चराचरव्यपाश्रयाधिकरणम्

विकिपुस्तकानि तः

चरचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्।२.३.१६
पू.- तर्हि किमाश्रयोऽयं मुख्य:?
वे.-चराचरव्यपाश्रयोऽयं मुख्य:।स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ।तत्र इमौ शब्दौ मुख्यौ, जीवे उपचर्येते,तद्बावभावित्वात्।शरीरस्य प्रादुर्भावतिरोभावौ तद्भावौ। एतयो: सतो: जन्ममरणशब्दौ भवत:,नासतो:।शरीरसम्बन्धाद् अन्यत्र जीवो जातो वा मृतो वेति न केनापि लक्ष्यते। शरीरसंयोगवियोगनिमित्तौ एव जन्ममरणशब्दौ इत्यत्र श्रुतिरपि प्रमाणम्।
पू.- का श्रुति:?
वे.- स वायं पुरुषो जायमान: शरीरमभिसम्पद्यमान:, स उत्क्रामन् म्रियमाण:।(बृ. ४.३.८)

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्  द्वितीयाध्याये तृतीय: पाद: