भू सत्तायाम्।लृट् शेषे

विकिपुस्तकानि तः

भू+तिप्(लृट् शेषे च)
[सम्पाद्यताम्]

स्यातासी लृलुटोः ..... भू  स्य तिप्
आर्धधातुकस्य इड्वलादे: ... भू इस्य तिप्
सार्वधातुकार्धधातुकयोः ..... भो इस्य तिप्
एचोऽयवायाव:। ..... भव् इस्य तिप्
आदेशप्रत्यययोः..... भव् इष्य तिप्
भविष्यति

भू +तस् (लृट् शेषेच)
[सम्पाद्यताम्]

स्यातासी लृलुटोः ..... भू स्य तस्
आर्धधातुकस्य इड्वलादे: ... भू  इ स्य तस्
सार्वधातुकार्धधातुकयोः ..... भो इस्य तस्
एचोऽयवायाव:। ..... भव् इस्य तस्
आदेशप्रत्यययोः..... भव् इष्य तस्
ससजुषो रुः..... भव् इष्य तरु
खरवसानयोः ..... भव् इष्य तः
भविष्यतः


तिङन्तरूपसिद्धि:        भ्वादिगणधातु-रूपसिद्धि: भ्वादिगण-परस्मैपदधातु-रूपसिद्धि: