कौशिक सूत्र / चतुर्थोऽध्याय:

विकिपुस्तकानि तः
अथ भैषज्यानि (कौसू-४.१[२५].१
लिङ्ग्युपतापो +भिषज्यम् [cf. Caland, AZ, p. ६७, n.२ बुत् अल्सो ष्पेइजेर् ंुसेउम् ९ २५०] (कौसू-४.१[२५].२
वचनाद् अन्यत् (कौसू-४.१[२५].३
पूर्वस्यउदपात्रेण संपातवताङ्क्ते (कौसू-४.१[२५].४
वलीर् विमार्ष्टि (कौसू-४.१[२५].५
{विद्मा शरस्य [१.२.१]}{अदो यद् [२.३.१ आदि]} इति मुञ्जशिरो रज्ज्वा बध्नाति (कौसू-४.१[२५].६
आकृतिलोष्टवल्मीकौ परिलिख्य पाययति (कौसू-४.१[२५].७
सर्पिषालिम्पति (कौसू-४.१[२५].८
अपिधमति (कौसू-४.१[२५].९
{विद्मा शरस्य [१.३.१]} इति प्रमेहणं बध्नाति (कौसू-४.१[२५].१०
आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति (कौसू-४.१[२५].११
उत्तमाभ्याम् आस्थापयति (कौसू-४.१[२५].१२
यानम् आरोहयति (कौसू-४.१[२५].१३
इषुं विसृजति (कौसू-४.१[२५].१४
वस्तिं विष्यति (कौसू-४.१[२५].१५
वर्तिं बिभेत्ति (कौसू-४.१[२५].१६
एकविंशतिं यवान् दोहन्याम् अद्भिर् आनीय द्रुघ्नीं जघने संस्तभ्य फलतोअवसिञ्चति (कौसू-४.१[२५].१७
आलबिसोलं फाण्टं पाययति (कौसू-४.१[२५].१८
उदावर्तिने च (कौसू-४.१[२५].१९
{अम्बयो यन्त्य् [१.४.१]}{वायोः पूतः []} इति च शान्ताः (कौसू-४.१[२५].२०
उत्तरस्य ससोमाः (कौसू-४.१[२५].२१
चातनानाम् अपनोदनेन व्याख्यातम् (कौसू-४.१[२५].२२
त्रपुसमुसलखदिरतार्ष्टाघानाम् आदधाति (कौसू-४.१[२५].२३
अयुग्मान् खादिरान्शङ्कून् {अक्ष्यौ नि विध्य [५.२९.४]} इति पश्चाद् अग्नेः समंभूमि निहन्ति (कौसू-४.१[२५].२४
एवम् आयसलोहान् (कौसू-४.१[२५].२५
तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति (कौसू-४.१[२५].२६
अमावास्यायां सकृद्गृहीतान् यवान् अनपहतान् अप्रतीहारपिष्टान् आभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति (कौसू-४.१[२५].२७
य आगछेत् तं ब्रूयात्शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्दइति (कौसू-४.१[२५].२८
तथाकुर्वन्न् अनाद्ये ह्नुवाने (कौसू-४.१[२५].२९
वीरिणतूलमिश्रम् इङ्गिडं प्रपुटे जुहोति (कौसू-४.१[२५].३०
इध्माबर्हिः शालायाम् आसजति (कौसू-४.१[२५].३१
अपरेद्युर् विकृते पिशाचतो रुजति (कौसू-४.१[२५].३२
उक्तो होमः (कौसू-४.१[२५].३३
वैश्रवणायाञ्जलिं कृत्वा जपन्न् आचमयतिअभ्युक्षति (कौसू-४.१[२५].३४
निशिउल्मुके संकर्षति (कौसू-४.१[२५].३५
स्वस्त्याद्यं कुरुते (कौसू-४.१[२५].३६
{अयं देवानाम् [१.१०.१]} इतिएकविंशत्या दर्भपिञ्जूलीभिर् वलीकैः सार्धम् अधिशिरोअवसिञ्चति (कौसू-४.१[२५].३७

{जरायुजः [१.१२.१]} इति मेदो मधु सर्पिस् तैलं पाययति (कौसू-४.२[२६].१
मौञ्जप्रश्नेन शिरसिअपिहितः सव्येन तित-उनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति (कौसू-४.२[२६].२
सव्येन तित-उप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् (कौसू-४.२[२६].३
प्रैषकृद् अग्रतः (कौसू-४.२[२६].४
यत्रएनं व्याधिर् गृह्णाति तत्र तित-उप्रश्नौ निदधाति (कौसू-४.२[२६].५
ज्यां च (कौसू-४.२[२६].६
आव्रजनम् (कौसू-४.२[२६].७
घृतम् नस्तः (कौसू-४.२[२६].८
पञ्चपर्वणा ललाटं संस्तभ्य जपति {अमूर् या [१.१७.१]} इति (कौसू-४.२[२६].९
पञ्चपर्वणा पांसुसिकताभिः परिकिरति (कौसू-४.२[२६].१०
अर्मकपालिकां बध्नाति (कौसू-४.२[२६].११
पाययति (कौसू-४.२[२६].१२
चतुर्भिर् दूर्वाग्रैर् दधिपललं पाययति (कौसू-४.२[२६].१३
{अनु सूर्यम् [१.२२.१]} इति मन्त्रोक्तस्य लोममिश्रम् आचमयति (कौसू-४.२[२६].१४
पृष्ठे चानीय (कौसू-४.२[२६].१५
शङ्कुधानं चर्मणिआसीनाय दुग्धे संपातवन्तं बध्नाति (कौसू-४.२[२६].१६
पाययति (कौसू-४.२[२६].१७
हरिद्रौदनभुक्तम् उच्छिष्टान् उच्छिष्टेना प्रपदात् प्रलिप्य मन्त्रोक्तान् अधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वावस्नापयति (कौसू-४.२[२६].१८
प्रपादयति (कौसू-४.२[२६].१९
वदत उपस्थापयति (कौसू-४.२[२६].२०
क्रोडलोमानि जतुना संदिह्य जातरूपेणापिधाप्य (कौसू-४.२[२६].२१
{नक्तंजाता [१.२३.१]} {सुपर्णो जातः [१.२४.१]} इति मन्त्रोक्तं शकृदा(सेए Caland, Kल्.ष्छ्र्., p. ५९)आलोहितं प्रघृष्यालिम्पति (कौसू-४.२[२६].२२
पलितानिआछिद्य (कौसू-४.२[२६].२३
मारुतानिअपिहितः (कौसू-४.२[२६].२४
{यद् अग्निर् [१.२५.१]} इति परशुं जपन्तापयति क्वाथयतिअवसिञ्चति (कौसू-४.२[२६].२५
{उप प्रागाद् [१.२८.१]} इतिउद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणाम् इषीकाणाम् उभयतः प्रत्युष्टं बध्नाति (कौसू-४.२[२६].२६
त्रिविदग्धं काण्डमणिम् (कौसू-४.२[२६].२७
उल्मुके स्वस्त्याद्यम् (कौसू-४.२[२६].२८
मातृनाम्नोः सर्वसुरभिचूर्णानिअन्वक्तानि हुत्वा शेषेण प्रलिम्पति (कौसू-४.२[२६].२९
चतुष्पथे च शिरसि दर्भेण्ड्वेअङ्गारकपालेअन्वक्तानि (कौसू-४.२[२६].३०
तित-उनि प्रतीपं गाहमानो वपतीतरोअवसिञ्चति पश्चात् (कौसू-४.२[२६].३१
आमपात्रेओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति (कौसू-४.२[२६].३२
{अघद्विष्टा [२.७.१]} {शं नो देवी [२.२५.१]} {वरणो [६.८५.१]}{पिप्पली [६.१०९.१]} {विद्रधस्य [६.१२७.१]} {या बभ्रवो [८.७.१]}इति (कौसू-४.२[२६].३३
उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति (कौसू-४.२[२६].३४
प्रथमेन मन्त्रोक्तं बध्नाति (कौसू-४.२[२६].३५
द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति [नोते ष्पेइजेर् ंुसेउम् ९ २५०] (कौसू-४.२[२६].३६
तृतीयेन मन्त्रोक्तं बध्नाति (कौसू-४.२[२६].३७
चतुर्थेनाशयति (कौसू-४.२[२६].३८
पञ्चमेन वरुणगृहीतस्य मूर्ध्नि संपातान् आनयति (कौसू-४.२[२६].३९
उत्तमेन शाकलम् (कौसू-४.२[२६].४०
{उद् अगातां [२.८.१]}इतिआप्लावयति बहिः (कौसू-४.२[२६].४१
{अपेयं [२.८.२]}इति व्युछन्त्याम् (कौसू-४.२[२६].४२
{बभ्रोर् [२.८.३]} इति मन्त्रोक्तम् आकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्याम् उत्सीव्य बध्नाति (कौसू-४.२[२६].४३

{नमस् ते लाङ्गलेभ्यो [२.८.४]}इति सीरयोगम् अधिशिरोअवसिञ्चति (कौसू-४.३[२७].१
{नमः सनिस्रसाक्षेभ्यो [२.८.५]}इति शून्यशालायाम् अप्सु संपातान् आनयति (कौसू-४.३[२७].२
उत्तरं जरत्खाते सशालातृणे (कौसू-४.३[२७].३
तस्मिन्न् आचमयति आप्लावयति (कौसू-४.३[२७].४
{दशवृक्ष [२.९.१]}इति शाकलः (कौसू-४.३[२७].५
दश सुहृदो जपन्तोअभिमृशन्ति (कौसू-४.३[२७].६
{क्षेत्रियात् त्वा [२.१०.१]}इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिर् आप्लावयति (कौसू-४.३[२७].७
अवसिञ्चति (कौसू-४.३[२७].८
{पार्थिवस्य [२.२९.१]}इतिउद्यति पृष्ठसंहितौउपवेशयति (कौसू-४.३[२७].९
प्राङ्मुखं व्याधितम् प्रत्यङ्मुखम् अव्याधितं शाखासूपवेश्य वैतसे चमसेउपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थम् उपमथ्यातृषिताय प्रयछति (कौसू-४.३[२७].१०
तस्मिन्तृणां संनयति (कौसू-४.३[२७].११
उद्धृतम् उदकम् पाययति (कौसू-४.३[२७].१२
{सवासिनौ [२.२९.६च्]}इति मन्त्रोक्तम् (कौसू-४.३[२७].१३
{इन्द्रस्य या मही [२.३१.१]}इति खल्वङ्गान् अलाण्डून् हननान् घृतमिश्रान्जुहोति (कौसू-४.३[२७].१४
बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति (कौसू-४.३[२७].१५
प्रतपति (कौसू-४.३[२७].१६
आदधाति (कौसू-४.३[२७].१७
सव्येन दक्षिणामुखः पांसून् उपमथ्य परिकिरति (कौसू-४.३[२७].१८
संमृद्नाति (कौसू-४.३[२७].१९
आदधाति (कौसू-४.३[२७].२०
{उद्यन्न् आदित्यः [२.३२.१]}इतिउद्यति गोनामइतिआहासौइति (कौसू-४.३[२७].२१
सूक्तान्ते ते हता इति (कौसू-४.३[२७].२२
दर्भैर् अभ्यस्यति (कौसू-४.३[२७].२३
मध्यन्दिने च (कौसू-४.३[२७].२४
प्रतीचीम् अपराह्णे (कौसू-४.३[२७].२५
बालस्तुकाम् आछिद्य खल्वादीनि (कौसू-४.३[२७].२६
{अक्षीभ्यां ते [२.३३.१]}इति वीबर्हम् (कौसू-४.३[२७].२७
उदपात्रेण संपातवतावसिञ्चति (कौसू-४.३[२७].२८
{हरिणस्य [३.७.१]}इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रेअवसिञ्चति (कौसू-४.३[२७].२९
अमितमात्रायाः सकृद्गृहीतान् यवान् आवपति (कौसू-४.३[२७].३०
भक्तं प्रयछति (कौसू-४.३[२७].३१
{मुञ्चामि त्वा [३.११.१]}इति ग्राम्ये पूतिशफरीभिर् ओदनम् (कौसू-४.३[२७].३२
अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रेअवसिञ्चति (कौसू-४.३[२७].३३
मृगारैर् मुञ्चइतिआप्लावयति (कौसू-४.३[२७].३४

{ब्राह्मणो जज्ञे [४.६.१]}इति तक्षकायाञ्जलिं कृत्वा जपन्न् आचमयतिअभ्युक्स्.अति (कौसू-४.४[२८].१
कृमुकशकलं संक्षुद्य दूर्शजरदजिनावकरज्वालेन (कौसू-४.४[२८].२
संपातवतिउदपात्रेऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थम् उपमथ्य रयिधारणपिण्डान् अन्वृचं प्रकीर्य छर्दयते (कौसू-४.४[२८].३
हरिद्रां सर्पिषि पाययति (कौसू-४.४[२८].४
{रोहण्य् [४.१२.१]}इतिअवनक्षत्रेअवसिञ्चति (कौसू-४.४[२८].५
पृषातकं पाययतिअभ्यनक्ति (कौसू-४.४[२८].६
{आ पश्यति [४.२०.१]}इति सदंपुष्पामणिं बध्नाति (कौसू-४.४[२८].७
{भवाशर्वौ [४.२८.१]}इति सप्त काम्पीलपुटान् अपां पूर्णान् संपातवतः कृत्वा दक्षिणेनावसिच्य पश्चाद् अपविध्यति (कौसू-४.४[२८].८
{त्वया पूर्णम् [४.३७.१]} इति कोशेन शमीचूर्णानि भक्ते (कौसू-४.४[२८].९
अलंकारे (कौसू-४.४[२८].१०
शालां परितनोति (कौसू-४.४[२८].११
{उतामृतासुर् [५.१.७]} इतिअमतिगृहीतस्य भक्तं प्रयछति (कौसू-४.४[२८].१२
कुष्ठलिङ्गाभिर् नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति (कौसू-४.४[२८].१३
लाक्षालिङ्गाभिर् दुग्धे फाण्टान् पाययति (कौसू-४.४[२८].१४
{ब्रह्म जज्ञानम् [५.६.१]} इति सूतिकारिष्टकौ प्रपादयति (कौसू-४.४[२८].१५
मन्थाचमनउपस्थानम् आदित्यस्य (कौसू-४.४[२८].१६
{दिवे स्वाहा [५.९.१]}{इमं यवम् [६.९१.१]} इति चतुर उदपात्रे संपातान् आनयति (कौसू-४.४[२८].१७
द्वौ पृथिव्याम् (कौसू-४.४[२८].१८
तौ प्रत्याहृत्याप्लावयति (कौसू-४.४[२८].१९
सयवे चउत्तरेण यवं बध्नाति (कौसू-४.४[२८].२०

{ददिर् हि [५.१३.१]}इति तक्षकायइतिउक्तम् (कौसू-४.५[२९].१
द्वितीयया ग्रहणी (कौसू-४.५[२९].२
सव्यं परिक्रामति (कौसू-४.५[२९].३
शिखासिचि स्तम्बान् उद्ग्रथ्नाति (कौसू-४.५[२९].४
तृतीयया प्रसर्जनी (कौसू-४.५[२९].५
चतुर्थ्या दक्षिणम् {अपेह्य् [७.८८]}इति दंश्म तृणैः प्रकर्ष्याहिम् अभिनिरस्यति (कौसू-४.५[२९].६
यतो दष्टः (कौसू-४.५[२९].७
पञ्चम्या वलीकपललज्वालेन (कौसू-४.५[२९].८
षष्ठ्यार्त्नीज्यापाशेन (कौसू-४.५[२९].९
द्वाभ्यां मधूद्वापान् पाययति (कौसू-४.५[२९].१०
नवम्या श्वावित्पुरीषम् (कौसू-४.५[२९].११
त्रिःशुक्लया मांसं प्राशयति (कौसू-४.५[२९].१२
दशम्यालाबुनाचमयति (कौसू-४.५[२९].१३
एकादश्या नाभिं बध्नाति (कौसू-४.५[२९].१४
मधुलावृषलिङ्गाभिः खलतुलपर्णीं संक्षुद्य मधुमन्थे पाययति (कौसू-४.५[२९].१५
उत्तराभिर् भुङ्क्ते (कौसू-४.५[२९].१६
द्वारं सृजति (कौसू-४.५[२९].१७
{अग्निस् तक्मानम् [५.२२.१]} इति लाजान् पाययति (कौसू-४.५[२९].१८
दावे लोहितपात्रेण मूर्ध्नि संपातान् आनयति (कौसू-४.५[२९].१९
{ओते मे [५.२३.१]}इति करीरमूलं काण्डेनएकदेशम् (कौसू-४.५[२९].२०
ग्रामात् पांसून् (कौसू-४.५[२९].२१
पश्चाद् अग्नेर् मातुर् उपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालूनि तापयति (कौसू-४.५[२९].२२
शिग्रुभिर् नवनीतमिश्रैः प्रदेग्धि (कौसू-४.५[२९].२३
एकविंशतिम् उशीराणि {भिनद्म्य् [५.२३.१३च्]}इति मन्त्रोक्तम् (कौसू-४.५[२९].२४
उशीराणि प्रयछति (कौसू-४.५[२९].२५
एकविंशत्या सहाप्लावयति (कौसू-४.५[२९].२६
{आ यं विशन्ति [६.२.२]}इति वयोनिवेशनशृतं क्षीरौदनम् अश्नाति (कौसू-४.५[२९].२७
{परि द्याम् इव [६.१२.१]}इति मधुशीभं पाययति (कौसू-४.५[२९].२८
जपन्च (कौसू-४.५[२९].२९
{अस्थिस्रंसं [६.१४.१]}इति शकलेनाप्सुइटे संपातवतावसिञ्चति (कौसू-४.५[२९].३०

{आबयो [६.१६.१]} इति सार्षपं तैलसंपातं बध्नाति (कौसू-४.६[३०].१
काण्डं प्रलिप्य (कौसू-४.६[३०].२
पृक्तं शाकं प्रयछति (कौसू-४.६[३०].३
चत्वारि शाकफलानि प्रयछति (कौसू-४.६[३०].४
क्षीरलेहम् आङ्क्ते (कौसू-४.६[३०].५
अश्नाति (कौसू-४.६[३०].६
{अग्नेर् इव [६.२०.१]}इतिउक्तं दावे (कौसू-४.६[३०].७
{इमा यस् तिस्रः [६.२१.१]}इति वृक्षभूमौ जाताज्वालेनावसिञ्चति (कौसू-४.६[३०].८
शीर्षफाण्टाक्षैः (कौसू-४.६[३०].९
निकटाभ्याम् (कौसू-४.६[३०].१०
{कृष्णं नियानं [६.२२.१]}इतिओषध्याभिश्चोतयते (कौसू-४.६[३०].११
मारुतानाम् अप्ययः (कौसू-४.६[३०].१२
{हिमवतः [६.२४.१]}इति +स्यन्दमाना [ed.॒ स्यन्दमानाद्॑ Caland, Kल्. ष्छ्र्., p. ५९] अन्वीपम् आहार्य वलीकैः (कौसू-४.६[३०].१३
{पञ्च च या [६.२५.१]}इति पञ्च पञ्चाशतं परशुपर्णान् काष्ठैर् आदीपयति (कौसू-४.६[३०].१४
कपाले प्रशृतं काष्ठेनालिम्पति (कौसू-४.६[३०].१५
किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादीभ्यां दंशयति (कौसू-४.६[३०].१६
निश्य् {अव मा पाप्मन् [६.२६.१]}इति तित-उनि पूल्यानिअवसिच्यापविध्य (कौसू-४.६[३०].१७
अपरेद्युः सहस्राक्षायाप्सु बलीन्त्रीन् पुरोडाशसंवर्तान्चतुष्पथेअवक्षिप्यावकिरति (कौसू-४.६[३०].१८

{यस् ते मदो [६.३०.२]}इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति (कौसू-४.७[३१].१
अधिशिरः (कौसू-४.७[३१].२
{अन्तर्दावे [६.३२.१]}इति समन्तम् अग्नेः कर्ष्वाम् उष्णपूर्णायां जपन्त्रिः परिक्रम्य पुरोडाशं जुहोति (कौसू-४.७[३१].३
{प्राग्नये [६.३४.१]} {प्रेतो [७.११४.२]}उपदधीत (कौसू-४.७[३१].४
वैश्वानरीभ्यां पायनानि (कौसू-४.७[३१].५
{अस्थाद् द्यौर् [६.४४.१/६.७७.१(?)]} इत्य् अपवातायाः स्वयंस्रस्तेन गोशृङ्गेण संपातवता जपन् (कौसू-४.७[३१].६
{यां ते रुद्र [६.९०.१]} इति शूलिने शूलम् (कौसू-४.७[३१].७
{उत् सूर्यो [६.५२.१]}इति शमीबिम्बशीर्णपर्ण्यौअधि (ओर्॒ -शीर्णपर्ण्यावधि) (कौसू-४.७[३१].८
{द्यौश् च म [६.५३.१]} इत्य् अभ्यज्यावमार्ष्टि (कौसू-४.७[३१].९
स्थूणायां निकर्षति (कौसू-४.७[३१].१०
{इदम् इद् वा [६.५७.१]} इत्य् अक्षतं मूत्रफेनेनाभ्युद्य (कौसू-४.७[३१].११
प्रक्षिपति (कौसू-४.७[३१].१२
प्रक्षालयति (कौसू-४.७[३१].१३
दन्तरजसावदेग्धि (कौसू-४.७[३१].१४
स्तम्बरजसा (कौसू-४.७[३१].१५
{अपचितः [६.८३.१]}{आ सुस्रसः [७.७६.१]}इति किंस्त्यादीनि (कौसू-४.७[३१].१६
लोहितलवणं संक्षुद्याभिनिष्ठीवति (कौसू-४.७[३१].१७
{अन्तरिक्षेण [६.८०.१]}इति पक्षहतं मन्त्रोक्तं चङ्क्रमया (कौसू-४.७[३१].१८
कीटेन धूपयति (कौसू-४.७[३१].१९
{ग्लौर् [६.८३.३च्]} इत्य् अक्षतेन (कौसू-४.७[३१].२०
{वीहि स्वाम् [६.८३.४]} इत्य् अज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता (कौसू-४.७[३१].२१
{या ओषधयः [६.९६.१]}इति मन्त्रोक्तस्यओषधीभिर् धूपयति (कौसू-४.७[३१].२२
मधूदश्वित् पाययति (कौसू-४.७[३१].२३
क्षीरोदश्वित् (कौसू-४.७[३१].२४
उभयं च (कौसू-४.७[३१].२५
{देवा अदुः [६.१००.१]}इति वल्मीकेन बन्धनपायनाचमनप्रदेहनम् उष्णेण (कौसू-४.७[३१].२६
{यथा मनो [६.१०५.१]}{अव दिवस् [७.१०७.१]}इत्य् अरिष्टेन (कौसू-४.७[३१].२७
{देवी देव्याम् [६.१३६.१]}{यां जमदग्निर् [६.१३७.१]} इति मन्त्रोक्ताफलं जीव्यलाकाभ्याम् अमावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसंपाताद् अवनक्षत्रेअवसिञ्चति (कौसू-४.७[३१].२८

{यस् ते स्तनः [७.१०.१]}इति जम्भगृहीताय स्तनं प्रयछति (कौसू-४.८[३२].१
प्रियङ्गुतण्डुलान् अभ्यवदुग्धान् पाययति (कौसू-४.८[३२].२
{अग्नाविष्णू [७.२९.१]} {सोमारुद्रा [७.४२.१]} {सिनीवालि [७.४६.१]} {वि ते मुञ्चामि [७.७८.१]} {शुम्भनी [७.११२.१]} इति मौञ्जैः पर्वसु बद्ध्वा पिञ्जुलीभिर् आप्लावयति (कौसू-४.८[३२].३
अवसिञ्चति (कौसू-४.८[३२].४
{तिरश्चिराजेर् [७.५६.१]} इति मन्त्रोक्तम् (कौसू-४.८[३२].५
आकृतिलोष्टवल्मीकौ परिलिख्य (कौसू-४.८[३२].६
पायनानि (कौसू-४.८[३२].७
{अपचितां [७.७४.१]}इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दै स्तुकाग्रैर् इति मन्त्रोक्तम् (कौसू-४.८[३२].८
चतुर्थ्याभिनिधायाभिविध्यति (कौसू-४.८[३२].९
ज्यास्तुकाज्वालेन (कौसू-४.८[३२].१०
{यः कीकसाः [७.७६.३]}इति पिशीलवीणातन्त्रीं बध्नाति (कौसू-४.८[३२].११
तन्त्र्या क्षितिकां (कौसू-४.८[३२].१२
वीरिणवध्रीं स्वयंम्लानं त्रिः समस्य (कौसू-४.८[३२].१३
{अप्सु ते [७.८३.१]}इति वहन्त्योर् मध्ये विमिते पिञ्जूलीभिर् आप्लावयति (कौसू-४.८[३२].१४
अवसिञ्चति (कौसू-४.८[३२].१५
उष्णाः संपातवतीर् असंपाताः (कौसू-४.८[३२].१६
{नमो रूराय [७.११६.१]}इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा (कौसू-४.८[३२].१७
{शीर्षक्तिं [९.८.१]}इत्य् अभिमृशति (कौसू-४.८[३२].१८
उत्तमाभ्याम् आदित्यम् उपतिष्ठते (कौसू-४.८[३२].१९
{इन्द्रस्य प्रथमो [१०.४.१]}इति तक्षकायइत्य् उक्तम् (कौसू-४.८[३२].२०
पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः (कौसू-४.८[३२].२१
अहिभये सिचिअवगूहयति (कौसू-४.८[३२].२२
{अङ्गादङ्गात् [१०.४.२५]}इत्य् आ प्रपदात् (कौसू-४.८[३२].२३
दंश्मोत्तमया निताप्याहिम् अभिनिरस्यति (कौसू-४.८[३२].२४
यतो दष्टः (कौसू-४.८[३२].२५
ओषधिवनस्पतीनाम् अनूक्तानिअप्रतिषिद्धानि भैषज्यानाम् (कौसू-४.८[३२].२६
अंहोलिङ्गाभिः (कौसू-४.८[३२].२७
पूर्वस्य पुत्रकामावतोकयोर् उदकान्ते शान्ता अधिशिरोअवसिञ्चति (कौसू-४.८[३२].२८
आव्रजितायै पुरोडाशप्रमन्दालंकारान् संपातवतः प्रयछति (कौसू-४.८[३२].२९

{वषट् ते पूषन्न् [१.११.१]} इति चतुर उदपात्रे संपातान् आनीय चतुरो मुञ्जान् मूर्ध्नि विबृहति प्राचः (कौसू-४.९[३३].१
प्रतीचीर् इषीकाः (कौसू-४.९[३३].२
छिद्यमानासु संशयः (कौसू-४.९[३३].३
उष्णेनाप्लावयति दक्षिणात् केशस्तुकात् (कौसू-४.९[३३].४
शालान् ग्रन्थीन् विचृतति (कौसू-४.९[३३].५
उभयतः पाशं योक्त्रम् आबध्नाति (कौसू-४.९[३३].६
{यदि सोमस्यासि राज्ञः सोमात् त्वा राज्ञो ऽधिक्रीणामि यदि वरुणस्यासि राज्ञो वरुणात् त्वा राज्ञो ऽधिक्रीणामि [cf. ङोभ्ङ्ष् २.६.६}इत्य् एकविंशत्या यवैः स्रजं परिकिरति (कौसू-४.९[३३].७
{अन्या वो अन्याम् अवत्व् अन्यान्यस्या उपावत सध्रीचीः सव्रता भूत्वास्या अवत वीर्यम् [PS १.६५.४]} इति संनयति (कौसू-४.९[३३].८
{मा ते रिषन् खनिता यस्मै च त्वा खनामसि । द्विपाच् चतुष्पाद् अस्माकं मा रिषद् देव्य् ओषधे ॥ [PS १.६५.३]} {स्रजो नामासि} {प्रजापतिष् ट्वाम् अखनद् आत्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्य् अमुष्मै त्वा शल्यस्रंसनम् [-]} इत्य् अस्तमिते छत्त्रेण वान्तर्धाय [ed. चान्तर्-, सेए Caland, Kल्. ष्छ्र्. p. ७०] फालेन खनति (कौसू-४.९[३३].९
{अत्र तव राध्यताम् [-]} इत्य् अग्रम् अवदधाति (कौसू-४.९[३३].१०
{इह मम [-]}इति मूलम् उपयछति (कौसू-४.९[३३].११
एकसरेअनुपलीढे कुमारः (कौसू-४.९[३३].१२
दर्भेण परिवेष्ट्य केशेषूपचृतति (कौसू-४.९[३३].१३
एवं ह विबृहशाकवृषे (कौसू-४.९[३३].१४
अवपन्ने जरायुणिउपोद्धरन्ति (कौसू-४.९[३३].१५
स्रजेनओषधिखननं व्याख्यातम् (कौसू-४.९[३३].१६
चत्वारिउमाफलानि पाणौअद्भिः श्चोतयते (कौसू-४.९[३३].१७
संवर्तमानेषु कुमारः (कौसू-४.९[३३].१८
ब्राह्मणायनोअङ्गानिअभिमृशति (कौसू-४.९[३३].१९
पुंनामधेये कुमारः (कौसू-४.९[३३].२०

{इदं जनासो [१.३२.१]}इत्य् अस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरोअवसिञ्चति (कौसू-४.१०[३४].१
आव्रजितायै (कौसू-४.१०[३४].२
{निस्सालाम् [२.१४.१]} इत्य् अवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेषुअप्सु संपातान् आनयति (कौसू-४.१०[३४].३
पलाशे सीसेषूत्तरान् (कौसू-४.१०[३४].४
सीसानिअधिष्ठाप्याप्लावयति (कौसू-४.१०[३४].५
निधाय कृष्णं व्रजति (कौसू-४.१०[३४].६
आदीप्य ब्रह्मा (कौसू-४.१०[३४].७
एवं पूर्वयोः पृथक्संभार्ये (कौसू-४.१०[३४].८
शाखासूक्तम् (कौसू-४.१०[३४].९
पश्चाद् अग्नेर् अभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीर् आधापयति (कौसू-४.१०[३४].१०
उत्तमाव्रजितायै (कौसू-४.१०[३४].११
पतिवेदनानि (कौसू-४.१०[३४].१२
{आ नो अग्ने [२.३६.१]}इत्य् आगमकृशरम् आशयति (कौसू-४.१०[३४].१३
मृगाखराद् वेद्यां मन्त्रोक्तानि संपातवन्ति द्वारे प्रयछति (कौसू-४.१०[३४].१४
उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति (कौसू-४.१०[३४].१५
पश्चाद् अग्नेः प्रक्षाल्य संधाव्य संपातवतीं {भगस्य नावम् [२.३६.५]} इति मन्त्रोक्तम् (कौसू-४.१०[३४].१६
सप्तदाम्न्यां संपातवत्यां वत्सान् प्रत्यन्तान् +प्रचृतन्ती +वहति [ed.॒ प्रचृतन्तो वहन्ति॑ Caland, AZ, p. ११३, n. ११] (कौसू-४.१०[३४].१७
अहतेन संपातवता ऋषभ अभ्यस्यति (कौसू-४.१०[३४].१८
उदर्दयति यां दिशम् (कौसू-४.१०[३४].१९
जाम्यै {प्र यद् एते [५.१.४]}इत्य् आगमकृशरम् (कौसू-४.१०[३४].२०
{इमा ब्रह्म [५.२.८]}इति स्वस्रे (कौसू-४.१०[३४].२१
{अयम् आ यात्य् [६.६०.१]}इति पुरा काकसंपाताद् अर्यम्णे जुहोति (कौसू-४.१०[३४].२२
अन्तःस्राक्तिषु बलीन् हरन्ति (कौसू-४.१०[३४].२३
आपतन्ति यतः (कौसू-४.१०[३४].२४

पुंसवनानि (कौसू-४.११[३५].१
रज-उद्वासायाः पुंनक्षत्रे (कौसू-४.११[३५].२
{येन वेहद् [३.२३.१]} इति बाणं मूर्ध्नि विबृहति बध्नाति (कौसू-४.११[३५].३
फालचमसे सरूपवत्साया दुद्घे व्रीहियवौअवधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वम् इव (कौसू-४.११[३५].४
{पर्वताद् दिवो [५.२५.१]}इत्य् आगमकृशरम् आशयति (कौसू-४.११[३५].५
युगतर्द्मना संपातवन्तं द्वितीयम् (कौसू-४.११[३५].६
खे लूनान्च पलाशत्सरून् निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति (कौसू-४.११[३५].७
{शमीम् अश्वत्थ [६.११.१]} इति मन्त्रोक्तेअग्निं मथित्वा पुंस्याः सर्पिषि पैद्वम् इव (कौसू-४.११[३५].८
मधुमन्थे पाययति (कौसू-४.११[३५].९
कृष्णोर्णाभिः परिवेष्ट्या बध्नाति (कौसू-४.११[३५].१०
{यन्तासि [६.८०.२]}इति मन्त्रोक्तं बध्नाति (कौसू-४.११[३५].११
{ऋधङ्मन्त्रो [५.१.१]}इत्य् एका {यथेयं पृथिवी [६.१७.१-४]}{अच्युता [cf. सकलपाठ-मन्त्रस् अत् (कौसू-९८.२, आVড়रिश् ११.१.११]}इति गर्भदृंहणानि (कौसू-४.११[३५].१२
जम्भगृहीताय प्रथमावर्जं ज्यां त्रिर् उद्ग्रथ्य बध्नाति (कौसू-४.११[३५].१३
लोष्टान् अन्वृचं प्राशयति (कौसू-४.११[३५].१४
श्यामसिकताभिः शयनं परिकिरति (कौसू-४.११[३५].१५
याम् इछेद् वीरं जनयेद् इति +धातृव्याभिर् (ed.॒ धातर्-॑ cf. Caland, Kल्. ष्छ्र्., p. ६०) उदरम् अभिमन्त्रयते (कौसू-४.११[३५].१६
{प्रजापतिर् [६.११.३/७.१९.१]} इति प्रजाकामाया उपस्थे जुहोति (कौसू-४.११[३५].१७
लोहिताजापिशितानिआशयति (कौसू-४.११[३५].१८
प्रपान्तानि [ed. व्रप्-] (कौसू-४.११[३५].१९
{यौ ते माता [८.६.१]}इति मन्त्रोक्तौ बध्नाति (कौसू-४.११[३५].२०
{यथेदं भूम्या अधि [२.३०.१]} {यथा वृक्षं [६.८.१]} {+वाञ्छ मे [६.९.१]} {यथायं वाहो [६.१०२.१]}इति संस्पृष्टयोर् वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणम् आज्येन संनीय संस्पृशति (कौसू-४.११[३५].२१
{उत्तुदस् त्वा [३.२५.१]}इत्य् अङ्गुल्याउपनुदति (कौसू-४.११[३५].२२
एकविंशतिं प्राचीनकण्टकान् अलंकृतान् अनूक्तान् आदधाति (कौसू-४.११[३५].२३
कूदीप्रान्तानि ससूत्राणि (कौसू-४.११[३५].२४
नवनीतान्वक्तं कुष्ठं त्रिर् अह्नः प्रतपति त्रिरात्रे (कौसू-४.११[३५].२५
दीर्घोत्पलेअवगृह्य संविशति (कौसू-४.११[३५].२६
उष्णोदकं त्रिपादे पत्तः +प्रबध्य(ed.॒ प्रबद्धा॑ Bलोओम्fइएल्द्, ष्BE ४२, p. ३५८, n. ३]अङ्गुष्ठाभ्याम् अर्दयन्शेते (ed. misprint अर्दयञ् छते॑ सेए Caland, Kल्. ष्छ्र्., p. ५१) (कौसू-४.११[३५].२७
प्रतिकृतिम् आवलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्ययाउलूकपत्त्रयासितालकाण्डया हृदये विध्यति (कौसू-४.११[३५].२८

{सहस्रशृङ्गो [४.५.१]}इति स्वापनम् (कौसू-४.१२[३६].१
उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति (कौसू-४.१२[३६].२
एवं नग्नः (कौसू-४.१२[३६].३
उलूखलम् उत्तरां स्रक्तिं दक्षिणशयनपादं तन्तून् अभिमन्त्रयते (कौसू-४.१२[३६].४
{अस्थाद् द्यौर् [६.७७.१/६.४४.१]} इति निवेष्टनम् (कौसू-४.१२[३६].५
आवेष्टनेन वंशाग्रम् अवबध्य मध्यमायां बध्नाति (कौसू-४.१२[३६].६
शयनपादम् उत्पले च (कौसू-४.१२[३६].७
आकृष्ते च (कौसू-४.१२[३६].८
आकर्षेण तिलान्जुहोति (कौसू-४.१२[३६].९
{इदं यत् प्रेण्यः [६.८९.१]}इति शिरःकर्णम् अभिमन्त्रयते (कौसू-४.१२[३६].१०
केशान् धारयति (कौसू-४.१२[३६].११
{भगेन मा [६.१२९.१]} {न्यस्तिका [६.१३९.१]}{इदं खनामि [७.३८.१]}इति सौवर्चलम् ओषधिवत्शुक्लप्रसूनं शिरसिउपचृत्य ग्रामं प्रविशति (कौसू-४.१२[३६].१२
{रथजितां [६.१३०.१]}इति माषस्मरान् निवपति (कौसू-४.१२[३६].१३
शरभृष्टीर् आदीप्ताः प्रतिदिशम् अभ्यस्यतिअर्वाच्या आवलेखन्याः (कौसू-४.१२[३६].१४
{भगम् अस्या वर्च [१.१४.१]} इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशम् उलूखलदरणे त्रिशिले निखनति (कौसू-४.१२[३६].१५
मालाम् उपमथ्यान्वाह (कौसू-४.१२[३६].१६
त्रीणि केशमण्डलानि कृष्णसूत्रेन विग्रथ्य त्रिशिलेअश्मोत्तराणि व्यत्यासम् (कौसू-४.१२[३६].१७
अथास्यै भगम् उत्खनति {यं ते भगं निचख्नुस् त्रिशिले यं चतुःशिले । इदं तम् उत्खनामि प्रजया च धनेन च [-]}इति (कौसू-४.१२[३६].१८
{इमां खनाम्य् [३.१८.१]}इति बाणापर्णीं लोहिताजाया द्रप्सेन संनीय शयनम् अनुपरिकिरति (कौसू-४.१२[३६].१९
{अभि ते ऽधां [३.१८.६अ]}इत्य् अधस्तात् पलाशम् उपचृतति (कौसू-४.१२[३६].२०
{उप ते ऽधां [३.१८.६ब्]}इत्य् उपरिउपास्यति (कौसू-४.१२[३६].२१
कामं विनेष्यमाणोअपाघेनासंख्याताः शर्कराः परिकिरन् व्रजति (कौसू-४.१२[३६].२२
संमृद्नन्जपति (कौसू-४.१२[३६].२३
असंमृद्नन् (कौसू-४.१२[३६].२४
{ईर्ष्याया ध्राजिं [६.१८.१]} {जनाद् विश्वजनीनात् [७.४५.१]} {त्वाष्ट्रेणाहं [७.७४.३]}इति प्रतिजापः प्रदानाभिमर्शनानि (कौसू-४.१२[३६].२५
प्रथमेन वक्षणासु मन्त्रोक्तम् (कौसू-४.१२[३६].२६
{अग्नेर् इव [७.४५.२]}इति परशुफाण्टम् (कौसू-४.१२[३६].२७
{अव ज्याम् इव [६.४२.१]}इति दृष्ट्वाश्मानम् आदत्ते (कौसू-४.१२[३६].२८
द्वितीययाभिनिदधाति (कौसू-४.१२[३६].२९
तृतीययाभिनिष्ठीवति (कौसू-४.१२[३६].३०
छायायां सज्यं करोति (कौसू-४.१२[३६].३१
{अयं दर्भो [६.४३.१]}इत्य् ओषधिवत् (कौसू-४.१२[३६].३२
{अग्ने जातान् [७.३४.१]} इति न वीरं जनयेत् {प्रान्यान् [७.३५.१]} इति न विजायेतइत्य् अश्वतरीमूत्रम् अश्ममण्डलाभ्यां संघृष्य भक्तेअलंकारे (कौसू-४.१२[३६].३३
सीमन्तम् अन्वीक्षते (कौसू-४.१२[३६].३४
{अपि वृश्च [७.९०.१]}इति जायायै जारम् अन्वाह (कौसू-४.१२[३६].३५
क्लीबपदे बाधकं धनुर् वृश्चति (कौसू-४.१२[३६].३६
आशयेअश्मानं प्रहरति (कौसू-४.१२[३६].३७
{तृष्टिके [७.११३.१]}इति बाणापर्णीम् (कौसू-४.१२[३६].३८
{आ ते ददे [७.११४.१]}इति मन्त्रोक्तानि संस्पृशति (कौसू-४.१२[३६].३९
अपि चान्वाहापि चान्वाह (कौसू-४.१२[३६].४०
इति अथर्ववेदे कौशिकसूत्रे चतुर्थो ऽध्यायः समाप्तः