टिप्पनीं लिखत – रामानुजमतेन जीवस्वरूपम्।

विकिपुस्तकानि तः

टिप्पनीं लिखत – रामानुजमतेन जीवस्वरूपम्।

रामानुजमते ईश्वरः चित् तथा अचित् इति त्रयः पदार्थाः सन्ति।तत्र चित्पदार्थः जीवः
१ जीवः ईश्वराद् भिन्नः।तत्र प्रमाणम् –
द्वा सुपर्णा सयुजा सखायौ समानं वृक्षं परिषस्वजाते। तयोरेकः स्वादु अत्ति पिप्पलम् अनश्नन् अन्योऽभिचाकशीति।मुण्डकोपनिषत् ३.१.१

२ जीवः नित्यः ।तदर्थमिदं प्रमाणम् –
न जायते म्रियते वा कदाचित्...।काठकोपनिषत् २.१८

३ जीवः अणुः।तदर्थम् एतत् प्रमाणम्-
एषोऽणुरात्मा चेतसा वेदितव्यः।मुण्ड.३.१.९

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्