विकिपुस्तकानि तः

दग्धम्-चतुर्विधम्-तुच्छदग्ध-दुर्दग्ध-अतिदग्ध-सम्यग्दग्ध-भेदात्-अ.हृ.सू.३०.४७
दोष:-त्रिविध:-वायु: पित्तं कफश्च-अ.हृ.सू.१.६
दोष:-द्विविध:-साम-निरामभेदात्-अ.हृ.सू.१३.२४
दोष:-द्विविध:-विकृत: अविकृतश्च-अ.हृ.सू.१.७
दोष: कुपित:-द्विविध:-स्थानि-आगन्तुभेदात्-अ.हृ.सू.१३.२०
दोष: कुपित:-द्विविध:-स्वतन्त्र-परतन्त्रभेदात्-अ.हृ.सू.१२.६१
दोष: क्षीण:-पञ्चविंशतिविध:-पृथक्-संसर्ग-संनिपातभेदात्-अ.हृ.सू.१२.७६
दोष: क्षीण: पृथक्-त्रिविध:-क्षीणवात-क्षीणपित्त-क्षीणकफ-भेदात्-अ.हृ.सू.१२.७६
दोष: विषम:-द्विविध:-वृद्ध-क्षीणभेदात्-अ.हृ.सू.१२.७४
दोष: वृद्ध:-पञ्चविंशतिविध:-पृथक्-संसर्ग-संनिपातभेदात्-अ.हृ.सू.१२.७६
दोष: वृद्ध: पृथक्-त्रिविध:-वृद्धवात-वृद्धपित्त-वृद्धकफ-भेदात्-अ.हृ.सू.१२.७४
द्रव्यम्-त्रिविधम्-शमन-कोपन-स्वस्थहितभेदात्-अ.हृ.सू.१.१६
द्रव्यं भौतिकम्-पञ्चविधम्-पार्थिव-आप्य-तैजस-वायव्य-नाभसभेदात्-अ.हृ.सू.९.२
द्रव्यं भौतिकम्-द्विविधम्-ऊर्ध्वग-अधोगभेदात्-अ.हृ.सू.९.११
द्रव्यं वमनम्-त्रिविधम्-कफशोधन-पित्तशोधन-वातसंसृष्टकफशोधन-भेदात्-अ.हृ.सू.१८.२१,२२
द्रव्य विरेचनं-द्विविधम्-स्नेहविरेचन-रूक्षविरेचन-भेदात्-अ.हृ.सू.१८.५७
द्रव्यं विरेचनं-त्रिविधम्-पित्तशोधन- कफशोधन-वातशोधन-भेदात्-अ.हृ.सू.१८.३५

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=द&oldid=5451" इत्यस्माद् प्रतिप्राप्तम्