विकिपुस्तकानि तः

गण्डूष:-चतुर्विध:-स्निगध-शमन-शोधन-रोपण-भेदात्-अ.हृ.सू.२२.१
गुण:-विंशतिविध:-गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिर-सूक्ष्म-विशद- लघु-तीक्ष्ण-उष्ण-रूक्ष-खर-द्रव-कठिन-चल-स्थूल-पिच्छिलभेदात्-अ.हृ.सू.१.१८
गुण:-त्रिविध:-सत्त्व-रजस्-तमोभेदात्-अ.हृ.सू.१२.३३

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=ग&oldid=5447" इत्यस्माद् प्रतिप्राप्तम्