कौशिक सूत्र / तृतीयोऽध्याय:

विकिपुस्तकानि तः

पूर्वस्य पूर्वस्यां पौर्णमास्याम् अस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते (कौसू-३.१[१८].१
नाव्याया दक्षिणावर्ते शापेटं निखनेत् (कौसू-३.१[१८].२
अपां सूक्तैर् अवसिञ्चति (कौसू-३.१[१८].३
अप्सु कृष्णं जहाति (कौसू-३.१[१८].४
अहतवसन उपमुच्यउपानहौ जीवघात्याया उदाव्रजति (कौसू-३.१[१८].५
प्रोष्य ताम् उत्तरस्यां सांपदं कुरुते (कौसू-३.१[१८].६
शापेटम् आलिप्याप्सु निबध्य तस्मिन्न् उपसमाधाय संपातवन्तं करोति (कौसू-३.१[१८].७
अश्नाति (कौसू-३.१[१८].८
आधाय कृष्णं प्रवाहयति (कौसू-३.१[१८].९
उपमुच्य जरदुपानहौ सव्येन जरत्छत्त्रं दक्षिणेन शालातृणाण्य् आदीप्य जीर्णं वीरिणम् अभिन्यस्यति (कौसू-३.१[१८].१०
अनावृतम् आवृत्य सकृज् जुहोति (कौसू-३.१[१८].११
सव्यं प्रहरत्य् उपानहौ च (कौसू-३.१[१८].१२
जीर्णे वीरिण उपसमाधाय {अयं ते योनिर् [३.२०]} इति जरत्कोष्ठाद् व्रीहीञ् शर्करामिश्रान् आवपति (कौसू-३.१[१८].१३
{आ नो भर [५.७]} इति धानाः (कौसू-३.१[१८].१४
युक्ताभ्यां सह कोष्ठाभ्यां तृटीयाम् (कौसू-३.१[१८].१५
कृष्णशकुनेः सव्यजङ्घायाम् अङ्कम् अनुबध्याङ्के पुरोडाशं {प्र पतेतः [७.११५]} इति अनावृतं प्रपादयति (कौसू-३.१[१८].१६
नीलं संधाय लोहितम् आछाद्य शुक्लं परिणह्य द्वितीययाउष्णीषम् अङ्केनउपसाद्य सव्येन सहाङ्केनावाङ् अप्सुअपविध्यति (कौसू-३.१[१८].१७
तृतीयया छन्नं चतुर्थ्या संवीतम् (कौसू-३.१[१८].१८
पूर्वस्य चित्राकर्म (कौसू-३.१[१८].१९
कुलायशृतं [ed. कुलाय श्í, बुत् cf. Caland Kल्. ष्छ्र्. ५८] हरितबर्हिषम् अश्नाति (कौसू-३.१[१८].२०
अन्वक्ताः प्रादेशमात्रीर् आदधाति (कौसू-३.१[१८].२१
नाव्ययोः सांवैद्ये पश्चाद् अग्नेर् भूमिपरिलेखे कीलालं मुखेनाश्नाति (कौसू-३.१[१८].२२
तेजोव्रतं त्रिरात्रम् अश्नाति (कौसू-३.१[१८].२३
तद्भक्षः (कौसू-३.१[१८].२४
शंभुमयोभुभ्यां [१.५ + १.६]} {ब्रह्म जज्ञानम् [४.१.१]} {अस्य वामस्य [९.९]} {यो रोहितो [१३.१.२५]} {उद् अस्य केतवो [१३.२.१]} {मूर्धाहं [१६.३.१]} {विषासहिम् [१७.१.१-५]} इति सलिलैः क्षीरौदनम् अश्नाति (कौसू-३.१[१८].२५
मन्थान्तानि (कौसू-३.१[१८].२६
द्वितीयेन प्रवत्स्यन् हविषाम् उपदधीत (कौसू-३.१[१८].२७
अथ प्रत्येत्य (कौसू-३.१[१८].२८
अथ प्रत्येत्य (कौसू-३.१[१८].२९
अथ प्रार्थयमाणः (कौसू-३.१[१८].३०
अथ प्रार्थयमाणः (कौसू-३.१[१८].३१
चत्वारो धायाः पलाशयष्टीनां भवन्ति (कौसू-३.१[१८].३२
दर्भाणाम् उपोलवानां चत्वारः (कौसू-३.१[१८].३३
तं व्यतिषक्तम् अष्टावरम् इध्मं सात्त्रिकेअग्नौआधायाज्येनाभिजुहुयात् (कौसू-३.१[१८].३४
धूमं नियछेत (कौसू-३.१[१८].३५
लेपं प्राश्नीयात् (कौसू-३.१[१८].३६
तम् उ चेन् न विन्देद् अथ सत्त्रस्यायतने यज्ञायतनम् इव कृत्वा (कौसू-३.१[१८].३७
समुद्र इत्य् आचक्षते कर्म (कौसू-३.१[१८].३८

{अम्बयो यन्त्य् [१.४.१]} शंभुमयोभुभ्यां [१.५ + १.६] {ब्रह्म जज्ञानम् [४.१]} {आ गावो [४.२१.१]} {एका च मे [५.१५.१]} इति गा लवणं पाययत्य् उपतापिनीः (कौसू-३.२[१९].१
प्रजननकामाः (कौसू-३.२[१९].२
प्रपाम् अवरुणद्धि (कौसू-३.२[१९].३
{सं सं स्रवन्तु [१.१५.१]} इति नाव्याभ्याम् उदकम् आहरतः सर्वत उपासेचम् (कौसू-३.२[१९].४
तस्मिन् मैश्रधान्यं शृतम् अश्नाति (कौसू-३.२[१९].५
मन्थं वा दधिमधुमिश्रम् (कौसू-३.२[१९].६
यस्य श्रियं कामयते ततो व्रीहिआज्यपय आहार्य क्षीरौदनम् अश्नाति (कौसू-३.२[१९].७
तदलाभे हरितगोमयम् आहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतम् अश्नाति (कौसू-३.२[१९].८
{शेरभक [२.२४.१]} इति सामुद्रम् अप्सु कर्म व्याख्यातम् (कौसू-३.२[१९].९
अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति (कौसू-३.२[१९].१०
एतावद् उपैति (कौसू-३.२[१९].११
तृणानां ग्रन्थीन् उद्ग्रथ्नन्न् अपक्रामति (कौसू-३.२[१९].१२
तान् उदाव्रजन्न् उदपात्रस्यउदपात्रेणाभिप्लावयति मुखं विमार्ष्टि [नोते चोन्ज्. ष्पेइजेर् ंुसेउम् ९ २५०] (कौसू-३.२[१९].१३
{एह यन्तु पशवो [२.२६.१]} {सं वो गोष्ठेन [३.२४.१]} {प्रजावतीः [४.२१.७ / ७.७५]} {प्रजापतिर् [६.११.३]} इति गोष्ठकर्माणि (कौसू-३.२[१९].१४
गृष्टेः पीयूषं श्लेष्ममिश्रम् अश्नाति (कौसू-३.२[१९].१५
गां ददाति (कौसू-३.२[१९].१६
उदपात्रं निनयति (कौसू-३.२[१९].१७
समूह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति (कौसू-३.२[१९].१८
सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चाद् अग्नेर् निखनति (कौसू-३.२[१९].१९
तिसृणां प्रातर् अश्नाति (कौसू-३.२[१९].२०
विकृते संपन्नम् (कौसू-३.२[१९].२१
{आयम् अगन् [३.५.१]} {अयं प्रतिसरो [८.५.१]} {अयं मे वरणो [१०.३.१]} {अरातीयोर् [१०.६.१]} इति मन्त्रोक्तान् वासितान् बध्नाति (कौसू-३.२[१९].२२
उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति (कौसू-३.२[१९].२३
{एतम् इध्मम् [१०.६.३५]} इत्य् उपसमाधाय (कौसू-३.२[१९].२४
{तम् इमं देवता [१०.६.२९]} इति वासितम् उल्लुप्य {ब्रह्मणा तेजसा [१०.६.३०]} इति बध्नाति (कौसू-३.२[१९].२५
{उत्तमो असि [६.१५.१]} इति मन्त्रोक्तम् (कौसू-३.२[१९].२६
{अक्षितास् त [६.१४२.३]} इति यवमणिम् (कौसू-३.२[१९].२७
{प्रथमा ह व्युवास सा [३.१०]} इत्य् अष्टक्याया वपां सर्वेण सूक्तेन त्रिर् जुहोति (कौसू-३.२[१९].२८
समवत्तानां स्थालीपाकस्य (कौसू-३.२[१९].२९
सहहुतान् आज्यमिश्रान् हुत्वा पश्चाद् अग्नेर् वाग्यतः संविशति (कौसू-३.२[१९].३०
महाभूतानां कीर्तयन् संजिहीते (कौसू-३.२[१९].३१

{सीरा युञ्जन्ति [३.१७.१]} इति युगलाङ्गलं प्रतनोति (कौसू-३.३[२०].१
दक्षिणम् उष्टारं प्रथमं युनक्ति (कौसू-३.३[२०].२
{एहि पूर्णक [-]}इत्य् उत्तरम् (कौसू-३.३[२०].३
कीनाशा इतरान् (कौसू-३.३[२०].४
{अश्विना फालं कल्पयताम् उपावतु बृहस्पतिः । यथासद् बहुधान्यम् अयक्ष्मं बहुपूरुषम् [PS ८.१८.६]} इति फालम् अतिकर्षति (कौसू-३.३[२०].५
{इरावान् असि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् [-]} इति प्रतिमिमीते (कौसू-३.३[२०].६
{अपहताः प्रतिष्ठाः [-]} इत्य् अपूपैः प्रतिहत्य कृषति (कौसू-३.३[२०].७
सूक्तस्य पारं गत्वा प्रयछति (कौसू-३.३[२०].८
तिस्रः सीताः प्राचीर् गमयन्ति कल्याणीर् वाचो वदन्तः (कौसू-३.३[२०].९
{सीते वन्दामहे त्वा [३.१७.८]} इत्य् आवर्तयित्वाउत्तरस्मिन् सीतान्ते पुरोडाशेनइन्द्रं यजते (कौसू-३.३[२०].१०
अश्विनौ स्थालीपाकेन (कौसू-३.३[२०].११
सीतायां संपातान् आनयन्ति (कौसू-३.३[२०].१२
उदपात्रेउत्तरान् (कौसू-३.३[२०].१३
शष्पहविषाम् अवधाय (कौसू-३.३[२०].१४
सर्वम् अनक्ति (कौसू-३.३[२०].१५
यत्र संपातान् आनयति ततो लोष्टं धारयन्तं पत्नी पृछत्य् अकृक्षतइति (कौसू-३.३[२०].१६
अकृक्षामइति (कौसू-३.३[२०].१७
किम् आहार्षीर् इति (कौसू-३.३[२०].१८
{वित्तिं भूतिं पुष्टिं प्रजां पशून् अन्नम् अन्नाद्यम् [cf. इ.अ. PS ५.३५.१, PS १९.५३.१९? (= PSK १९.५३.१०)]} इति (कौसू-३.३[२०].१९
उत्तरतो मध्यमायां निवपति (कौसू-३.३[२०].२०
अभ्यज्यउत्तरफालं प्रातर् आयोजनाय निदधाति (कौसू-३.३[२०].२१
सीताशिरःसु दर्भान् आस्तीर्य प्लक्षउदुम्बरस्य त्रींस्त्रींश् चमसान् निदधाति (कौसू-३.३[२०].२२
रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे (कौसू-३.३[२०].२३
दर्भान् प्रत्यवभुज्य संवपति (कौसू-३.३[२०].२४
सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति (कौसू-३.३[२०].२५
अनडुत्सांपदम् (कौसू-३.३[२०].२६
{पयस्वतीर् [३.२४]} इति स्फातिकरणम् (कौसू-३.४[२१].१
शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति (कौसू-३.४[२१].२
सायं भुञ्जते (कौसू-३.४[२१].३
प्रत्यावपन्ति शेषम् (कौसू-३.४[२१].४
आ भक्तयातनात् (कौसू-३.४[२१].५
अनुमन्त्रयते (कौसू-३.४[२१].६
{अयं नो नभसस् पतिः [६.७९]} इति पल्येअश्मानं संप्रोक्ष्यान्वृचं काशी ओप्यावापयति (कौसू-३.४[२१].७
{आ गावो [४.२१]} इति गा आयतीः प्रत्युत्तिष्ठति (कौसू-३.४[२१].८
प्रावृषि प्रथमधारस्यइन्द्राय त्रिर् जुहोति (कौसू-३.४[२१].९
{प्रजावतीः []} इति प्रतिष्ठमाना अनुमन्त्रयते (कौसू-३.४[२१].१०
कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्याम् {अयं घासो ... इह वत्साम् [४.३८.७cd]} इति मन्त्रोक्तम् (कौसू-३.४[२१].११
{यस् ते शोकाय [५.१.३]} इति वस्त्रसांपदी (कौसू-३.४[२१].१२
तिस्रः कूदीमयीर् ऊर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति (कौसू-३.४[२१].१३
अत्यन्तेषीकामौञ्जपरिहिता [thus with Caland, AZ p. ५५, n. ५] मधुना प्रलिप्य चिक्कशेषु पर्यस्य (कौसू-३.४[२१].१४
{उत पुत्रः [५.१.८]} इति ज्येष्ठं पुत्रम् अवसाययति (कौसू-३.४[२१].१५
मितशरणः सांपदं कुरुते (कौसू-३.४[२१].१६
{अर्धम् अर्धेन [५.१.९]} इत्य् आर्द्रपाणिर् असंज्ञात्वा [सो Caland॑ ed. आर्द्रपाणी रसं ज्ञात्वा] प्रयछति (कौसू-३.४[२१].१७
शान्तशाखया प्राग्भागम् अपाकृत्य (कौसू-३.४[२१].१८
प्रत्यग्नि परिचृतति (कौसू-३.४[२१].१९
तस्या अमावास्यायां तिस्रः प्रादेशमात्रीर् आदधाति (कौसू-३.४[२१].२०
{त्वे क्रतुम् [५.२.३]} इति रसप्राशनी (कौसू-३.४[२१].२१
रसकर्माणि कुरुते (कौसू-३.४[२१].२२
{स्तुष्व वर्ष्मन् [५.२.७]} इति प्राजापत्यामावास्यायाम् अस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेअध्यधि दीपं धारयंस् त्रिर् जुहोति (कौसू-३.४[२१].२३
तण्डुलसंपातान् आनीय रसैर् उपसिच्याश्नाति (कौसू-३.४[२१].२४
एवं पौर्णमास्याम् आज्यऊतान् (कौसू-३.४[२१].२५

{ऋधङ्मन्त्रो [५.१]} {तद् इद् आस [५.२]} इति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रम् अश्नाति (कौसू-३.५[२२].१
अभृष्टं प्लक्षउदुम्बरस्यउत्तरतोअग्नेस् त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रम् अन्नस्य प्राशिषम् इति पूर्वाह्णे (कौसू-३.५[२२].२
मध्यन्दिनस्य तेजसा मध्यम् अन्नस्य प्राशि.अम् इति मध्यन्दिने (कौसू-३.५[२२].३
अपराह्णस्य तेजसा सर्वम् अन्नस्य प्राशिषम् इत्य् अपराह्णे (कौसू-३.५[२२].४
ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् (कौसू-३.५[२२].५
यत् क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् (कौसू-३.५[२२].६
संवत्सरं स्त्रियम् अनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् (कौसू-३.५[२२].७
द्वादशीम् अमावास्याइति क्षीरभक्षो भवत्य् अमावास्यायां दधिमधुभक्षस् तस्य मूत्रेउदकदधिमधुपल्पूलनानिआसिच्य (कौसू-३.५[२२].८
{क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इमम् अन्नाद्याय प्र विशतं स्वाहा [-]} इति (कौसू-३.५[२२].९
निशायाम् आग्रयणतण्डुलान् उदक्यान् मधुमिश्रान् निदधात्य् आ यवानां पङ्क्तेः (कौसू-३.५[२२].१०
एवं यवान् उभयान् समोप्य (कौसू-३.५[२२].११
त्रिवृति गोमयपरिचये शृतम् अश्नाति (कौसू-३.५[२२].१२
समृद्धम् इति काङ्कायनः (कौसू-३.५[२२].१३
{ममाग्ने वर्चो [५.३]} इति सात्त्रिकान् अग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशेअश्नाति (कौसू-३.५[२२].१४
एवं पूर्वस्मिन्न् अपरयोर् उपसंहृत्य (कौसू-३.५[२२].१५
एवं द्रोणकलशे रसान् उक्तम् (कौसू-३.५[२२].१६

{यजूंषि यज्ञे [५.२६]} इति नवशालायां सर्पिर् मधुमिश्रम् अश्नाति [बुत् Caland॒ जुहोति] (कौसू-३.६[२३].१
{दोषो गाय [६.१]} इति द्वितीयाम् (कौसू-३.६[२३].२
युक्ताभ्यां तृतीयाम् (कौसू-३.६[२३].३
आनुमतीं चतुर्थीम् (कौसू-३.६[२३].४
शालाम् अङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्यउदपात्रं निनयति (कौसू-३.६[२३].५
{इहैव स्त [७.६०.७]} इति वाचं विसृजते (कौसू-३.६[२३].६
{ऊर्ध्वा अस्य [५.२७]} इति वार्ष्मणम् औदुम्बरं मन्थप्रतिरूपम् अभिजुहोति (कौसू-३.६[२३].७
असंख्याता अधिशृत्य सप्तागमशष्कुलीः (कौसू-३.६[२३].८
{त्वष्टा मे []} इति प्रातर् +विभक्ष्यमाणो [सो Caland॑ ed. विभुङ्क्ष्यमाणो]अश्नाति (कौसू-३.६[२३].९
ज्याजुं बद्नाति (कौसू-३.६[२३].१०
दण्डं संपातवन्तं विमृज्य धारयति (कौसू-३.६[२३].११
{वायुर् एनाः [६.१४१]} इति युक्तयोश् चित्राकर्म निशायां संभारान् संपातवतः करोति (कौसू-३.६[२३].१२
अपरेद्युर् {वायुर् एनाः [६.१४१]} इति शाखयाउदकधारया गाः परिक्रामति (कौसू-३.६[२३].१३
प्रथमजस्य शकलम् अवधायऔदुम्बरेणासिना {लोहितेन [६.१४१.२]} इति मन्त्रोक्तम् (कौसू-३.६[२३].१४
{यथा चक्रुर् [६.१४१.३]} इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रम् अश्नाति (कौसू-३.६[२३].१५
सर्वम् औदुम्बरम् (कौसू-३.६[२३].१६
{यस्येदम् आ [६.३३]} इत्य् आयोजनानाम् अप्ययः (कौसू-३.६[२३].१७

{उच् छ्रयस्व [६.१४२]} इति बीजोपहरणम् (कौसू-३.७[२४].१
आज्यमिश्रान् यवान् उर्वरायां कृष्टे फालेनउदुह्यान्वृचं काशीन् निनयति निवपति (कौसू-३.७[२४].२
{अभि त्यम् [७.१४]} इति महावकाशेअरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्व् अप्सु संपातान् आनयति (कौसू-३.७[२४].३
कृष्णाजिने सोमांशून् विचिनोति (कौसू-३.७[२४].४
सोममिश्रेण संपातवन्तम् अश्नाति (कौसू-३.७[२४].५
आदीप्ते संपन्नम् (कौसू-३.७[२४].६
{तां सवितः [७.१५]} इति गृष्टिदाम बध्नाति (कौसू-३.७[२४].७
{सं मा सिञ्चन्तु [७.३३]} इति सर्वोदके मैश्रधान्यम् (कौसू-३.७[२४].८
{दिव्यं सुपर्णं [७.३९]} इत्य् ऋषभदण्डिनो वपयाइन्द्रं यजते (कौसू-३.७[२४].९
अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्यावदानकृतं ब्राह्मणान् भोजयति (कौसू-३.७[२४].१०
प्रोष्य समिध आदाय {ऊर्जं बिभ्रद् [७.६०]} इति गृहसंकाशे जपति (कौसू-३.७[२४].११
सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति (कौसू-३.७[२४].१२
अतिव्रज्य समिध आधाय {सुमङ्गलि प्रजावति सुशीमे [सो Caland॑ ed. सुसीमे] अहं वां गृहपतिर् जीव्यासम्} इति स्थूणे गृह्णात्य् उपतिष्ठते (कौसू-३.७[२४].१३
{यद् वदामि [१२.१.५८]} इति मन्त्रोक्तम् (कौसू-३.७[२४].१४
गृहपत्न्यासादेउपविश्यउदपात्रं निनयति (कौसू-३.७[२४].१५
{इहैव स्त [७.६०.७]} इति प्रवत्स्यन्न् अवेक्षते (कौसू-३.७[२४].१६
{सूयवसाद् [७.७३.११]} सूयवसे पशून् निष्ठापयति (कौसू-३.७[२४].१७
दूर्वाग्रैर् अञ्जलौअप आनीय दर्शं दार्शीभिर् उपतिष्ठते (कौसू-३.७[२४].१८
{इन्द्रस्य कुक्षिर् [७.१११]} {साहस्रस् [९.४]} इत्य् ऋषभं संपातवन्तम् अतिसृजति (कौसू-३.७[२४].१९
रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्य् अपरिमितपोस्.आयै त्वातिसृजामि (कौसू-३.७[२४].२०
{एतं वो युवानं [९.४.२४]} इति पुराणं प्रवृत्य नवम् उत्सृजते संप्रोक्षति (कौसू-३.७[२४].२१
उत्तरेण पुष्टिकाम ऋषभेणइन्द्रं यजते (कौसू-३.७[२४].२२
संपत्कामः श्वेतेन पौर्णमास्याम् (कौसू-३.७[२४].२३
{सत्यं बृहद् [१२.१]} इत्य् आग्रहायण्याम् (कौसू-३.७[२४].२४
पश्चाद् अग्नेर् दर्भेषु खदायां सर्वहुतम् (कौसू-३.७[२४].२५
द्वितीयं संपातवन्तम् अश्नाति (कौसू-३.७[२४].२६
तृतीयस्यादितिः सप्तभिर् {भूमे मातर् [१२.१.६३]} इति त्रिर् जुहोति (कौसू-३.७[२४].२७
पश्चाद् अग्नेर् दर्भेषु कशिपुआस्तीर्य {विमृग्वरीं []} इत्य् उपविशति (कौसू-३.७[२४].२८
{यास् ते शिवास् [९.२.२५]} इति संविशति (कौसू-३.७[२४].२९
{यच् छयानः []} इति पर्यावर्तते (कौसू-३.७[२४].३०
नवभिः {शन्तिवा [१२.१.५९]} इति दशम्या {उद् आयुषा [३.३१.१०]} इत्य् उपोत्तिष्ठति (कौसू-३.७[२४].३१
{उद् वयं [७.५३.७]} इत्य् उत्क्रामति (कौसू-३.७[२४].३२
{उदीराणा [१२.१.२८]} इति त्रीणि पदानि प्राङ् वाउदङ् वा बाह्येनउपनिष्क्रम्य {यावत् ते [१२.१.३३]} इति वीक्षते (कौसू-३.७[२४].३३
उन्नताच् च (कौसू-३.७[२४].३४
पुरस्ताद् अग्नेः सीरं युक्तम् उदपात्रेण संपातवतावसिञ्चति (कौसू-३.७[२४].३५
आयोजनानाम् अप्ययः (कौसू-३.७[२४].३६
{यस्यां सदोहविर्धाने [१२.१.३८-४०]} इति जुहोति वरो म आगमिष्यतीति (कौसू-३.७[२४].३७
{यस्याम् अन्नं [१२.१.४२]} इत्य् उपतिष्ठते (कौसू-३.७[२४].३८
{निधिं बिभ्रति [१२.१.४४-४५]} इति मणिं हिरण्यकामः (कौसू-३.७[२४].३९
एवं वित्त्वा (कौसू-३.७[२४].४०
{यस्यां कृष्णम् [१२.१.५२]} इति वार्षकृतस्याचमति शिरस्य् आनयते (कौसू-३.७[२४].४१
{यं त्वा पृषती रथे [१३.१.२१-२६]} इति द्यौः पृषत्य् आदित्यो रोहितः (कौसू-३.७[२४].४२
पृषतीं गां ददाति (कौसू-३.७[२४].४३
पृषत्या क्षीरौदनं सर्वहुतम् (कौसू-३.७[२४].४४
पुष्टिकर्मणाम् उपधानोपस्थानम् (कौसू-३.७[२४].४५
सलिलैः सर्वकामः सलिलैः सर्वकामः (कौसू-३.७[२४].४६
इति अथर्ववेदे कौशिकसूत्रे तृतीयो ऽध्यायः समाप्तः