अप्रस्तुतप्रशंसा

विकिपुस्तकानि तः

अप्रस्तुतप्रशंसा (अलङ्कारः) त्रिविधः।सारूप्यनिबन्धनः, कार्यकारणभावनिबन्धनः, सामान्यविशेषभावनिबन्धनः च।

सारूप्यनिबन्धनः द्विविधः।शुद्धसारूप्यनिबन्धनः, श्लेषमूलसारूप्यनिबन्धनः च।

शुद्धसारूप्यनिबन्धनः त्रिविधः।वाच्यार्थस्य सम्भवे (वाच्ये अनध्यारोपे), वाच्यार्थस्य असम्भवे (वाच्ये अध्यारोपे), उभयरूपत्वे (अंशे अध्यारोपे) च।
श्लेषमूलसारूप्यनिबन्धनः द्विविधः।श्लिष्टविशेषणविशेष्यनिबन्धनः श्लिष्टविशेषणनिबन्धनः च।

श्लिष्टविशेषणविशेष्यनिबन्धनः त्रिविधः।वाच्यार्थस्य सम्भवे, वाच्यार्थस्य असम्भवे, उभयरूपत्वे च।
श्लिष्टविशेषणनिबन्धनः द्विविधः।श्लिष्टविशेषणविशेष्यनिबन्धनः श्लिष्टविशेषणनिबन्धनः।

कार्यकारणभावनिबन्धनः द्विविधः प्रस्तुतकार्ये अप्रस्तुतकारणः, अप्रस्तुतकारणे प्रस्तुतकार्यः च।

सामान्यविशेषभावनिबन्धनः द्विविधः प्रस्तुतसामान्ये अप्रस्तुतविशेषः, प्रस्तुतविशेषे अप्रस्तुतसामान्यः

काव्यालङ्कारभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=अप्रस्तुतप्रशंसा&oldid=6240" इत्यस्माद् प्रतिप्राप्तम्