विकिपुस्तकानि तः

मद्यम्-द्विविधम्- नवजीर्णभेदात्-अ.हृ.सू.५.६५
मांसम्-अष्टविधम्- मृग-विष्किर-प्रतुद-बिलेशय-प्रसह-महामृग-जलचर-मत्स्यभेदात्- अ.हृ.सू.६.५४
मात्रा मर्शनस्यस्य- त्रिविधा-उत्कृष्ट-मधय-ऊन-भेदात्-अ.हृ.सू.२०.१०
मुखलेप:-त्रिविध:- दोषघ्न-विषघ्न-वर्णकृद्भेदात्-अ.हृ.सू.२२.१४
मुखलेप:-द्विविध:- उष्ण-अतिशीतभेदात्-अ.हृ.सू.२२.१५
मुखलेपप्रमाणम्-त्रिविधम्- चतुर्भागाङ्गुल-त्रिभागाङ्गुल-अर्धाङ्गुल-भेदात्-अ.हृ.सू.२२.१५
मुखलेपावस्था-द्विविधा-अशुष्क-शुष्कभेदात्-अ.हृ.सू.२२.१६
मुखलेप:-षड्विध:- हैमन्त-शैशिर-वासन्त-ग्रैष्म-प्रावृष-शारद-भेदात्-अ.हृ.सू.२२.२२
मूत्रम्-अष्टविधम्- गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवभेदात्-अ.हृ.सू.५.८२
मूर्द्धतैलम्-चतुर्विधम्- अभ्यङ्ग-सेक-पिचु-बस्ति-भेदात्-अ.हृ.सू.२२.२३

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=म&oldid=7109" इत्यस्माद् प्रतिप्राप्तम्