । ४.३९ ।

तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् ।

विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम् । ४.४० ।

अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः ।

समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः । ४.४१ ।

न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः ।

सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽगतोऽस्म्यहम् । ४.४२ ।

स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः ।

अभेदमज्ञेष्वभिदर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि । ४.४३ ।

शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् ।

उमापतिस्त्वेकमधारयत्ततो रमापतिश्चापरमुत्तमोत्तमम् । ४.४४ ।

तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः ।

रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः । ४.४५ ।

ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य ।

यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभवत् । ४.४६ ।

xलिव्.शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् ।

शिवस्तदा देवगणः समस्ताः शशं सुरुच्चैर्जगतो हरेर्बलम् । ४.४७ ।

यदीरणेनैव विनैष ण्सङ्करः शशाक न प्रश्वसितुं च केवलम् ।

किमत्र वक्तव्यमतो हरेर्बलं हरात्परं सर्वत एव चेति । ४.४८ ।

ततः प्रणम्याऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः ।

जगाम कैलासममुष्य तद्धनुस्त्वया प्रभग्नं किल लोकसन्निधौ । ४.४९ ।

धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात्कोटिगुणं पुनश्च ।

वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम् । ४.५० ।

यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति ।

इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत्विष्णुबलं हराद्वरम् । ४.५१ ।

प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया ।

चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च सं शयं नुदन् । ४.५२ ।

प्रदर्शिते विष्णुबले समस्ततो हराच्च निः सङ्ख्यतया महाधिके ।

जगाद मेघौघगभीरया गिरा सराघवं भार्गव आदिपूरुषः । ४.५३ ।

अलं बलं ते जगतोऽखिलाद्वरं परोऽसि नारायण एव नान्यथा ।

विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद्विभोः । ४.५४ ।

पुराऽतुलो नाम महासुरोऽभवद्वरात्स तु ब्रह्मण आप लोकताम् ।

पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे । ४.५५ ।

अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद्व्यवस्थितः ।

इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे । ४.५६ ।

पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।

स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽशु बभूव भस्मसात् । ४.५७ ।

इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् ।

xल्व्.तपस्तदीयं प्रवदन्मुमोद तदीयमेव ह्यभवत्समस्तम् । ४.५८ ।

निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः ।

वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद । ४.५९ ।

स चेष्टितं चैव निजाण्स्रयस्य जनस्य सत्तत्त्वविबोधकारणम् ।

विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा । ४.६० ।

ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाण्सयन् ।

द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात्समक्षम् । ४.६१ ।

समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य ।

प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः । ४.६२ ।

ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह ।

रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हिसीतया । ४.६३ ।

यथा पुरा ण्स्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये ।

तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया । ४.६४ ।

इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि ।

दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते । ४.६५ ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमहाभारततात्पर्यनिर्णये

रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः

"https://sa.wikibooks.org/w/index.php?title=अथ_चतुर्थोऽध्यायः&oldid=4913" इत्यस्माद् प्रतिप्राप्तम्