महासुभाषितसंग्रह २००१-३०००

विकिपुस्तकानि तः

२०००-१ अपारे काव्यसंसारे कविरेव प्रजापतिः ।
२०००-२ यथा वै रोचते विश्वं तथेदं परिवर्तते ।।

२००१-१ अपारे पाथोधौ किमिति सतिमिग्राहगहने निलीय श्रीनाथः स्वपिति भुजगे शङ्कित इव ।
२००१-२ किमेतावद्भिर्वा भवतु किल सर्वातिशयितः श्रिया संश्लिष्टाङ्को व्यपगतभयं को निवसतु ।।

२००२-१ अपारैर्व्यापारैरहरिह नयन्तोऽशनदशा- स्वथ स्नाताः संध्यां विदधति न जातु स्वसमये ।
२००२-२ त्यजन्तः स्वां वृत्तिं द्विजकुलभवा ग्रामगणकी- भवन्तो हन्तामी कथमपि च जीवन्ति बहवः ।।

२००३-१ अपार्थकमनायुष्यं गोविषाणस्य भक्षणं ।
२००३-२ दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते ।।

२००४-१ अपार्थेतरयुक्तानां व्याससंग्रहशालिनां ।
२००४-२ अपि गोपालगीतानां निवेशो निगमादिषु ।।

२००५-१ अपास्तपाथेयसुधोपयोगैस्त्वच्चुम्बिनैव स्वमनोरथेन ।
२००५-२ क्षुधं च निर्वापयता तृषं च स्वादीयसाध्वा गमितः सुखं तैः ।।

२००६-१ अपास्तपाथोरुहि शायितं करे करोति लीलाकमलं किमाननं ।
२००६-२ तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि ।।

२००७-१ अपास्तस्ताराभिर्विधन इव कामी युवतिभिर्मधुच्छत्रच्छायां स्पृशति शशलक्ष्मा परिणतः ।
२००७-२ अयं प्राचीकर्णाभरणरचनाशोककुसुम- च्छटालक्ष्मीचौरः कलयति रविः पूर्वमचलं ।।

२००८-१ अपास्य लक्ष्मीहरणोत्थवैरितां अचिन्तयित्वा च तदद्रिमन्थनं ।
२००८-२ ददौ निवासं हरये महोदधिर्विमत्सरा धीरधियां हि वृत्तयः ।।

२००९-१ अपि कल्पानिलस्यैव तरङ्गस्य महोदधेः ।
२००९-२ शक्यते प्रसरो रोद्धुं नानुरक्तस्य चेतसः ।।

२०१०-१ अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
२०१०-२ तथापि न पराभूतिं जनादाप्नोति मानवः ।।

२०११-१ अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
२०११-२ यदाप्नोति फलं लोकात्तस्यांशमपि नो गुणी ।।

२०१२-१ अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः ।
२०१२-२ कर्कटेन द्वितीयेन जीवितं परिरक्षितं ।।

२०१३-१ अपि कालस्य यः कालः सोऽपि कालमपेक्षते ।
२०१३-२ कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ।।

२०१४-१ अपि कीर्त्यर्थमायान्ति नाशं सद्योऽतिमानिनः ।
२०१४-२ न चेच्छन्त्ययश्ॐइश्रं अप्येवानन्त्यमायुषः ।।

२०१५-१ अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।
२०१५-२ अपि विद्युद्विलसिताद्विलोलं ललनामनः ।।

२०१६-१ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
२०१६-२ अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनं ।।

२०१७-१ अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
२०१७-२ स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ।।

२०१८-१ अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ।
२०१८-२ नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथंचन ।।

२०१९-१ अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते ।
२०१९-२ इदं त्वचिन्तितं मन्ये कृतमाश्चर्यमार्यया ।।

२०२०-१ अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
२०२०-२ साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ।।

२०२१-१ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
२०२१-२ सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ।।

२०२२-१ अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
२०२२-२ ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्रश्रीमदास्यं प्रियायाः ।।

२०२३-१ अपि जलकणान्पयोधेर्दूरादाहृत्य जायते जलदः ।
२०२३-२ निकटाद्घटानपि शतं समीहरन्वारिहार्येव ।।

२०२४-१ अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधतां ।
२०२४-२ स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ।।

२०२५-१ अपि तरुवनान्यूष्मायन्ते तपत्यपि यामिनी दहति सरसीवातोऽप्येष ज्वलन्ति जलान्यपि ।
२०२५-२ इति समधिकं ग्रीष्मे भीष्मे न पुण्यवतां भयं मलयजरसैर्दिग्धं लब्ध्वा वधूस्तनमण्डलं ।।

२०२६-१ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार ।
२०२६-२ सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ।।

२०२७-१ अपि तेजो निधिर्हन्त पतितो यदि जायते ।
२०२७-२ सुरतं किमिवास्माकं इति कोकैर्वियुज्यते ।।

२०२८-१ अपि त्वया कैरविणि व्यधायि मुधा सुधाबन्धुनि बन्धुभावः ।
२०२८-२ जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ।।

२०२९-१ अपि दलन्मुकुले बकुले यया पदमधायि कदापि न तृष्णया ।
२०२९-२ अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुवर्तते ।।

२०३०-१ अपि दिनमणिरेष क्लेशितः शीतसंघैरथ निशि निजभार्यां गाढमालिङ्ग्य दोर्भ्यां ।
२०३०-२ स्वपिति पुनरुदेतुं सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा यामिनी कामिनीयं ।।

२०३१-१ अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरनेकधा निपुणैः ।
२०३१-२ निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिच्छिला लक्ष्मीः ।।

२०३२-१ अपि नदथ निकामं दर्दुराः किं सुवर्ण- द्युतिभरमुपनीता नूतनैर्वारिपूरैः ।
२०३२-२ अयमचिरविनाशी शोचनीयस्तु भावी स चिरमवटसीम्नि प्राच्य एव क्रयो वः ।।

२०३३-१ अपि नाम स दृश्येत पुरुषातिशयो भुवि ।
२०३३-२ गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ।।

२०३४-१ अपि नित्यानन्दमयं सहः श्रियं वहति संततं हृदये ।
२०३४-२ कः साधारणपुरुषः प्रभवत्वेनामनादर्त्तुं ।।

२०३५-१ अपि निपुणतरमधीतं दुर्विनयारूढचेतसः पुंसः ।
२०३५-२ मणिरिव फणिफणवर्ती प्रभवति शोकाय लोकानां ।।

२०३६-१ अपि निर्मुक्तभोगेन स्वान्तःस्थविषयेक्षया ।
२०३६-२ असद्भावाय जायेत जिह्मगेन सहासिका ।।

२०३७-१ अपि पञ्चशतं दण्ड्यान्दण्डयेत्पृथिवीपतिः ।
२०३७-२ अभावे पञ्च कायस्थानेकं वा स्वर्णकारकं ।।

२०३८-१ अपि पञ्चशतं शूरा मृद्नन्ति महतीं चमूं ।
२०३८-२ अथवा पञ्च षट्सप्त विजयन्तेऽनिवर्तिनः ।।

२०३९-१ अपि पुत्रैः कलत्रैर्वा प्राणान्रक्षेत पण्डितः ।
२०३९-२ विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनां ।।

२०४०-१ अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकं ।
२०४०-२ अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्याय्यैकसेविना ।।

२०४१-१ अपि प्रगल्भललनाकटाक्षचपलाः श्रियः ।
२०४१-२ सन्मन्त्रिप्रणिधानेन चिरं तिष्ठन्ति भूभुजां ।।

२०४२-१ अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा विलोलद्वानीरं तव जननि तीरं श्रितवतां ।
२०४२-२ सुधातः स्वादीयः सलिलमिदमातृप्ति पिबतां जनानामानन्दः परिहसति निर्वाणपदवीं ।।

२०४३-१ अपि प्राणसमानिष्टान्पालितांल्लालितानपि ।
२०४३-२ भृत्यान्युद्धे समुत्पन्ने पश्येच्छुष्कमिवेन्धनं ।।

२०४४-१ अपि बन्धुतया नारी बहुपुत्रा गुणैर्युता ।
२०४४-२ शोच्या भवतिसा नारी पतिहीना तपस्विनी ।।

२०४५-१ अपि ब्रह्मपरानन्दादिदमप्यधिकं ध्रुवं ।
२०४५-२ जहार नारदादीनां चित्तानि कथमन्यथा ।।

२०४६-१ अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति ।
२०४६-२ तदर्थेन विचीर्णेन न कथंचित्सुहृद्द्रुहः ।।

२०४७-१ अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः ।
२०४७-२ नवपरिणयव्रीडावत्या मुखोन्नतियत्नतो-ऽप्यलसवलिता तिर्यग्दृष्टिः करोति महोत्सवं ।।

२०४८-१ अपि भोगिषु मणिधारिण एव निहंसि नतु यद्द्विषोऽपि परान् ।
२०४८-२ तत्तव गरुड स्थाने दानवसंहारिवाहस्य ।।

२०४९-१ अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
२०४९-२ नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ।।

२०५०-१ अपि मन्दत्वमापन्नो नष्टो वापीष्टदर्शनात् ।
२०५०-२ प्रायेण प्राणिनां भूयो दुःखवेगोऽधिको भवेत् ।।

२०५१-१ अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्तरस्य ।
२०५१-२ अयि कथमधुना दधाति शान्तिं विषमशरज्वरतीव्रदेहदाहः ।।

२०५२-१ अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये ।
२०५२-२ पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ।।

२०५३-१ अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
२०५३-२ अरिं नाशयते नित्यं यथा वल्ली महाद्रुमं ।।

२०५४-१ अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तोषं यान्ति सन्तः कियन्तः ।
२०५४-२ निजघनमकरन्दस्यन्दपूर्णालवालः कलशसलिलसेकं नेहते किं रसालः ।।

२०५५-१ अपि मृगपतिना करीन्द्रकुम्भ- स्थलदलनोद्गतपौरुषेण यस्य ।
२०५५-२ भयचकितदृशा प्रनष्टमुच्चैः स हि शरभीकुलराजचक्रवर्ती ।।

२०५६-१ अपि मृद्व्या गिरा लभ्यः सदा जागर्त्यतन्द्रितः ।
२०५६-२ नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति ।।

२०५७-१ अपि मेरूपमं प्राज्ञं अपि शूरमपि स्थिरं ।
२०५७-२ तृणीकरोति तृष्णैका निमेषेण नरोत्तमं ।।

२०५८-१ अपि यत्सुकरं कर्म तदप्येकेन दुष्करं ।
२०५८-२ बिशेषतोऽसहायेन किमु राज्यं महोदयं ।।

२०५९-१ अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् ।
२०५९-२ अपि कान्ताकुचस्पर्शात्संतोषः परमं सुखं ।।

२०६०-१ अपि लपितुमहं न हन्त शक्तस्तव पुरतः परितापमायताक्ष्याः ।
२०६०-२ शिव शिव रसना यतो न यत्नादपि यतते निजदाहशङ्कयेव ।।

२०६१-१ अपि ललितसुगुणवेणिः सालंकारापि या सुवर्णापि ।
२०६१-२ रघुतिलक विहीना चेद्वाणी रमणीव नैव कल्याणी ।।

२०६२-१ अपि वज्रेण संघर्षं अपि पद्भ्यां पराभवं ।
२०६२-२ सहन्ते गुणलोभेन त एव मणयो यदि ।।

२०६३-१ अपि वटतरोः स्पर्धां बीजेन सर्षप सांप्रतं परिणमसि यो मुष्टिः शाकं सति स्थलसौष्ठवे ।
२०६३-२ जठरकुहरक्रीडद्विश्वो यदेकदलोदरे प्रलयशिशुको देवः शिश्ये पुरेति ह शुश्रुमः ।।

२०६४-१ अपि वर्षशतं स्थित्वा सदा कृत्रिमरागिणी ।
२०६४-२ वेश्या शुकीव निःश्वासा निःसङ्गेभ्यः पलायते ।।

२०६५-१ अपि विधिः कुसुमानि तवाशुगान्स्मर विधाय न निर्वृतिमाप्तवान् ।
२०६५-२ अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ।।

२०६६-१ अपि वीर्योत्कटः शत्रुर्यतो भेदेन सिध्यति ।
२०६६-२ तस्माद्भेदः प्रयोक्तव्यः शत्रूणां विजिगीषुणा ।।

२०६७-१ अपि वेत्ति षडक्षराणि चेदुपदेष्टुं शितिकण्ठमिच्छति ।
२०६७-२ वसनाशनमात्रमस्ति चेद्धनदादप्यतिरिच्यते खलः ।।

२०६८-१ अपि शारदचन्द्रिका यदीयां तुलनां गच्छति दुष्करैस्तपोभिः ।
२०६८-२ न तटुञ्झति मानसं मदीयं हसितं खञ्जनमञ्जुलोचनायाः ।।

२०६९-१ अपि शास्त्रेषु कुशला लोकाचारविवर्जिताः ।
२०६९-२ सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः ।।

२०७०-१ अपि शिशिरतरोपचारयोग्यं द्वितयमिदं युगपन्न सह्यमेव ।
२०७०-२ जरठितरविदीधितिश्च कालो दयितजनेन समं च विप्रयोगः ।।

२०७१-१ अपि श्रोणिभरस्वैरां धर्तुं तामशकन्न सः ।
२०७१-२ तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ।।

२०७२-१ अपि संतापशमनाः शुद्धाः सुरभिशीतलाः ।
२०७२-२ भुजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ।।

२०७३-१ अपि संपूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः ।
२०७३-२ नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ।।

२०७४-१ अपि संभृतस्य सततं रिक्तत्वं बिभ्रतो विसर्जनतः ।
२०७४-२ उदरस्योदारस्य च केवलमाकारतो भेदः ।।

२०७५-१ अपि सत्पथनिष्ठानां आशाः पूरयतामपि ।
२०७५-२ अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणं ।।

२०७६-१ अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे मधु मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति ।
२०७६-२ तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैरङ्गैः सङ्गो ममापि भविष्यति ।।

२०७७-१ अपि सर्वविदो न राजते वचनं श्रोतरि बोधवर्जिते ।
२०७७-२ अपि भर्तरि नष्टलोचने विफलः किं न कलत्रविभ्रमः ।।

२०७८-१ अपि सहवसतामसतां जलरुहजलवद्भवत्यसंश्लेषः ।
२०७८-२ दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ।।

२०७९-१ अपि सागरपर्यन्ता विचेतव्या वसुन्धरा ।
२०७९-२ देशो ह्यरत्निमात्रोऽपि नास्ति दैवज्ञवर्जितः ।।

२०८०-१ अपि सुभगं तव वदनं पश्यति सुभगे यदा यदा चन्द्रः ।
२०८०-२ ग्लायति हन्त पिधत्ते सपदि मुखं स्वं पयोदान्तः ।।

२०८१-१ अपि स्थानुवदासीत शुष्यन्परिगतः क्षुधा ।
२०८१-२ न त्वेवानात्मसंपन्नाद्वृत्तिमीहेत पण्डितः ।।

२०८२-१ अपि स्यात्पितृहा वैरी सोऽपि दानविलोभितः ।
२०८२-२ गत्वा विश्वासभावं स शत्रोरात्मानमर्पयेत् ।।

२०८३-१ अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव मां ।
२०८३-२ स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीं ।।

२०८४-१ अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवीपतेः ।
२०८४-२ तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ।।

२०८५-१ अपि स्वल्पमसत्यं यः पुरो वदति भूभुजां ।
२०८५-२ देवानां च विनाशः स्याद्ध्रुवं तस्य गुरोरपि ।।

२०८६-१ अपि स्वैः सर्वस्वैः पुनरपधनैः कैरपि धनैः परित्राणैः प्राणैर्यदपि च विधेयं परहितं ।
२०८६-२ तदद्यैतच्छब्दात्परभृत भवत्येव भवतस्ततः शब्दालस्यं कथमपि निरस्यं क्षणमपि ।।

२०८७-१ अपीडयन्बलं शत्रूञ्जिगीषुरभिषेणयेत् ।
२०८७-२ सुखसाध्यं द्विषां सैन्यं दीर्घप्रयाणपीडितं ।।

२०८८-१ अपीतक्षीबकादम्बं असंमृष्टामलाम्बरं ।
२०८८-२ अप्रसादितशुद्धाम्बु जगदासीन्मनोहरं ।।

२०८९-१ अपुत्रत्वं भवच्छ्रेयो न तु स्याद्विगुणः सुतः ।
२०८९-२ जीवन्नप्यविनीतोऽसौ मृत एव न संशयः ।।

२०९०-१ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
२०९०-२ तस्मात्पुत्रमुखं दृष्ट्वा भवेत्पश्चाद्धि तापसः ।।

२०९१-१ अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः ।
२०९१-२ मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ।।

२०९२-१ अपुत्रस्य गृहं शोच्यं शोच्यं राज्यमराजकं ।
२०९२-२ निराहाराः प्रजाः शोच्या शोच्यं मैथुनमप्रजं ।।

२०९३-१ अपुनर्देहिशब्दार्थं अप्रत्युपकृतिक्षमं ।
२०९३-२ अर्थिनं कुरुते कश्चित्पुनरावृत्तिवर्जितं ।।

२०९४-१ अपुष्यत घनावली भुवनजीवनैर्यत्करैरवर्ध्यत सुधारुचिर्बहुबुधालिसंतर्पणः ।
२०९४-२ तमन्धतमसच्छिदं रविमवेक्ष्य जाज्वल्यसे त्वमेव रविकान्ततामयसि हन्त किं कुर्महे ।।

२०९५-१ अपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य ।
२०९५-२ यद्यस्ति दूती सरसोक्तिदक्षा दासः पतिः पादतले वधूनां ।।

२०९६-१ अपूजितोऽतिथिर्यस्य गृहाद्याति विनिःश्वसन् ।
२०९६-२ गच्छन्ति पितरस्तस्य विमुखाः सह दैवतैः ।।

२०९७-१ अपूज्या यत्र पूज्यन्ते पूज्यानां तु विमानना ।
२०९७-२ त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयं ।।

२०९८-१ अपूज्या यत्र पूज्यन्ते पूज्यानामप्यमानना ।
२०९८-२ तव दैवकृतो दण्डः सद्यः पतति दारुणः ।।

२०९९-१ अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति ।
२०९९-२ तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ।।

२१००-१ अपूर्वं चौर्यमभ्यस्तं त्वया चञ्चललोचने ।
२१००-२ दिवापि जाग्रतां पुंसां चेतो हरसि दूरतः ।।

२१०१-१ अपूर्वं यद्वस्तु प्रथयति विना कारणकलां जगद्ग्रावप्रख्यं निजरसभरात्सारयति च ।
२१०१-२ क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति तत्सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ।।

२१०२-१ अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च ।
२१०२-२ एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य वारितः ।।

२१०३-१ अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।
२१०३-२ व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ।।

२१०४-१ अपूर्वः कोऽपि तन्वङ्ग्या मम मार्गः प्रदर्शितः ।
२१०४-२ योगं चिन्तयतो येन राग एव विवर्धते ।।

२१०५-१ अपूर्वकर्मचण्डालं अपि मुग्धे विमुञ्च मां ।
२१०५-२ श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमं ।।

२१०६-१ अपूर्वदेशाधिगमे युवराजाभिषेचने ।
२१०६-२ पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ।।

२१०७-१ अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
२१०७-२ आययुर्भृङ्गमुखराः शिरः शेखरशालिनः ।।

२१०८-१ अपूर्वयेव तत्कालसमागमसकामया ।
२१०८-२ दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ।।

२१०९-१ अपूर्वा रसनाव्याली खलाननबिलेशया ।
२१०९-२ कर्णमूले दशत्यन्यं हरत्यन्यस्य जीवितं ।।

२११०-१ अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
२११०-२ अतिमोहापहारिण्यः सूक्तयो हि महीयसां ।।

२१११-१ अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितं ।
२१११-२ कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः ।।

२११२-१ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः ।
२११२-२ मार्गणौघः समायाति गुणो जाति दिगन्तरं ।।

२११३-१ अपूर्वो दृश्यते वह्निः कामिन्याः स्तनमण्डले ।
२११३-२ दूरतो दहते गात्रं गात्रलग्नः सुशीतलः ।।

२११४-१ अपूर्वो भाति भारत्याः काव्यामृतफले रसः ।
२११४-२ चर्वणे सर्वसामान्ये स्वादुवित्केवलं कविः ।।

२११५-१ अपूर्वोऽयं कान्ते ज्वलति मुखदीपस्तव चिरं तमो द्रष्ट्णां यो जनयतितरां याति सुतनो ।
२११५-२ अधस्ताद्यत्रेयं बत सुरभिधूमालकततिर्यदीया वार्तैव ज्वलयति पतंगानिव जनान् ।।

२११६-१ अपूर्वोऽयं धनुर्वेदो मन्मथस्य महात्मनः ।
२११६-२ शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ।।

२११७-१ अपूर्वोऽयं पन्थाः शिव तव विभुत्वस्य कतमो जगद्बन्धो यत्ते पदयुगमकामं प्रणमतां ।
२११७-२ प्रयाति प्रध्वंसं न खलु दुरितं केवलमिदं चिरोपात्तं सद्यः सुकृतमपि सर्वं विगलति ।।

२११८-१ अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने ।
२११८-२ शोऽन्तरं यो विजानाति स विद्वन्नात्र संशयः ।।

२११९-१ अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघत्तम ।
२११९-२ पापं तवैव तत्सर्वं वयं तु फलभागिनः ।।

२१२०-१ अपृष्टस्तस्य न ब्रूयाद्यश्च नेच्छेत्पराभवं ।
२१२०-२ एष एव सतां धर्मो विपरीतोऽसतां मतः ।।

२१२१-१ अपृष्टस्तु नरः किंचिद्यो ब्रूते राजसंसदि ।
२१२१-२ न केवलमसंमानं लभते च विडम्बनां ।।

२१२२-१ अपृष्टेन न वक्तव्यः सचिवेन विपश्चिता ।
२१२२-२ नानुशिष्यादपृच्छन्तं महदेतद्धि साहसं ।।

२१२३-१ अपृष्टेनापि वक्तव्यं सचिवेनात्र किंचन ।
२१२३-२ पृष्टेन तु विशेषेण वाच्यं पथ्यं महीपतेः ।।

२१२४-१ अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
२१२४-२ न केवलमसंमानं लभते च विडम्बनं ।।

२१२५-१ अपृष्ट्वैव भवेन्मूढज्ञानं मनसि चिन्तनात् ।
२१२५-२ अपूर्णः कुरुते शब्दं न पूर्णः कुरुते घटः ।।

२१२६-१ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरं ।
२१२६-२ सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ।।

२१२७-१ अपेताः शत्रुभ्यो वयमिति विषादोऽयमफलः प्रतीकारस्त्वेषामनिशमनुसंधातुमुचितः ।
२१२७-२ जरासंधाद्भग्नः सह हलभृता दानवरिपुर्जघानैनं पश्चान्न किमनिलसूनुः प्रियसखः ।।

२१२८-१ अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा ।
२१२८-२ अदूरविरहोत्कण्ठादुःखं दुःकेन सह्यते ।।

२१२९-१ अप्यखिलालंकारा- नाकलयन्तोऽपि रसविदश्चित्रं ।
२१२९-२ कलयन्ति सरसकाव्ये नालंकारं कदाचिदपि ।।

२१३०-१ अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
२१३०-२ यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ।।

२१३१-१ अप्यतिशयितमनर्थं शमयत्यर्थं समर्पयन्नृपतिः ।
२१३१-२ तमनर्पयन्निरर्थं प्राणेन समं परित्यजत्यर्थं ।।

२१३२-१ अप्यत्युच्चो भूमिसमः पार्थिवोऽपि न पार्थिवः ।
२१३२-२ मानार्थं जीवितं तस्य कृते माने न जीवति ।।

२१३३-१ अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
२१३३-२ व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ।।

२१३४-१ अप्यनावर्जिताः स्वेन फलरागेण संनताः ।
२१३४-२ अर्भकैरपि गृह्यन्ते साधुसंतानशाखिनः ।।

२१३५-१ अप्यनेकैरुपचितैर्दुर्विनीतैः सुतैरलं ।
२१३५-२ निदर्शनं धार्तराष्ट्राः शतं दुर्योधनादयः ।।

२१३६-१ अप्यभीष्टा न लभ्यन्ते संत्यक्ता न त्यजन्ति च ।
२१३६-२ वासना इव संसारे मोहनैकपराः स्त्रियः ।।

२१३७-१ अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ।
२१३७-२ बाष्पो वाहीकनारीणां वेगवाही कपोलयोः ।।

२१३८-१ अप्याकरसमुत्पन्नमणिजातिरसंस्कृता ।
२१३८-२ जातरूपेण कल्याणि न हि संयोगमर्हति ।।

२१३९-१ अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः ।
२१३९-२ प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ।।

२१४०-१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयतां ।
२१४०-२ विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः ।।

२१४१-१ अप्यामीलितपङ्कजां कमलिनीमप्युल्लसत्पल्लवां वासन्तीमपि सौधभित्तिपतितामात्मप्रतिच्छायिकां ।
२१४१-२ मन्वानः प्रथमं प्रियेति पुलकस्वेदप्रकम्पाकुलं प्रीत्यालिङ्गति नास्ति सेति न पुनः खेदोत्तरं मूर्च्छति ।।

२१४२-१ अप्युत्कटे च रौद्रे च शत्रौ यस्य न हीयते ।
२१४२-२ धैर्यं प्राप्ते महीपस्य न स याति पराभवं ।।

२१४३-१ अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत् ।
२१४३-२ नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ।।

२१४४-१ अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।
२१४४-२ सर्वतः सारमादद्यादश्मभ्य इव काञ्चनं ।।

२१४५-१ अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
२१४५-२ तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ।।

२१४६-१ अप्युद्दामव्यसनसरणेः संगमे कामुकानां भद्रं भद्रे भुवनजयिनस्त्वत्कलाकौलशस्य ।
२१४६-२ अप्युत्साहप्रचुरसुहृदः कामकेलीनिवासाः प्रौढोत्साहास्तव सुवदने स्वस्तिमन्तो विलासाः ।।

२१४७-१ अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः ।
२१४७-२ ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ।।

२१४८-१ अप्येतद्रजनीमयं जगदथो निद्रामयी सा निशा निद्रा स्वप्नमयी भवेदथ च स स्वप्नो मृगाक्षीमयः ।
२१४८-२ सेयं मानमयी मम प्रियतमा तच्चाटुचेष्टामयो मादृक्क्वेति समीहितैकविधये संकल्प तुभ्यं नमः ।।

२१४९-१ अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
२१४९-२ राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ।।

२१५०-१ अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने ।
२१५०-२ आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वादाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः ।।

२१५१-१ अप्रकटवर्तितस्तन- मण्डलिकानिभृतचक्रदर्शिन्यः ।
२१५१-२ आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ।।

२१५२-१ अप्रकटीकृतशक्तिः शक्तोऽपि जनात्तिरस्क्रियां लभते ।
२१५२-२ निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ।।

२१५३-१ अप्रगल्भस्य या विद्या कृपणस्य च यद्धनं ।
२१५३-२ यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि ।।

२१५४-१ अप्रगल्भाः पदन्यासे जननीरागहेतवः ।
२१५४-२ सन्त्येके बहुलालापाः कवयो बालका इव ।।

२१५५-१ अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना ।
२१५५-२ काले प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत् ।।

२१५६-१ अप्रणाद्योऽतिथिः सायं सूर्योढो गृहमेधिनां ।
२१५६-२ पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ।।

२१५७-१ अप्रतिकृत्यात्मानं सहसानर्थेषु न प्रवर्तेत ।
२१५७-२ शिरसि धृतेऽमृतकिरणे विषमघसद्विषमनेत्रोऽपि ।।

२१५८-१ अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यं ।
२१५८-२ नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणां ।।

२१५९-१ अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये ।
२१५९-२ तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ।।

२१६०-१ अप्रत्यक्षाणि शास्त्राणि विवादस्तत्र केवलं ।
२१६०-२ प्रत्यक्षं ज्यौतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ ।।

२१६१-१ अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं यदपरं दोषोऽयमेको महान् ।
२१६१-२ शम्बूकोऽपि यदत्र दुर्लभतरै रत्नैरनर्घैः सह स्पर्धामेकनिवासकारणवशादेकान्ततो वाञ्छति ।।

२१६२-१ अप्रदाता समृद्धोऽसौ दरिद्रश्च महामनाः ।
२१६२-२ अश्रुतश्च समुन्नद्धस्तमाहुर्मूढचेतसं ।।

२१६३-१ अप्रदीपा यथा रात्रिरनादित्यं यथा नभः ।
२१६३-२ तथासांवत्सरो राजा भ्रमत्यन्ध इवाध्वनि ।।

२१६४-१ अप्रधानः प्रधानः स्यात्पार्थिवं यदि सेवते ।
२१६४-२ प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ।।

२१६५-१ अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
२१६५-२ क्ष्ॐअमाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ।।

२१६६-१ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
२१६६-२ कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरं ।।

२१६७-१ अप्रमत्तेऽपि पुरुषे हितकार्यावलम्बिनि ।
२१६७-२ दैवमुन्मार्गरसिकं अन्यथैव प्रमद्यते ।।

२१६८-१ अप्रमादश्च कर्तव्यस्त्वया राज्ञः समाश्रये ।
२१६८-२ त्वदीयस्य शरीरस्य वयं भाग्योपजीविनः ।।

२१६९-१ अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यं ।
२१६९-२ क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ।।

२१७०-१ अप्रसादोऽनधिष्ठानं देयांशहरणं च यत् ।
२१७०-२ कालयापोऽप्रतीकारस्तद्वैराग्यस्य कारणं ।।

२१७१-१ अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णं ।
२१७१-२ छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान्निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः ।।

२१७२-१ अप्राकृतः स कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च ।
२१७२-२ लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविनयौ च पराक्रमश्च ।।

२१७३-१ अप्राकृतस्य चारितातिशयस्य भावैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था ।
२१७३-२ कोऽप्येष वीरशिशुकाकृतिरप्रमेय- सामर्थ्यसारसमुदायमयः पदार्थः ।।

२१७४-१ अप्राकृतस्याहवदुर्मदस्य निवार्यमस्यास्त्रबलेन वीर्यं ।
२१७४-२ अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ।।

२१७५-१ अप्राज्ञेन च कातरेण च गुणः स्याद्भक्तियुक्तेन कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भक्तिहीनात्फलं ।
२१७५-२ प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ।।

२१७६-१ अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
२१७६-२ लभते बुद्ध्यवज्ञानं अवमानं च भारत ।।

२१७७-१ अप्राप्तकालवचनं बृहस्पतिरपि ब्रुवन् ।
२१७७-२ प्राप्नुयाद्बुद्धिशैथिल्यं अपमानं च शाश्वतं ।।

२१७८-१ अप्राप्तकालो यो मूर्खो हसेत्स्वेच्छानुसारतः ।
२१७८-२ प्राप्नुयाद्बुद्ध्यवज्ञानं सभायां चैव शाश्वतं ।।

२१७९-१ अप्राप्तकेलिसुखयोरतिमानरुद्ध- संधानयो रहसि जातरुषोरकस्मात् ।
२१७९-२ यूनोर्मिथोऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्रां ।।

२१८०-१ अप्राप्तपुष्पोद्गमविभ्रमैव रुद्धा भुजङ्गेन तथा यथेयं ।
२१८०-२ न शक्यते स्प्रष्टुमपीहमानैरामोदिनी चन्दनशाखिकेव ।।

२१८१-१ अप्राप्तप्रथमावकर्तनरुषा व्यानम्रमूकीभवद्- वक्रेष्वन्यशिरःसु यस्य दहने छिन्नं शिरो जुह्वतः ।
२१८१-२ उच्चार्य स्वयमेव मन्त्रमकरोन्नास्याहमित्यात्मनस्त्यागं पङ्क्तिमुखः स विक्रमसुहृद्वीरः कथं वर्ण्यते ।।

२१८२-१ अप्राप्तयौवना नारी न कामाय न शान्तये ।
२१८२-२ संप्राप्ते षोडशे वर्षे गर्दभी चाप्सरायते ।।

२१८३-१ अप्राप्तवल्लभसमागमनाधिकायाः सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या ।
२१८३-२ आलापवेषगतिहास्यविकत्थनाद्यैः प्राणेश्वरानुकृतिमाकलयन्ति लीलां ।।

२१८४-१ अप्राप्येऽपि यथा कामे धर्मे चिन्ता न किं तथा ।
२१८४-२ अलाभेऽपि द्वयोरेका भयदा शिवदापरा ।।

२१८५-१ अप्राप्येषुरुदासितासिरशनेरारात्कुतः शङ्कुतश्चक्रव्युत्क्रमकृत्परोक्षपरशुः शूलेन शून्या यया ।
२१८५-२ मृत्युर्दैत्यपतेः कृतः स सदृशः पादाङ्गुलीपर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ।।

२१८६-१ अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनं ।
२१८६-२ सर्वत्र चानवस्थानं एतन्नाशनमात्मनः ।।

२१८७-१ अप्रार्थनमसंस्पर्शं असंदर्शनमेव च ।
२१८७-२ पुरुषस्येह नियमो भवेद्रागप्रहाणये ।।

२१८८-१ अप्रार्थितं यथा दुःखं तथा सुखमपि स्वयं ।
२१८८-२ प्राणिनं प्रतिपद्येत सर्वं नियतियन्त्रितं ।।

२१८९-१ अप्रियं न हि भाषेत न विरुध्येत केनचित् ।
२१८९-२ कार्यसिद्धिं समीहेत कार्यभ्रंशो हि मूर्खता ।।

२१९०-१ अप्रियं पुरुष चापि परद्रोहं परस्त्रियं ।
२१९०-२ अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ।।

२१९१-१ अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।
२१९१-२ अचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ।।

२१९२-१ अप्रियमुक्ताः पुरुषाः प्रयतन्ते द्विगुणमप्रियं वक्तुं ।
२१९२-२ तस्मादवाच्यमप्रियं अप्रियमश्रोतुकामेन ।।

२१९३-१ अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।
२१९३-२ परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ।।

२१९४-१ अप्रियवचनाङ्गारैर्दग्धोऽपि न विप्रियं वदत्यार्यः ।
२१९४-२ किं दह्यमानमगरु स्वभावसुरभिं परित्यजति ।।

२१९५-१ अप्रियस्यापि वचसः परिणामाविरोधिनः ।
२१९५-२ वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ।।

२१९६-१ अप्रियाण्यपि कुर्वन्तः स्वार्थायोद्यत चेष्टिताः ।
२१९६-२ पण्डिता नोपलभ्यन्ते वायसैरिव कोकिलाः ।।

२१९७-१ अप्रियाण्यपि कुर्वाणो निष्ठुराण्यपि च ब्रुवन् ।
२१९७-२ चेतः प्रह्लादयत्येव सर्वावस्थासु वल्लभः ।।

२१९८-१ अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
२१९८-२ दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ।।

२१९९-१ अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
२१९९-२ त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ।।

२२००-१ अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति ।
२२००-२ अहं च न भविष्यामि सर्वं च न भविष्यति ।।

२२०१-१ अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
२२०१-२ असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनां ।।

२२०२-१ अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः ।
२२०२-२ ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ।।

२२०३-१ अप्रियोऽपि हि पथ्यः स्यादिति वृद्धानुशासनं ।
२२०३-२ वृद्धानुशासने तिष्ठन्प्रियतामुपगच्छति ।।

२२०४-१ अप्रीतां रोगिणीं नारीं अन्तर्वत्नीं धृतव्रतां ।
२२०४-२ रजस्वलामकामां च न कामेत बलात्पुमान् ।।

२२०५-१ अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् ।
२२०५-२ कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ।।

२२०६-१ अप्स्वात्मानं न वीक्षेत नावगाहेत्पयोरयं ।
२२०६-२ संदिग्धनावं नारोहेन्न बाहुभ्यां नदीं तरेत् ।।

२२०६आ-१ अफलं श्राद्धं अपात्रे धनं अफलं यत्न दत्तमर्थिभ्यः ।
२२०६आ-२ यौवनमफलं यमिनश्श्रुतमफलं दुर्विनीतस्य ।।

२२०७-१ अफलस्यापि वृक्षस्य छाया भवति शीतला ।
२२०७-२ निर्गुणोऽपि वरं बन्धुर्यः परः पर एव सः ।।

२२०८-१ अफलानि दुरन्तानि समव्ययफलानि च ।
२२०८-२ अशक्यानि च कार्याणि नारभेत विचक्षणः ।।

२२०९-१ अबन्धुष्वपि बन्धुत्वं स्नेहात्समुपजायते ।
२२०९-२ बन्धुष्वपि च बन्धुत्वं अलोकज्ञेषु हीयते ।।

२२१०-१ अबलः प्रोन्नतं शत्रुं यो याति मदमोहितः ।
२२१०-२ युद्धार्थं स निवर्तेत शीर्णदन्तो यथा गजः ।।

२२११-१ अबलस्वकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् ।
२२११-२ अनवद्यतृणार्दिनो मृगान्मृगयाघाय न भूभुजां घ्नतां ।।

२२१२-१ अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
२२१२-२ आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ।।

२२१३-१ अबला अपि वीरेशान्यत्साहाय्यमुपाश्रिताः ।
२२१३-२ पराभवन्ति दृक्कोणपातेनैव स मन्मथः ।।

२२१४-१ अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः ।
२२१४-२ पञ्चक्रमोदितमुखः पायात्परमेश्वरो मुहुरनादिः ।।

२२१५-१ अबलाबुद्धिहीनाया दोषं क्षन्तुं सदार्हसि ।
२२१५-२ मूढस्य सततं दोषं क्षमां कुर्वन्ति साधवः ।।

२२१६-१ अबला यत्र प्रबला शिशुरवनीशो निरक्षरो मन्त्री ।
२२१६-२ नहि नहि तत्र धनाशा जीवित आशापि दुर्लभा भवति ।।

२२१७-१ अबलावनपर एको भुवनत्रितयेऽपि चेत्तदा भर्त्ता ।
२२१७-२ कथमन्यथा सुधाकर- चन्दनमुख्याप्रियत्वं स्यात् ।।

२२१८-१ अबला विषहेत कथं दृढशक्तिममुष्य रतिरसप्रसरं ।
२२१८-२ मदनतुलितानुरागो न विदध्याद्यदि बलाधानं ।।

२२१९-१ अबलासु विलासिनोऽन्वभूवन्नयनैरेव नवोपगूहनानि ।
२२१९-२ मरुदागमवार्तयापि शून्ये समये जाग्रति संप्रवृद्ध एव ।।

२२२०-१ अबलेति परीवादो वृथा हि हरिणीदृशां ।
२२२०-२ यासां नेत्रनिपातेन नटवद्घूर्ण्यते जगत् ।।

२२२१-१ अबले सलिले व्यवस्यता ते मुखभावो गमितो न पङ्कजेन ।
२२२१-२ कथमादिमवर्णतान्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ।।

२२२२-१ अबलोऽसि न जितकाशी- प्रतिभटराशीन्परापत क्षितिप ।
२२२२-२ जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ।।

२२२३-१ अबालरुचिरे भ्रुवौ न च मरालमन्दा गतिर्दृगञ्चलमचञ्चलं हृदयभूदभूतो दया(?) ।
२२२३-२ सुधा न खलु वाक्पथातिथिरथापि यूनां मनो मनोजशरजर्ज्जरन्नयति मोहमस्यास्तनुः ।।

२२२४-१ अबुधा अजंगमा अपि कयापि गत्या परं पदमवाप्ताः ।
२२२४-२ मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ।।

२२२५-१ अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता ।
२२२५-२ सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मतां ।।

२२२६-१ अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयं ।
२२२६-२ आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ।।

२२२७-१ अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनां ।
२२२७-२ न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ।।

२२२८-१ अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजं ।
२२२८-२ पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ।।

२२२९-१ अबुद्ध्वा चित्तमप्राप्य विश्रम्भं प्रभविष्णुषु ।
२२२९-२ न स्वेच्छं व्यवहर्तव्यं आत्मनो भूतिमिच्छता ।।

२२३०-१ अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
२२३०-२ लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ।।

२२३१-१ अब्जं त्वज्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात्पुनर्विश्वं स्थावरजंगमं तदितरत्त्वन्मूलमित्थं पयः ।
२२३१-२ धिक्त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर्बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ।।

२२३२-१ अब्दायनर्तुष्वथ मासपक्ष- दिनानि कार्येऽप्यवधौ विदध्यात् ।
२२३२-२ हीनावधिर्येन भवत्यसत्यः सर्वोऽपि लोके शकुनो गृहीतः ।।

२२३३-१ अब्देभकुम्भे निर्बिन्ने विद्युत्खड्गलताहते ।
२२३३-२ स्वच्छमुक्ताफलस्थूला निपेतुस्तोयबिन्दवः ।।

२२३४-१ अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः संसर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित् ।
२२३४-२ मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनारातिवधूविलोचनजलैः सिक्तोऽपि संवर्धते ।।

२२३५-१ अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
२२३५-२ लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनं ।।

२२३६-१ अब्धिर्न तृप्यति यथा सरितां सहस्रैर्नो चेन्धनैरिव शिखी बहुधोपनीतैः ।
२२३६-२ जीवः समस्तविषयैरपि तद्वदेवं संचिन्त्य चारुधिषणस्त्यजतीन्द्रियार्थान् ।।

२२३७-१ अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर्वान्तान्याचसि काकुभिर्जललवानुत्तानचञ्चूपुटः ।
२२३७-२ तत्ते निस्त्रपनीचतैवमुचिता निर्वक्तुमेतत्कथं विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ।।

२२३८-१ अब्धी रत्नमधो धत्ते धत्ते वा शिरसा तृणं ।
२२३८-२ अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं तृणं ।।

२२३९-१ अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः । पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते ।
२२३९-२ आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ।।

२२४०-१ अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति क्रामन्त्यद्रीन्विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति ।
२२४०-२ देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह- व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ।।

२२४१-१ अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करं ।
२२४१-२ तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितं ।।

२२४२-१ अभक्ष्यं भक्षयेन्नित्यं सुवास्ॐअद्यपा गृहे ।
२२४२-२ कुष्ठी भवति वित्तेशो वेश्यादोषाः स्वभावजाः ।।

२२४३-१ अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
२२४३-२ चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लता ।।

२२४४-१ अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
२२४४-२ दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवं ।।

२२४५-१ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनं ।
२२४५-२ दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलं ।।

२२४६-१ तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता ।
२२४६-२ भवन्ति संपदं दैवीं अभिजातस्य भारत ।।

२२४७-१ दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
२२४७-२ अज्ञानं चाभिजातस्य पार्थ संपदमासुरीं ।।

२२४८-१ दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।।

२२४९-१ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
२२४९-२ तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ।।

२२५०-१ अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
२२५०-२ अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ।।

२२५१-१ अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
२२५१-२ तस्य देहविमुक्तस्य क्षय एव न विद्यते ।।

२२५२-१ अभयमभयं देव ब्रूमस्तवासिलतावधूः कुवलयदलश्यत्मा शत्रोरुरःस्थलशायिनी ।
२२५२-२ समयसुलभां कीर्तिं भव्यामसूत सुतामसावपि रमयितुं रागान्धेव भ्रमत्यखिलं जगत् ।।

२२५३-१ अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
२२५३-२ सत्रं हि वर्धते तस्य सदैवाभयदक्षिणं ।।

२२५४-१ अभयस्यैव यो दाता तस्यैव सुमहत्फलं ।
२२५४-२ न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ।।

२२५५-१ अभवदभिनवप्ररोहभाजां छविपरिपाटिषु यः पुराङ्गकानां ।
२२५५-२ अहह विरहवैकृते स तस्याः क्रशिमनि संप्रति दूर्वया विवादः ।।

२२५६-१ अभव्यजीवो वचनं पठन्नपि जिनस्य मिथ्यात्वविषं न मुञ्चति ।
२२५६-२ यथा विषं रौद्रविषोऽति पन्नगः सशर्करं चारु पयः पिबन्नपि ।।

२२५७-१ अभावि सिन्ध्वा संध्याभ्रसदृग्रुधिरतोयया ।
२२५७-२ हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ।।

२२५८-१ अभावे न नरस्तस्माद्भावः सर्वत्र कारणं ।
२२५८-२ चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ।।

२२५९-१ अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते ।
२२५९-२ गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवां ।।

२२५९आ-१ अभिगम्यास्ते सद्भिर्व्यपगतमानावमानदोषाश्च ।
२२५९आ-२ ये स्वगृहमुपगतानां श्रममुपचारैर्व्यपनयन्ति ।।

२२६०-१ अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगरुभिः कृत्यैरस्य प्रतिक्षणमाकुला ।
२२६०-२ तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ।।

२२६१-१ अभिजातजनव्यथावहा बहलोष्मप्रसरा विदाहिनः ।
२२६१-२ प्रखला इव दृष्टिमागता भुवि तापाय निदाघवासराः ।।

२२६२-१ अभितापसंपदमथोष्णरुचिर्निजतेजसामसहमान इव ।
२२६२-२ पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ।।

२२६३-१ अभितिग्मरश्मि चिरमाविरमा- दवधानखिन्नमनिमेषतया ।
२२६३-२ विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ।।

२२६४-१ अभितो नितरां सलिलं जलदे दातुं समुद्यते भवति ।
२२६४-२ तदपि बहुलमल्पं वा पात्राधीनं मतं पतनं ।।

२२६५-१ अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।
२२६५-२ अहो विचित्रा मायेयं भग्नं तुण्डं शिलाप्लुता ।।

२२६६-१ अभिद्रोहेण भूतानां अर्जयन्गत्वरीः श्रियः ।
२२६६-२ उदन्वानिव सिन्धूनां आपदामेति पात्रतां ।।

२२६७-१ अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
२२६७-२ भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननां ।।

२२६८-१ अभिधावति मां मृत्युरयमुद्गूर्णमुद्गरः ।
२२६८-२ कृपणं पुण्डरीकाक्ष रक्ष मां शरणागतं ।।

२२६९-१ अभिध्यालु परस्वेषु नेह नामुत्र नन्दति ।
२२६९-२ तस्मादभिध्या संत्याज्या सर्वदाभीप्सता सुखं ।।

२२७०-१ अभिनयशस्तौ हस्तौ पादौ परिभूतकिसलयौ सलयौ ।
२२७०-२ अङ्गं रञ्जितरङ्गं नृत्तं पुंभावशालि समवृत्तं ।।

२२७१-१ अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
२२७१-२ अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ।।

२२७२-१ अभिनवं गलितांशुकदर्शितं दधति यत्स्तनयोरुपरिस्थितं ।
२२७२-२ वसनमण्डलमण्डनमङ्गनास्तदधिकं प्रतिपक्षमनोज्वरं ।।

२२७३-१ अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं कुरवकपरिधानं पाटलादाम कण्ठे ।
२२७३-२ तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेशश्चकास्ति ।।

२२७४-१ अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
२२७४-२ नयनमधुपश्रेणीं यूनामनारतमाहरंस्तरुणि तनुते तारुण्यश्रीर्विलासवतंसतां ।।

२२७५-१ अभिनवनलिनीकिसलय- मृणालवलयादि दवदहनराशिः ।
२२७५-२ सुभग कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ।।

२२७६-१ अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।
२२७६-२ भ्रमति मधुकरोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा ।।

२२७७-१ अभिनवनवनीतप्रीतमाताम्रनेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रं ।
२२७७-२ हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कंचिदीडे ।।

२२७८-१ अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः ।
२२७८-२ दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ।।

२२७९-१ अभिनवपल्लवरशना शिशिरतरतुषारजलमङ्गलस्नाता ।
२२७९-२ पुष्पवती चूतलता प्रियेव ददृशे फलाभिमुखी ।।

२२८०-१ अभिनवपुलकालीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलिचेतः ।
२२८०-२ सुदति वदति पुण्यैः कस्य धन्यैर्मनोज- प्रसरमसकृदेतच्चापलं लोचनस्य ।।

२२८१-१ अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छवासिपालं ।
२२८१-२ परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिमशेषं नागरङ्गं चकास्ति ।।

२२८२-१ अभिनवयवसश्रीशालिनि क्ष्मातलेऽस्मिनतिशयपरभागं भेजिरे जिष्णुगोपाः ।
२२८२-२ कुवलयशयनीये मुग्धमुग्धेक्षणाया मणय इव विमुक्ताः कामकेलिप्रसङ्गात् ।।

२२८३-१ अभिनववधूरोषस्वादः करीषतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
२२८३-२ गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहिवनितावक्त्रौपम्यं बिभर्ति निशाकरः ।।

२२८४-१ अभिनवविषवल्लीपादपद्मस्य विष्णोर्मदनमथनमौलेर्मालतीपुष्पमाला ।
२२८४-२ जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपितकलिकलङ्का जाह्नवी नः पुनातु ।।

२२८५-१ अभिनवसेवकविनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः ।
२२८५-२ धूर्तजनवचननिकरैरिह कश्चिदवञ्चितो नास्ति ।।

२२८६-१ अभिनषति वैनतेयं चामरसहितः ससत्यभामो यः ।
२२८६-२ नारायणः स साक्षाद्विबुधसमर्च्यः सदा जयतु ।।

२२८७-१ अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि ।
२२८७-२ असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ।।

२२८८-१ अभिन्नेष्वपि कार्येषु भिद्यते मनसः क्रिया ।
२२८८-२ अन्यथैव स्तनं पुत्रश्चिन्तयत्यन्यथा पतिः ।।

२२८९-१ अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् ।
२२८९-२ विधुवति गरुतं रुतं विधत्ते जलपृषते कियतेऽपि चातकोऽयं ।।

२२९०-१ अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।
२२९०-२ वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ।।

२२९१-१ वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।
२२९१-२ प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ।।

२२९२-१ अभिप्रायानुसारेण प्रकटीकुरुते प्रियं ।
२२९२-२ अहो महाप्रभावानां भूपतीनां वसुंधरा ।।

२२९३-१ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
२२९३-२ सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ।।

२२९४-१ अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
२२९४-२ जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ।।

२२९५-१ अभिभूतोऽपि नोत्साहं जह्याज्जातु स्वसिद्धये ।
२२९५-२ नष्टाङ्गोऽपि ग्रसत्येव सैंहिकेयो मुहुर्द्विषौ ।।

२२९६-१ अभिभूतोऽप्यवज्ञातो यो राज्ञां द्वारि तिष्ठति ।
२२९६-२ स तु राज्ञां श्रियं भुङ्क्ते नाभिमानी कदाचन ।।

२२९७-१ अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधां ।
२२९७-२ नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितं ।।

२२९८-१ अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियं ।
२२९८-२ जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ।।

२२९९-१ अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं कंचनोदाहरामः ।
२२९९-२ कथमिह मधुरोक्तिप्रेमसंमानमिश्रं तुलयति सुरशाखी देव दानं त्वदीयं ।।

२३००-१ अभिमतफलसिद्धिसिद्धमन्त्रा- वलि बलिजित्परमेष्ठिनोरुपास्ये ।
२३००-२ भगवति मदनारिनारि वन्दे निखिलनगाधिपभर्तृदारिके त्वां ।।

२३०१-१ अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
२३०१-२ तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ।।

२३०२-१ अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
२३०२-२ विपुलविलसल्लज्जावल्लीविदारकुठारिका जठरपिठरी दुःपूरेयं करोति विडम्बनां ।।

२३०३-१ अभिमतवस्तूपहृता- वपि गुरुगर्वादनादरस्तन्व्याः ।
२३०३-२ स्खलितेऽपि प्रियस्य सं- यमताडनमित्येव बिब्बोकः ।।

२३०४-१ अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
२३०४-२ दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ।।

२३०५-१ अभिमन्त्र्य शुचिविधानादाज्याढ्यं हस्तिकर्णजं चूर्णं ।
२३०५-२ योऽश्नाति स हि नरः स्याद्यथेष्टचेष्टोऽपि दीर्घायुः ।।

२३०६-१ अभिमानधनं येषां चिरं जीवन्ति ते नराः ।
२३०६-२ अभिमानविहीनानां किं धनेन किमायुषा ।।

२३०७-१ अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
२३०७-२ अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकं ।।

२३०८-१ अभिमानवतां पुंसां आत्मसारमजानतां ।
२३०८-२ अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ।।

२३०९-१ अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनां ।
२३०९-२ युज्यतेऽवश्यभोग्यानां दुःखानामप्रकाशनं ।।

२३१०-१ अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।
२३१०-२ विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषं ।।

२३११-१ अभिमानितभूतेन सानुबन्धरसेन तु ।
२३११-२ यतः सर्वेन्द्रियप्रीतिः स कामः प्रोच्यते बुधैः ।।

२३१२-१ अभिमानिनमुद्भ्रान्तं आत्मसंभावितं शठं ।
२३१२-२ क्रोधनं चैव नृपतिं व्यसने घ्नन्ति वैरिणः ।।

२३१३-१ अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्यवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया ।
२३१३-२ अथ किल बलाल्लीलालोलं स एष तथेक्षितः कथमपि यथा दृष्ट्या मन्ये कृतं श्रुतिलङ्घनं ।।

२३१३आ-१ अभिमुखमधुरतरेभ्यः पराङ्मुखाक्रोशनात्कुशीलेभ्यः ।
२३१३आ-२ अभ्यन्तरकलुषेभ्यो भेतव्यं मित्रशत्रुभ्यः ।।

२३१४-१ अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथ वा स्वर्गः ।
२३१४-२ उभयबलसाधुवादः श्रवणमुखोऽस्त्येव चात्यर्थं ।।

२३१५-१ अभिमुखपतयालुभिर्ललाट- श्रमसलिलैरविधौतपत्रलेखः ।
२३१५-२ कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः कपोलः ।।

२३१६-१ अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः ।
२३१६-२ तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ।।

२३१७-१ अभिमुखमुपयाति मां स्म किंचित्त्वमभिदधाः पटले मधुव्रतानां ।
२३१७-२ मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधि त्वदनेन मा निपाति ।।

२३१८-१ अभिमुखागतमार्गणधोरणि- ध्वनितपल्लविताम्बरगह्वरे ।
२३१८-२ वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः ।।

२३१९-१ अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयं ।
२३१९-२ विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ।।

२३२०-१ अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
२३२०-२ चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ।।

२३२१-१ अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
२३२१-२ न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ।।

२३२२-१ अभियुक्तं बलवता दुर्लभं हीनसाधनं ।
२३२२-२ हृतस्वं कामिनं चोरं आविशन्ति प्रजागराः ।।

२३२३-१ अभियुक्तो बलवता तिष्ठन्दुर्गे प्रयत्नवान् ।
२३२३-२ तद्बलीयस्तराह्वानं कुर्वीतात्मविमुक्तये ।।

२३२४-१ अभियुक्तो यदा पश्येन्न कांचिद्गतिमात्मनः ।
२३२४-२ युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ।।

२३२५-१ अभियोक्ता बली यस्मादलब्ध्वा न निवर्तते ।
२३२५-२ उपहारादृते तस्मात्संधिरन्यो न विद्यते ।।

२३२६-१ अभिरामेऽभिनिवेशं विदधाना विविधलाभनिरपेक्षा ।
२३२६-२ उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ।।

२३२७-१ अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितं ।
२३२७-२ सेवेत सिद्धिमन्विच्छञ्श्लाघ्यं विन्ध्यमिवेश्वरं ।।

२३२८-१ अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योरसुगममरिसैन्यैरङ्कमभ्यागतस्य ।
२३२८-२ जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयमपि सेहे पाण्डवस्य स्मरारिः ।।

२३२९-१ अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विनाकृतां कुशलः ।
२३२९-२ क्षणिकाय वस्तुने कस्त्यजतीह चिरस्थिरं श्रेयः ।।

२३३०-१ अभिलषति पद्मयोनौ निःस्ववधूनां सुतान्स्रष्टुं ।
२३३०-२ स्वं स्वं विशङ्कमाना वेपन्ते क्रकचवर्त्तिनो लोकाः ।।

२३३१-१ अभिलषतोरनुभावान्तिलोत्तमायाः किलोत्तमानुभयोः ।
२३३१-२ सुन्दोपसुन्दयोरपि नाशो भेदादुदाह्रियते ।।

२३३२-१ अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि मुधा बुधाः ।
२३३२-२ सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत्ततः ।।

२३३३-१ अभिलषसि यदीन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज संक्षालयाङ्कं ।
२३३३-२ सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत्त्वं क्व तस्या मुखं क्व ।।

२३३४-१ अभिलषिताधिकवरदे प्रणिपतितजनार्तिहारिणि शरण्ये ।
२३३४-२ चरणौ नमाम्यहं ते विद्याधरदेवते गौरि ।।

२३३५-१ अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।
२३३५-२ स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ।।

२३३६-१ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
२३३६-२ चत्वारि तस्य वर्धन्त आयुः प्रज्ञा यशो बलं ।।

२३३७-१ अभिवादयेत वृद्धं आसनं चास्य दर्शयेत् ।
२३३७-२ कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ।।

२३३८-१ अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिं ।
२३३८-२ एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ।।

२३३९-१ अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
२३३९-२ दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ।।

२३४०-१ अभिशप्तः पुण्यकार्ये प्रवृत्तोऽपि न सिद्धिभाक् ।
२३४०-२ भर्त्रानुगमनोद्युक्ता रेणुका जनमारिका ।।

२३४१-१ अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितं ।
२३४१-२ दारिद्र्यं पातिकं लोके कस्तच्छंसितुमर्हति ।।

२३४२-१ अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः ।
२३४२-२ क्षुभितसैन्यपरागविपाण्डुर- द्युतिरयं तिरयन्नुदभूद्दिशः ।।

२३४३-१ अभिषेकार्द्रशिरसा राजा राज्यावलोकिना ।
२३४३-२ सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितं ।।

२३४४-१ यदप्यल्पतरं कर्म तदप्येकेन दुष्करं ।
२३४४-२ पुरुषेणासहायेन किमु राज्यं महोदयं ।।

२३४५-१ अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु ।
२३४५-२ हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ।।

२३४६-१ अभिसरणमयुक्तमङ्गनानां इति तव सुन्दरि मा स्म भूद्वितर्कः ।
२३४६-२ ननु पतिमगमत्स्वयं नदीनां सरिदपि शंभुजटामुहूर्तमाला ।।

२३४७-१ अभिसरणरसः कृशाङ्गयष्टेरयमपरत्र न वीक्षितः श्रुतो वा ।
२३४७-२ अहिमपि यदियं निरास नाङ्घ्रेर्निबिडतनूपुरमात्मनीनबुद्ध्या ।।

२३४८-१ अभिसारे सरोजाक्षि यदि गन्तुं समीहसे ।
२३४८-२ समाच्छाद्य मुखं याहि प्रयत्नेन प्रियं प्रति ।।

२३४९-१ अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः ।
२३४९-२ अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ।।

२३५०-१ अभिहिताप्यभियोगपराङ्मुखी प्रकटमङ्गविलासमकुर्वती ।
२३५०-२ उपरि ते पुरुषायितुमक्षमा नववधूरिव शत्रुपताकिनी ।।

२३५१-१ अभीक्ष्णमुच्चैर्ध्वनता पय्ॐउचा घनान्धकारीकृतशर्वरीष्वपि ।
२३५१-२ तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ।।

२३५२-१ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा ।
२३५२-२ सचन्दनाम्भःकणक्ॐअलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ।।

२३५३-१ अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तथा ।
२३५३-२ यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद्ध्रुवं ।।

२३५४-१ अभीष्टफलसंसिद्धिस्तुष्टिः काम्या सुसंपदः ।
२३५४-२ द्वित्रिभिर्बहुभि सार्धं भोजनेन प्रजायते ।।

२३५५-१ अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ।
२३५५-२ योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ।।

२३५६-१ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजां ।
२३५६-२ तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं ।।

२३५७-१ अभुक्त्वामलकं पथ्यं भुक्त्वा तु बदरीफलं ।
२३५७-२ कपित्थं सर्वदा पथ्यं कदली न कदाचन ।।

२३५८-१ अभुञ्जतांश्चाददतां धनं चौरा हरन्ति हि ।
२३५८-२ सरघाणां यथा सर्वं माक्षिकं वनचारिणः ।।

२३५९-१ अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं च दुःखं ।
२३५९-२ किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपं ।।

२३६०-१ अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः ।
२३६०-२ विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ।।

२३६१-१ अभूत्प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
२३६१-२ क्षणात्क्षीणास्तारा नृपतय इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव गुणाः ।।

२३६२-१ अभूदम्भोराशेः सह वसतिरासीत्कमलया गुणानामाधारो नयनफलमिन्दुः प्रथयति ।
२३६२-२ कथं सिंहीसूनुस्तमपि तुदति प्रौढदशनैर्गुणानामास्वादं पिशुनरसना किं रसयति ।।

२३६३-१ अभूवन्नद्भुतोष्माणः शीतव्याप्ते जगत्त्रये ।
२३६३-२ कुचोत्सङ्गाः कृशाङ्गीणां स्थानं मन्मथतेजसः ।।

२३६४-१ अभेदेनैव युध्येरन्रक्षेयुश्च परस्परं ।
२३६४-२ फल्गु सैन्यस्य यत्किंचिन्मध्ये व्यूहस्य तद्भवेत् ।।

२३६५-१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।
२३६५-२ अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचय- प्रबन्धः साधूनामयमनभिसंधानमधुरः ।।

२३६६-१ अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः ।
२३६६-२ बहुश्रुतः कालवेदी जितग्रन्थोऽर्थकर्मवित् ।।

२३६७-१ अभोगसुभगा भूतिरदैन्यधवलं कुलं ।
२३६७-२ अदर्पविशदा विद्या भवत्युन्नतचेतसां ।।

२३६८-१ अभोगिनौ मण्डलिनौ तत्क्षणान्मुक्तकञ्चुकौ ।
२३६८-२ वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ।।

२३६९-१ अभ्यक्तं रहसि गतं विचित्तमन्येन मन्त्रयन्तं वा ।
२३६९-२ उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ।।

२३७०-१ अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तं ।
२३७०-२ बद्धमिव स्त्रैरगतिर्जनमिह सुखसङ्गिनमवैमि ।।

२३७१-१ अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः ।
२३७१-२ अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ।।

२३७१आ-१ अभ्यन्तरगता बाह्या बाह्याश्चाभ्यतरं गताः ।
२३७१आ-२ यैर्नरा निधनं यान्ति यथा राजा कचद्रुमः ।।

२३७२-१ अभ्यर्थये किमपि जीवितजन्मतस्त्वां उत्कण्ठतोद्गति निःसर तावदेव ।
२३७२-२ कान्ते दृगन्तपथलम्बिनि जीवतीति यावन्न कर्णपथमेति जनापवादः ।।

२३७३-१ अभ्यर्थ्य सप्रणति मन्दिरमभ्युपेता देवी स्वयं भगवती पृथगेव तासां ।
२३७३-२ आसन्नवल्लभसमागमसूचनानि संजीवनानि वचनान्यपि वाचितानि ।।

२३७४-१ अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।
२३७४-२ निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति वासना सुरधुनीतीरेऽनुरूपं वयः ।।

२३७५-१ अभ्यस्तेऽपि नितम्बभारफलके खेदालसेयं गतिः किंचित्संवलितार्धपक्ष्मविरलालोका दृशोऽन्तर्गताः ।
२३७५-२ तन्मन्ये निभृतं त्वयाद्य हृदये कश्चिद्धृतो वल्लभो निश्वासाः कथमन्यथा द्विगुणतामेते तवैवं गताः ।।

२३७६-१ अभ्यस्तेऽपि हि नाम वस्तुनि चिरादज्ञानसंभावनं शौचाशौचाविवादिता विशकलस्मृत्यक्षरावर्तनं ।
२३७६-२ वारं वारमृणोपघातकथनं कोऽप्येष डम्भात्मनां प्रायो दग्धदुरीशवञ्चनविधौ जागर्त्यपूर्वः क्रमः ।।

२३७७-१ अभ्यस्य पवनविजयं व्याख्याय च शैवसंहिताः सकलाः ।
२३७७-२ मरणसमये गुरूणां पर्दवदसवो विनिष्क्रान्ताः ।।

२३७८-१ अभ्यस्य वेदमवधाय च पूर्वतन्त्रं आलक्ष्य शिष्टचरितानि पृथग्विधानि ।
२३७८-२ अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः ।।

२३७९-१ अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्यासीज्जिगीषा सखि ।
२३७९-२ उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाविलस्तन्मया सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ।।

२३८०-१ अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्थानिष्ट्वा यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते ।
२३८०-२ इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत्कालं प्रतिभवति चेदायुषस्तत्प्रमाणं ।।

२३८१-१ अभ्यायान्तं झटिति गिलितुं वायुमप्यायतास्ये भीमाकारे प्रकृतिकुटिले बद्धनिर्व्याजवैरे ।
२३८१-२ प्रायेणेत्थं कृतपरिचये पापिनि क्रूरसर्पे भद्रश्रीभिः परिचितिकथा कीदृशी मादृशानां ।।

२३८२-१ अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।
२३८२-२ सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ।।

२३८३-१ अभ्यासः कर्मणां सम्यगुत्पादयति कौशलं ।
२३८३-२ विधिना तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा ।।

२३८४-१ अभ्यासकारणा विद्या लक्ष्मीः पुण्यानुसारिणी ।
२३८४-२ दानानुसारिणी कीर्तिर्बुद्धिः कर्मानुसारिणी ।।

२३८५-१ अभ्यासरहिता विद्या निरुद्योगा नृपश्रियः ।
२३८५-२ वेषयोषाश्च रागिण्यो हास्यायतनमङ्गने ।।

२३८६-१ अभ्यासश्छन्दसां दण्डो ज्वरदण्डश्च लङ्घनं ।
२३८६-२ यमदण्डो विष्णुभक्तिः शत्रुदण्डः शुभा गतिः ।।

२३८७-१ अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी ग्रामं कंचिदवृक्षकं विरहिणी तूर्णं वधूर्नीयतां ।
२३८७-२ अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ।।

२३८८-१ अभ्यासात्तु स्थिरस्वान्त ऊर्ध्वरेताश्च जायते ।
२३८८-२ परानन्दमयो योगी जरामरणवर्जितः ।।

२३८९-१ अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
२३८९-२ गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ।।

२३९०-१ अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
२३९०-२ गुणैर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते ।।

२३९१-१ अभ्यासानुसरी विद्या बुद्धिः कर्मानुसारिणी ।
२३९१-२ उद्योगानुसरी लक्ष्मीः फलं भाग्यानुसारि च ।।

२३९२-१ अभ्यासेन स्थिरं चित्तं अभ्यासेनानिलच्युतिः ।
२३९२-२ अभ्यासेन परानन्दो ह्यभ्यासेनात्मदर्शनं ।।

२३९३-१ अभ्यासेनान्यसंचारो ह्यभ्यासेनान्यरूपता ।
२३९३-२ अभ्यासेन समुत्क्रान्तिरभ्यासेनाणिमादयः ।।

२३९४-१ अभ्यासो रतिहेतोर्भवति नराणां न वस्तुसद्गुणतः ।
२३९४-२ सत्यपि मांसोपचये रागाय कुचौ स्फिजौ न पुनः ।।

२३९५-१ अभ्यासो हि कर्मणां कौशलमावहति ।
२३९५-२ न हि सकृन्निपातमात्रेणोद- बिन्दुरपि ग्रावणि निम्नतामादधाति ।।

२३९६-१ अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले ।
२३९६-२ मिथ्यैतदाननमिदं भवतस्तथा हि हेमन्तपद्ममिव निष्प्रभतामुपैति ।।

२३९७-१ अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयं ।
२३९७-२ सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः ।।

२३९८-१ अभ्युद्धृता वसुमती दलितं रिपूरः क्रीडीकृता बलवता बलिराजलक्ष्मीः ।
२३९८-२ एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत्पुरुषः पुराणः ।।

२३९९-१ अभ्युद्यत्कवलग्रहप्रणयिनस्ते शल्लकीपल्लवास्तच्चास्फालसहं सरः क्षितिधृतामित्यस्ति को निह्नुते ।
२३९९-२ दन्तस्तम्भनिषण्णनिःसहकरः श्वासैरतिप्रांशुभिर्येनायं विरही तु वारणपतिः स्वामिन्स विन्ध्यो भवान् ।।

२४००-१ अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
२४००-२ सा पूर्णकुम्भनवनीरजतोरणस्रक्संभारमङ्गलमयत्नकृतं विधत्ते ।।

२४०१-१ अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
२४०१-२ आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थां ।।

२४०२-१ अभ्युन्नतानामणुरप्युदारं पश्चात्प्रकोपं जनयेदरीणां ।
२४०२-२ तं चाप्रमत्तः प्रसमीक्ष्य यायान्- न नाशयेद्दृष्टमदृष्टहेतोः ।।

२४०३-१ अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
२४०३-२ द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ।।

२४०४-१ अभ्युन्नतेऽपि जलदे जगदेकसार- साधारणप्रणयहारिणि हा यदेते ।
२४०४-२ उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ।।

२४०५-१ अभ्युन्नतेवाङ्घ्रिनखाङ्कुराणां द्युतिर्विरेजे हरिणी दृशोऽस्याः ।
२४०५-२ पुङ्खावली पञ्चशरा युधानां लावण्यदर्पद्विगुणीकृतेव ।।

२४०६-१ अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि त्वामर्थयन्ति विहगास्तृषितास्तथैते ।
२४०६-२ कालः पयोधर परोपकृतेस्तवायं चण्डानिलव्यतिकरे क्व भवान्क्व ते वा ।।

२४०७-१ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः प्रखिन्दानाः ।
२४०७-२ कृपणजनसंनिकर्षं प्राप्यार्थाः प्रस्वपन्तीव ।।

२४०८-१ अभ्युल्लसन्ति विनिवारितचन्दनानां एणीदृशां वपुषि कुङ्कुमपत्रलेखाः ।
२४०८-२ अभ्यागताः करसरोजपदारविन्द- संरक्षणाय किरणा इव तिग्मभानोः ।।

२४०९-१ अभ्युष्णात्सघृतादन्नादच्छिद्राच्चैव वाससः ।
२४०९-२ अपरप्रेष्यभावाच्च भूय इच्छन्पतत्यधः ।।

२४१०-१ अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मया विगतलज्जः ।
२४१०-२ चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ।।

२४११-१ अभ्रच्छाया खलप्रीतिः समुद्रान्ते च मेदिनी ।
२४११-२ अल्पेनैव विनश्यन्ति यौवनानि धनानि च ।।

२४१२-१ अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः ।
२४१२-२ किंचित्कालोपभोग्यानि यौवनानि धनानि च ।।

२४१३-१ अभ्रच्छाया खलप्रीतिर्वेश्यारागो विभूतयः ।
२४१३-२ महीभुजां प्रसादश्च पञ्चैते चञ्चलाः स्मृताः ।।

२४१४-१ अभ्रच्छाया तृणादग्निः खलप्रीतिः स्थले जलं ।
२४१४-२ वेश्यारागः कुमित्रं च षडेते बुद्बुदोपमाः ।।

२४१५-१ अभ्रच्छाया तृणादग्निः पराधीनं च यत्सुखं ।
२४१५-२ अज्ञानेषु च वैराग्यं क्षिप्रमेतद्विनश्यति ।।

२४१६-१ अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदानां धारासारैर्धरणिवलयं सर्वतः प्लावयन्ति ।
२४१६-२ तेन स्नेहं वहति विपुलं मत्सखीयुक्तमेतत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ।।

२४१७-१ अभ्रपुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि ।
२४१७-२ स्तोककस्य खलु चञ्चुपुटेन म्लानिरुल्लसति तद्घनसंघे ।।

२४१८-१ अभ्रवृन्दं विशाखान्तं प्रसूत्यन्तं च यौवनं ।
२४१८-२ राज्यान्तं नरकं तद्वद्याचनान्तं हि गौरवं ।।

२४१९-१ अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणं ।
२४१९-२ इदं तु नयनद्वन्द्वं तव तद्गुणभूषितं ।।

२४२०-१ अमज्जदाकण्ठमसौ सुधासु प्रियं प्रियाया वचनं निपीय ।
२४२०-२ द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखे त्वमेया ।।

२४२१-१ अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
२४२१-२ कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ।।

२४२२-१ अमनस्कं गते चित्ते जायते कर्मणां क्षयः ।
२४२२-२ यथा चित्रपटे दग्धे दह्यते चित्रसंचयः ।।

२४२३-१ अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधं ।
२४२३-२ अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ।।

२४२४-१ अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधं ।
२४२४-२ निर्धना पृथिवी नास्ति ह्याम्नायाः खलु दुर्लभाः ।।

२४२५-१ अमन्दतरवार्यग्रधाराहतमहीभृतः ।
२४२५-२ चित्रचापधरा वीरा विद्योतन्ते घना इव ।।

२४२६-१ अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटं ।
२४२६-२ इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितं ।।

२४२७-१ अमन्दमत्तमातङ्ग आसाराभ्युदयान्वितः ।
२४२७-२ इत्यादिलक्षणोपेतः स्कन्धावारः प्रशस्यते ।।

२४२८-१ अमन्दानन्दनिष्यन्दं अपास्तान्यक्रियाक्रमं ।
२४२८-२ जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ।।

२४२९-१ अमन्दानन्दानां गलदलघुसंतापविपदां पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः ।
२४२९-२ कदा नः कालिन्दीसलिलशबलैरम्बरसरित्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ।।

२४३०-१ अमन्यतासौ कुसुमेषु गर्भगं परागमन्धंकरणं वियोगिनां ।
२४३०-२ स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु संगतं ।।

२४३१-१ अमरतरुकुसुमसौरभ- सेवनसंपूर्णसकलकामस्य ।
२४३१-२ पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ।।

२४३२-१ अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो- ल्लिखितशशिसुधाम्भःशाद्वलारामरम्यां ।
२४३२-२ सुरपतिगजगण्डस्रंसिदानाम्बुधारा प्रसवसुरभिमाशां वासवीयां नमामि ।।

२४३३-१ अमरीमुखसीधुमाधुरीणां लहरी काचन चातुरी कलानां ।
२४३३-२ तरलीकुरुते मनो मदीयं मुरलीनादपरंपरा मुरारेः ।।

२४३४-१ अमरुककवित्वडमरुक- नादेन विनुह्नुता न संचरति ।
२४३४-२ शृङ्गारभणितिरन्या धन्यानां श्रवणविवरेषु ।।

२४३५-१ अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण ।
२४३५-२ विधिना निहितं खलस्य वाचि द्वयमेतद्बहिरेकमन्तरन्यत् ।।

२४३६-१ अमरैर्गतं मधुकरैश्चलितं प्रवरैः प्रयातमपि पद्मदृशां ।
२४३६-२ विभवे गते सकलमेव गतं ध्रुवमेकमञ्चति यशः सरसः ।।

२४३७-१ अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः ।
२४३७-२ दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ।।

२४३८-१ अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
२४३८-२ बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ।।

२४३९-१ अमर्षोपगृहीतानां मन्युसंतप्तचेतसां ।
२४३९-२ परस्परापकारेण पुंसां भवति विग्रहः ।।

२४४०-१ अमलमृणालकाण्डकमनीयकपोलरुचेस्तरलसलीलनीलनलिनप्रतिफुल्लदृशः ।
२४४०-२ विकसदशोकशोणकरकान्तिभृतः सुतनोर्मदलुलितानि हन्त ललितानि हरन्ति मनः ।।

२४४१-१ अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
२४४१-२ विससार सान्द्रतरमिन्दुरुचां अधिकावभासितदिशां निकरः ।।

२४४२-१ अमलीमसमच्छिद्रं अक्रौर्यमतिसुन्दरं ।
२४४२-२ अदेयमप्रतिग्राह्यं अहो ज्ञानं महाधनं ।।

२४४३-१ अमात्यः शूर एव स्याद्युद्धसंपन्न एव च ।
२४४३-२ तस्मादपि भयं राज्ञः पश्य राज्यस्य योजनं ।।

२४४४-१ अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः ।
२४४४-२ एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ।।

२४४५-१ अमात्याद्याः प्रकृतयो मित्रान्ता राज्यमुच्यते ।
२४४५-२ अशेषराज्यव्यसनात्पार्थिवव्यसनं गुरु ।।

२४४६-१ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
२४४६-२ नृपतौ कोषराष्ट्रे तु दूते संधिविपर्ययौ ।।

२४४७-१ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
२४४७-२ निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ।।

२४४८-१ अमात्यो युवराजश्च भुजावेतौ महीपतेः ।
२४४८-२ मन्त्री नेत्रं हि तद्भिन्न एतस्मिन्नपि तद्वधः ।।

२४४९-१ अमात्सर्यं बुधाः प्राहुर्दानं धर्मे च संयमं ।
२४४९-२ अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ।।

२४५०-१ अमानितं हि युध्येत कृतमानार्थसंग्रहं ।
२४५०-२ न विमानिमत्यर्थं प्रदीप्तक्रोधपावकं ।।

२४५१-१ अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि ।
२४५१-२ वाय्वग्निधारणा चैनं देहसंस्थं विनिर्दहेत् ।।

२४५२-१ अमानेनापि भवता दानमानादिभिर्गुणैः ।
२४५२-२ आश्रितः सर्व एवायं समानः क्रियते जनः ।।

२४५३-१ अमाययैव वर्तेत न कथंचन मायया ।
२४५३-२ बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ।।

२४५४-१ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीं ।
२४५४-२ ब्रह्मचारी भवेन्नित्यं अप्यृतौ स्नातको द्विजः ।।

२४५५-१ अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः ।
२४५५-२ मदनानलबोधने भवेत्खग धाय्या धिगधैर्यधारिणः ।।

२४५६-१ अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो ।
२४५६-२ अहितः सहितः साधुयशोभिरसतामसि ।।

२४५७-१ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
२४५७-२ निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ।।

२४५८-१ अमितद्युतिराकरात्प्रसूतिः परिशुद्धा च महामणेर्विशेषः ।
२४५८-२ मकुटे चरणाङ्गुलीयके वा विनिवेशः पुनरस्य शिल्पितन्त्रं ।।

२४५९-१ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
२४५९-२ कर्म चारभते दुष्टं तमाहुर्मूढचेतसं ।।

२४६०-१ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
२४६०-२ शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ।।

२४६१-१ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति वः ।
२४६१-२ मित्राणि तस्य नश्यन्ति अमित्रं नष्टमेव च ।।

२४६२-१ अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।
२४६२-२ दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणं ।।

२४६३-१ अमित्रमपि चेद्दीनं शरणैषिणमागतं ।
२४६३-२ व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ।।

२४६४-१ अमित्रप्रमिता ह्येता गतश्रद्धाः सुदारुणः ।
२४६४-२ मूलप्रवादेन विषं प्रयच्छन्ति जिघांसवः ।।

२४६५-१ अमित्रव्यसनान्मित्रं उत्थितं यद्विरज्यति ।
२४६५-२ अरिव्यसनसिद्ध्या तच्छत्रुणैव प्रसिध्यति ।।

२४६६-१ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।
२४६६-२ त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ।।

२४६७-१ अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
२४६७-२ तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ।।

२४६८-१ अमित्रानपि कुर्वीत मित्रान्युपचयावहान् ।
२४६८-२ अहिते वर्तमानानि मित्राण्यपि परित्यजेत् ।।

२४६९-१ अमित्रे विश्वासः श्वपचकरके स्ॐइकरसः कपाले गङ्गाम्भः खलपरिषदङ्के सुजनता ।
२४६९-२ परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतःसिद्धां शुद्धिं त्यजति विपरीतं च फलति ।।

२४७०-१ अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ।
२४७०-२ कृपा तस्मिन्न कर्तव्या हन्यादेवापकारिणं ।।

२४७१-१ अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
२४७१-२ सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः ।।

२४७२-१ अमी कारागारे निविडनलिनीनालनिगडैर्निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः ।
२४७२-२ नवे वासन्तीनामुदयिनि वने गर्भकलिका- च्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ।।

२४७३-१ अमी तटसमीपनिर्झरतरङ्गरिङ्गत्पयो- जडीकृतपटीरभूरुहकुटीरसंचारिणः ।
२४७३-२ मनो विधुरयन्ति मे मलयमेखलामेदुराः दुरासदवनप्रियप्रियतमारुता मारुताः ।।

२४७४-१ अमी तिलाः तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।
२४७४-२ द्वेषोऽभविष्यद्यदमीषु नूनं तदा न जाने किमिवाकरिष्यः ।।

२४७५-१ अमी पानकरम्भाभाः सप्तापि जलराशयः ।
२४७५-२ त्वद्यशोराज हंसस्य पञ्जरं भुवनत्रयं ।।

२४७६-१ अमी पुरस्थाः सकलाः सुनिद्रिता न नूपुरं मुञ्च सुखेन यास्यसि ।
२४७६-२ व्रजत्यपि श्रीपतिरङ्घ्रिमाश्रितं हरे तवाख्यातिरियं भविष्यति ।।

२४७७-१ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
२४७७-२ विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवास्यतोत्पलं ।।

२४७८-१ अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः ।
२४७८-२ अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशुर्यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ।।

२४७९-१ अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शकरा ।
२४७९-२ हयद्विषद्वष्कयणीपयः सुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि ।।

२४८०-१ अमी व्यर्थारम्भा दुरधिगमभूभृत्परिसरे विषक्ता लक्ष्यन्ते वयमिव हताशा जलधराः ।
२४८०-२ ममेवान्तश्चेष्टाविफलविपुलाकारविभवाः स्वभूमौ यान्तीमाः परिणतिमसंख्याश्च सरितः ।।

२४८१-१ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनां ।
२४८१-२ पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ।।

२४८२-१ अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह परितापस्य विषयः ।
२४८२-२ क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्थातारः सुरगिरिपयोधिप्रभृतयः ।।

२४८३-१ अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितं ।
२४८३-२ यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि ।।

२४८४-१ अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिमांशुप्रकृतयः ।
२४८४-२ ममाभ्यर्णे धार्ष्ट्याच्चरति पुनरिन्दीवरमिति क्रुधेवेदं प्रान्तारुणमवतु वो लोचनयुगं ।।

२४८५-१ अमीषां मण्डलाभोगः स्तनानामेव शोभते ।
२४८५-२ येषामुपेत्य सोत्कम्पा राजानोऽपि करप्रदाः ।।

२४८६-१ अमीषां मोहाद्वा धरणिधरचूडाञ्चलभुवां अभाग्याद्वा कैश्चिन्मरकतमणिश्चेन्न गणितः ।
२४८६-२ तथासौ रथ्यायामपि निपतितः किं न कुरुते समुन्मीलन्नीलद्युतिलहरिलिप्ता इव दिशः ।।

२४८७-१ अमीषामामोदप्रणयसुभगं संगतमभूत्प्रसूनैरुन्निद्रैः सह बहुभिरेव प्रतिवनं ।
२४८७-२ उदन्या न क्वापि व्यरमदरविन्दे परममी पिबन्ति स्वच्छन्दं रसमुदरपूरं मधुलिहः ।।

२४८८-१ अमीषामारूढप्रसवविवराणां मधुलिहां ध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव ।
२४८८-२ द्रुमालीनां यूनोर्मन इव सरागं किसलयं परागः पुष्पाणां पतति मदनस्येव विशिखः ।।

२४८९-१ अमीषामुष्णांशोः किरणनिकराणां परिचयात्सरस्तीक्ष्णं माभूस्तव किल निसर्गः शिशिरिमा ।
२४८९-२ दुरात्मानो ह्येते कतिपयपयोबिन्दुरसिकान्निरस्यन्तः पान्थांस्त्वयि किमपि शोषं विदधति ।।

२४९०-१ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
२४९०-२ उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ।।

२४९१-१ अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः ।
२४९१-२ परोऽपि बन्धुः सुखसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य ।।

२४९२-१ अमी हि वृक्षाः फलपुष्पशोभिताः कठोरनिष्पन्दलतोपवेष्टिताः ।
२४९२-२ नृपाज्ञया रक्षिजनेन पालिता नराः सदारा इव यान्ति निर्वृतिं ।।

२४९३-१ अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु मधुलिहो माद्यति जनः ।
२४९३-२ अयं च प्रत्यग्रं दशति सहकारं परभृतो यदीदं मर्मान्तर्विदलति क एष व्यतिकरः ।।

२४९४-१ अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झटिति झात्कारि सलिलं ।
२४९४-२ अये पश्यावस्थामकरुणसमीरव्यतिकर- स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ।।

२४९५-१ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
२४९५-२ यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ।।

२४९६-१ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
२४९६-२ नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ।।

२४९७-१ अमुक्तां भूषयन्तु स्वां तनुं संसारसिन्धुगैः ।
२४९७-२ मणिकर्णी ताम्रपर्णी मुक्तिमुक्ताफलैर्जनाः ।।

२४९८-१ अमुद्रकुमुदत्विषः स्फुरितफेनलक्ष्मीस्पृशो मरालकुलविभ्रमाः शफरफाललीलाभृतः ।
२४९८-२ जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी- तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ।।

२४९९-१ अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किं ।
२४९९-२ सुस्वादु सलिलं यत्र पीयते पथिकैः पथि ।।

२५००-१ अमुना मरुकूपेन के के नाम न वञ्चिताः ।
२५००-२ रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ।।

२५०१-१ अमुना यमुनाजलकेलिकृता सहसा तरसा परिरभ्य भृता ।
२५०१-२ हरिणा हरिणी मृगनेत्रवती नवयौवनयौवनभारवती ।।

२५०२-१ अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
२५०२-२ नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ।।

२५०३-१ अमुनैव पथागतागतं कृतवानद्य मनोहरो हरिः ।
२५०३-२ सखि दुर्जनभीतया मया हतया हन्त चिरं न वीक्षितः ।।

२५०४-१ अमुष्मिन्नारामे तरुभिरभिरामे विटपिनः स्फुटं नृत्यद्भृङ्गी विविधनवसंगीतकलनात् ।
२५०४-२ परानन्दैः पूर्णाः क इव तव वर्णावलिपद- क्रमश्रोता वेत्ता द्विजवर शुक श्राम्यसि कुतः ।।

२५०५-१ अमुष्मिन्नुद्यानद्रुमकुहरनीरन्ध्रभरिते तमःखण्डे पिण्डीकृतबहलकालायसघने ।
२५०५-२ यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि विशेषो नयनयोः ।।

२५०६-१ अमुष्मिन्नुद्याने विहगखल एष प्रतिकलं विलोलः काकोलः क्वणति खलु यावत्कटुतरं ।
२५०६-२ सखे तावत्कीर द्रढय हृदि वाचं च सकलां न मौनेन न्यूनो भवति गुणभाजां गुणगणः ।।

२५०७-१ अमुष्मिन्पञ्चेषोस्त्रिभुवनजिगीषोः सहचरे मुखं रात्रेरत्रेस्तनुभुवि रहश्चुम्बति सति ।
२५०७-२ ज्वलन्तीर्ष्यारोषोदयमयतयेवोषधिलताः पतद्भृङ्गीभङ्ग्या दधति कुमुदिन्यः कलुषतां ।।

२५०८-१ अमुष्मिन्संनद्धे जलमुचि समभ्यस्य कतिचित्ककारान्पर्यन्तद्विगुणमतरेफप्रसविनः ।
२५०८-२ स माद्यन्दात्यूहश्चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः क्रमवशनमन्मन्दमधुरः ।।

२५०९-१ अमुष्मिन्संसारे परिकलितसारेतरतया तदा विद्योत्कर्षः परिणतिमुपैति श्रुतिविदां ।
२५०९-२ यदा मन्दाकिन्या मधुरवमरालीकलकल- प्रणालीवाचाले परिसरतटे यान्ति दिवसाः ।।

२५१०-१ अमुष्मिंल्लावाण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
२५१०-२ यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति र्ॐआवलिवपुः ।।

२५११-१ अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
२५११-२ सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन्गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ।।

२५१२-१ अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ।
२५१२-२ उरःश्रिया तत्र च गोपुरस्फुरत्- कपाटदुर्धर्षतिरःप्रसारिता ।।

२५१३-१ अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् ।
२५१३-२ निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ।।

२५१४-१ अमुष्य मुषिता लक्ष्मीश्चक्षुषेति न नूतनं ।
२५१४-२ न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलं ।।

२५१५-१ अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरं ।
२५१५-२ अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियां ।।

२५१६-१ अमुष्यां संक्रान्तौ तव तरुणि तारुण्यतरणे स्मरो दाता देवस्त्रिवलितटिनीतीरनिकटे ।
२५१६-२ अमू ते वक्षोजौ सखि सुघटितौ हाटकघटौ महादानं कस्मै वद भवतु सारङ्गनयने ।।

२५१७-१ अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति ।
२५१७-२ पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ।।

२५१८-१ अमुष्योर्वीभर्त्तुः प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे वमथुभिरवश्यायसमये ।
२५१८-२ न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ।।

२५१९-१ अमूनि गच्छन्ति युगानि न क्षणः कियत्सहिष्ये न हि मृत्युरस्ति मे ।
२५१९-२ स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ।।

२५२०-१ अमूर्खो यो मनुष्याणां मन्युसंतप्तचेतसां ।
२५२०-२ परस्परोपकारेण पुंसां भवति विग्रहः ।।

२५२१-१ अमूर्हि भित्त्वा जलदान्तराणि पङ्कान्तराणीव मृणालसूच्यः ।
२५२१-२ पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ।।

२५२२-१ अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् ।
२५२२-२ इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः ।।

२५२३-१ अमृतं किरति हिमांशुर्विषमेव फणी समुद्गिरति ।
२५२३-२ गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति ।।

२५२४-१ अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितं ।
२५२४-२ मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतं ।।

२५२५-१ अमृतं तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतं ।
२५२५-२ अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टिरपरैव ।।

२५२६-१ अमृतं दुर्लभं न्णां देवानामुदकं तथा ।
२५२६-२ पित्णां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभं ।।

२५२७-१ अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
२५२७-२ शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ।।

२५२८-१ अमृतं भुज्यते विद्ये भवतीमाश्रितैः परं ।
२५२८-२ अन्ये तु बत दूयन्ते संसरन्त इतस्ततः ।।

२५२९-१ अमृतं शिशिरे वह्निरमृतं क्षीरभोजनं ।
२५२९-२ अमृतं गुणवद्भार्या अमृतं बालभाषितं ।।

२५३०-१ अमृतं शिशिरे वह्निरमृतं प्रियदर्शनं ।
२५३०-२ अमृतं राजसंमानं अमृतं क्षीरभोजनं ।।

२५३१-१ अमृतं शिशिरे वह्निरमृतं बालभाषणं ।
२५३१-२ अमृतं स्वप्रिया भार्या ह्यमृतं स्वामिगौरवं ।।

२५३२-१ अमृतं शिशिरे वह्निरमृतं स्वामिगौरं ।
२५३२-२ भार्यामृतं गुणवती धारोष्णममृतं पयः ।।

२५३३-१ अमृतं सद्गुणा भार्या अमृतं बालभाषितं ।
२५३३-२ अमृतं राजसंमानं अमृतं मानभोजनं ।।

२५३४-१ अमृतजलधेः पायं पायं पयांसि पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ ।
२५३४-२ तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा गिरः प्रतिभावतां ।।

२५३५-१ अमृतद्रवमाधुरीधुरीणां गिरमाकर्ण्य कुरङ्गलोचनायाः ।
२५३५-२ मुहुरभ्यसनं कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन ।।

२५३६-१ अमृतद्रवैर्विदधदब्जदृशां अपमार्गमोषधिपतिः स्म करैः ।
२५३६-२ परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषं ।।

२५३७-१ अमृतनिधानं रुचिरं संतापनिवर्तते सदा निरतं ।
२५३७-२ चन्द्रमुखं तव सुन्दरि सुस्मितभासा विकासते परितः ।।

२५३८-१ अमृतमधुरैः काञ्चीनादैः कृताभयडिण्डिमे त्रिवलिलहरीलावण्याम्भःकणोत्करकर्बुरे ।
२५३८-२ विषमनयनज्वालाजालावलीढपराक्रमो लुठति मदनस्तन्वङ्गीनां नितम्बशिलातले ।।

२५३९-१ अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलं ।
२५३९-२ सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ।।

२५४०-१ अमृतममृतं चन्द्रं चन्द्रं रतिं च रतिं तथा प्रथितमतयः कामं ब्रूयुर्मधूनि मधून्यपि ।
२५४०-२ यदि न सुभगास्पर्शामोदं विना प्रमुदे ततः सकलमकलं तेषां व्यूहं ब्रवीमि पुनः प्रिये ।।

२५४१-१ अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।
२५४१-२ इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला धत्ते लक्ष्मीं कथं सकलात्मिकां ।।

२५४२-१ अमृतमयमनङ्गक्ष्मारुहस्यालवालं मृतदिवसकपालं कालकापालिकस्य ।
२५४२-२ जयति मकरकेतोः शाणचक्रं शराणां अमरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ।।

२५४३-१ अमृतरसविसरवितरण- मरणोत्तारितसुरे सति पयोधौ ।
२५४३-२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ।।

२५४४-१ अमृतरससारभूतः सकलकलो मकरकेतुसर्वस्वं ।
२५४४-२ अखिलजननयनसुखकृत्कथमिन्दुर्वासरेऽभ्युदितः ।।

२५४५-१ अमृतवचनलीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु तेषु ।
२५४५-२ अकलितपरसेवातापपापः पिकोऽसौ भजतु विपिनवाटीमेष पीयूषकण्ठः ।।

२५४६-१ अमृतसिक्तमिवाङ्गमिदं यदि भवति तन्वि तवाद्भुतवीक्षितैः ।
२५४६-२ अधरमिन्दुकरादपि शुभ्रयन्त्यरुणयन्त्यरुणादपि किं दृशं ।।

२५४७-१ अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः ।
२५४७-२ अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ।।

२५४८-१ अमृतस्यन्दिनं कश्चित्कृष्णमेघं द्विजः स्मरन् ।
२५४८-२ उदन्यया न वेशन्तं उदन्वन्तं च वीक्षते ।।

२५४९-१ अमृतस्य प्रवाहैः किं कायक्षालनसंभवैः ।
२५४९-२ चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ।।

२५५०-१ अमृतस्येव कुण्डानि सुखानामिव राशयः ।
२५५०-२ रतेरिव निधानानि योषितः केन निर्मिताः ।।

२५५१-१ अमृतस्येव तृप्येत अपमानस्य योगवित् ।
२५५१-२ विषवच्च जुगुप्सेत संमानस्य सदा द्विजः ।।

२५५२-१ अमृतस्येव संतृप्येदवमानस्य वै द्विजः ।
२५५२-२ सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ।।

२५५३-१ अमृतांशोः किरणेभ्यो-ऽजायत वृद्धिर्महोदधेरुदरे ।
२५५३-२ कथयन्ति हारमणयो हृदि तापमुषः स्पृशन्तोऽपि ।।

२५५४-१ अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके ।
२५५४-२ मुखेन्दौ तव सत्यस्मिनपरेण किमिन्दुना ।।

२५५५-१ अमृतादमृतं न तावकादपरं यत्त्रिपुरारिरादरात् ।
२५५५-२ अवलम्ब्य शिरःस्थलेन तद्धृतहालाहाल एष जीवति ।।

२५५६-१ अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
२५५६-२ परिष्वङ्गीय वात्सल्यादयमुत्कण्ठते जनः ।।

२५५७-१ अमृताप्यायिनां न्णां संतोषो नैव जायते ।
२५५७-२ गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवं ।।

२५५८-१ अमृतायतामिति वदेत्पीते भुक्ते क्षुते च शतं जीव ।
२५५८-२ छोटिकया सह जृम्भा- समये स्यातां चिरायुरानन्दौ ।।

२५५९-१ अमृता विगतप्राणा सान्तः शल्याकृतव्रणा ।
२५५९-२ अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ।।

२५६०-१ अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः ।
२५६०-२ कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ।।

२५६१-१ अमृतोन्मथितैः सुवर्णचूर्णैर्मृदमुत्पाद्य निधाय नाभिचक्रे ।
२५६१-२ अकरोन्नवर्ॐअराजियष्ट्या कुचकुम्भौ कुसुमेषुकुम्भकारः ।।

२५६२-१ अमेध्यपूर्णे कृमिजालसंकुले स्वभावदुर्गन्धिनि शौचवर्जिते ।
२५६२-२ कलेवरे मूत्रपुरीषभाजने रमन्ति मूढा विरमन्ति पण्डिताः ।।

२५६३-१ अमेयो मितलोकस्त्वं अनर्थी प्रार्थनावहः ।
२५६३-२ अजितो जिष्णुरत्यन्तं अव्यक्तो व्यक्तकारणं ।।

२५६४-१ अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।
२५६४-२ आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा ।।

२५६५-१ अमोघा वासरे विद्युदमोघं निशि गर्जितं ।
२५६५-२ अमोघा मुनीनां वाणी अमोघं देवदर्शनं ।।

२५६६-१ अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणं ।
२५६६-२ देवतानां पित्णां च भागो येन प्रदीयते ।।

२५६७-१ अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
२५६७-२ वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ।।

२५६८-१ अम्बरं स्तिमितमम्बुधारया व्यक्त एष परितः पयोधरः ।
२५६८-२ प्रावृषा किमपि लज्जमानया मीलिते रविविधूविलोचने ।।

२५६९-१ अम्बरमनूरुलङ्घ्यं वसुंधरा सापि वामनैकपदा ।
२५६९-२ अब्धिरपि पोतलङ्घ्यः सतां मनः केन तुल्यं स्यात् ।।

२५७०-१ अम्बरमपनय मुग्धे व्रजतु विकाशं दिगम्बरता ।
२५७०-२ हारावलिसुरतटिनी नखशशिमण्डलस्य कुचशम्भोः ।।

२५७१-१ अम्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह ।
२५७१-२ यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ।।

२५७२-१ अम्बरमेष रमण्यै यामिन्यै वासरः प्रेयान् ।
२५७२-२ अधिकं ददौ निजाङ्कादथ संकुचितः स्वयं तस्थौ ।।

२५७३-१ अम्बरविपिनमिदानीं तिमिरवराहोऽवगाहते जलधेः ।
२५७३-२ र्ॐअसु यदस्य लग्नास्तारकजलबिन्दवो भान्ति ।।

२५७४-१ अम्बरान्तमवलम्बितुकामं अन्ध्यया समभिवीक्ष्य तु कामं ।
२५७४-२ अन्धकारमथ गम्य तनूनं लज्जयेव निरगम्यत नूनं ।।

२५७५-१ अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽद्रिनितम्बे ।
२५७५-२ पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ।।

२५७६-१ अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः ।
२५७६-२ सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः ।।

२५७७-१ अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां विद्वन्षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद ।
२५७७-२ कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवानम्भोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ।।

२५७८-१ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
२५७८-२ अहमपि न तया न तया वद राजन्कस्य दोषोऽयं ।।

२५७९-१ अम्बामथार्घजलपात्रभृतं निरीक्ष्य दूरादपासरदसौ जनता विहस्ता ।
२५७९-२ पूर्णादिवान्धतमसानि तुषारकान्तेरार्यात्पृथग्जनशतानि हि संभ्रमन्ति ।।

२५८०-१ अम्बायाश्च पितुश्च सद्गुणगणो यस्मिन्नभिव्यज्यते तस्मिन्स्वप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
२५८०-२ सा वाणि विनयः स एव सहजः पुण्यानुभावः स च श्लाघायाः सदनं सुखस्य वसतिस्तेनैव पुत्री पिता ।।

२५८१-१ अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान्नानाचाटुमुखी स दुर्लडितवान्खेलाभिरुच्छृङ्खलः ।
२५८१-२ जिह्वादुर्व्यसनैरुपद्रवरुजः कुर्वन्ति ये दुःसुतां तान्दृष्ट्वार्थमितस्ततो निखनति स्वं निःस्वमातन्वती ।।

२५८२-१ अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथेह ।
२५८२-२ अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वं ।।

२५८३-१ अम्बुजमम्बुनि जातं नहि दृष्टं जातमम्बुजादम्बु ।
२५८३-२ अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा ।।

२५८४-१ अम्बुजमम्बुनि मग्नं त्रासादाकाशमाश्रितश्चन्द्रः ।
२५८४-२ सम्प्रति कः परिपन्थी यं प्रति कोपारुणं वदनं ।।

२५८५-१ अम्बुदः कृतपदो नभस्तले तोयपूरपरिपूरितोदधिः ।
२५८५-२ गोष्पदस्य भरणेऽप्मशक्तिमानित्यसत्यमभिधीयते कथं ।।

२५८६-१ अम्बुधेरुदगमद्विधुभङ्ग्या नूनमौर्वशिखिभास्मनपिण्डः ।
२५८६-२ यत्किलास्य घटते नहि तृप्तिः खण्डिताजनदृगम्बुसरिद्भिः ।।

२५८७-१ अम्बेयं नेयमम्बा नहि खरकपिशं श्मश्रु तस्या मुखार्धे तातोऽयं नैष तातः स्तनमुरसि पितुर्दृष्टवान्नाहमत्र ।
२५८७-२ केयं कोऽयं किमेतद्युवतिरथ पुमान्वस्तु किं स्यात्तृतीयं शंभोः संवीक्ष्य रूपादपसरति गुहः शङ्कितः पातु युष्मान् ।।

२५८८-१ अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारतां ।
२५८८-२ निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ।।

२५८९-१ अम्भः कुम्भाम्भोरुह- चामरभृङ्गारहेमरूप्याणि ।
२५८९-२ फलताम्बूलवराम्बर- मदिरामीनाज्यभोज्यानि ।।

२५९०-१ अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर- प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः ।
२५९०-२ विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव- स्थैर्योन्मूलनशक्तयः कथममी निर्यान्ति वर्षानिशाः ।।

२५९१-१ अम्भसः परिमाणेन उन्नतं कमलं भवेत् ।
२५९१-२ स्वस्वामिना बलवता भृत्यो भवति गर्वितः ।।

२५९२-१ अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् ।
२५९२-२ वातपित्तकफान्हत्वा जीवेद्वर्षशतं सुखी ।।

२५९३-१ अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः ।
२५९३-२ पैशुन्याद्भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ।।

२५९४-१ अम्भसा शममायाति मुष्टिमेयशिखः शिखी ।
२५९४-२ प्रवृद्धोऽधःस्थितैः पश्चात्संतप्तैरेव दृश्यते ।।

२५९५-१ अम्भसि तरणिसुतायाः स्तम्भिततरणिः स देवकीसूनुः ।
२५९५-२ आतरविरहितगोप्याः कातरमुखमीक्षते स्मेरः ।।

२५९६-१ अम्भस्तत्त्वं भूमितत्त्वं च वायोस्तत्त्वं तेजस्तत्त्वमाकाशतत्त्वं ।
२५९६-२ पञ्चैतानि प्राणवायुं मिलित्वा नाडीयुग्मे प्राणिनां संचरन्ति ।।

२५९७-१ अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनां ।
२५९७-२ स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलं ।।

२५९८-१ अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय ।
२५९८-२ सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ।।

२५९९-१ अम्भोजपत्रायतलोचनानां अम्भोधिदीर्घास्विह दीर्घिकासु ।
२५९९-२ समागतानां कुटिलैरपाङ्गैरनङ्गबाणैः प्रहता युवानः ।।

२६००-१ अम्भोजप्रकरोऽथ केतककुलं कुन्दोत्करः कैरव- व्रातो मल्लिगणोऽथ चम्पकचयो जातीगणो वाथवा ।
२६००-२ नो चेदादरमातनोति पिक तत्खेदं वृथा मा कृथा यस्मात्क्वापि कदापि कोऽपि भविता यस्त्वद्गुणं ज्ञास्यति ।।

२६०१-१ अम्भोजाक्ष्याः पुरवनलता धाम्नि संकेतभाजश्चेतोनाथे चिरयति भृशं मोहनिद्रां गतायाः ।
२६०१-२ स्वच्छं नाभिह्रदवलयितं कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ।
२६०२-१ अम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान्दूरस्थोऽपि पयोधरोऽतिशिशिरस्पर्शं करोत्यातपं ।
२६०२-२ शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठान्यहो यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यन्त्रणां ।।

२६०३-१ अम्भोजिनीवनविलासनिवासमेव हंसस्य हन्ति नितरां कुपितो विधाता ।
२६०३-२ न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्घ्यकीर्तिमपहर्तुमसौ समर्थः ।।

२६०४-१ अम्भोदस्तनितं निशम्य करिणां बृंहेति रंहोयुतस्सद्यस्त्यक्तमहीध्रकन्दरगृहः कौतूहली निर्गतः ।
२६०४-२ एतस्मिन्क्षण एव चण्डमशनेराकर्ण्य शब्दं क्रुधा तं प्रत्युत्पतति स्वगर्जितजितं धीरो मृगाणां पतिः ।।

२६०५-१ अम्भोधिः स्थलतां स्थलं जलधितां धूलीवलः शैलतां मेरुर्मृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीबतां ।
२६०५-२ वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ।।

२६०६-१ अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः ।
२६०६-२ कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं समन्ताच्छ्रीखण्डालेपलक्ष्मीमुपनयति यशो यस्य खड्गप्रसूतं ।।

२६०७-१ अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनानां आ पारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितान्तर्जलानां ।
२६०७-२ मालेवाम्लानपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः सा मय्येव स्खलन्ती कथयति विनयालंकृतं ते प्रभुत्वं ।।

२६०८-१ अम्भोधेरेव जाताः कति जगति न ते हन्त सन्तीह शङ्खा यान्संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय ।
२६०८-२ एकः श्रीपाञ्चजन्यो हरिहरकमलक्रोडहंसायमानो यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ।।

२६०९-१ अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः श्रीनारायणयोर्घनं विघटयत्यूष्मा समालिङ्गनं ।
२६०९-२ किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति पर्पटमिव क्रूरा रवेरंशवः ।।

२६१०-१ अम्भोधेर्वडवामुखानलझलाज्वालोपगूढान्तरा व्यामोहादपिबन्नपः स्फुटममी तर्षेण पर्याविलाः ।
२६१०-२ उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशादहो दह्यन्ते कथमन्यथार्धमलिनाङ्गारद्युतस्तोयदाः ।।

२६११-१ अम्भोधौ विहरन्तमन्तरहितैः कीर्तिं वहन्तं गुणैस्तं मैनाकमवज्रगर्वविषयौ पक्षौ दधानं नुमः ।
२६११-२ आसन्ने सुरलोकमानुषजगत्पातालपारात्यये यः पाथोनिधिलङ्घिनः पथि मरुत्सूनोर्व्यनैषीत्क्लमं ।।

२६१२-१ अम्भोनिधेरनवगीतगुणैकराशेरुच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु ।
२६१२-२ आश्वासनं यदवकृष्टमभून्महर्षे तोयं त्वया तदपि निष्करुणेन पीतं ।।

२६१३-१ अम्भोऽपि प्रवहत्स्वभावमशनैराश्यानमश्मायते ग्रावाम्भः स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः ।
२६१३-२ कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेऽद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ।।

२६१४-१ अम्भोबिन्दुग्रहणरभसांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः ।
२६१४-२ त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ।।

२६१५-१ अम्भो भजस्व चिरमस्य यथाभिलाषं एतन्न ताण्डवय सैरिभ काननं च ।
२६१५-२ दुश्चेष्टितेन यदनेन भृशं तवैष ध्वस्ताशयो भवति निष्कलुषस्तडागः ।।

२६१६-१ अम्भोभिस्तनकुम्भयोस्तव घनश्लेषात्समुत्कीर्णतां याताया शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः ।
२६१६-२ किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो- धित्सुर्निष्फलमेव मज्जसि नभः स्वच्छे सरोवारिणि ।।

२६१७-१ अम्भ्ॐउचां सलिलमुद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः ।
२६१७-२ आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ।।

२६१८-१ अम्भोराशिरिवासि सत्त्वनिलयो नो मन्दरक्षो भवान्कल्याणप्रकृतिः सुमेरुरिव किं देवः सुरापाश्रयः ।
२६१८-२ सच्छायो न तु रूढदुस्तरलतस्त्वं कल्पवृक्षो यथा तैः कुर्वन्ति तुलां तथापि भवतो मूढाः कवीनां धियः ।।

२६१९-१ अम्भोरुहं वदनमम्बकमिन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः ।
२६१९-२ प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः ।।

२६२०-१ अम्भोरुहमये स्नात्वा वापीपयसि कामिनी ।
२६२०-२ ददाति भक्तिसंपन्ना पुष्पसौभाग्यकाम्यया ।।

२६२१-१ अम्भोरुहाक्षि शंभोश्चरणावाराधितौ केन ।
२६२१-२ यस्मै विचलितवदना मदनाकूतं विभावयसि ।।

२६२२-१ अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिदिव्यौषधी कन्दर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी ।
२६२२-२ लेखा व्य्ॐअकशोपले विरचिता चामीकरस्य स्फुरद्धाम्नः पान्थिविलासिनीजनमनः कम्पाय शम्पाभवत् ।।

२६२३-१ अम्लानपङ्कजा माला कण्ठे रामस्य सीतया ।
२६२३-२ मुधा बुधा भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ।।

२६२४-१ अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य ।
२६२४-२ नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ।।

२६२५-१ अम्लानस्तबकन्ति कुन्तलभरे सीमन्तसीमास्विमाः सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च ।
२६२५-२ प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः बिम्बोष्ठे क्षितिपाल बालतरणेर्लाक्षारसन्ति त्विषः ।।

२६२६-१ अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।
२६२६-२ दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ।।

२६२७-१ अम्लानो बलवाञ्शूरश्छायेवानुगतः सदा ।
२६२७-२ सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ।।

२६२८-१ अयं कनकनिर्मितः सकलभूधरादुन्नतः सहस्रनयनाश्रयः सपदि लब्धभाग्योदयः ।
२६२८-२ कुचोपरि परिस्फुरत्तरुणिचारुचेलाञ्चलं मनागपि निवारय त्यजतु गर्वमुर्वीधरः ।।

२६२९-१ अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गोऽयं राहुर्विकलमहिमा शीतकिरणः ।
२६२९-२ अजानानस्तेषामपि नियतकर्मस्वकफलं ग्रहग्रामग्रस्ता वयमिति जनोऽयं प्रलपति ।।

२६३०-१ अयं कामो निजामो वा त्वया किमवधारितं ।
२६३०-२ इति दृष्टिरिव प्रष्टुं श्रुतिं श्रयति सुभ्रुवां ।।

२६३१-१ अयं खलु मृणालिनीनवविलासवैहासिकस्त्विषां वितपते पतिः सपदि दृश्यमाना निजाः ।
२६३१-२ स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्यसितवृत्तयो घुसृणपङ्कपत्राङ्कुराः ।।

२६३२-१ अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
२६३२-२ नराणां यत्र हूयन्ते यौवनानि धनानि च ।।

२६३३-१ अयं ज्योत्स्नाजानिस्तव वदनदूनोऽम्बरगुहां प्रविष्टस्तत्रापि प्रसृतमिदमेनं दृढतमः ।
२६३३-२ इति त्रासोद्रेकक्रमगलितसत्त्वः क्षयगदी विधिर्दग्धो दीनं व्यथयति निदानं हि मृदुता ।।

२६३४-१ अयं तस्या रथक्षोभादंसेनांसो निपीडितः ।
२६३४-२ एकः कृती शरीरेऽस्मिञ्शेषमङ्गं भुवो भरः ।।

२६३५-१ अयं तावद्बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन्धाराभिर्लुठति धरणीं जर्जरकणः ।
२६३५-२ निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्मातहृदयः ।।

२६३६-१ अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
२६३६-२ करोति कस्य नो बाले पिपासाकुलितं मनः ।।

२६३७-१ अयं त्रयाणां ग्रामाणां निधानं मधुरध्वनिः ।
२६३७-२ रेखात्रयमितीवास्याः सूत्रितं कण्ठकन्दले ।।

२६३८-१ अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीं ।
२६३८-२ मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नलः ।।

२६३९-१ अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः ।
२६३९-२ प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितुं ।।

२६४०-१ अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः कपोले ते मत्तद्विप निपतितः षट्पदयुवा ।
२६४०-२ त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां विमुञ्च स्वाच्छन्द्यादपनयतु तावत्तृषमिमां ।।

२६४१-१ अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ।
२६४१-२ प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ।।

२६४२-१ अयं धारावाहस्तडिदियमियं दग्धकरका स चायं निर्घोषः स च रववशो भेकनिचयः ।
२६४२-२ इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर्घनश्वासोत्क्षेपैर्ज्वलयति मुहुर्मृत्युवशिनी ।।

२६४३-१ अयं धूर्तो मायाविनयमधुरादस्य चरितात्सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किं ।
२६४३-२ कपोले यल्लाक्षारसबहलरागप्रणयिनीं इमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनां ।।

२६४४-१ अयं निजः परो वेति गणना लघुचेतसां ।
२६४४-२ उदारचरितानां तु वसुधैव कुटुम्बकं ।।

२६४५-१ अयं नेत्रादत्रेरजनि रजनीवल्लभ इति भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसां ।
२६४५-२ सुधानामाधारः स खलु रतिबिम्बाधरसुधा- रसासेकस्निग्धादजनि नयनात्पुष्पधनुषः ।।

२६४६-१ अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः ।
२६४६-२ अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ।।

२६४७-१ अयं पटो मे पितुरङ्गभूषणं पितामहाद्यैरुपभुक्तयौवनः ।
२६४७-२ अलंकरिष्यत्यथ पुत्रपौत्रकान्मयाधुना पुष्पवदेव धार्यते ।।

२६४८-१ अयं पद्मासनासीनश्चक्रवाको विराजते ।
२६४८-२ युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ।।

२६४९-१ अयं पीनस्तनाभोगसौभाग्यविभवोचितः ।
२६४९-२ द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ।।

२६५०-१ अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्याः ।
२६५०-२ यतस्तदीयं प्रतिबिम्बमस्मिन्संलक्ष्यते लाञ्छनकैतवेन ।।

२६५१-१ अयं प्रभुरयं भृत्य इति या जगतः स्थितिः ।
२६५१-२ फलं विजयते तत्र श्रीप्रसादाप्रसादयोः ।।

२६५२-१ अयं बन्धुः परश्चायं ममायमयमन्यतः ।
२६५२-२ इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः ।।

२६५३-१ अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
२६५३-२ उदयः पतनायेति श्रीमतो बोधयन्नरान् ।।

२६५४-१ अयं मम दहत्यङ्गं अम्भोजदलसंस्तरः ।
२६५४-२ हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ।।

२६५५-१ अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतं ।
२६५५-२ कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ।।

२६५६-१ अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी ।
२६५६-२ न यौवनमदोदयश्चरति चारुकान्तिच्छटा- कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरं ।।

२६५७-१ अयं मृगः समायाति मृगात्सिंहः पलायते ।
२६५७-२ ततो वेगात्पलायस्व त्वरितैस्त्वरितैः पदैः ।।

२६५८-१ अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते शरज्जन्याः स्वैरं हसितमिव हर्षादविरतं ।
२६५८-२ पयःपूरभ्रंशक्रमजनितसोपानसिकते नदीतीरे धीरं चरति विशदः खञ्जनगणः ।।

२६५९-१ अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः स्फुरद्बन्धो वन्ध्यः परहृदि कृतार्थः कविहृदि ।
२६५९-२ कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः कुमारे निःसारः स तु किमपि यूनः सुखयति ।।

२६६०-१ अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया ।
२६६०-२ धनं दूरेऽस्तु वदनं अपूरि क्षारवारिभिः ।।

२६६१-१ अयं रसालः सुकृतैकसालः प्रवालमालोल्लसदालवालः ।
२६६१-२ मुदः प्रदाता भविता कथं मे वराङ्गनेत्यश्रुमुखी शुशोच ।।

२६६२-१ अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः समीरोऽयं वेलावनविदलदेलापरिमलः ।
२६६२-२ इयं प्रावृड्धन्या नवजलदविन्यासचतुरा स्मराधीनं चेतः सखि किमपि कर्तुं मृगयते ।।

२६६३-१ अयं लोलन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं मन्मथसुहृत् ।
२६६३-२ विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः ।।

२६६४-१ अयं वहति धातारं यद्वा देवीं सरस्वतीं ।
२६६४-२ पक्षद्वयमपि स्थाने राजहंसस्य निर्मलं ।।

२६६५-१ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
२६६५-२ क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ।।

२६६६-१ अयं विपाको वद कस्य यूनः कल्याणि कल्याणपरंपराणां ।
२६६६-२ यदक्षिकोणस्रवदच्छधारा हारावतारो गुणमन्तरेण ।।

२६६७-१ अयं शून्यो ग्रामः सुरसदनमेतन्नु पतितं पुरः शुष्का वापी तरुरयमितः शीर्णविटपः ।
२६६७-२ वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानः संयोगः कटुरपि मनो मे रमयति ।।

२६६८-१ अयं स कालः संप्राप्तो धार्त्तराष्ट्रोपजीविनां ।
२६६८-२ निवेष्टव्यं मया तत्र प्राणानपरिरक्षता ।।

२६६९-१ अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणां ।
२६६९-२ लभेत वा प्रार्थयिता न वा श्रियं श्रियो दुरापः कथमीप्सितो भवेत् ।।

२६७०-१ अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीं ।
२६७०-२ अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन्जयति जातहासः स्मरः ।।

२६७१-१ अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
२६७१-२ नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ।।

२६७२-१ अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
२६७२-२ सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ।।

२६७३-१ अयं सेनोत्तंसः करकृतकृपाणो रणभुवि द्विषद्भूमीपालाः किमपसरत प्राणकृपणाः ।
२६७३-२ किमभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां न किं हृद्या विद्याधरनगरनीलोत्पलदृशः ।।

२६७४-१ अयं स्निग्धश्यामो य इह विहरत्यम्बुजवने विनिद्रे व्यागुञ्जन्मधुप इति तं जल्पतु जनः ।
२६७४-२ अहं शङ्के पङ्केरुहकुहरवासव्यसनिनीं श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुं ।।

२६७५-१ अयं स्वभावः स्वत एव यत्पर- श्रमापनोदप्रवणं महात्मनां ।
२६७५-२ सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल ।।

२६७६-१ अयं स्वार्थः परार्थोऽयं इत्येवं वा न कल्पयेत् । विबुधा नैव मन्यन्ते स्वं परं वा पृथक्पृथक् । नियुञ्जीत परस्यार्थे प्रोत्सहेत स्वकर्मणि ।।

अयं हि तीव्रेण जगन्ति तेजसा २६७७-२ प्रताप्य भासां पतिरस्तमागतः ।
२६७७-२ प्रतापमात्रोपनता विभूतयश्चिरं न तिष्ठन्ति परोपतापिनां ।।

२६७८-१ अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
२६७८-२ देहिनो विविधक्लेशसंतापकृदुदाहृतः ।।

२६७९-१ अयं हि प्रथमो रागः समस्तजनरञ्जने ।
२६७९-२ यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमो भवेत् ।।

२६८०-१ अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् ।
२६८०-२ पतिता अपि नेक्ष्यन्ते गुणास्तोयकना इव ।।

२६८१-१ अयथाविहितानां यन्मनोज्ञतासंपादौ न स्तः ।
२६८१-२ कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टं ।।

२६८२-१ अयने विषुवे चैव षडशीतिमुखेषु च ।
२६८२-२ चन्द्रसूर्योपरागे च दत्तमक्षयमश्नुते ।।

२६८३-१ अयमक्षुण्णकान्तश्रीरधरो हरिणीदृशः ।
२६८३-२ प्रवालपद्मरागादेरुपरि प्रतिगर्जति ।।

२६८४-१ अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि ।
२६८४-२ इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ।।

२६८५-१ अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।
२६८५-२ सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ।।

२६८६-१ अयमपरलतायाः सादरं हन्त पीत्वा मधु मम मकरन्दं पातुमायाति भृङ्गः ।
२६८६-२ इति मनसि विषादं मल्लिके मा कुरु त्वं बत वद मधुपानां मानसे को विवेकः ।।

२६८७-१ अयमपि खरयोषित्कर्णकाषायमीषद्विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः ।
२६८७-२ मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ।।

२६८८-१ अयमपि पुरुहूतप्रेयसीमूर्ध्नि पूर्णः कलश इव सुधांशुः साधुरुल्लालसीति ।
२६८८-२ मदनविजययात्राकालविज्ञापानाय स्फुरति जलधिमध्ये ताम्रपात्रीव भानुः ।।

२६८९-१ अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्तसंसक्तकेकः ।
२६८९-२ शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ।।

२६९०-१ अयममृतनिधानं नायकोऽप्योषधीनां अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
२६९०-२ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ।।

२६९१-१ अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः शंभुमूर्धावतंसः ।
२६९१-२ विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः केन वा लङ्घनीयः ।।

२६९२-१ अयमयमसावाकर्ण्यारात्प्रतिद्विपडिण्डिमं मदकलुषिते नेत्रे मार्जन्नुदस्तकरार्गलः ।
२६९२-२ अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः प्रविशति नृपस्यान्तःकक्षां जवादरिमुद्गरः ।।

२६९३-१ अयमयोगिवधूवधपातकैर्म्रमिमवाप्य दिवः खलु पात्यते ।
२६९३-२ शितिनिशादृषदि स्फुटदुत्पतत्- कणगणाधिकतारकिताम्बरः ।।

२६९४-१ अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
२६९४-२ गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्तं शीकरक्लिन्ननेमिः ।।

२६९५-१ अयमलघुविसारिस्फारिजिह्वाकलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।
२६९५-२ मुहुरुपचितसारो वारिभिर्निम्नगानां त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः ।।

२६९६-१ अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशं ।
२६९६-२ इदमपि च सुलभमम्भो भवति पुरा जलधराभ्युदये ।।

२६९७-१ अयमवसर उपकृतये प्रकृतिचला यावदस्ति संपदियं ।
२६९७-२ विपदि सदाभ्युदयिन्यां पुनरुपकर्तुं कुतोऽवसरः ।।

२६९८-१ अयमविचारितचारुतया संसारो भाति रमणीयः ।
२६९८-२ अत्र पुनः परमार्थदृशां न किमपि सारमणीयः ।।

२६९९-१ अयमसौ गगनाङ्गणदीपकस्तरलकालभुजंगशिखामणिः ।
२६९९-२ क्षणविडम्बितवाडवविग्रहः पतति वारिनिधौ विधुरो रविः ।।

२७००-१ अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना ।
२७००-२ समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ।।

२७०१-१ अयमहो रजनीचरकेसरी गिरिदरीशयनात्सहसोत्थितः ।
२७०१-२ तिमिरवारणकुम्भविदारणोच्- छ्वलितरक्तभरैरिव लोहितः ।।

२७०२-१ अयमात्मा स्वयं साक्षाद्गुणरत्नमहार्णवः ।
२७०२-२ सर्वज्ञः सर्वदृक्सार्वः परमेष्ठी निरञ्जनः ।।

२७०३-१ अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
२७०३-२ उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ।।

२७०४-१ अयमालोहितच्छायो मदेन मुखचन्द्रमाः ।
२७०४-२ संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ।।

२७०५-१ अयमिह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
२७०५-२ असरलमरसमसारं शाखोटकविटपमनुसरति ।।

२७०६-१ अयमुदयति कोकीशोकशल्यैर्मयूखैः शतमखपुरनारीनेत्रगण्डूषपेयः ।
२७०६-२ उदयगिरिमृगेन्द्रोद्गारभिन्नाङ्करङ्कु- श्रवणरुधिरधारापाटलः पार्वणेन्दुः ।।

२७०७-१ अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्य्ॐनि कर्पूरगौरः ।
२७०७-२ ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर्जगदमलमृणालीपञ्जरस्थं विभाति ।।

२७०८-१ अयमुदयति चन्द्रो वारिधेरम्बुगर्भादमृतकणकरालैरंशुभिर्दीप्यमानः ।
२७०८-२ भुजगशयनवक्षोहर्म्यदेशे ललन्त्या वदनमिव यदृच्छोत्तानितं विश्वमातुः ।।

२७०९-१ अयमुदयति मुद्राभञ्जनः पद्मिनीनां उदयगिरिवनालीबालमन्दारपुष्पं ।
२७०९-२ विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिकपोलक्रोडताम्रस्तमांसि ।।

२७१०-१ अयमुदयमहीध्रधातुरागैररुणकरारुणिताम्बराभिरामः ।
२७१०-२ वितरसि न दृशौ कृशाङ्गि तारां इव दिवि वन्दितुमिन्दुरभ्युपैति ।।

२७११-१ अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीदिन्दुपादान्हवींषि ।
२७११-२ अरुणकिरणवह्नौ कन्यका पौरुहूती हरिदपि किमकार्षीत्तारकालाजह्ॐअं ।।

२७१२-१ अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः ।
२७१२-२ नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ।।

२७१३-१ अयमुपगतकृष्णः कृष्णसाराक्षिपातैर्यमकृ(विकसि?)तनवनीलाम्भोजवक्त्रश्चकास्ति ।
२७१३-२ जलयुवतिकुचानुप्रासितोत्तुङ्गकुम्भ- स्थलमदकलगर्जन्नीरनागस्तटाकः ।।

२७१४-१ अयमुषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रस्वेदबिन्दूपमर्दी ।
२७१४-२ स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ।।

२७१५-१ अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
२७१५-२ नव वारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ।।

२७१६-१ अयमेकोऽहमेकेति ज्ञानं तत्संगमे न मे ।
२७१६-२ राग एवाधिकस्तत्र हरिद्राचूर्णयोरिव ।।

२७१७-१ अयमेव परो धर्मो ह्ययमेव परं तपः ।
२७१७-२ पतिशुश्रूषणं यत्र तत्स्त्रीणां स्वर्गहेतुकं ।।

२७१८-१ अयशः प्राप्यते येन येन चाधोगतिर्भवेत् ।
२७१८-२ स्वार्थाच्च भ्रश्यते येन तत्कर्म न समाचरेत् ।।

२७१९-१ अयशस्यं अनायुष्यं परदाराभिमर्शनं ।
२७१९-२ अर्थक्षयकरं घोरं पापस्य च पुनर्भवं ।।

२७२०-१ अयशोभिदुरालोके कोपधामरणादृते ।
२७२०-२ अयशोभिदुरा लोके कोपधा मरणादृते ।।

२७२१-१ अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनं ।
२७२१-२ प्रसुप्तहरिबोधनं निशितखङ्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनस्यार्जनं ।।

२७२२-१ अयस्तु काकतुण्डेन चर्म आरामुखेन हि ।
२७२२-२ मृत्पिण्डं च घटं चैव विध्येत्सूचीमुखेन हि ।।

२७२३-१ अयाचतः सीदतश्च सर्वोपायैर्निमन्त्रय ।
२७२३-२ आनृशंस्यं परो धर्मोऽयाचते यत्प्रदीयते ।।

२७२४-१ अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
२७२४-२ सर्वस्वं चापि हरते विधिरुच्चृङ्खलो नृणां ।।

२७२५-१ अयाचितारं नहि देवदेवं अद्रिः सुतां ग्राहयितुं शशाक ।
२७२५-२ अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थमिष्टेऽप्यवलम्बतेऽर्थे ।।

२७२६-१ अयाचितो मया लब्धो मत्प्रेषितः पुनर्गतः ।
२७२६-२ यत्रागतस्तत्र गतस्तत्र का परिवेदना ।।

२७२७-१ अयाच्यं चैव याचन्तेऽभोज्यान्व्याहारयन्ति च ।
२७२७-२ उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्यति ।।

२७२८-१ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणां ।
२७२८-२ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ।।

२७२९-१ अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतःपरं ।
२७२९-२ किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ।।

२७३०-१ अयि कान्त पश्य मेघं नहि नहि पापं तवातिपुण्यायाः ।
२७३०-२ नहि नहि पश्य पयोधरं अपसारय कञ्चुकीमुरसः ।।

२७३१-१ अयि किं गुणवति मालति जीवति भवतीं विना मधुपाः ।
२७३१-२ अथ यदि जीवति जीवतु जीवनमपि जीवनाभासः ।।

२७३२-१ अयि कुरङ्गि तपोवनविभ्रमादुपगतासि किरातपुरीमिमां ।
२७३२-२ इह न पश्यसि दारय मारय ग्रस पिबेति शुकानपि जल्पतः ।।

२७३३-१ अयि कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमनं कुरु ।
२७३३-२ इह वने विचरन्ति हि नायकाः सुरभिलोहितलोहितसायकाः ।।

२७३४-१ अयि कुलनिचूलमूलोच्- छेदनदुःशीलवीचिवाचाले ।
२७३४-२ बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ।।

२७३५-१ अयि क्षुद्रो माभून्मतिमहिमगर्वो मनसि वः करी यातो बन्धं यदिह विनयस्तत्र विजयी ।
२७३५-२ अयं क्रोधाध्मातस्त्यजति विनयं चेन्मदवशात्ततः स्कन्धावारं न किमखिलमेवाकुलयति ।।

२७३६-१ अयि खलु बधिराधिराज कीरं तुदसि शलाकनिपातनेन मोहात् ।
२७३६-२ अनिशमपि सुधानिधानवाणीं रचयतु मौनमुखोऽस्तु वा समस्ते ।।

२७३७-१ अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
२७३७-२ हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादाः ।।

२७३८-१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवं ।
२७३८-२ ग्रीष्मे दवाग्निवलितस्तापिच्छोऽयं न विद्युत्वान् ।।

२७३९-१ अयि चकोरकुटुम्बिनि कातरे तिरय पक्षपुटेन कुटुम्बकं ।
२७३९-२ बहु गतं कियदप्यवशिष्यते व्यपगतं तिमिरैरुदितः शशी ।।

२७४०-१ अयि चातक चञ्चुपुटात्स्खलयति जलदोदबिन्दुमनिलश्चेत् ।
२७४०-२ द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ।।

२७४१-१ अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि ।
२७४१-२ न तथापि तद्वियोगः केवलमास्ते शिवेनापि ।।

२७४२-१ अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः ।
२७४२-२ विश्रामकामना चेच्छिवकल्परुहे चिरं तिष्ठ ।।

२७४३-१ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः ।
२७४३-२ तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ।।

२७४४-१ अयि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया ।
२७४४-२ अलं खेदेन भूपालाः किं न सन्ति महीतले ।।

२७४५-१ अयि दयिते तव वदनं पायं पायं मनोभवो गर्जन् ।
२७४५-२ स्मितमवलम्ब्य तमिस्रास्वपि हतकान्हन्त नो हन्ति ।।

२७४६-१ अयि दलदरविन्द स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः ।
२७४६-२ दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्परिमलमयमन्यो बान्धवो गन्धवाहः ।।

२७४७-१ अयि दीनदयार्द्रनाथ हे मथुरानाथ कदावलोक्यसे ।
२७४७-२ हृदयं त्वदलोककातरं दयित भ्राम्यति किं कर्ॐयहं ।।

२७४८-१ अयि दुर्जनगर्जितेन किं सरले नम्रमुखी विषीदसि त्वं ।
२७४८-२ परिपन्थिनि देवकीसुते परिवादोऽपि तपोभिरुन्नतैः ।।

२७४९-१ अयि दुष्कृतकेन केन वत्से हलिकद्वारि लवङ्गि पुष्पितासि ।
२७४९-२ स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल्लुठन्ति ।।

२७५०-१ अयि दूति सखी त्वमेव मे मदनो हन्ति शितैः शिलीमुखैः ।
२७५०-२ दयितं तमुपानयाशु तत्सुशको जीवितनिर्गमोऽन्यथा ।।

२७५१-१ अयि नन्दतनूज किंकरं पतितं मां विषमे भवाम्बुधौ ।
२७५१-२ कृपया तव पादपङ्कज- स्थितधूलीसदृशं विभावय ।।

२७५२-१ अयि पतङ्गि लवङ्गलतावने पिब मधूनि विधूय मधुव्रतान् ।
२७५२-२ इह वने च वनेचरसंकुले न च सतामसातां च निरूपणं ।।

२७५३-१ अयि परारि परुन्मलयानिला ववुरमी जगुरेव च कोकिलाः ।
२७५३-२ कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ।।

२७५४-१ अयि पिबत चकोराः कृत्स्नमुन्नामिकण्ठ- क्रमसरलितचञ्चच्चञ्चवश्चन्द्रिकाम्भः ।
२७५४-२ विरहविधुरितानां जीवितत्राणहेतोर्भवति हरिणलक्ष्मा ये न तेजोदरिद्रः ।।

२७५५-१ अयि बत गुरु गर्वं मा स्म कस्तूरि यासीरखिलपरिमलानां मौलिना सौरभेण ।
२७५५-२ गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ।।

२७५६-१ अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्वं ।
२७५६-२ पुष्पवतीमपि भवतीं त्यजति न वृद्धः शुचिर्हंसः ।।

२७५७-१ अयि मदन न दग्धस्त्वं किमीशेन कोपात्किमुत रतिवियोगे नान्वभूर्मूर्ख दुःखं ।
२७५७-२ अविदितपरपीडो येन मामुत्पलाक्षी- रहितमहितपात्रैः पत्रिवर्षैर्दुनोषि ।।

२७५८-१ अयि मन्मथचूतमञ्जरि श्रवणायतलोचने प्रिये ।
२७५८-२ अपहृत्य मनः क्व यासि मे किमराजकमत्र वर्तते ।।

२७५९-१ अयि ममैष चकोरशिशुर्मुनेर्व्रजति सिन्धुपिबस्य न शिष्यतां ।
२७५९-२ अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ।।

२७६०-१ अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
२७६०-२ उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः ।।

२७६१-१ अयि मालति सौरभसारविनिर्- जितसंविकसत्कमलानिलये ।
२७६१-२ मधुपानविधौ मधुपस्य पुनर्भुवने भवतीमहमाकलये ।।

२७६२-१ अयि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न भवत्यदः ।
२७६२-२ भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्त्रमिदं स्मरयोगिनः ।।

२७६३-१ अयि रोषमुरीकरोषि नो चेत्किमपि त्वां प्रति वारिधे वदामः ।
२७६३-२ जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान्न हा जहासि ।।

२७६४-१ अयि लङ्घितमर्याद स्मर स्मर हरानलं ।
२७६४-२ दग्धं दग्धुमयुक्तं ते जनं विरहकातरं ।।

२७६५-१ अयि वरोरु हतस्मरदीपिके यदि गतासि मदीक्षणगोचरात् ।
२७६५-२ असमसायकसायककीलिता वद गमिष्यसि मे हृदयात्कथं ।।

२७६६-१ अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभं ।
२७६६-२ अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुक्कुटाः ।।

२७६७-१ अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता ।
२७६७-२ ग्लपितशंभुगलाद्गरलात्त्वया किमुदधौ जड वा वडवानलात् ।।

२७६८-१ अयि शाकुनिक कृतोऽञ्जलिरितरे न कतीह जीवनोपायाः ।
२७६८-२ हत्वा शुकान्किमेतद्विपिनमसारस्वतं कुरुषे ।।

२७६९-१ अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।
२७६९-२ दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ।।

२७७०-१ अयि संप्रसीद पार्वति शिवोऽपि तव पादयोर्निपतितोऽहं ।
२७७०-२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ।।

२७७१-१ आयि सखि कुरु क्षिप्रं रम्भादलैः शिशिरानिलं सहचरि तनौ सत्कर्पूरं द्रुतं परिलेपय ।
२७७१-२ सरसबिसिनीपत्रैस्तल्पं प्रिये परिकल्पय स्फुटमिति विभो तस्या गेहे भवन्ति किलोक्तयः ।।

२७७२-१ अयि सखि निशा किं वा घस्रः शशी किमु भास्करः स्फुरति पुरतः कामः किं वा ममास्ति स वल्लभः ।
२७७२-२ प्रतिपलमिति प्राणाधीश प्रिया विरहातुरा कथयति मुहुर्मन्दं मन्दं सखीं सविधस्थितां ।।

२७७३-१ अयि सखि परिदोषो जायते चुम्बने किं किमु कुचपरिरम्भे किं रते ब्रूहि तथ्यं ।
२७७३-२ इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ।।

२७७४-१ अयि सखि मम प्राणाधीशो गतो विषयान्तरं कुसुमविशिखस्तस्मादुच्चैर्दुनोति तनुं शरैः ।
२७७४-२ लघु कुरु तथा यत्नं येन स्मराधिनिवारणे पटुतरमतेस्तस्याशु स्यादिहागमनं ततः ।।

२७७५-१ अयि सखि शस्तः सखिवत्पतिरिति किं त्वं न जानासि ।
२७७५-२ शस्तोऽतिसखिवदुपपतिरित्यालि कथं त्वयापि नाबोधि ।।

२७७६-१ अयि सरसिज सायं संनिधानं त्वदीयं भ्रमर उपगतोऽयं चूतमालां विहाय ।
२७७६-२ अनुपममधुलोभाद्दूरतः सांप्रतं तदिदमनुचितमेतन्मुद्रणं यन्मुखस्य ।।

२७७७-१ अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
२७७७-२ यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ।।

२७७८-१ अयि सुतनुशरीरे तल्पमारुह्य तूर्णं विरचय मम कण्ठे बन्धनं बाहुवल्ल्या ।
२७७८-२ इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ।।

२७७९-१ अयि सुन्दरि तव वदनं नित्यं पूर्णं सुधानिधिर्मत्वा ।
२७७९-२ हन्त पतत्युपरिष्टान्मध्येऽम्बुधि नित्यमेवासौ ।।

२७८०-१ अयि सुन्दरि संप्रति पश्य पुरश्चरमाचलमस्तकमेति रविः ।
२७८०-२ समुपैति तमःपटलीजटिला रजनी कुरु कामकलाः सकलाः ।।

२७८१-१ अयि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता ।
२७८१-२ मुखानि लोलाक्षि दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि ।।

२७८२-१ अयि हस्तगतैः प्राणैरमीभिः कन्दुकैरिव ।
२७८२-२ अपर्यन्तरसं मुग्धे कियत्क्रीडितुमिच्छसि ।।

२७८३-१ अयि हारलते संहर हरहुंकृतिदग्धदेहसंक्षोभं ।
२७८३-२ सद्भावजानुरक्तिर्नहि रम्या पण्यनारीणां ।।

२७८४-१ अयि हृदय दयां मयि कुरु कुरङ्गनयनां विना बधान धृतिं ।
२७८४-२ टसदिति झटिति स्फुट वा स्फुटमिदमुक्तं गतिर्नान्या ।।

२७८५-१ अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते ।
२७८५-२ नग्ना विक्षिप्य गात्राणि सज्जरा इव मद्यपाः ।।

२७८६-१ अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना स्तुयादेतन्नित्यं जडमपि गुरुं तस्य विनुयात् ।
२७८६-२ विवत्सुर्नैःस्पृह्यं कथमपि सभायामभिनयेत्स्वकार्यं संतुष्टे क्षितिभृति रहस्येव कथयेत् ।।

२७८७-१ अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणं ।
२७८७-२ अमृतं राहवे मृत्युर्विषं शंकरभूषणं ।।

२७८८-१ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
२७८८-२ विषादी दीर्घसूत्री च कर्ता तामस उच्यते ।।

२७८९-१ अयुक्तचारं दुर्दर्शं अस्वाधीनं नराधिपं ।
२७८९-२ वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ।।

२७९०-१ अयुक्तरूपं किमतःपरं भवेत्त्रिनेत्रवक्षः सुलभं तवापि यत् ।
२७९०-२ स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ।।

२७९१-१ अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
२७९१-२ क्रीणन्ति न बिल्वदलैः कैवल्यं पच्चषैर्मूढाः ।।

२७९२-१ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः ।
२७९२-२ दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ।।

२७९३-१ अये कीरश्रेणीपरिवृढ वृथा वासरशतं तरोरस्य स्कन्धे गमयति फलाशारभसतः ।
२७९३-२ यदा पुष्पारम्भे मुखमलिनिमा किंशुकतरोस्तदैवाभिज्ञातं फलिपरिचयो दुर्लभ इतः ।।

२७९४-१ अये केयं धन्या धवलगृहवातायनगता तुलाकोटिक्वाणैर्विषमविशिखं जागरयति ।
२७९४-२ पुरा या प्राणेशे गतवति कृता पुष्पधनुषा शरासारै रात्रिंदिवमकृपमुज्जागरकृशा ।।

२७९५-१ अये केयं लीलाधवलगृहवातायनतले तुलाकोटिक्वाणैः कुसुमधनुषं जागरयति ।
२७९५-२ अहो नेत्रद्वन्द्वं विलसति विलङ्घ्य श्रुतिपथं कथं न त्रैलोक्यं जयति मदनः स्मेरवदनः ।।

२७९६-१ अये केलीगृहस्तम्भ किं कृतं सुकृतं त्वया ।
२७९६-२ पर्यङ्के वल्लभं त्यक्त्वा त्वामालिङ्गति मानिनी ।।

२७९७-१ अये को जानीते निजपुरुषसङ्गो हि न तथा यथा चेतः स्त्रीणां परपुरुषसङ्गो रमयते ।
२७९७-२ अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी ।।

२७९८-१ अये कोऽयं वृद्धो गृहपरिवृढः किं तव पिता न मे भर्ता किंतु व्यपगतदृगन्यच्च बधिरः ।
२७९८-२ हुहुं श्रान्तोऽद्याहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि ननु निर्दंशमशके ।।

२७९९-१ अये जलधिनन्दिनीनयननीरजालम्बन- ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरं ।
२७९९-२ प्रभातजलजोन्नमद्गरिमगर्वसर्वंकषैर्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ।।

२८००-१ अये ताल व्रीडां व्रज गुरुतया भाति न भवान्फले न च्छाया नो कठिनपरिवारो हि भवतः ।
२८००-२ इयं धन्या धन्या सरलकदली सुन्दरदला परात्मानं मन्ये सुखयति फलेनामृतवता ।।

२८०१-१ अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः परावृत्तं मोहात्स्फुरति च मनाग्ब्रह्मणि मनः ।
२८०१-२ विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात्तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रति मुहुः ।।

२८०२-१ अये दूरभ्रान्तं विषयविषमारण्यविपथे परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना ।
२८०२-२ निरावर्ते नित्ये स्थिरनिरवधानभ्रममये विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ।।

२८०३-१ अये नीलग्रीव क्व कथय सखे तेऽद्य मुनयः परं तोषं येषां तव वरविलासो वितनुते ।
२८०३-२ अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ।।

२८०४-१ अये नृपतिमण्डलीमुकुटरत्न युष्मद्भुजा- महोष्मततिसंजुषा बत भवत्प्रतापार्चिषा ।
२८०४-२ द्विषामतिभृशं यशः प्रकटपारदो ध्मापनादुदुस्फुटत तारकाः कपटतो विहायस्तटे ।।

२८०५-१ अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस्त्यजैतां सीमानं वसति मुनिरस्यां कलशभूः ।
२८०५-२ उदञ्चत्कोपेऽस्मिन्स जलधिरपि स्थास्यति न ते यतः पायं पायं सलिलमिह शौर्यं प्रथयसि ।।

२८०६-१ अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः ।
२८०६-२ इयं पुरत एव ते सरसपुष्पमासोदये रसालनवमञ्जरी मधुझरी जरीजृम्भते ।।

२८०७-१ अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
२८०७-२ गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता ।।

२८०८-१ अये मातर्दृष्ट्वा मुखममृतभानुभ्रमवशात्कचच्छद्मा राहुर्वसति किमु तृष्णातरलितः ।
२८०८-२ किमेवं कन्दर्पान्तकतरुणि सिन्दूरसरणिच्- छलाद्भोक्तुं भूयो बहिरिव रसज्ञां कलयति ।।

२८०९-१ अये मातस्तातः क्व गत इति यद्वैरिशिशुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी ।
२८०९-२ करेणास्यं तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिःश्वस्य स्फारं शिव शिव दृशैवोत्तरयति ।।

२८१०-१ अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहानपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान् ।
२८१०-२ किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ।।

२८११-१ अये यदि समीहसे परपुरावरोधं प्रभो तदाकलय मद्वचः किमपि दर्पनारायण ।
२८११-२ प्रतीपनृपनागरीनयननीरकल्लोलिनी- समुत्तरणचातुरीं तुरगराजिमध्यापय ।।

२८१२-१ अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना ।
२८१२-२ मयि क्षीणोपाये यदकृत दृशावश्रुबहुले तदन्तःशल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ।।

२८१३-१ अये वापीहंसा निजवसतिसंकोचपिशुनं कुरुध्वं मा चेतो वियति चलतो वीक्ष्य विहगान् ।
२८१३-२ अमी ते सारङ्गा भुवनमहनीयव्रतभृतां निरीहाणांयेषां तृणमिव भवन्त्यम्बुनिधयः ।।

२८१४-१ अये वारां राशे कतिपयपयोबिन्दुविभवैरमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः ।
२८१४-२ न किं लोपामुद्रासहचरकरक्रोडकुहरे भवान्दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ।।

२८१५-१ अये वारां राशे कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिपतिसुतस्त्वामुपगतः ।
२८१५-२ त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणं ।।

२८१६-१ अये सुधाकैरविणि व्यधायि मुधा सुधाधामनि बन्धुभावः ।
२८१६-२ जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ।।

२८१७-१ अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमप्यपास्ते मनः ।
२८१७-२ सखि प्रकटितोऽरुणो न करुणोदयस्ते मनाक्प्रयाति खलु यामिनी न विमनीकृथा नायकं ।।

२८१८-१ अये स्वर्गः स्वर्गः कतिदिवसमार्गः प्रवसतां पुरस्तुङ्गौ स्यातां यदि न कुचकुम्भौ मृगदृशः ।
२८१८-२ अयाचं पाथेयं सुलभ[मुभयं] मूलफलयोः पयः स्थाने स्थाने पथि पथि च विश्रामतरवः ।।

२८१९-१ अये हेलावेलातुलितकुलशैले जलनिधौ कुतो वारामोघं बत जलद मोघं वितरसि ।
२८१९-२ समन्तादुत्तालज्वलदनलकीलाकवलन- क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ।।

२८२०-१ अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता ।
२८२०-२ उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः ।।

२८२१-१ अयोग्यवस्तुभरणात्भजेद्योग्योऽपि दुष्टतां ।
२८२१-२ रक्षणायेन्द्रदत्तासिं वहन्व्याधोऽभवन्मुनिः ।।

२८२२-१ अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जितां ।
२८२२-२ पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ।।

२८२३-१ अय्ययि साहसकारिणि किं तव चङ्क्रमणेन ।
२८२३-२ टसदिति भङ्गमवाप्स्यसि कुचयुगभारभरेण ।।

२८२३आ-१ अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते ।
२८२३आ-२ दुःखानां च सुखानां च रक्त एवास्पदं सदा ।।

२८२४-१ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
२८२४-२ जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ।।

२८२५-१ अरक्षितं भवेत्सत्यं दैवं तमेव रक्षति ।
२८२५-२ दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ।।

२८२६-१ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
२८२६-२ आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ।।

२८२७-१ अरक्षितारं राजानं बलिषड्भागहारिणं ।
२८२७-२ तमाहुः सर्वलोकस्य समग्रमलहारकं ।।

२८२८-१ अरक्ष्यमानाः कुर्वन्ति यत्किंचित्किल्विषं प्रजाः ।
२८२८-२ तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ।।

२८२९-१ अरण्यं रक्षितं सिंहात्तस्मात्सिंहः सुरक्षितः ।
२८२९-२ इत्यन्योन्यस्योपकारे मित्रत्वं तन्निबन्धनं ।।

२८३०-१ अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हरिभिर्दिशो दिङ्मातङ्गैः सलिलमुषितं पङ्कजवनैः ।
२८३०-२ प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवा दूरगमनं ।।

२८३१-१ अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः ।
२८३१-२ यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ।।

२८३२-१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितं ।
२८३२-२ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्धमुखमण्डना यदबुधो जनः सेवितः ।।

२८३३-१ अरण्यहरिणग्रामं आचक्राम हुताशनः ।
२८३३-२ इन्दोः क्रोडमृगं धर्तुं इव धूमो नभो ययौ ।।

२८३४-१ अरण्यानी क्वेयं धृतकनकसूत्रः क्व च मृगः क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबला ।
२८३४-२ क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता किमपि निभृतं पल्लवयति ।।

२८३५-१ अरण्ये पुष्पिता वृक्षा दूरस्थाने च बान्धवाः ।
२८३५-२ समृद्धेनापि किं तेन यः काले नोपतिष्ठति ।।

२८३६-१ अरतिरियमुपैति मां न निद्रा गणयति तस्य गुणान्मनो न दोषान् ।
२८३६-२ विगलति रजनी न संगमाशा व्रजति तनुस्तनुतां न चानुरागः ।।

२८३७-१ अरत्नालोकसंहार्यं अवार्यं सूर्यरश्मिभिः ।
२८३७-२ दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।।

२८३८-१ अरयोऽपि हि मित्रत्वं यान्ति दण्डवतो ध्रुवं ।
२८३८-२ दण्डप्रायो हि नृपतिर्भुनक्त्याक्रम्य मेदिनीं ।।

२८३९-१ अरयोऽपि हि संधेयाः सति कार्यार्थगौरवे ।
२८३९-२ अहिमूषकवद्देवा ह्यर्थस्य पदवीं गतैः ।।

२८४०-१ अरलूवृक्षपत्राणां लेपो ग्ॐउखरोगहृत् ।
२८४०-२ गोनाससंभवः क्षारो हन्ति पुष्पं चिरोद्भवं ।।

२८४१-१ अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलं ।
२८४१-२ स्मरामि वदनं तस्याश्चारु चञ्चललोचनं ।।

२८४२-१ अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात् ।
२८४२-२ सुरतान्ततान्तसुदतीमतल्लिका- कबरीपरीमलझरी परीवृतः ।।

२८४३-१ अरविन्देषु कुन्देषु रमितं कालयोगतः ।
२८४३-२ अये माकन्द जानीहि तवैवायं मधुव्रतः ।।

२८४४-१ अरश्मि बिम्बं सूर्यस्य वह्निं चैवांशुमालिनं ।
२८४४-२ दृष्ट्वैकादशमासात्तु नरो नोर्द्ध्वं तु जीवति ।।

२८४५-१ अरसापि हि वाग्भाति प्रोक्तावसर एव हि ।
२८४५-२ सर्वचित्तप्रमोदाय गालिदानं करग्रहे ।।

२८४६-१ अरसिकजनभाषणतो रसिकजनैः सह वरं कलहः ।
२८४६-२ लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेयः ।।

२८४७-१ अराजके जीवलोके दुर्बला बलवत्तरैः ।
२८४७-२ बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ।।

२८४८-१ अराजके तु लोकेऽस्मिंस्तस्माद्राजा विधीयतां ।
२८४८-२ राजा राज्ये चिरं रक्षां कृत्वा स्वर्गमवाप्नुयात् ।।

२८४९-१ अराजकेषु राष्ट्रेषु धर्मो न ह्यवतिष्ठते ।
२८४९-२ परस्परं च बाधन्ते सर्वथा धिगराजकं ।।

२८५०-१ अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् ।
२८५०-२ रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ।।

२८५१-१ अरातिभिर्युधि सहयुध्वनो हताञ्जिघूक्षवः श्रुतरणतूर्यनिःस्वनाः ।
२८५१-२ अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनं ।।

२८५२-१ अरातिविक्रमालोकविकस्वरविलोचनः ।
२८५२-२ कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ।।

२८५३-१ अरालकेश्या अलके विधात्रा विधीयमाने चलतूलिकाग्रात् ।
२८५३-२ च्युतस्य बिन्दोरसितस्य मार्ग- रेखेव रेजे नवर्ॐअराजी ।।

२८५४-१ अरावप्युचितं कार्यं आतिथ्यं गृहमागते ।
२८५४-२ छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ।।

२८५५-१ अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुं ।
२८५५-२ यो न बुध्यति मन्दात्मा स च सर्वत्र नश्यति ।।

२८५६-१ अरिणा सह संवासाद्विषेण सह भोजनात् ।
२८५६-२ पाप्मना सह सौहार्दान्मरणं प्रतिपद्यते ।।

२८५७-१ अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः ।
२८५७-२ सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ।।

२८५८-१ जायते प्लक्षबीजाशात्कपोतादिव शाल्मलेः ।
२८५८-२ उद्वेगजननो नित्यं पश्चादपि भयावहः ।।

२८५९-१ अरिपक्षाश्रिते मित्रे मर्मवेदिप्रियंवदे ।
२८५९-२ विश्वासो नैव कर्तव्यः यदि साक्षाद्बृहस्पतिः ।।

२८६०-१ अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोर्नीतिः ।
२८६०-२ विषयैर्जितोऽस्मि शंभो तव यच्छ्लाघ्यं तदारचय ।।

२८६१-१ अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
२८६१-२ भाति सदानत्यागः स्थिरतायामवनितलतिलकः ।।

२८६२-१ अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ।
२८६२-२ अनित्यचित्तः पुरुषस्तस्मिन्को नाम विश्वसेत् ।।

२८६३-१ अरिषङ्वर्ग एवायं अस्यास्तात पदानि षट् ।
२८६३-२ तेषामेकमपि च्छिन्दन्खञ्जय भ्रमरीं श्रियं ।।

२८६४-१ अरिष्टानि महाराज शृणु वक्ष्यामि तानि ते ।
२८६४-२ येषामालोकनान्मृत्युः निजं जानाति योगवित् ।।

२८६५-१ अरुंतुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
२८६५-२ विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तं ।।

२८६६-१ अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः ।
२८६६-२ उभेयेन विना मनोभव- स्फुरितं नैव चकास्ति कामिनोः ।।

२८६७-१ अरुणकिरणजालैरन्तरिक्षे गतर्क्षे चलति शिशिरवाते मन्दमन्दं प्रभाते ।
२८६७-२ युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे ।।

२८६८-१ अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या परिणयति तां संध्यामेतामवैमि मणिर्दिवः ।
२८६८-२ इयमिव स एवाग्निभ्रान्तिं करोति पुरायतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुं ।।

२८६९-१ अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
२८६९-२ अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसंध्या सुतेव ।।

२८७०-१ अरुणदलनलिन्या स्निग्धपादारविन्दा कठिनतनुधरण्यां यात्यकस्मात्स्खलन्ती ।
२८७०-२ अवनि तव सुतेयंपादविन्यासदेशे त्यज निज कठिनत्वं जानकी यात्यरण्यं ।।

२८७१-१ अरुणनयनं सभ्रूभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननं ।
२८७१-२ कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धतां इति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः ।।

२८७२-१ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले ।
२८७२-२ अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ।।

२८७३-१ अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
२८७३-२ परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ।।

२८७४-१ अरुणिताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः ।
२८७४-२ विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियं ।।

२८७५-१ अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखं ।
२८७५-२ मुखमानतं च सखिते ज्वलितश्चास्यान्तरे स्मरज्वलनः ।।

२८७६-१ अरुणोदयवेलायां दशाहेन फलं लभेत् ।
२८७६-२ गोविसर्जनवेलायां सद्यः फलद इष्यते ।।

२८७७-१ अरुन्धतीकामपुरंध्रिलक्ष्मी- जम्भद्विषद्दारनवाम्बिकानां ।
२८७७-२ चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ।।

२८७८-१ अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति ।
२८७८-२ दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ।।

२८७९-१ अरूपोऽपि सुरूपोऽपि आढ्योऽपि द्रव्यवर्जितः ।
२८७९-२ दुःशीलः शीलयुक्तो वा स्त्रीणां भर्ताधिदेवता ।।

२८८०-१ अरे चेत्ॐअत्स्य भ्रमणमधुना यौवनजले त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किं ।
२८८०-२ तनूजालीजालं स्तनयुगलतुम्बीफलयुतं मनोभूः कैवर्तः क्षिपति रतितन्तु प्रतिमुहुः ।।

२८८१-१ अरे दैव त्वदायत्तं कामं वित्तादि गच्छतु ।
२८८१-२ ममायत्तं पुनर्वृत्तं हर्तुं कस्येह योग्यता ।।

२८८२-१ अरे यमभटाः शठाः कपटविग्रहे तूद्भटा निवेदयत वो यमं न च तवाधिकारो मयि ।
२८८२-२ अहं च शिवसुन्दरीचरणयुग्मपङ्केरुह- स्खलन्मधुसुधारसं समपिबं न जानीथ रे ।।

२८८३-१ अरे रामाहस्ताभरण भसलश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन ।
२८८३-२ सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदन ।।

२८८४-१ अरे वद हरेर्नाम क्षेमधाम क्षणे क्षणे ।
२८८४-२ बहिः सरति निःश्वासे विश्वासः कः प्रवर्तते ।।

२८८५-१ अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
२८८५-२ स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ।।

२८८६-१ अरोदि मधुपैर्भृशं कमलमालया मीलितं व्यकम्पि जलवीचिभिर्विदलितं मुखं कैरवैः ।
२८८६-२ विलोक्य रजनौ ह्रदे विरहिकोकशोकं घनं परव्यसनकातराः किमिव कुर्वते साधवः ।।

२८८७-१ अर्ककर्पासयोर्मूलं जलपीतं जयेद्विषं ।
२८८७-२ पटोलमूलनस्येन कालदष्टोऽपि जीवति ।।

२८८८-१ अर्कच्छायं तिरयति सुधालिप्तविद्युन्मतल्ली चक्रप्रख्यं महति सुषमामण्डले दूरमग्नं ।
२८८८-२ रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ।।

२८८९-१ अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा ।
२८८९-२ येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित्कुले छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ।।

२८९०-१ अर्काः केचन केचिदक्षतरवः केचिद्दलक्ष्मारुहाः निम्बाः केचन केचिदत्र विपिने क्रूराः करीरद्रुमाः ।
२८९०-२ माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः कोऽप्यत्रास्ति न मित्र यत्र तनुते कर्णामृतं कोकिलः ।।

२८९१-१ अर्काभिमुख्यसलिलस्थितिसाधनानि रक्ताम्बुजस्य फलितान्यधुना तपांसि ।
२८९१-२ यद्भीरु तस्य परिभूतिकरं पदं त्वं लाक्षारसान्तरितरागमिदं करोषि ।।

२८९२-१ अर्घायाम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास्तारा बिल्वदलं नभःसुरधुनी धूपः प्रदीपो रविः ।
२८९२-२ खेटाः पञ्चफलानि किं च ककुभस्ताम्बूलमारात्रिकं मेरुः श्रीजगतीपते तव यशोयोगेश्वरस्यार्चने ।।

२८९३-१ अर्घ्यं दत्त्वाथ देवाय भास्कराय समाहितः ।
२८९३-२ ततोऽलंकृतगात्रः सन्वृत्तमालोक्य मन्त्रवत् ।।

२८९४-१ अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
२८९४-२ क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकां ।।

२८९५-१ अर्चकस्य तपोयोगादर्चनस्यातिशायनात् ।
२८९५-२ आभिरूप्याच्च मूर्तीनां देवः सांनिध्यमृच्छति ।।

२८९६-१ अर्चामः सततं गणाधिपमथाप्याखून्निहन्मः शतं ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः ।
२८९६-२ भूतेशं प्रणुमस्तथापि शतशो भूतान्निगृह्णीमहे नह्येकस्य गुणः परस्य महतो दोषानपि प्रोर्णुते ।।

२८९७-१ अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते विध्यामीति धिया तदेव विकिरन्भस्मीकृतो मन्मथः ।
२८९७-२ इत्याभ्यन्तरवृत्तिमात्ररसिको बाह्यानपेक्षश्च यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ।।

२८९८-१ अर्चिर्मालाकरालाद्दिवमभिलिहतो दाववह्नेरदूरादुड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः ।
२८९८-२ अग्रेऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपममी निष्ठुराः स्वस्थलीषु ।।

२८९९-१ अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कणो वासुकेस्तर्जन्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान् ।
२८९९-२ एकं त्रीणि नवाष्ट सप्त षडिति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलं ।।

२९००-१ अर्च्ये विष्णौ शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर्विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः ।
२९००-२ श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर्विष्णौ सर्वेश्वरेशे तदितरसमधीर्यस्य वा नारकी सः ।।

२९०१-१ अर्जयेज्ज्ञानमर्थांश्च पुमानमरवत्सदा ।
२९०१-२ केशेष्विव गृहीतः सन्मृत्युना धर्ममाचरेत् ।।

२९०२-१ अर्जितं स्वेन वीर्येण नान्यमाश्रित्य कंचन ।
२९०२-२ फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ।।

२९०३-१ परस्य नु गृहे भोक्तुः परिभूतस्य नित्यशः ।
२९०३-२ सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सतां ।।

२९०४-१ अर्जुनः कृष्णसंयुक्तः कर्णं यत्रानुधावति ।
२९०४-२ तन्नेत्रं तु कुरुक्षेत्रं इति मुग्धे मृशामहे ।।

२९०५-१ अर्जुनः फल्गुनः पार्थः किरीटी श्वेतवाहनः ।
२९०५-२ बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ।।

२९०६-१ अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
२९०६-२ सीदन्ति मम गात्राणि माघमा सेगवा इव ।।

२९०७-१ अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनं ।
२९०७-२ आयू रक्षति मर्माणि आयुरन्नं प्रयच्छति ।।

२९०८-१ अर्जुनान्ते वरारोहे भीमान्ते च वरानने ।
२९०८-२ पाण्डवैः सह योद्धव्यं रक्षणीयो धनंजयः ।।

२९०९-१ अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्जनादिभिः ।
२९०९-२ मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा ।।

२९१०-१ अर्थं धिगस्तु बहुवैरिकरं नराणां राज्यं धिगस्तु भयदं बहु चिन्तनीयं ।
२९१०-२ स्वर्गं धिगस्तु पुनरागमनप्रवृत्तिं धिग्धिक्शरीरमपि रोगसमाश्रयं च ।।

२९११-१ अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।
२९११-२ विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ।।

२९१२-१ अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
२९१२-२ दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ।।

२९१३-१ अर्थः कामो धर्मो मोक्षः सर्वे भवन्ति पुरुषस्य ।
२९१३-२ तावद्यावत्पीडां जाठरवह्निर्न विदधाति ।।

२९१४-१ अर्थः सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीराः ।
२९१४-२ निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्मसमारभन्ते ।।

२९१५-१ अर्थ एव हि केषांचिदनर्थो भविता नृणां ।
२९१५-२ अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ।।

२९१६-१ अर्थग्रहणे न तथा दुनोति कटुकूजितैर्यथा पिशुनः ।
२९१६-२ रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ।।

२९१७-१ अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान्स्वकर्मकृत् ।
२९१७-२ मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ।।

२९१८-१ अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
२९१८-२ बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ।।

२९१९-१ अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
२९१९-२ एवमापद्यते क्षिप्रं राजा दशरथो यथा ।।

२९२०-१ अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
२९२०-२ वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ।।

२९२१-१ अर्थपतौ भूमिपतौ बाले वृद्धे तपोऽधिके विदुषि ।
२९२१-२ योषिति मूर्खे गुरुषु च विदुषा नैवोत्तरं देयं ।।

२९२२-१ अर्थप्रश्नकृतौ लोके सुलभौ तौ गृहे गृहे ।
२९२२-२ दाता चोत्तरदश्चैव दुर्लभौ पुरुषौ भुवि ।।

२९२३-१ अर्थप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति ।
२९२३-२ उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य चाधमधियामन्योन्यहेतुः पणः ।।

२९२४-१ अर्थप्रियतयात्मानं अप्रियाय ददाति या ।
२९२४-२ कामात्मन्यपि निःस्नेहां कोऽनुरक्तेति मन्यते ।।

२९२५-१ अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यं ।
२९२५-२ पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ।।

२९२६-१ अर्थयुक्तस्य करणं अनर्थस्य च वर्जनं ।
२९२६-२ न्यायतश्च करादानं स्वयं च प्रतिमोक्षणं ।।

२९२७-१ अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिं ।
२९२७-२ मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ।।

२९२८-१ अर्थयेदेव मित्राणि सति वासति वा धने ।
२९२८-२ नानर्थयन्विजानाति मित्राणां सारफल्गुतां ।।

२९२९-१ अर्थरक्षापरो भृत्यः कृत्याकृत्यविवेकवित् ।
२९२९-२ सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ।।

२९३०-१ अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः ।
२९३०-२ आगेमेष्वपि चेदेवं अद्भुतं किं शरीरिषु ।।

२९३१-१ अर्थवानर्थमर्थिभ्यो न ददात्यत्र को गुणः ।
२९३१-२ एकैव गतिरर्थस्य दानमन्या विपत्तयः ।।

२९३२-१ अर्थवानेव लोकेऽस्मिन्पूज्यते मित्रबान्धवैः ।
२९३२-२ अर्थहीनस्तु पुरुषो जीवन्नपि मृतोपमः ।।

२९३३-१ अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः ।
२९३३-२ शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ।।

२९३४-१ अर्थश्चेत्सर्वथा रक्ष्य इति कैश्चिदुदाहृतं ।
२९३४-२ तत्कथं न हरिश्चन्द्रोऽरक्षत्कुशिकनन्दने ।।

२९३५-१ धर्मस्तु रक्षितः सर्वैरपि देहव्ययेन च ।
२९३५-२ शिबिप्रभृतिभूपालैर्दधीचिप्रमुखैर्द्विजैः ।।

२९३६-१ अर्थसंपद्विमोहाय बहुशोकाय चैव हि ।
२९३६-२ तस्मादर्थमनर्थक्यं श्रेयोऽर्थी दूरतस्त्यजेत् ।।

२९३७-१ अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
२९३७-२ साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ।।

२९३८-१ अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् ।
२९३८-२ नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतं ।।

२९३९-१ अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
२९३९-२ न स्नानेन न दानेन प्राणायामशतेन वा ।।

२९४०-१ अर्थस्य पुरुषो दासः स च जातु न कस्यचित् ।
२९४०-२ यदर्जनपरा लोके सर्वेऽपि भुवनत्रये ।।

२९४१-१ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
२९४१-२ इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ।।

२९४२-१ अर्थस्य मूलं प्रकृतिर्नयश्च धर्मस्य कारुण्यमकैतवं च ।
२९४२-२ कामस्य वित्तं च वपुर्वयश्च मोक्षस्य सर्वार्थनिवृत्तिरेव ।।

२९४३-१ अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
२९४३-२ शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ।।

२९४४-१ अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानं ।
२९४४-२ स्थानत्यागः पटुता-ऽनुद्वेगः स्त्रीष्वविश्वासः ।।

२९४५-१ अर्थस्य साधने सिद्ध उत्कर्षे रक्षणे व्यये ।
२९४५-२ नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणां ।।

२९४६-१ अर्थस्यानर्थपूर्णस्य कोऽवसीदतु संग्रहे ।
२९४६-२ तत्संतुष्टैर्न्नचेदिष्टैर्दुष्टैः स्यान्नयनोत्सवः ।।

२९४७-१ अर्थस्योपार्जनं कष्टं कष्टमस्य गृहागमः ।
२९४७-२ तस्यागतस्य बन्धुभ्यो विनियोगः सुखावहः ।।

२९४८-१ अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
२९४८-२ अरण्यं महदासाद्य मूढः स्ॐइलको यथा ।।

२९४९-१ अर्थस्योपार्जने दुःखं पालने च क्षये तथा ।
२९४९-२ नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ।।

२९५०-१ अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः ।
२९५०-२ वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ।।

२९५१-१ अर्थांश्च दुर्लभांल्लोके क्लेशांश्च सुलभांस्तथा ।
२९५१-२ दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ।।

२९५२-१ अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् ।
२९५२-२ प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ।।

२९५३-१ अर्थाः खलु समृद्धा हि बाढं दुःखं विजानतां ।
२९५३-२ असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ।।

२९५४-१ अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनं ।
२९५४-२ धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ।।

२९५५-१ अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः ।
२९५५-२ ममतां त्यजतां तेषु महदुत्पद्यते यशः ।।

२९५६-१ अर्थाकृष्टधियः पदं रचयतः शब्दावधानात्मनः संधिच्छेदविधाननिर्गमविधिव्यापारमातन्वतः ।
२९५६-२ मा मां कश्चिदिह ग्रहीदिति मुहुः साशङ्कमापश्यतश्चौरस्येव कवेर्भयं भवति यत्तद्विद्विषामस्तु वः ।।

२९५७-१ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
२९५७-२ वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ।।

२९५८-१ अर्था गृहे निवर्तन्ते श्मशाने चैव बान्धवाः ।
२९५८-२ सुकृतं दुष्कृतं चापि गच्छन्तमनुगच्छति ।।

२९५९-१ अर्थातुराणां न सुहृन्न बन्धुः कामातुराणां न भयं न लज्जा ।
२९५९-२ विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न वपुर्न तेजः ।।

२९६०-१ अर्थात्पलायते ज्ञानं मार्जारान्मूषिको यथा ।
२९६०-२ वकवत्ज्ञायतामर्थः सिंहवच्च जयेद्रिपुं ।।

२९६१-१ अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः ।
२९६१-२ दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ।।

२९६२-१ अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
२९६२-२ प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ।।

२९६३-१ अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्म्रष्टो रौरवं वै व्रजेच्च ।
२९६३-२ योगाद्भ्रष्टः सत्यधृतिं च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ।।

२९६४-१ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
२९६४-२ घातयन्ति हि कर्याणि दूताः पण्डितमानिनः ।।

२९६५-१ अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।
२९६५-२ गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत् ।।

२९६६-१ अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागे रतिं वहति दुर्ललितं मनो मे ।
२९६६-२ याच्ञा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं परिदेवनेन ।।

२९६७-१ अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः ।
२९६७-२ कायः श्रान्तो यदि भवति कस्तावता धर्मलोपश्चित्तं दत्त्वा सकृदिव शिवे चिन्तितं साधयामः ।।

२९६८-१ अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
२९६८-२ अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ।।

२९६९-१ अर्थानामननुष्ठाता कामचारी विकत्थनः ।
२९६९-२ अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ।।

२९७०-१ अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा ।
२९७०-२ भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ।।

२९७१-१ अर्थानामर्जने दुःखं अर्जितानां च रक्षणे ।
२९७१-२ नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ।।

२९७२-१ अर्थानामार्जनं कार्यं वर्धनं रक्षणं तथा ।
२९७२-२ भक्ष्यमाणो निरादायः क्षीयते हिमवानपि ।।

२९७३-१ अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदित्थं शूरस्त्वं वाग्मिदर्पज्वरशमनविधावक्षयं पाटवं नः ।
२९७३-२ सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा मय्यप्यास्था न ते चेत्त्वयि मम सुतरामेष राजन्गतोऽस्मि ।।

२९७४-१ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।
२९७४-२ इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ।।

२९७५-१ अर्थानाहरतोऽनर्थाः समायान्ति प्रमादिनः ।
२९७५-२ अप्रमत्तस्ततो मार्गे नित्यमेवास्तु वित्तवान् ।।

२९७६-१ अर्थानुलापान्व्रजसुन्दरीणां अकृत्रिमाणां च सरस्वतीनां ।
२९७६-२ आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ।।

२९७७-१ अर्थान्केचिदुपासते कृपणवत्केचित्त्वलंकुर्वते वेश्यावत्खलु धातुवादिन इवोद्बध्नन्ति केचिद्रसान् ।
२९७७-२ अर्थालंकृतिसद्रसद्रवमुचां वाचां प्रशस्तिस्पृशां कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह ।।

२९७८-१ अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः ।
२९७८-२ आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ।।

२९७९-१ अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयं ।
२९७९-२ दिग्भ्योऽभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ।।

२९८०-१ अर्थाभावे तु यज्ज्ञानं प्रत्यक्षमिव दृश्यते ।
२९८०-२ गन्धर्वनगराकारं स्वप्नं तदुपलक्षयेत् ।।

२९८१-१ अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये ।
२९८१-२ नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ।।

२९८२-१ अर्थार्थिना प्रिया एव श्रीहर्षोदीरिता गिरः ।
२९८२-२ सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ।।

२९८३-१ अर्थार्थिनी देवपूजास्पप्नोपश्रुतितत्परा ।
२९८३-२ सदा गणकगेहं सा प्रष्टुं याति ग्रहस्थितिं ।।

२९८४-१ अर्थार्थी जीवलोकोऽयं ज्वलन्तमुपसर्पति ।
२९८४-२ क्षीणक्षीरां निराजीव्यां वत्सस्त्यजति मातरं ।।

२९८५-१ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
२९८५-२ जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ।।

२९८६-१ अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः ।
२९८६-२ शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ।।

२९८७-१ अर्थार्थी यानि कष्टानि सहते कृपणो जनः ।
२९८७-२ तान्येव यदि धर्मार्थी न भूयः क्लेशभाजनं ।।

२९८८-१ अर्थालाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ।
२९८८-२ कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ।।

२९८९-१ अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनां ।
२९८९-२ अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः ।।

२९९०-१ अर्था हसन्त्युचितदानविहीनचित्तं भूमिर्नरं च मम भूमिरिति ब्रुवाणं ।
२९९०-२ जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुं ।।

२९९१-१ अर्थिको व्याधितो मूर्खः प्रवासी परसेवकः ।
२९९१-२ जीवन्तोऽपि मृताः पञ्च पञ्चैते दुखभागिनः ।।

२९९२-१ अर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता ।
२९९२-२ इति पञ्चगुणोपतें आश्रयेदाश्रयं नरः ।।

२९९३-१ अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
२९९३-२ उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृष्यते ।।

२९९४-१ अर्थिनस्त्वरितदानेन तृप्तिर्भवति यादृशी ।
२९९४-२ बहुदानं विलम्बेन न तादृक्तृप्तिकारकं ।।

२९९५-१ अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् ।
२९९५-२ तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ।।

२९९६-१ अर्थिनां मित्रवर्गस्य विद्विषां च पराङ्मुखः ।
२९९६-२ यो न याति पिता तेन पुत्री माता च वीरसूः ।।

२९९७-१ अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणां ।
२९९७-२ आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ।।

२९९८-१ अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति ।
२९९८-२ पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति ।।

२९९९-१ अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यं ।
२९९९-२ एवमाह कुशवज्जलदापी द्रव्यदानविधिरुक्तिविदग्धः ।।

धन्यवादाः