आनन्दकन्द 1.19

विकिपुस्तकानि तः
ऋतुचर्या, कालविभागः

श्रीभैरवी ।
भगवन् त्वत्प्रसादेन नित्याचारक्रमः श्रुतः ।
स्वामिन्नैमित्तिकाचारं श्रोतुं वाञ्छास्ति मे वद ॥ आक-१,१९.१ ॥

श्रीभैरवः ।
तच्छृणु त्वं महादेवि ब्रूमि नैमित्तिकीं विधिम् ।
कालाधीनः स तु भवेदनपायोऽमितः सदा ॥ आक-१,१९.२ ॥

अनादिनिधनः सूक्ष्मः स्थूलो व्याप्तः सदातनः ।
ब्रह्मादयश्च सूर्याद्या महाभूतादयः परे ॥ आक-१,१९.३ ॥

कालानुसारिणः सर्वे प्रयत्ने कालरूपिणः ।
कालादेव हि जायन्ते लीयन्ते तत्र सर्वदा ॥ आक-१,१९.४ ॥

यः कालः सोऽहमेवेति त्वं च कालप्रवर्तिनी ।
तस्माज्जन्मभृतां जन्मनिधनाय निवेद्यते ॥ आक-१,१९.५ ॥

अविभाज्यो हि कालोऽयं तथापि प्रविभज्यते ।
तीक्ष्णसूच्याब्दपत्रं तु यावत्कालेन भिद्यते ॥ आक-१,१९.६ ॥

स कालो लव इत्युक्तस्त्रुटी त्रिंशल्लवैर् भवेत् ।
तद्योऽयं स्यात्त्रुटिः कालो मात्रा स्यात्तद्द्वयान्विता ॥ आक-१,१९.७ ॥

दृक्पक्ष्मणोः परिक्षेपः स तु मात्रा प्रशस्यते ।
मात्राष्टादशभिः काष्ठा काष्ठात्रिंशद्युता कला ॥ आक-१,१९.८ ॥

कलात्रिंशत्क्षणः प्रोक्तः क्षणैः षड्भिश्च नाडिका ।
नाडीद्वयं मुहूर्तः स्यात्तैश्चतुर्भिश्च यामकः ॥ आक-१,१९.९ ॥

यामैश्चतुर्भिर् दिवसस्तथा रात्रिर्भवेत्प्रिये ।
एवं दिवानिशं किं तु पूर्वाह्णो दश नाडिकाः ॥ आक-१,१९.१० ॥

मध्याह्ने दश नाडी स्यादपराह्णस्तथैव च ।
पूर्वरात्रं चार्धरात्रं तथैवापररात्रकम् ॥ आक-१,१९.११ ॥

दिवसैः पञ्चदशभिः पक्षः स्याच्छुक्लसंज्ञकः ।
द्वितीयः कृष्णपक्षः स्याद्द्वाभ्यां मासस्तु जायते ॥ आक-१,१९.१२ ॥

मासाभ्यामृतुसंज्ञा स्यादृतुभ्यां कालसंज्ञकः ।
ऋतुत्रयं स्यादयनं द्वाभ्यां संवत्सरो भवेत् ॥ आक-१,१९.१३ ॥

अष्टादशप्रकारेण कालस्तस्माद्विभज्यते ।
माघादिमासाः क्रमशो भवन्ति शिशिरादयः ॥ आक-१,१९.१४ ॥

शिशिरश्च वसन्तश्च ग्रीष्मो वर्षा शरद्धिमः ।
ऋतवो दक्षिणं तेषां कथयामि शृणु प्रिये ॥ आक-१,१९.१५ ॥

हेमन्तर्तुस्वरूपम्

तत्र सूर्यो दिशश्चैव हिमानीकलुषीकृताः ।
धूमधूम्ररजोमन्दो वायुः शीतप्रबोधनः ॥ आक-१,१९.१६ ॥

रोमाञ्चकारी कौबेरो लवल्यः पुष्पितास्तदा ।
पुंनागलोध्रफलिनीपुष्पामोदितषट्पदाः ॥ आक-१,१९.१७ ॥

गजवाजीगोमहिषीकाकाजाद्याश्च गर्विताः ।
सरित्प्रालेयपटलसंछन्नशकुनादयः ॥ आक-१,१९.१८ ॥

सोष्णबाष्पजलाः कूपाः पश्य हैमन्तिके ऋतौ ।

शिशिरर्तुस्वरूपम्

एवं हि शिशिरे काले चयं याति कफः स्वतः ॥ आक-१,१९.१९ ॥

वसन्तर्तुस्वरूपम्

वसन्ते विमला दिक्काः सूर्यश्चारुणदीधितः ।
मलयानिलसञ्चारो नवपल्लवशोभिताः ॥ आक-१,१९.२० ॥

नवीनत्वक्पलाशाढ्या वृक्षाः सर्वत्र पुष्पिताः ।
सहकाशोकबकुलमाधवीचम्पकोद्भवैः ॥ आक-१,१९.२१ ॥

पलाशकादिमैः पुष्पैः प्रविभाति वनस्थली ।
भ्रमद्भ्रमरनिध्वानकोकिलालापसंकुला ॥ आक-१,१९.२२ ॥

श्लेष्मकोपश्च भवति कालः सर्वोत्तमो ह्ययम् ।

ग्रीष्मर्तुस्वरूपम्

ग्रीष्मे तीक्ष्णकरश्चण्डोऽतसीकुसुमसन्निभः ॥ आक-१,१९.२३ ॥

संतापितमहीदिक्कः शोषिताशेषभूरसः ।
दावाग्निनातिज्वलिता दिशो भूमिश्च धूसराः ॥ आक-१,१९.२४ ॥

नैरृतो वायुरत्युग्रो वात्या चोग्रासुखा भवेत् ।
आतपस्वेदपवनैः प्राणिनो ज्वरिता इव ॥ आक-१,१९.२५ ॥

संतप्तक्रोडमहिषमातङ्गैर् आकुलीकृताः ।
चण्डाशुकिरणोत्तप्तशुष्कस्वल्पजलान्विताः ॥ आक-१,१९.२६ ॥

कल्लोलितास्तटाकाद्याः संतप्तजलजन्तवः ।
जीर्णशुष्कविशीर्णैश्च पर्णैश्च पतितैर् द्रुमाः ॥ आक-१,१९.२७ ॥

सोष्माश्छायाविहीनाश्च वायुव्याकुलिता भृशम् ।
शुष्कपत्रलतागुल्माः शिरीषाः कुसुमोज्ज्वलाः ॥ आक-१,१९.२८ ॥

श्लेष्मक्षयश्चानुदिनं तस्माद्वायोश्चयो भवेत् ।

वर्षर्तुस्वरूपम्

वर्षर्तौ पश्चिमो वायुर्मही नवतृणावृता ॥ आक-१,१९.२९ ॥

भिन्नैस्तथाञ्जनाभैश्च जलदैश्छादिताखिला ।
शक्रगोपावृता पृथ्वी सर्वसस्यमनोहरा ॥ आक-१,१९.३० ॥

भूलतानिवहच्छन्ना जलक्लिन्ना च पङ्किला ।
मत्तकेकिकुलक्रीडानृत्तविस्तीर्णपिञ्छका ॥ आक-१,१९.३१ ॥

भेकभीकरनिध्वानबधिरीकृतदिङ्मुखा ।
कदम्बकदलीजातिकुटजामोदमेदुरा ॥ आक-१,१९.३२ ॥

धाराधराम्बुधाराभिघातनष्टसरोरुहा ।
प्रभूतसलिलापूर्णसोपाना दीर्घिका भृशम् ॥ आक-१,१९.३३ ॥

पतिसंयोगसदृशमहाकारा महाजलाः ।
पूर्णोभयतटान्ताश्च नद्यः सकलुषोदकाः ॥ आक-१,१९.३४ ॥

नभः स्तनितजीमूतप्रोद्यद्विद्युत्प्रदीपितम् ।
अन्योन्याम्बुदसंघट्टजातनिर्घोषभीकरम् ॥ आक-१,१९.३५ ॥

इन्द्रचापलसन्मेघच्छादितार्केन्दुमण्डलम् ।
वनं हृष्टाजमहिषकिटिचातकसङ्कुलम् ॥ आक-१,१९.३६ ॥

श्लेष्मा क्षीणतरो वायोः कोपः पित्तचयस्तदा ।

शरदृतुस्वरूपम्

शरदि स्फुरिताभाश्च भानोस्तीक्ष्णा मरीचयः ॥ आक-१,१९.३७ ॥

प्रक्षीणवारिविमलवारिदोन्मुक्तमार्गकाः ।
ज्योत्स्नामृतरसासिक्तमोदिताखिलजन्तवः ॥ आक-१,१९.३८ ॥

स्फुरितोडुकुलाकीर्णा रात्रयश्च मनोहराः ।
विमलाकाशरुचिराः कामलीलोत्सवप्रदाः ॥ आक-१,१९.३९ ॥

मही चाश्यानपङ्का च कणिकापूर्णशालिका ।
सदस्यः फुल्लकमलकुमुदोत्पलमण्डिताः ॥ आक-१,१९.४० ॥

प्रहृष्टमीनहंसालीलीलालोलतरङ्गिकाः ।
अमलाम्बुसराकीर्णाः स्नानपानहितप्रदाः ॥ आक-१,१९.४१ ॥

दिशः प्रफुल्लरुचिरकाशचामरशोभिताः ।
विमलामोदितक्रोञ्चमल्लिकापरिमण्डिताः ॥ आक-१,१९.४२ ॥

सप्तच्छदरजोयोगदृप्तदन्तिकुलं वनम् ।
प्रक्षीयते तदा वायुः पित्तं कुप्यति पार्वति ॥ आक-१,१९.४३ ॥

आदानविसर्गकालस्वरूपम्

दिवानिशादिमध्यान्ते श्लेष्मपित्तसमीरणाः ।
कुप्यन्ति ऋतवः सर्वे प्रवर्तन्ते क्रमाच्छिवे ॥ आक-१,१९.४४ ॥

दिनमाग्नेयरूपं स्याद् रात्रिः सौम्यमयी भवेत् ।
द्वौ च पक्षौ तदा देवि ऋतू हेमन्तशैशिरौ ॥ आक-१,१९.४५ ॥

तौ ऋतू हिमकालः स्यादुष्णौ मधुनिदाघकौ ।
प्रावृट्शरदृतू ज्ञेयौ वर्षाकालः स उच्यते ॥ आक-१,१९.४६ ॥

ऋतुभिः शिशिराद्यैस्तत्त्रिभिः स्यादुत्तरायणम् ।
तदा ज्ञेयमिति ज्ञेयमादानं तद्भवेत्प्रिये ॥ आक-१,१९.४७ ॥

सूर्यानिलौ स्वभावेन भूमिसौम्यरसापहौ ।
किंतु मार्गवशादेतावत्युष्णखररूक्षकौ ॥ आक-१,१९.४८ ॥

आददाते बलं तेजः प्राणिनां प्रतिवासरम् ।
तिक्तः कषायकटुकौ प्रबलाः स्युर्यथोत्तरम् ॥ आक-१,१९.४९ ॥

प्रावृडाद्यैश्च ऋतुभिस्त्रिभिः स्याद्दक्षिणायनम् ।
एतत्सोमात्मकं विद्धि विसर्गाख्यमिति स्मृतम् ॥ आक-१,१९.५० ॥

प्रकृत्या शीतला वृष्ट्या वायुसोमाम्बुदाः परम् ।
बलिनः स्युर्यतस्तस्मात्सूर्यः क्षीणरुचिर् भवेत् ॥ आक-१,१९.५१ ॥

गते भूतलतापेऽस्मिन् प्राणिनां प्रतिवासरम् ।
कालो बलं विसृजति प्रबलाः स्युर्यथोत्तरम् ॥ आक-१,१९.५२ ॥

अत्राम्ललवणौ स्वादू रसाः स्निग्धा भवन्ति हि ।
हेमन्ते शिशिरे पूर्णं मधौ शरदि मध्यमम् ॥ आक-१,१९.५३ ॥

ग्रीष्मे प्रावृषि शीतं स्यात्सर्वेषां प्राणिनां बलम् ।

हेमन्तर्तुचर्या

रसस्य बलिनः शीतसंवृतत्वाद्धिमागमे ॥ आक-१,१९.५४ ॥

कोष्ठाग्नेश्चाविकीर्णत्वात्पिण्डितो जठरे यतः ।
ततो बलीयान् कोष्ठाग्निस् तस्मिन् स्वल्पाशनो यदि ॥ आक-१,१९.५५ ॥

वायुना दीप्यते वह्निः पचेद्धातून् रसादिकान् ।
तस्माद्धिमागमे सेव्यो मधुरो लवणाम्लकः ॥ आक-१,१९.५६ ॥

अथ दैर्घ्यान्निशानां तु क्षुधा प्रातस्तरां भवेत् ।
दिनचर्याप्रकारेण विसृजन्मलमूत्रकम् ॥ आक-१,१९.५७ ॥

दन्तकाष्ठादिकं सर्वं विदध्यात्परमेश्वरि ।
ततो मूर्धार्हवातघ्नतैलेनाभ्यङ्गम् आचरेत् ॥ आक-१,१९.५८ ॥

गात्राभ्यङ्गं मर्दनं च यावच्छक्यं च यथासुखम् ।
कुशलैर् बाहुयुद्धं च यावच्छक्यं भजेत्ततः ॥ आक-१,१९.५९ ॥

गोधूमचणकैर् मुद्गैर् हृततैलो यथाविधि ।
स्नात्वा कौशेयेके रक्ते लघुन्युष्णे सुसान्द्रके ॥ आक-१,१९.६० ॥

वाससी परिधायैव कस्तूर्या कुङ्कुमेन च ।
कालागरुद्रवेणैव चर्चां कुर्वीत विग्रहे ॥ आक-१,१९.६१ ॥

धूपयेद्देहचिकुरान्कालागरुजधूपतः ।
चम्पकं बकुलं पुष्पं शतपत्रं च कैतकम् ॥ आक-१,१९.६२ ॥

जवाद्यैरुपलिप्तानि कृत्वा शिरसि धारयेत् ।
गुडासवं मद्यमण्डं मद्यं मांसं च मेदुरम् ॥ आक-१,१९.६३ ॥

स्निग्धं मांसरसं सोष्णं माषगोधूमपिष्टजान् ।
इक्षुक्षीरविकारांश्च सोष्णमन्नं तिलोद्भवम् ॥ आक-१,१९.६४ ॥

शौचे सुखोष्णं सलिलं सोष्मलं चारु मन्दिरम् ।
शयनं कौथकश्लक्ष्णमृदुलाजिनकम्बलैः ॥ आक-१,१९.६५ ॥

प्रावारैः शुभकौशेयैः क्रमेणास्तृतमुज्ज्वलम् ।
भजेदवृद्धसूर्यांशून् पृष्ठभागेन शाम्भवि ॥ आक-१,१९.६६ ॥

स्वेदं चोपानहं नित्यं हसन्तीतीव्रतापिते ।
गर्भगेहे निवासं च वृत्तपीनोन्नतस्तनीः ॥ आक-१,१९.६७ ॥

रथाङ्गवृत्तसुश्रोण्यो रम्भास्तम्भोरुमण्डिताः ।
मद्यपानमदोन्मत्ता वस्त्रस्रग्गन्धशोभिताः ॥ आक-१,१९.६८ ॥

प्रियाः प्रीताः समाश्लिष्येन्न बाधा शीतदोषजा ।
कस्तूरी कुङ्कुमं चन्द्रं लवङ्गं जातिकाफलम् ॥ आक-१,१९.६९ ॥

प्रत्येकं निष्कमेकं स्यात्सारः खदिरसम्भवः ।
युञ्ज्यात्षोडशनिष्कं च सर्वं पेष्यं हिमाम्बुना ॥ आक-१,१९.७० ॥

गुलिकां मरिचाकारां कुर्याद्दौर्गन्ध्यनाशिनीम् ।
वातश्लेष्महरा रुच्या गुटिकैषा प्रकीर्तिता ॥ आक-१,१९.७१ ॥

गुट्यन्वितं च ताम्बूलं यथेष्टं भक्षयेत्सदा ।
एवं हेमन्तचर्या स्यात् शिशिरे ऽप्यमुमाचरेत् ॥ आक-१,१९.७२ ॥

श्लेष्मा चितः स्यान्नितरां भजेद्धैमन्तिकं विधिम् ।
अत्रादानभवं रूक्षं भवेच्छीतो महत्तरः ॥ आक-१,१९.७३ ॥

वसन्तर्तुचर्या

शिशिरे तु चितः श्लेष्मा वसन्तेऽर्कांशुविद्रुतः ।
नाशयेज्जाठरं वह्निं स्वयं तोयस्वभावतः ॥ आक-१,१९.७४ ॥

जनयेद्रोगमखिलं तस्माच्छीघ्रं कफं जयेत् ।
अथ वासन्तिकां चर्यां कथयामि मम प्रिये ॥ आक-१,१९.७५ ॥

तीक्ष्णाञ्जनच्छर्दिनस्यैर् व्यायामोद्वर्तनैरपि ।
पादाभ्यां मर्दनेनोष्मवारिस्नानेन तं हरेत् ॥ आक-१,१९.७६ ॥

काषायरक्तकौसुम्भकौशेयवसनानि च ।
परिधाय सकर्पूरागरुणाङ्गानि धूपयेत् ॥ आक-१,१९.७७ ॥

कस्तूरीकुङ्कुमहिमैश्चन्दनैर्लेपयेत् तनुम् ।
चूतचम्पकपुन्नागपूगकेसरपाटलम् ॥ आक-१,१९.७८ ॥

माधवीकेतकीमल्लिकाशोकनवमालिकाः ।
जवाद्यैर्लेपिताः कृत्वा वहेत्कल्हारमुत्पलम् ॥ आक-१,१९.७९ ॥

मद्यं पञ्चविधं प्रोक्तं सर्वव्याधिहरं परम् ।
माधवारिष्टमार्द्वीकासवशीथुर् इतीरिताः ॥ आक-१,१९.८० ॥

क्षौद्रैर् मदकरद्रव्यै रचितो माधवः स्मृतः ।
चिरं मदकरद्रव्यं खनित्वा स्थापितं भुवि ॥ आक-१,१९.८१ ॥

अरिष्टोऽयमिति ज्ञेयो मार्द्वीको गोस्तनीभवः ।
आसवो मदकृद्द्रव्यसवनाद्वा समुद्भवः ॥ आक-१,१९.८२ ॥

शीथुर् इक्षुरसाज्जातः सेव्याः पञ्च मया मताः ।
कामिनीवदनाम्भोजवासिताश् चित्तहारिणः ॥ आक-१,१९.८३ ॥

पुष्पादिवासिता हृद्याः कान्तानयनरञ्जिताः ।
पुराणाः कटुकास्तिक्ताः कषायाः श्लेष्महारिणः ॥ आक-१,१९.८४ ॥

मातुलुङ्गाम्रजम्बूनां पत्रपुष्पफलान्विताः ।
सुहृद्भिः सह जंबीररसार्द्रकपलाण्डुकम् ॥ आक-१,१९.८५ ॥

जाङ्गलं पललं शूल्यं तद्रसं च कृतं नवम् ।
पुराणक्षौद्रगोधूमयवषष्टिकशालिकान् ॥ आक-१,१९.८६ ॥

भजेत्कफघ्नं शाकं च व्यञ्जनं पानकं तथा ।
अमद्यपस्तु शुण्ठ्यम्बु मुस्ताम्बु क्षौद्रवारि वा ॥ आक-१,१९.८७ ॥

खदिरासनसारोत्थक्वथितं वारि वा पिबेत् ।
उद्याने सौधकाचाद्यैर्मणिनीकाशरोचिभिः ॥ आक-१,१९.८८ ॥

कुट्टिमैर् मण्डिते चारुमण्डपे सुरतोचिते ।
कोकिलालापरुचिरे सुगन्धिकुसुमोज्ज्वले ॥ आक-१,१९.८९ ॥

बहुपादपसच्छायावारितोष्णाशुदीधितौ ।
समन्तात् सलिलापूर्णकुल्याभिः शीतलीकृते ॥ आक-१,१९.९० ॥

मलयानिलसञ्चारशमितश्रमवारिणि ।
नानाप्रसूनसुभगशाखिनीनालनन्दिते ॥ आक-१,१९.९१ ॥

लम्बमानसुगन्धस्रङ्मकरन्दाभिषेचिते ।
उशीरपाटलीपङ्क्तिशोभिते बिसविस्तृते ॥ आक-१,१९.९२ ॥

पुष्पैर् आकीर्णिते मन्दतालवृन्तानिलोज्ज्वले ।
समासीनः प्रियालापचतुराः कामलोलुपाः ॥ आक-१,१९.९३ ॥

कन्दर्पदर्पसर्वस्वाः सूक्ष्मस्वच्छांबराः प्रियाः ।
तरुणी रमयन् गोष्ठीः कुर्वंस्ताभिर्मनोहराः ॥ आक-१,१९.९४ ॥

सुहृद्भिर् आप्तैः सहितो मध्याह्नं गमयेत्सुखी ।
अतिशीतगुरुस्निग्धस्वाद्वम्ललवणानि च ॥ आक-१,१९.९५ ॥

तिलेक्षुक्षीरविकृतिदिवास्वप्नातिपिच्छिलम् ।
मत्स्यं क्षारोदकं पूपं श्लेष्मलं वर्जयेन्मधौ ॥ आक-१,१९.९६ ॥

ग्रीष्मर्तुचर्या

ग्रीष्मे ह्यत्यर्थतीक्ष्णः स्याद् घर्मभानुर्भुवो रसान् ।
स्निग्धान् गुणांश्च क्षपयेत्कफस्तस्मात्क्षयं व्रजेत् ॥ आक-१,१९.९७ ॥

तेन वायुश्चितः स्याच्च पूरितैः शीतलैर्जलैः ।
चन्दनागरुकस्तूरीकुङ्कुमैश्च सुगन्धिभिः ॥ आक-१,१९.९८ ॥

प्रसूनैर्विविधैः फुल्लैर्वासिते मल्लिकादिभिः ।
कामिनीपीनवक्षोजदघ्नाम्बुनि सुशोधिते ॥ आक-१,१९.९९ ॥

ह्रदे वा दीर्घिकायां वा संस्कृतायां यथाविधि ।
आ कर्णपूर्णनयनविराजितमुखेन्दुभिः ॥ आक-१,१९.१०० ॥

मृणालभूषणोद्भासिशिरीषमृदुबाहुभिः ।
कर्पूरमुक्ताकुसुममालामलयजोज्ज्वलैः ॥ आक-१,१९.१०१ ॥

सूक्ष्मकौसुम्भवसनबद्धमध्यनितम्बिभिः ।
स्वनूपुररवाकृष्टसारसारावरञ्जितैः ॥ आक-१,१९.१०२ ॥

जलक्रीडातिचतुरैः संयुक्तः कामिनीजनैः ।
संक्रीडेत करोन्मुक्तवारिसिक्ताङ्गनामुखः ॥ आक-१,१९.१०३ ॥

द्रुतिशृङ्गमुखोत्सृष्टवारिसेचितविग्रहः ।
ताभिर्भुजान्तरं श्लिष्यन् कुर्वन् लीलां मुहुर्मुहुः ॥ आक-१,१९.१०४ ॥

उत्तीर्य च वपुर्वस्त्रैर् उद्वर्त्य चिकुरान्सुखम् ।
स्वच्छे सूक्ष्मे कषाये च वसने धारयेत्ततः ॥ आक-१,१९.१०५ ॥

चन्दनागरुकर्पूरैर्धूपयेत्केशविग्रहौ ।
श्रीखण्डचन्द्रकस्तूरीपङ्कचर्चितविग्रहः ॥ आक-१,१९.१०६ ॥

नेपालमालतीमल्लीपाटलीशतपत्रकाः ।
सौगन्धिकं मरुवकं ह्रीवेरं च मृगाण्डजैः ॥ आक-१,१९.१०७ ॥

सुगन्धतैलैर्लिप्तानि धारयेत् कुसुमानि च ।
अत्र मद्यं न पेयं स्यादथवा मद्यसात्म्यकैः ॥ आक-१,१९.१०८ ॥

स्वल्पं पेयं तु तेनेषन्न तृप्तिश्चेत् तदा जलैः ।
स्वादुभिर्बहुभिर् युक्तं पिबेन्मद्यं यथासुखम् ॥ आक-१,१९.१०९ ॥

तथा नोचेद्भवेद् धातुशोषो ऽन्तर्दाहमोहभाक् ।
शिथिलावयवक्षीणप्राणबुद्धिबलः प्रिये ॥ आक-१,१९.११० ॥

मधुरं शीतलं स्निग्धं द्रवं लघु हितं भजेत् ।
सद्यः सशर्करं लिह्याच्छालेयं जाङ्गलं पलम् ॥ आक-१,१९.१११ ॥

अमेदुरं मांसरसं रसालां पानकं पिबेत् ।
पञ्चसारं च रागं च षाडवं चाथवा हितम् ॥ आक-१,१९.११२ ॥

रसालापानके

शर्करामरिचोपेतं दधि हस्तविलोडितम् ।
एतद्रसाला विख्याता रम्भापनसचूतजैः ॥ आक-१,१९.११३ ॥

फलैः सशर्कराम्भोभिर् नवमृत्पात्रगं कृतम् ।
ईषदम्लमिति ख्यातं पानकं तद्धितंकरम् ॥ आक-१,१९.११४ ॥

पञ्चसारः

मृद्वीकाराजखर्जूरमधूककुसुमानि च ।
श्रीपर्णीक्षुद्रखर्जूरीपरिपक्वफलानि च ॥ आक-१,१९.११५ ॥

सशर्कराम्बु निक्षिप्य दृढं हस्तेन पेषयेत् ।
संस्थाप्य नवमृद्भाण्डे ह्यन्येद्युर् वस्त्रशोधितम् ॥ आक-१,१९.११६ ॥

पञ्चसार इति ख्यातो हृद्यो वातकफापहः ।

रागषाडवौ

सिताक्षौद्रादिमधुरद्रव्ययुक्तं फलं च यत् ॥ आक-१,१९.११७ ॥

स्वच्छं राग इति ज्ञेयः सर्वसन्तापनाशनः ।
अयमेव तु सान्द्रश् चेल् लेह्यं षाडव ईरितः ॥ आक-१,१९.११८ ॥

स च वस्त्रेण संशुद्धः पेयषाडव उच्यते ।
एतत्पञ्चविधं पानं पाटलीचम्पकादिभिः ॥ आक-१,१९.११९ ॥

एलया वासितं शुद्धं मृद्भाण्डे स्थापिते नवे ।
उशीरतालवृन्तस्य वायुना शीतलीकृतम् ॥ आक-१,१९.१२० ॥

मोचचोचदलोपेतमेषा सामान्यसंस्कृतिः ।
अथ नूतनभाण्डान्तः पूरितं स्वादु निर्मलम् ॥ आक-१,१९.१२१ ॥

पाटलीकेतकीपुष्पकर्पूरसुरभीकृतम् ।
सान्द्रांबरेण संवीतं तालवृन्तैः सुशीतलम् ॥ आक-१,१९.१२२ ॥

पिबेज्जलं तालसालपूगखर्जूरपादपैः ।
नालिकेराम्रपनसजम्बूपुन्नागचम्पकैः ॥ आक-१,१९.१२३ ॥

करप्रचेयव्यालम्बिफलपुष्पकगुच्छकैः ।
द्राक्षास्तबकसंछन्नशाखान्तरितराजितैः ॥ आक-१,१९.१२४ ॥

माधवीस्तबकालीनभृङ्गगीताभिनन्दितैः ।
नानासुगन्धितरुभिर् वार्यमाणार्कदीधितौ ॥ आक-१,१९.१२५ ॥

हंससारसकारण्डशोभमानसरोवरे ।
परितः प्रवहत्कुल्यातरङ्गानिलशीतले ॥ आक-१,१९.१२६ ॥

नृत्यत्केकिकलाकीर्णकोकिलालापशोभिते ।
शारिकाशुकसंलापमुह्यन्मानवतीजने ॥ आक-१,१९.१२७ ॥

उद्याने बालकोशीरवृतौ सलिलसेचिते ।
मृणालपद्मकल्हारोत्पलपल्लवनिर्मिते ॥ आक-१,१९.१२८ ॥

सुगन्धिपुष्पमालाभिर्लम्बमाने सुशीतले ।
आर्द्राम्बरैश्च रचितच्छायानवपटालिके ॥ आक-१,१९.१२९ ॥

माधवीमण्डपे रम्ये सर्वसन्तापहारिणि ।
कदलीमृणालकुसुमपल्लवैः परिकल्पिताम् ॥ आक-१,१९.१३० ॥

चारूत्तमच्छदपटां हिमाम्बुपरिषेचिताम् ।
शय्यामत्यन्तमृदुलां सन्तापश्रमहारिणीम् ॥ आक-१,१९.१३१ ॥

तुषारशीतलतरैश्चर्मवस्त्राभिपूरितैः ।
सूक्ष्मैर् जललवैः सिक्तः सवयोभिः समन्वितः ॥ आक-१,१९.१३२ ॥

मध्याह्नं गमयेदेवं तथा धारागृहेऽथवा ।
दीव्यन् पुस्तमयीकान्तास्तनहस्तमुखच्युतैः ॥ आक-१,१९.१३३ ॥

बालोशीराम्बुभिः शीते स्वच्छस्फटिकपट्टके ।
कर्पूरचन्दनालिप्ते लुठंस्तापप्रशान्तये ॥ आक-१,१९.१३४ ॥

प्रत्यग्रस्नानशीताङ्ग्यो मुक्ताभरणभूषिताः ।
मृणालचन्दनालेपा मृणालवलयान्विताः ॥ आक-१,१९.१३५ ॥

स्वच्छाम्बरातिरुचिराः प्रमदास्तापहारिणीः ।
चुम्बनालिङ्गनस्पर्शैस् तोषयन् परिहासयन् ॥ आक-१,१९.१३६ ॥

पुष्पमालाविरचितवितानपरिशोभिते ।
शीतांशुकिरणस्पर्शद्रवच्चन्द्रोपलोज्ज्वले ॥ आक-१,१९.१३७ ॥

चन्द्रिकाकान्तिलसिते मन्दानिलविराजिते ।
सौधस्थले समासीनः शशाङ्ककिरणाह्वयान् ॥ आक-१,१९.१३८ ॥

भक्षानश्नीत तारेन्दुकिरणैः शीतलीकृतम् ।
सशर्करं पिबेत्क्षीरं माहिषं बलकृद्धितम् ॥ आक-१,१९.१३९ ॥

निदाघहं शरीरस्य मालाचन्दनधारिणः ।
स्वच्छांशुकावृताङ्गस्य समाप्तरतिकर्मणः ॥ आक-१,१९.१४० ॥

जलार्द्रांशुकवातेन तालवृन्तानिलेन च ।
विस्तारिताब्जपत्रस्य वीजनैश्चाम्बुवर्षिभिः ॥ आक-१,१९.१४१ ॥

मयूरतालवृन्तैश्च तथा च हरिचन्दनैः ।
कर्पूरमल्लिकामुक्तामालाभिर् मधुरैः प्रिये ॥ आक-१,१९.१४२ ॥

शारिकाशुकबालानाम् आलापैर्बिसभूषणैः ।
फुल्लकल्हारकमलनीलोत्पलविराजितैः ॥ आक-१,१९.१४३ ॥

कर्पूरचन्दनालेपैः कान्तैश्च प्रमदाजनैः ।
तापः संह्रियते चास्य चादानोष्णाभितापिनः ॥ आक-१,१९.१४४ ॥

सक्तुकट्वम्ललवणरूक्षायासातपांस्त्यजेत् ।

वर्षर्तुचर्या

अथातो वार्षिकीं चर्यां शृणु वक्ष्यामि भैरवि ॥ आक-१,१९.१४५ ॥

आदानक्षीणधातूनां नराणां जठरानलः ।
क्षीणोऽपि वर्षासमये दोषैः सीदति सत्वरम् ॥ आक-१,१९.१४६ ॥

सवारिवारिदव्राततिरोहितदिवाकरे ।
व्योम्नि झञ्झासमीरेण शीतलेन तुषारिणा ॥ आक-१,१९.१४७ ॥

वातः स्यात्कुपितोऽत्यन्तं प्रतप्ताया निदाघतः ।
भूमेर्मेघादिसिक्ताया बाष्पैः कालस्वभावतः ॥ आक-१,१९.१४८ ॥

अम्लपाकैश्च लूतादिमलिनैः सलिलैस्तथा ।
पित्तं कुप्यति चात्यर्थं दुर्दिनत्वाच्च जाठरः ॥ आक-१,१९.१४९ ॥

वह्निः सीदति तेनैव श्लेष्मा कुप्यति दुस्तरः ।
एवमन्योन्यदुष्टाः स्युर्दोषाः साधारणं ततः ॥ आक-१,१९.१५० ॥

मर्दनं च शिरोऽभ्यङ्गं तैलैर्नारायणैर्भजेत् ।
उष्णोदकैश्च बहुभिः स्नात्वा संमार्जयेत्तनुम् ॥ आक-१,१९.१५१ ॥

रक्तं चाप्यथवा शुक्लं माञ्जिष्ठं वाथ धारयेत् ।
सान्द्रेणागरुधूपेन शरीरं धूपयेच्छिवे ॥ आक-१,१९.१५२ ॥

कस्तूरीं कुङ्कुमं चारु भजेत्कालागरुद्रवम् ।
कुटजं केतकीं जातिं मरुवं करवीरकम् ॥ आक-१,१९.१५३ ॥

स्निग्धजाङ्गलमांसानि संस्कृतांस्तद्रसान् अपि ।
मुद्गाढककुलुत्थानां पिबेद्यूषं च संस्कृतम् ॥ आक-१,१९.१५४ ॥

अरिष्टाख्यं च मैरेयं पुराणमथवा पिबेत् ।
सौवर्चलयुतं मस्तु पञ्चकोलरजोयुतम् ॥ आक-१,१९.१५५ ॥

भजेदुष्णकरं सर्वं शुद्धकोष्ठो भवेन्नरः ।
कुर्यात्कषायबस्तिं च जीर्णधान्याशनं भजेत् ॥ आक-१,१९.१५६ ॥

दिव्यं वा कौपमुदकं शृतं पेयं सुखावहम् ।
अत्यन्तवातवर्षेऽह्नि प्रायेण लवणाम्लकम् ॥ आक-१,१९.१५७ ॥

मधुरं लघु सक्षौद्रं शुष्कनिस्तालितानि च ।
व्यञ्जनानि च तैलं च वटकान्पर्पटान्भजेत् ॥ आक-१,१९.१५८ ॥

यथासुखं च ताम्बूलं कस्तूरीफलसंयुतम् ।
नेतेवनीस्याद् अगरुधूपिताम्बरमावहेत् ॥ आक-१,१९.१५९ ॥

सुगन्धावयवस्तिष्ठेत्सौधे भूबाष्पवर्जिते ।
तुषारशीतरहिते सुरम्येऽगरुधूपिते ॥ आक-१,१९.१६० ॥

दिवासुप्तिं नदीतोयं सक्तुं जलघृताप्लुतम् ।
व्यायाममर्ककिरणान् संगमात्यन्तिकं त्यजेत् ॥ आक-१,१९.१६१ ॥

शरदृतुचर्या

अथातः शारदीं चर्यां वक्ष्यामि शृणु वाङ्मयि ।
वर्षर्तौ शीतवृष्टिभ्यां सहसैव रवेः करैः ॥ आक-१,१९.१६२ ॥

तप्ताङ्गानां नृणां पित्तं चितं वृष्टौ तु शारदे ।
सुतरां कुप्यति तदा तस्मात्पित्तापनुत्तये ॥ आक-१,१९.१६३ ॥

पित्तघ्नतैलेनाभ्यङ्गं मर्दनं मृदु कल्पयेत् ।
सुखोष्णवारिणा स्नानं शुक्लकाषायमम्बरम् ॥ आक-१,१९.१६४ ॥

धृत्वा चागरुकर्पूरधूमेनाङ्गानि लेपयेत् ।
भद्रश्रीहिमलिप्ताङ्गः केतकीभल्लकानि च ॥ आक-१,१९.१६५ ॥

चम्पकाम्बुजपत्राणि वहेन्मृगमदान्वितम् ।
विरेचनं सिरामोक्षं तिक्ताज्यास्वादनं भजेत् ॥ आक-१,१९.१६६ ॥

शालिगोधूममुद्गं च पटोलक्षौद्रशर्कराः ।
जाङ्गलं पिशितं तिक्तं कषायं मधुरान् भजेत् ॥ आक-१,१९.१६७ ॥

बुभुक्षितस्तु लघ्वन्नं धात्रीं शीथुं घृतं पयः ।
पानकं यावसं चेक्षुनालिकेरोदकं नवम् ॥ आक-१,१९.१६८ ॥

अगस्त्योदयसंशुद्धनिर्विषं लघु शीतलम् ।
अर्केन्दुकिरणोत्तप्तशीतं हंसोदकं पिबेत् ॥ आक-१,१९.१६९ ॥

मौद्गयूषं प्रदोषे तु हिमचन्दनचर्चितः ।
सुगन्धमालानिर्धौतवसनालंकृतः सुखी ॥ आक-१,१९.१७० ॥

मुक्तामालापरिष्कारः सुगन्धोशीरलेपितः ।
रम्यारामापरिवृते हर्म्ये ज्योत्स्नातिसुन्दरे ॥ आक-१,१९.१७१ ॥

समासीनश्चन्द्रपादान् सेवेत तरुणीयुतः ।
स्वादन् स्वादंश्चेक्षुदण्डान् पित्तघ्नमदिरामपि ॥ आक-१,१९.१७२ ॥

पायं पायं सुखं तिष्ठन्क्रीडयन्कामिनीजनम् ।
यवक्षारादिकान् क्षारान् हिमम् आतृप्ति भोजनम् ॥ आक-१,१९.१७३ ॥

तिलतैलं रविकरान्दिवा निद्रां वसां दधि ।
तीक्ष्णं मद्यं त्यजेद्वस्तु प्राचीवायुं च पित्तकृत् ॥ आक-१,१९.१७४ ॥

सर्वर्तुसाधारणी चर्या

अथ साधारणी चर्या संक्षेपाद्वक्ष्यते शिवे ।
स्वाद्वम्ललवणान्प्रायो हिमवर्षागमे भजेत् ॥ आक-१,१९.१७५ ॥

तिक्तोषणकषायांश्च वसन्ते नितरां भजेत् ।
निदाघे मधुरप्रायं भजेद्वर्षात्यये पुनः ॥ आक-१,१९.१७६ ॥

तिक्तस्वादुकषायांश्च वर्षर्तौ च भजेत्क्रमात् ।
मधौ रूक्षोष्णमश्नीयाद् ग्रीष्मे स्निग्धं च शीतलम् ॥ आक-१,१९.१७७ ॥

प्रावृट्शिशिरहेमन्ते स्निग्धं चोष्णतरं भजेत् ।
मेघात्यये रूक्षशीतं विधिनानेन सेवयेत् ॥ आक-१,१९.१७८ ॥

तत्तदृतूक्तान् अधिकान् रसान् सेवेत चान्वहम् ।
अन्यानपि रसान्सर्वानल्पमात्रं यथारुचि ॥ आक-१,१९.१७९ ॥

एकस्यान्त्यं च सप्ताहमन्यस्य दिनसप्तकम् ।
एवं चतुर्दशदिनम् ऋतुसंधिरिति स्मृतः ॥ आक-१,१९.१८० ॥

वर्तमानामृतोश्चर्यां मन्दं मन्दं समुत्सृजेत् ।
आगामिन ऋतोश्चर्याम् ऋतुसंधौ भजेत् क्रमात् ॥ आक-१,१९.१८१ ॥

सात्म्यद्रव्यविसर्गाच्च ह्यसात्म्यद्रव्यसेवनात् ।
रोगा भवन्ति तस्मात्तच्छीलत्यागौ शनैर्व्रजेत् ॥ आक-१,१९.१८२ ॥

ऋतुचर्यामिति भजन्नायुरारोग्यम् आप्नुयात् ।

अन्नपाकक्रमो धातुमलाद्युत्पत्तिक्रमश्च

अन्नपाकक्रमं वक्ष्ये समासेन सुरार्चिते ॥ आक-१,१९.१८३ ॥

भुक्तमन्नं च सकलं कोष्ठकं प्राणवायुना ।
आहृतं तद्द्रवैर्भिन्नसंघातं मार्दवं पुनः ॥ आक-१,१९.१८४ ॥

स्नेहेन नीतं कोष्ठाग्निरामाशयगतं पचेत् ।
समानवायुनोद्दीप्तो जाठरस्तु यथा बहिः ॥ आक-१,१९.१८५ ॥

स्थालीस्थं तण्डुलं तोयं पचेदन्नं च पावकः ।
भुक्तमात्रेण तत्सर्वं षड्रसं मधुरायते ॥ आक-१,१९.१८६ ॥

पच्यमानं कफोत्पाद्यैः फेनः स्यान्मधुरादिभिः ।
फेनस्तु कफतत्त्वं यात्यम्लतां च विदाहतः ॥ आक-१,१९.१८७ ॥

आमाशयाच्च्युतं तच्च पित्तं भवति निर्मलम् ।
पक्वाशयमनुप्राप्तमग्निना परिशोषितम् ॥ आक-१,१९.१८८ ॥

पिण्डितं परिपक्वं स्यान्महतः पाकतः कटुः ।
पार्थिवश्चाप्य आग्नेयो वायव्यश्चेति नाभसः ॥ आक-१,१९.१८९ ॥

पञ्चोष्माणः पार्थिवादीन् अन्नाननु पचन्ति च ।
पञ्चाहारगुणान् पक्वांस्तथा भूतगुणानपि ॥ आक-१,१९.१९० ॥

पृथक् पृथक् यथास्वं च पुष्णन्त्येते यथासुखम् ।
भौमो भौमांस्तथैवान्यान् अन्ये देहगतान्क्रमात् ॥ आक-१,१९.१९१ ॥

पक्वं तदन्नं द्विविधं किट्टसारप्रभेदतः ।
किट्टं तु द्विविधं चाच्छं मूत्रं सान्द्रं शकृद्भवेत् ॥ आक-१,१९.१९२ ॥

पुनः सारं पचन्त्येव यथास्वं सप्त वह्नयः ।
धातुगास्तु ततो देवि रसाद्रक्तं भवेत्ततः ॥ आक-१,१९.१९३ ॥

मांसं मांसाद्भवेन्मेदस्तस्मादस्थि प्रजायते ।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भो भवेत्प्रिये ॥ आक-१,१९.१९४ ॥

प्रसादशेषजान्वक्ष्ये रसात्स्तन्यमसृक्ततः ।
सिराश्च कण्डरा मांसात्षट् त्वचश्च वसा भवेत् ॥ आक-१,१९.१९५ ॥

मेदसः स्नायुसन्धी च शेषं नश्यत्यतः परम् ।
रसस्य किट्टं श्लेष्मा स्यादसृजः पित्तमेव च ॥ आक-१,१९.१९६ ॥

मांसस्य किट्टं खमला मेदसो घर्मवारि च ।
अस्थ्नो रोमाणि केशाः स्युर्मज्जायास्त्वक्षिविट्त्वचाम् ॥ आक-१,१९.१९७ ॥

स्नेहः शुक्लस्य चौजः स्यात्क्रमाद्धातुमलाः स्मृताः ।
किट्टं प्रसादो भवति धातूनां परिपाकतः ॥ आक-१,१९.१९८ ॥

इतरेतरसंस्तम्भा धातुस्नेहपरम्परा ।
आहारात्साधु जीर्णाद्यो जातः सारो रसो हि सः ॥ आक-१,१९.१९९ ॥

तस्माद्रसस्तु धातूनां रक्तादीनां च वर्धनः ।
नराणां धातवः सप्त सन्ति स्त्रीणां यथा तथा ॥ आक-१,१९.२०० ॥

पुंसां शुक्लं च शिरसि नारीणां हृष्टमानसे ।
पतिसङ्गे तु तच्छुक्लं स्रवन्ति स्मरमन्दिरे ॥ आक-१,१९.२०१ ॥

तच्चाम्बुसदृशं स्वच्छं सौम्यं गर्भाय नो भवेत् ।
भुक्तमन्नं दिवारात्रं शुक्लवृद्धिं करोति तत् ॥ आक-१,१९.२०२ ॥

सप्ताहादच्छशुक्लं स्यान्मासाद्गर्भक्षमं हि तत् ।
एवं पाकक्रमेणैव भवेत्षाण्मातुरांबिके ॥ आक-१,१९.२०३ ॥

वृष्यौषधप्रभावेण सद्यः शुक्लादि जायते ।
चङ्क्रमद्भोज्यधातूनां परिवृत्तिः सदा भवेत् ॥ आक-१,१९.२०४ ॥

पाचकाग्निस्वरूपम्

जाठरो भौतिकश्चैव धातवीयोऽग्नयः स्मृताः ।
एतेषु जाठरः श्रेष्ठो येनान्नं परिपच्यते ॥ आक-१,१९.२०५ ॥

स एव मूलं सर्वेषामग्नीनां तत्क्षये क्षयः ।
तद्वृद्धौ च भवेद्वृद्धिस्तन्मूलं जीवितं बलम् ॥ आक-१,१९.२०६ ॥

देवि तस्माद्धितैः सात्म्यैरन्नपानाख्यदारुभिः ।
पालयेत्तं प्रयत्नेन तदायत्ता ह्यरोगता ॥ आक-१,१९.२०७ ॥

चतुर्विधः स एवाग्निस्तीक्ष्णो मन्दः समोऽसमः ।
पित्ताभिमूर्छिते वायौ समाने तीक्ष्णपावकः ॥ आक-१,१९.२०८ ॥

असम्यग्बहु वा भुक्तं पचेच्छीघ्रं तु पित्तजान् ।
रोगान्कुर्यात्तु मन्दाग्निः समाने कफपीडिते ॥ आक-१,१९.२०९ ॥

सम्यग्भुक्तं मितं वापि हितं चान्नं चिरात्पचेत् ।
वक्त्रशोषाध्मानताश्च गौरवं चान्त्रकूजनम् ॥ आक-१,१९.२१० ॥

आटोपमसकृत्कुर्याच्छ्लेष्मजान् आमयानपि ।
स्वस्थानस्थे समाने तु समोऽग्निरभिधीयते ॥ आक-१,१९.२११ ॥

सम्यग्भुक्तं पचेत्काले त्वारोग्यफलदो भवेत् ।
असमोऽग्निर् अमार्गस्थे समाने स्यात्सुभोजनम् ॥ आक-१,१९.२१२ ॥

चिरात्पचेत्तु दुर्भुक्तम् अचिराद् वातजान् गदान् ।
कुर्यात्तस्मादप्रमत्तः समाग्निं रक्षयेत्प्रिये ॥ आक-१,१९.२१३ ॥

यामद्वये पचेत्तीक्ष्णः षड्यामान्मन्दपावकः ।
कृच्छ्रादन्नं समाग्निस्तु चतुर्यामात्पचेत्सुखम् ॥ आक-१,१९.२१४ ॥

असमाग्निः कदाचित् तु शीघ्रं वा मन्दमेव वा ।
नाभिस्थाने स्थितो वह्निः सर्वेषां प्राणिनामपि ॥ आक-१,१९.२१५ ॥

गजोष्ट्रतुरगादीनां वह्निरङ्गुष्ठमात्रकः ।
पशुमर्त्यमृगाणां च यवमात्रानलो भवेत् ॥ आक-१,१९.२१६ ॥

गृध्रोलूकबकादीनां जाठराग्निस्तिलोन्मितः ।
कृमिकीटादिजन्तूनां केशमात्रो हुताशनः ॥ आक-१,१९.२१७ ॥

प्रदीप्तो जाठरो वह्निरादावन्नं पचेत्ततः ।
अन्नाभावे पचेद्दोषान्दोषे क्षीणे पचेत्ततः ॥ आक-१,१९.२१८ ॥

धातून्धातुक्षये प्राणान्संहरेत्प्राणिनां परम् ॥ आक-१,१९.२१९ ॥

"https://sa.wikibooks.org/w/index.php?title=आनन्दकन्द_1.19&oldid=7077" इत्यस्माद् प्रतिप्राप्तम्