विकिपुस्तकानि तः

कफ:-पञ्चविध:-अवलम्बक-क्लेदक-बोधक-तर्पक-श्लेषकभेदात्-अ.हृ.सू.१२.१५
कर्म-त्रिविधम्-कायिक-वाचिक-मानसभेदात्-अ.हृ.सू.१२.४
कर्म दुष्टम्-त्रिविधम्-हीनयोग-मिथ्यायोग-अतियोगभेदात्-अ.हृ.सू.१२.४०-४३
काल:-त्रिविध:-शीत-उष्ण-वर्षभेदात्-अ.हृ.सू.१२.३८
काल: औषधसेवनस्य-दशविध:-अनन्न-अन्नादि-अन्नमध्य-अन्नान्त-कवलान्तर-प्रतिग्रास-मुहु:-सान्न-सामुद्ग-निशा-भेदात्-अ.हृ.सू.१३.३७
काल: दुष्ट:-त्रिविध:-हीनलक्षण-मिथ्यालक्षण-अतिलक्षणभेदात्-अ.हृ.सू.१२.३९
कोष्ठ:-त्रिविध:-क्रूर-मृदु-मध्यभेदात्-अ.हृ.सू.१.९
क्षार:-द्विविध:-पेय-प्रतिसारणीय-भेदात्-अ.हृ.सू.३०.३
क्षार:-त्रिविध:-तीक्ष्ण–मध्यम-मृदु-भेदात्-अ.हृ.सू.३०.२०,२१

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=क&oldid=5446" इत्यस्माद् प्रतिप्राप्तम्