कौशिक सूत्र / षष्ठोऽध्यायः

विकिपुस्तकानि तः
उभयतः परिछिन्नं शरमयं बर्हिर् आभिचारिकेषु (कौसू-६.१[४७].१
दक्षिणतः संभारम् आहरतिआङ्गिरसम् (कौसू-६.१[४७].२
इङ्गिडम् आज्यम् (कौसू-६.१[४७].३
सव्यानि (कौसू-६.१[४७].४
दक्षिणापवर्गाणि (कौसू-६.१[४७].५
दक्षिणाप्रवणे इरिणे दक्षिणामुखः प्रयुङ्क्ते (कौसू-६.१[४७].६
साग्नीनि (कौसू-६.१[४७].७
{अग्ने यत् ते तपस् [२.१९.१]}इति पुरस्ताद्धोमाः (कौसू-६.१[४७].८
{तथा तद् अग्ने कृणु जातवेदो [५.२९.२]}इत्य् आज्यभागौ (कौसू-६.१[४७].९
{निर् अमुं नुद [६.७५.१]} इति संस्थितहोमाः (कौसू-६.१[४७].१०
कृत्तिकारोकारोधावाप्येषु (कौसू-६.१[४७].११
भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति (कौसू-६.१[४७].१२
{मृत्योर् अहं [६.१३३.३]}इति बाधकीम् आदधाति (कौसू-६.१[४७].१३
{य इमां [६.१३३.१]}{अयं वज्रस् [६.१३४.१]}इति द्विगुणाम् एकवीरान् संनह्य (संव्यूह्य? षेए Caland, AZ, अ.ल्.) पाशान् निमुष्टितृतीयं दण्डं संपातवत् (कौसू-६.१[४७].१४
पूर्वाभिर् बध्नीते (कौसू-६.१[४७].१५
{वज्रो ऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वाम् अद्य वनस्पते वृक्षाणाम् उद् अयुष्महि ॥ स न इन्द्रपुरोहितो [सेए Bलोओम्fइएल्द्, आञ्ঢ়् २७ (१९०६), ४१६] विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृ॑ल । निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥ [PS १९.४२.४-६ (अल्सो अत् आVড়रिश् ३७.१.८) - cf. १९.४४.४]} इति दण्डम् आदत्ते (कौसू-६.१[४७].१६
भक्तस्याहुतेन मेखलाया ग्रन्थिम् आलिम्पति (कौसू-६.१[४७].१७
{अयं वज्रस् [६.१३४.१]}इति बाह्यतो दण्डम् ऊर्ध्वम् अवागग्रं तिसृभिर् अन्वृचं निहन्ति (कौसू-६.१[४७].१८
अन्तर् उपस्पृशेत् (कौसू-६.१[४७].१९
{यद् अश्नामि [६.१३५.१]}इति मन्त्रोक्तम् (कौसू-६.१[४७].२०
यत् पात्रम् आहन्ति {फड् ढतो ऽसौ [cf. (कौसू-११६.७, अन्द् Vष्ं ७.३ = ŚBM ४.१.१.२६ आदि]}इति (कौसू-६.१[४७].२१
इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानाव् अप्य् आयछामीत्य् आयछति (कौसू-६.१[४७].२२
{ये ऽमावास्यां [१.१६.१]}इति संनह्य सीसचूर्णानि भक्तेअलंकारे (कौसू-६.१[४७].२३
पराभूतवेणोर् यष्ट्या बाहुमात्र्यालंकृतयाहन्ति (कौसू-६.१[४७].२४
{द्यावापृथिवी उर्व् [२.१२.१]} इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति (कौसू-६.१[४७].२५
अन्वक् त्रिस् तिर्यक् त्रिः (कौसू-६.१[४७].२६
अक्ष्णया संस्थाप्य (कौसू-६.१[४७].२७
+आव्रस्कात् पांसून्+ (ed.॒ आव्रस्कान्यांशून्॑ सेए Caland, AZ, अ.ल्.) पलाशम् उपनह्य भ्रष्ट्रेअभ्यस्यति (कौसू-६.१[४७].२८
स्फोटत्सु स्तृतः (कौसू-६.१[४७].२९
पश्चाद् अग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रम् अपर्यावर्तमानः शयीत (कौसू-६.१[४७].३०
तत उत्थाय त्रिर् अह्न उदवज्रान् प्रहरति (कौसू-६.१[४७].३१
नद्या अनामसंपन्नाया अश्मानं प्रास्यति (कौसू-६.१[४७].३२
उष्णेअक्षतसक्तून् अनूपमथितान् अनुच्छ्वसन् पिबति (कौसू-६.१[४७].३३
कथं त्रींस्त्रीन् काशीन्त्रिरात्रम् (कौसू-६.१[४७].३४
द्वौद्वौ त्रिरात्रम् (कौसू-६.१[४७].३५
एकैकं षड्रात्रम् (कौसू-६.१[४७].३६
द्वादश्याः प्रातः क्षीरौदनं भोजयित्वाउच्छिष्टान् उच्छिष्टं बहुमत्स्ये प्रकिरति (कौसू-६.१[४७].३७
संधावत्सु स्तृतः (कौसू-६.१[४७].३८
लोहितशिरसं कृकलासम् अमून् हन्मीति हत्वा सद्यः कार्यो भाङ्गे शयने (कौसू-६.१[४७].३९
लोहितालंकृतं कृष्णवसनम् अनूक्तं दहति (कौसू-६.१[४७].४०
एकपदाभिर् अन्योअनुतिष्ठति (कौसू-६.१[४७].४१
अङ्गशः सर्वहुतम् अन्यम् (कौसू-६.१[४७].४२
पश्चाद् अग्नेः शरभृष्टीर् निधायउदग् व्रजतिआ स्वेदजननात् (कौसू-६.१[४७].४३
निवृत्य स्वेदालंकृता जुहोति (कौसू-६.१[४७].४४
कोश उरःशिरोअवधाय पदात् पांसून् (कौसू-६.१[४७].४५
पश्चाद् अग्नेर् लवणमृडीचीस् तिस्रोअशीतीर् विकर्णीः शर्कराणाम् (कौसू-६.१[४७].४६
विषं शिरसि (कौसू-६.१[४७].४७
बाधकेन अवागग्रेण प्रणयन्न् अन्वाह (कौसू-६.१[४७].४८
{पाशे स [२.१२.२च्]} इति कोशे ग्रन्थीन् उद्ग्रथ्नाति (कौसू-६.१[४७].४९
{आमुं [२.१२.४द्]}इत्य् आदत्ते (कौसू-६.१[४७].५०
मर्मणि खादिरेण स्रुवेण गर्तं खनति (कौसू-६.१[४७].५१
बाहुमात्रम् {अतीव यो [२.१२.६]}इति शरैर् अवज्वालयति (कौसू-६.१[४७].५२
अवधाय संचित्य लोष्टं स्रुवेण समोप्य (कौसू-६.१[४७].५३
अमुम् उन्नैषम् इत्य् उक्तावलेखनीम् (कौसू-६.१[४७].५४
छायां वा (कौसू-६.१[४७].५५
उपनिनयते (कौसू-६.१[४७].५६
अन्वाह (कौसू-६.१[४७].५७

{भ्रातृव्यक्षयणं [२.१८.१]}इत्य् अरण्ये सपत्नक्षयणीर् आदधाति (कौसू-६.२[४८].१
ग्रामम् एत्यावपति (कौसू-६.२[४८].२
{पुमान् पुंसः [३.६.१]}इति मन्त्रोक्तम् अभिहुतालंकृतं बध्नाति (कौसू-६.२[४८].३
यावन्तः सपत्नास् तावतः पाशान् इङ्गिडालंकृतान् संपातवतोअनूक्तान् ससूत्रान्चम्वा मर्मणि निखनति (कौसू-६.२[४८].४
नावि {प्रैणान् [३.६.८]} {नुदस्व काम [९.२.४]}इति मन्त्रोक्तं शाखया प्रणुदति (कौसू-६.२[४८].५
{ते ऽधराञ्चः [३.६.७]}इति प्रप्लावयति (कौसू-६.२[४८].६
{बृहन्न् एषाम् [४.१६.१]} इत्य् आयन्तं शप्यमानम् अन्वाह (कौसू-६.२[४८].७
{वैकङ्कतेन [५.८.१]}इति मन्त्रोक्तम् (कौसू-६.२[४८].८
{ददिर् हि [५.१३.१]}इति साग्नीनि (कौसू-६.२[४८].९
देशकपटु प्रक्षिणाति (कौसू-६.२[४८].१०
{ते ऽवदन् [५.१७.१]}इति नेतॄणां पदं वृश्चति (कौसू-६.२[४८].११
अन्वाह (कौसू-६.२[४८].१२
ब्रह्मगवीभ्याम् अन्वाह (कौसू-६.२[४८].१३
चेष्टाम् (कौसू-६.२[४८].१४
विचृतति (कौसू-६.२[४८].१५
ऊबध्ये (कौसू-६.२[४८].१६
श्मशाने (कौसू-६.२[४८].१७
त्रिर् अमून् हरस्वइत्य् आह (कौसू-६.२[४८].१८
द्वितीययाश्मानम् ऊबध्यगूहे [एम्. Caland, AZ p. १६८ n. ९ -- ed.॒ ऊबध्ये गूहयति] (कौसू-६.२[४८].१९
द्वाशरात्रं सर्वव्रत उपश्राम्यति (कौसू-६.२[४८].२०
द्विर् उदिते स्तृतः (कौसू-६.२[४८].२१
अवागग्रेण निवर्तयति (कौसू-६.२[४८].२२
{उप प्रागात् [६.३७.१]}इति शुने पिण्डं पाण्डुं प्रयछति (कौसू-६.२[४८].२३
तार्छं बध्नाति (कौसू-६.२[४८].२४
जुहोति (कौसू-६.२[४८].२५
आदधाति (कौसू-६.२[४८].२६
{इदं तद् युज [६.५४.१]}{यत् किं चासौ मनसा [७.७०.१]}इत्य् आहिताग्निं प्रतिनिर्वपति (कौसू-६.२[४८].२७
मध्यमपलाशेन फलीकरणान्जुहोति (कौसू-६.२[४८].२८
{निर् अमुं [६.७५.१]}इत्य् अङ्गुष्ठेन त्रिर् अनुप्रस्तृणाति (कौसू-६.२[४८].२९
शरं कद्विन्दुकोष्ठैर् अनुनिर्वपति (कौसू-६.२[४८].३०
लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति (कौसू-६.२[४८].३१
{त्वं वीरुधां [६.१३८.१]}इति मूत्रपुरीषं वत्सशेप्यायां ककुचैर् अपिधाप्य संपिष्य निखनति (कौसू-६.२[४८].३२
शेप्यानडे (कौसू-६.२[४८].३३
शेप्यायाम् (कौसू-६.२[४८].३४
{यथा सूर्यो [७.१३.१]}इत्य् अन्वाह (कौसू-६.२[४८].३५
उत्तरया यान्तान् पश्यति (कौसू-६.२[४८].३६
{इन्द्रोतिभिर् [७.३१.१]} {अग्ने जातान् [७.३४.१]} {यो न स्तायद् दिप्सति [७.१०८.१]} {यो नः शपाद् [७.५९.१/६.३७.३]} इति वैद्युद्धतीः (कौसू-६.२[४८].३७
{सांतपना [७.७७.१]} इत्य् ऊर्ध्वशुषीः (कौसू-६.२[४८].३८
घ्रंसशृतं पुरोडाशम् घ्रंसविलीनेन सर्वहुतम् (कौसू-६.२[४८].३९
{उद् अस्य श्यावौ [७.९५.१]}इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वाउष्णोदके व्यादाय प्रत्याहुति मण्डूकम् अपनुदतिअभिन्युब्जति (कौसू-६.२[४८].४०
उपधावन्तम् {असदन् गावः [७.९६.१]}इति काम्पीलं संनह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम् (कौसू-६.२[४८].४१
अशिशिषोः क्षीरौदनम् (कौसू-६.२[४८].४२
आमपात्रम् अभ्यवनेनेक्ति (कौसू-६.२[४८].४३

{सपत्नहनम् [९.२.१]} इत्य् ऋषभं संपातवन्तम् अतिसृजति (कौसू-६.३[४९].१
आश्वत्थीर् अवपन्नाः (कौसू-६.३[४९].२
स्वयम् {इन्द्रस्यौज [१०.५.१अ]} इति प्रक्षालयति (कौसू-६.३[४९].३
{जिष्णवे योगाय [१०.५.१ब्]}इत्य् अपो युनक्ति (कौसू-६.३[४९].४
वातस्य रंहितस्यामृतस्य योनिर् इति प्रतिगृह्णाति (कौसू-६.३[४९].५
उत्तमाः प्रताप्याधराः प्रदायएनम् एनान् अधराचः पराचोअवाचस् तमसस् [एम्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. तपसस्] तम् उन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानाम् इत्य् अतिसृजति (कौसू-६.३[४९].६
इदम् अहं {यो मा प्राच्या दिशोअघायुर् अभिदासाद् अपवादीद् इषुगूहः [cf. ५.१०, ४.४०]} तस्यइमौ प्राणापानौअपक्रामामि ब्रह्मणा (कौसू-६.३[४९].७
दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाय ऊर्ध्वायाः (कौसू-६.३[४९].८
इदम् अहम् {यो मा दिशाम् अन्तर्देशेभ्य [-]} इत्य् {अपक्रामामि [-]}इति (कौसू-६.३[४९].९
एवम् अभिष्ठानापोहननिवेष्टनानि (सेए Caland, Kल्. ष्छ्र्., p. ५०, ओन् थे रेअदिन्ग् अन्द् सूत्र दिविसिओन्) (कौसू-६.३[४९].१०
सर्वाणि खलु शश्वद् भूतानि (कौसू-६.३[४९].११
ब्राह्मणाद् वज्रम् उद्यछमानात्शङ्कन्ते मां हनिष्यसि मां हनिष्यसीति तेभ्योअभयं वदेत्शम् अग्नये शं पृथिव्यै शम् अन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवम् मह्यम् इति (कौसू-६.३[४९].१२
{यो व आपो ऽपां [१०.५.१५]} {यं वयं [१०.५.४२]}{अपाम् अस्मै वज्रं [१०.५.५०]}इत्य् अन्वृचम् उदवज्रान् (कौसू-६.३[४९].१३
{विष्णोः क्रमो ऽसि [१०.५.२५]}इति विष्णुक्रमान् (कौसू-६.३[४९].१४
{ममाग्ने वर्चो [५.३.१]}इति बृहस्पतिशिरसं पृषातकेनउपसिच्याभिमन्त्र्यउपनिदधाति (कौसू-६.३[४९].१५
प्रतिजानन् नानुव्याहरेत् (कौसू-६.३[४९].१६
उत्तमेनउपद्रष्टारम् (कौसू-६.३[४९].१७
{उदेहि वाजिन् [१३.१.१अब्]}इत्य् अर्धर्चेन नावं मज्जतीम् (कौसू-६.३[४९].१८
{समिद्धो ऽग्निः [१३.१.२८]}{य इमे द्यावापृथिवी [१३.३.१]} {अजैष्म [१६.६.१]}इत्य् अधिपाशान् आदधाति (कौसू-६.३[४९].१९
पदेपदे पाशान् वृश्चति (कौसू-६.३[४९].२०
अधिपाशान् बाधकान्शङ्कून्तान् संक्षुद्य संनह्य भ्रष्ट्रेअध्यस्यति (कौसू-६.३[४९].२१
अशिशिषोः क्षीरौदनादीनि त्रीणि (कौसू-६.३[४९].२२
गर्तेध्मौअन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातान् अभ्यतिनिनयति (कौसू-६.३[४९].२३
षष्ठ्याउदवज्रान् प्रहरति (कौसू-६.३[४९].२४
सप्तम्याचामति (कौसू-६.३[४९].२५
{यश् च गां [१३.१.५६]}इत्य् अन्वाह (कौसू-६.३[४९].२६
{निर् दुरर्मण्य (ed. misprint निर्दुर्मण्य) [१६.२.१]} इति संधाव्याभिमृशति (कौसू-६.३[४९].२७
इति अथर्ववेदे कौशिकसूत्रे षष्ठो ऽध्यायः समाप्तः