महासुभाषितसंग्रह ७००१-८०००

विकिपुस्तकानि तः

७००१-१ उपकर्ताधिकाराढ्यः स्वापराधं न मन्यते ।
७००१-२ उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ।।

७००२-१ उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमनुत्तमं ।
७००२-२ सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ।।

७००३-१ उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
७००३-२ प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ।।

७००४-१ उपकर्तुः कृतघ्नस्याप्युभयोरियती भिदा ।
७००४-२ सद्यो हि विस्मरत्याद्यः कृतं पश्चात्तु पश्चिमः ।।

७००५-१ उपकर्तुः स्थिरं द्रव्यं यत्नस्तत्कालसंभवः ।
७००५-२ किमस्ति तालवृन्तस्य मन्दमारुतसंग्रहः ।।

७००६-१ उपकर्तुमनुपकर्तुः प्रियाणि कर्तुं कृतान्यनुस्मर्तुं ।
७००६-२ विनिपतितांश्चोद्धर्तुं कुलान्वितानामुचितमेतत् ।।

७००७-१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुं ।
७००७-२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति ।।

७००८-१ उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा ।
७००८-२ उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ।।

७००९-१ उपकारं सुहृद्वर्गे योऽपकारं च शत्रुषु ।
७००९-२ नृमेघो वर्षति प्राज्ञस्तस्येच्छन्ति सदोन्नतिं ।।

७०१०-१ उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः ।
७०१०-२ पदवीमुपकर्त्णां यान्ति निश्चेतना अपि ।।

७०११-१ निर्वाणमनु निर्वाति तपनं तपनोपलः ।
७०११-२ इन्दुमिन्दुमणिः किं च शुष्यन्तमनु शुष्यति ।।

७०१२-१ उपकारः परो धर्मः परोऽर्थः कर्मनैपुणं ।
७०१२-२ पात्रे दानं परः कामः परो मोक्षो वितृष्णता ।।

७०१३-१ उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
७०१३-२ अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनं ।।

७०१४-१ उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
७०१४-२ पादलग्नं करस्थेन कण्टकेनेव कण्टकं ।।

७०१५-१ उपकारपरः प्रवरः प्रत्युपकारं करोति मध्यस्थः ।
७०१५-२ नीचस्तदपि न कुरुते उपकार्वशाद्भवति शत्रुः सः ।।

७०१६-१ उपकारपरः स्वभावत सततं सर्वजनस्य सज्जनः ।
७०१६-२ असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ।।

७०१७-१ उपकारप्रधानः स्यादपकारपरेऽप्यरौ ।
७०१७-२ संपद्विपत्स्वेकमना हेतावीर्ष्येत्फले न तु ।।

७०१८-१ उपकारफलं मित्रं अपकारोऽरिलक्षणं ।
७०१८-२ ... ... ... ... ... ... ... ... ... ... ।।

७०१९-१ उपकारमेव तनुते विपद्गतः सद्गुणो नितरां ।
७०१९-२ मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ।।

७०२०-१ उपकारशतेनापि गृह्यते केन दुर्जनः ।
७०२०-२ साधुः संमानमात्रेण भवत्येवात्मविक्रयी ।।

७०२१-१ उपकारशतेनापि दानैश्चापि सुविस्तरैः ।
७०२१-२ लालनात्प्रीतिपूर्वाच्च न ग्राह्यो भगिनीसुतः ।।

७०२२-१ उपकारश्चापकारो यस्य व्रजति विस्मृतिं ।
७०२२-२ पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ।।

७०२३-१ उपकाराच्च लोकानां निमित्तान्मृगपक्षिणां ।
७०२३-२ भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात्सतां ।।

७०२४-१ उपकारादृतेऽप्याशु मित्रं श्रेयसि तिष्ठति ।
७०२४-२ मित्रवान्साधयत्यर्थान्दुःसाध्यानप्यनादरात् ।।

७०२५-१ उपकाराय न जातः सपदि सुजातः क्व जातवैरेऽपि ।
७०२५-२ ग्रासयति ग्रस्तोऽपि द्रोहिणममृतानि रोहिणीरमणः ।।

७०२६-१ उपकाराय या पुंसां न परस्य न चात्मनः ।
७०२६-२ पत्रसंचयसंभारैः किं तया भारविद्यया ।।

७०२७-१ उपकारिणमपि पूज्यं हन्ति महान्तं खलोऽत्रपोऽवसरे ।
७०२७-२ धृष्टद्युम्नो मध्ये- वीरं हतवान्गुरुं शान्तं ।।

७०२८-१ उपकारिणि विक्षीणे शनैः केदारवारिणि ।
७०२८-२ सानुक्रोशतया शालिरभूत्पाण्डुरवा मुखः ।।

७०२९-१ उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापं ।
७०२९-२ तं जनमसत्यसंधं भगवति वसुधे कथं वहसि ।।

७०३०-१ उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः ।
७०३०-२ अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः ।।

७०३१-१ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
७०३१-२ अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।।

७०३२-१ उपकारे कृतज्ञत्वं अपकारे कृतघ्नता ।
७०३२-२ विषयस्य गुणावेतौ कर्तुः स्यातां विपर्ययौ ।।

७०३३-१ उपकारेण दूयन्ते न सहन्तेऽनुकम्पितां ।
७०३३-२ आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ।।

७०३४-१ उपकारेण नीचानां अपकारो हि जायते ।
७०३४-२ पयःपानं भुजंगानां केवलं विषवर्धनं ।।

७०३५-१ उपकारेण वीरस्तु प्रतिकारेण युज्यते ।
७०३५-२ अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ।।

७०३६-१ उपकार्योपकारित्वं दूरे चेत्सा हि मित्रता ।
७०३६-२ पुष्पवन्तौ किमासन्नौ पश्य कैरवपद्मयोः ।।

७०३७-१ उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परं ।
७०३७-२ विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतं ।।

७०३८-१ उपकृतमनेन सुतरां इत्यसतामस्ति न क्वचिदपेक्षा ।
७०३८-२ होतुः स्वहस्तमाश्रित उद्वहतोऽग्निर्दहत्येव ।।

७०३९-१ उपकृतवताप्यनार्ये नाश्वसितव्यं कृतिप्रियोऽस्मीति ।
७०३९-२ पयसापि सिक्तमूलो भवति हि मधुरो न पिचुमन्दः ।।

७०४०-१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसां ।
७०४०-२ कथमितरथा तेन स्थेयं यशोभरमन्थरं यदि न मथनायासं धीरः सहेत पयोनिधिः ।।

७०४१-१ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।
७०४१-२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थं ।।

७०४२-१ उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।
७०४२-२ जनयन्ति हि प्रकाशं दीपशिखाः स्वा गदाहेन ।।

७०४३-१ उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारश कया ।
७०४३-२ इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ।।

७०४४-१ उपक्रमं वाञ्छितमाशु कुर्याद्दूतोपयानात्क्रियमाणसंधिः ।
७०४४-२ स चेद्विसंधिः स तु तत्र चैकः कृतो भवत्यात्मसमुच्छ्रयश्च ।।

७०४५-१ उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
७०४५-२ रजनीकरः किमिव चित्रमदो यदुरागिणां गणमन गलघुं ।।

७०४६-१ उपगूहति दवदहने त्रिभुवनधन्यामरण्यानीं ।
७०४६-२ मूर्ता इवान्धकाराः प्रतिदिशमपयान्ति कासरावलयः ।।

७०४७-१ उपचरिताप्यतिमात्रं पण्यवधूः क्षीणसंपदः पुंसः ।
७०४७-२ पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ।।

७०४८-१ उपचरिता हरिणदृशः सज्जनगोष्ठीषु मिश्रिता वाचः ।
७०४८-२ चरितं क्लमनमदवनं न विधेः कुटिलादपि त्रासः ।।

७०४९-१ उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः ।
७०४९-२ उत्पन्नसौहृदानां उपचारः कैतवं भवति ।।

७०५०-१ उपचारविधिज्ञोऽपि निर्धनः किं करिष्यति ।
७०५०-२ निर कुश इवारूढो मत्तद्विरदमूर्धनि ।।

७०५१-१ उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।
७०५१-२ अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ।।

७०५२-१ उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगमुपेयुषी ।
७०५२-२ सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ।।

७०५३-१ उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।
७०५३-२ तपसि मन्दगभस्तिरभीषुमान् नहि महाहिमहानिकरोऽभवत् ।।

७०५४-१ उपच्छन्द्यापि दातव्यं बलिने शान्तिमिच्छता ।
७०५४-२ समूलमेव गान्धारिरप्रयच्छन्गतः क्षयं ।।

७०५५-१ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतं ।
७०५५-२ युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ।।

७०५६-१ उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
७०५६-२ आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ।।

७०५७-१ उपजापश्चिरारोधोऽवस्कन्दस्तीव्रपौरुषं ।
७०५७-२ दुर्गस्य ल घनोपायाश्चत्वारः कथिता इमे ।।

७०५८-१ उपजापसहान्विल घयन् स विधाता नृपतीन्महोद्धतः ।
७०५८-२ सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकं ।।

७०५९-१ उपजापहृतस्वामिस्नेहसीम्नि पराश्रयं ।
७०५९-२ मौले वाञ्छति मेदिन्याः पत्युः पातो न संशयः ।।

७०६०-१ उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
७०६०-२ घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ।।

७०६१-१ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
७०६१-२ शूद्रभिक्षाहतो यागः कृपणस्य हतं धनं ।।

७०६२-१ उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
७०६२-२ द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ।।

७०६३-१ उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तं ।
७०६३-२ उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव ।।

७०६४-१ उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
७०६४-२ श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ।।

७०६५-१ उपदेशप्रदात्णां नराणां हितमिच्छतां ।
७०६५-२ परस्मिन्निहलोके च व्यसनं नोपपद्यते ।।

७०६६-१ उपदेशो न दातव्यो यादृशे तादृशे नरे ।
७०६६-२ पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ।।

७०६७-१ उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।
७०६७-२ पयःपानं भुज गानां विषायैवामृताय न ।।

७०६८-१ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
७०६८-२ पयःपानं भुज गानां केवलं विषवर्धनं ।।

७०६९-१ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
७०६९-२ परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ।।

७०७०-१ उपधाशोधिताः सम्यगीहमानाः फलोदयं ।
७०७०-२ तेऽस्य सर्वं परीक्षेरन्सानुरागाः कृताकृतं ।।

७०७१-१ उपेत्य धीयते यस्मादुपधेति ततः स्मृता ।
७०७१-२ उपाय उपधा ज्ञेया तयामात्यान्परीक्षयेत् ।।

७०७२-१ ... ... ... ।
७०७२-२ उपधित्रयशुद्धितोऽस्य किं कनकस्येव परं परीक्षणं ।।

७०७३-१ उपधिवसतिपिण्डान्गृह्णते नो विरुद्धांस् तनुवचनमनोभिः सर्वथा ये मुनीन्द्राः ।
७०७३-२ व्रतसमितिसमेता ध्वस्तमोहप्रपञ्चा ददतु मम विमुक्तिं ते हतक्रोधयोधाः ।।

७०७४-१ उपनतभये यो यो मार्गो हितार्थकरो भवेथ्स स निपुणया बुद्ध्या सेव्यो महान्कृपणोऽपि वा ।
७०७४-२ करिकरनिभौ ज्याघाता कौ महास्त्रविशारदौ वलयरचितौ स्त्रीवद्बाहू कृतौ न किरीटिना ।।

७०७५-१ उपनतमतिपुण्यचयैः संपूर्णं रक्षितं च यत्नेन ।
७०७५-२ संपदि विपदि त्राणं भवति निधानं च मित्रं च ।।

७०७६-१ उपनदिपुलिने महापलाशः पवनसमुच्छलदेकपत्त्रपाणिः ।
७०७६-२ दवदहनविनष्टजीवितानां सलिलमिवैष ददाति पादपानां ।।

७०७७-१ उपनयति कपोले लोलकर्णप्रवाल- क्षणमुकुलनिवेशान्दोलनव्यापृतानां ।
७०७७-२ परिमलितहरिद्रान्संप्रति द्वाविडीनां नवनखपदतिक्तानातपः स्वेदबिन्दून् ।।

७०७८-१ उपनयनविवाहावुत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः ।
७०७८-२ विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ।।

७०७९-१ उपनयति मसिं पत्त्रं चेदं लिखामि किमत्र वा त्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।
७०७९-२ सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता कथमिति ततः संदेष्टव्यो मया यदुनन्दनः ।।

७०८०-१ उपनिषदः परिपीता गीतापि न हन्त मतिपथं नीता ।
७०८०-२ तदपि न हा विधुवदना मानससदनाद्बहिर्याति ।।

७०८१-१ उपनिहितहलीषासार्गलद्वारमाराथ्परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डं ।
७०८१-२ पवनरयतिरश्चीर्वारिधाराः प्रतीच्छन् विशति वलितशृ गः पामरागारमुक्षा ।।

७०८२-१ उपनीतनीतिनौकः संसारविकारवारिवन्यासु ।
७०८२-२ सत्पुरुषकर्णधारस् तारयति जनान्बहूनेकः ।।

७०८३-१ उपनीय कलमकुडवं कथयति सभयश्चिकित्सके हलिकः ।
७०८३-२ शोणं स्ॐआर्धनिभं वधूस्तने व्याधिमुपजातं ।।

७०८४-१ उपनीय प्रियमसमय- विदं च मे दग्धमानमपनीय ।
७०८४-२ नर्मोपक्रम एव क्षणदे दूतीव चलितासि ।।

७०८५-१ उपनीय यन्नितम्बे भुजंगमुच्चैरलम्बि विबुधैः श्रीः ।
७०८५-२ एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ।।

७०८६-१ उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।
७०८६-२ रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ।।

७०८७-१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।
७०८७-२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ।।

७०८८-१ उपपन्नं ननु शिवं सप्तस्वङ्गेषुयस्य मे ।
७०८८-२ दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदां ।।

७०८९-१ उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यतां ।
७०८९-२ इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ।।

७०९०-१ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमं ।
७०९०-२ योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ।।

७०९१-१ उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाङनाकाशे कोऽयं गलितहरिणः शीतकिरणः ।
७०९१-२ सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ्ज्योत्स्नामच्छां नवलवलपाकप्रणयिनीं ।।

७०९२-१ उपप्लवोऽसौ किमु राजपुत्री ज्योत्स्नाद्रवोऽसावुत वज्रपातः ।
७०९२-२ अलं तया सैव हि जीवितं मे धिङ्मामहं वा चरितार्थ एकः ।।

७०९३-१ उपप्लुतं पातुमदो मदोद्धतैस् त्वमेव विश्वंभर विश्वमीशिषे ।
७०९३-२ ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ।।

७०९४-१ उपबर्हमम्बुजदृशो निजं भुजं विरचय्य वक्त्रमपि गण्डमण्डले ।
७०९४-२ निजसक्थि सक्थिनि निधाय सादरं स्वपिति स्तनार्पितकराम्बुजो युवा ।।

७०९५-१ उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।
७०९५-२ एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः ।।

७०९६-१ उपभुक्तखदिरवीटक- जनिताधररागभङ्गभयात् ।
७०९६-२ पितरि मृतेऽपि न वेश्या रोदिति हा तात तातेति ।।

७०९७-१ उपभुक्ताशेषवृषं धावन्तं मृगशिरेशभोगाय ।
७०९७-२ कः खेचरकेसरिणं पश्यतु भास्वन्तमन्तकप्रतिमं ।।

७०९८-१ उपभोक्तुं न जानाति कदापि कृपणो जनः ।
७०९८-२ आकण्ठजलमग्नोऽपि कुक्कुरो लेढि जिह्वया ।।

७०९९-१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणां ।
७०९९-२ कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ।।

७१००-१ उपभोगादृते तस्य नाश एव न विद्यते ।
७१००-२ प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ।।

७१०१-१ उपभोगाय च धनं जीवितं येन रक्षितं ।
७१०१-२ न रक्षिता तु भूर्येन किं तस्य धनजीवितैः ।।

७१०२-१ उपभोगेन पुण्यानां प्राक्तनानां तथांहसां ।
७१०२-२ कर्तव्यमिति नित्यानां अकामकरणात्तथा ।।

७१०३-१ उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।
७१०३-२ चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभं ।।

७१०४-१ उपमा कालिदासस्य भारवेरर्थगौरवं ।
७१०४-२ दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।

७१०५-१ उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
७१०५-२ तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ।।

७१०६-१ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
७१०६-२ सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ।।

७१०७-१ उपरि कबरीबन्धग्रन्थेरथ ग्रथिताङ्गुली निजभुजलते तिर्यक्तन्व्या वितत्य विवृत्तया ।
७१०७-२ विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः ।।

७१०८-१ उपरि करवालधारा- काराः क्रूरा भुजङ्गमपुङ्गवात् ।
७१०८-२ अन्तः साक्षाद्द्राक्षा- दीक्षागुरवो जयन्ति केऽपि जनाः ।।

७१०९-१ उपरिगतं हि सवर्णं हृत्वा करतो ददासि रन्तुं मे ।
७१०९-२ धन्यः सरोजयुगलं त्वक्त्वा स्तनयुगमथास्पृशत्कृष्णः ।।

७११०-१ उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।
७११०-२ क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयतु ।।

७१११-१ उपरि घनं घनरटितं दूरे दयिता किमेतदापतितं ।
७१११-२ हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः ।।

७११२-१ उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
७११२-२ प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्यां ।।

७११३-१ उपरि तमालतरोः सखि परिणतशरदिन्दुमण्डलः कोऽपि ।
७११३-२ तत्र च मुरलीखुरली कुलमर्यादामधो नयति ।।

७११४-१ उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे ।
७११४-२ असदृशजनसंप्रयोगभीरोर् हृदयमिव स्फुटितं महागृहस्य ।।

७११५-१ उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव ।
७११५-२ सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ।।

७११६-१ उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः ।
७११६-२ विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि कञ्चुकी ।।

७११७-१ उपरि मिहिरः क्रूरः क्रूरास्तलेऽचलभूमयो वहति पवनः पांशूत्कर्षी कृशः सरसो रसः ।
७११७-२ अहह न जहत्येते प्राणांस्तदैव किमध्वगा यदि न भवतः पत्रच्छत्रं विशन्ति महीरुहः ।।

७११८-१ उपरि विधृतशारिप्रौढधन्विप्रसारादिह पयसि नदीनां गाहितुं नैव शक्ताः ।
७११८-२ तटनिकटनिरूढाः प्रस्थितौ यस्य चण्डाः सरलितकरदण्डाः कुम्भिनोऽम्भः पिबन्ति ।।

७११९-१ उपरिष्ठा यदा नारी रमते कामुकं नरं ।
७११९-२ विपरीतं रतं ज्ञेयं सर्वकामिजनप्रियं ।।

७१२०-१ उपरिस्था भक्तिरन्तर्निर्मूला तारयेत्कथं ।
७१२०-२ नहि भारक्षमा दृष्टा वारां सान्द्रापि नीलिका ।।

७१२१-१ उपरुन्धन्ति श्वासान् मुनयो नाश्नन्ति न पिबन्ति ।
७१२१-२ स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ।।

७१२२-१ उपर्यंशुमतः सिद्धाश्चरन्तो यस्य सानुषु ।
७१२२-२ छत्राण्यातपसंत्रासादवाचीनानि बिभ्रति ।।

७१२३-१ उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः ।
७१२३-२ गजानां तु परीमाणं एतदेव विनिर्दिशेत् ।।

७१२४-१ उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।
७१२४-२ यतते च यथाशक्ति न च तद्वर्तते तथा ।।

७१२५-१ उपलक्ष्य वर्णसंकर- मपगतगुणयोगमुज्झितस्थैर्यं ।
७१२५-२ पथिकाः समुद्विजन्ते कुदेशमिव वीक्ष्य शक्रधनुः ।।

७१२६-१ उपलनिकषं सुवर्णं पुरुषो व्यवहारनिकष उद्दिष्टः ।
७१२६-२ धूर्निकषो गोवृषभः स्त्रीणां तु न विद्यते निकषः ।।

७१२७-१ उपलशकलमेतद्भेदकं ग्ॐअयानां वटुभिरुपहृतानां बर्हिषां स्तूपमेतत् ।
७१२७-२ शरणमपि समिद्भिः शुष्यमाणाभिराभिर् विनमितपटलान्तं दृश्यते जीर्णकुड्यं ।।

७१२८-१ उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितजलकेलिः पद्मिनीकामिनीभिः ।
७१२८-२ प्रियसुहृदसमेषोराययौ योगियोग- स्थितिविदलनदक्षो दक्षिणो गन्धवाहः ।।

७१२९-१ उपवननवमालिकाप्रसूनैः स्रजमपि या परिखिद्यते सृजन्ती ।
७१२९-२ परिजनवनितोचितानि कर्माण्य् अपरिचितानि कथं विधास्यसि त्वं ।।

७१३०-१ उपवनपवनानुपातदक्षैर् अलिभिरलाभि यदङ्गनाजनस्य ।
७१३०-२ परिमलविषयस्तदुन्नतानां अनुगमने खलु संपदोऽग्रतःस्थाः ।।

७१३१-१ उपवनमिव वारिमध्यमग्नं विमलतया प्रतिबिंबितं दधाना ।
७१३१-२ शशिकरनिकरेण पूरितेव क्वचिदुपनेयपयाः सुखाय वापी ।।

७१३२-१ उपवनसलिलानां बालपद्मैर् भ्रमरपरभृतानां कण्ठनादैः ।
७१३२-२ समदगतिविलासैः कामिनीनां कथयति पटुवृत्तं मधुमासः ।।

७१३३-१ उपविशति नृपनियुक्तः केनचिदन्येन वा जनेनोक्तः ।
७१३३-२ निजवेशजातिसमुचितं आसनमालोक्य सेवते सुमतिः ।।

७१३४-१ उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
७१३४-२ तस्माद्दूरेण स त्याज्यो न यो वा कीर्तयेदृतं ।।

७१३५-१ उपवीणयन्ति परमप्सरसो नृपमानसिंह तव दानयशः ।
७१३५-२ सुरशाखिमौलिकुसुमस्पृहया नमनाय तस्य यतमानतमाः ।।

७१३६-१ उपशमफलाद्विद्याबीजात्फलं धनमिच्छतां भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतं ।
७१३६-२ नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुमलं शालेर्बीजं न जातु यवाङ्कुरं ।।

७१३७-१ उपशमितमेघनादं प्रज्वलितदशाननं रमितरामं ।
७१३७-२ रामायणमिव सुभगं दीपदिनं हरतु वो दुरितं ।।

७१३८-१ उपशोभैव सहायाः सिद्धिर्वीरस्य साहसे वसति ।
७१३८-२ दलयति कुलानि करिणां किल हरिणपरिग्रहः सिंहः ।।

७१३९-१ उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
७१३९-२ करजालमस्तसमयेऽपि सतां उचितं खलूच्चतरमेव पदं ।।

७१४०-१ उपसर्गाः क्रियायोगे पाणिनेरिति संमतं ।
७१४०-२ निष्क्रियोऽपि तवारातिः सोपसर्गः सदा कथं ।।

७१४१-१ उपसर्गाः प्रवर्तन्ते दृष्टेऽप्यात्मनि योगिनः ।
७१४१-२ ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ।।

७१४२-१ उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
७१४२-२ असाधुजनसंपर्के यः पलायेत्स जीवति ।।

७१४३-१ उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः ।
७१४३-२ योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः ।।

७१४४-१ उपस्थितः प्राकृतपुण्यपाकाथ्पुरःस्थितो दक्षिणपाणिना स्वं ।
७१४४-२ शिरः स्पृशेद्दक्षिणचेष्टितो वा यो मण्डलो मण्डललाभदोऽसौ ।।

७१४५-१ उपस्थितस्य कामस्य प्रतिवादो न विद्यते ।
७१४५-२ अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ।।

७१४६-१ उपस्थितायां विपदि घोरायां स्वीयरक्षणे ।
७१४६-२ धीमद्भिः पुरुषैर्युक्तं वस्त्रं त्यक्त्वा पलायनं ।।

७१४७-१ उपस्थिते प्राणहरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् ।
७१४७-२ वाक्कायचित्तैः सुखदं यमघ्नं मुरारिपादाम्बुजमेव चिन्त्यं ।।

७१४८-१ उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽन्तः ।
७१४८-२ अवाति वायौ नहि तूलराशेर् गिरेश्च कश्चित्प्रतिभाति भेदः ।।

७१४९-१ उपस्थिते विवाहे च दाने यज्ञे तथा विभो ।
७१४९-२ समाचरति यो विघ्नं स मृत्वा जायते कृमिः ।।

७१५०-१ उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।
७१५०-२ उद्धरणं संसाराछ्चरणं वः श्रेयसेऽस्तु विश्वपतेः ।।

७१५१-१ उपहासादिकं दूत्या नायिकायास्ततः परं ।
७१५१-२ अथ संभोगशृङ्गारे परस्परविलोकनं ।।

७१५२-१ उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
७१५२-२ प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ।।

७१५३-१ उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः ।
७१५३-२ अवज्ञा क्रियते तेन सदा परिचयाद्ध्रुवं ।।

७१५३-१ उपाकृताया नवयौवनेन यान्त्या गलत्साञ्जनबाष्पपूरं ।
७१५३-२ बाल्यश्रियः किं पदवी विरेजे र्ॐआवली खञ्जनलोचनायाः ।।

७१५४-१ उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितमातपत्रं ।
७१५४-२ स तद्दुकूलादविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ।।

७१५५-१ उपादाता यावन्न भवति भवादृग्गुणवतां असत्कल्पास्तावत्त्रिभुवनमहार्हा अपि गुणाः ।
७१५५-२ अपि प्राग्दैत्यारेर्हृदयवसतेः कौस्तुभमणिः स किं नासीदब्धौ श्रुतिरपि किमस्य क्वचिदभूत् ।।

७१५६-१ उपाधिभिः सततसंगतोऽपि नहि स्वभावं विजहाति भावः ।
७१५६-२ आजन्म यो मज्जति दुग्धसिन्धौ तथापि काकः किल कृष्ण एव ।।

७१५७-१ उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा ।
७१५७-२ तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ।।

७१५८-१ उपाध्यायश्च वैद्यश्च प्रतिभूर्भुक्तनायिका ।
७१५८-२ सूतिका दूतिकाश्चैव सिद्धे कार्ये तृणोपमाः ।।

७१५९-१ उपाध्यायान्दशाचार्य आचार्याणां शतं पिता ।
७१५९-२ सहस्रं तु पित्न्माता गौरवेणातिरिच्यते ।।

७१६०-१ उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वच्छं विलसथ विनीतक्लमभराः ।
७१६०-२ इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि ।।

७१६१-१ उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे ।
७१६१-२ सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् ।।

७१६२-१ उपानीतं दूरात्परिमलमुपाघ्राय मरुता समायासीदस्मिन्मधुरमधुलोभान्मधुकरः ।
७१६२-२ परो दूरे लाभः कुपितफणिनश्चन्दनतरोः पुनर्जीवन्यायाद्यदि तदिह लाभोऽयमतुलः ।।

७१६३-१ उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती कदाचिद्गन्तासि प्रियसखि न शिप्रातटभुवं ।
७१६३-२ यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया वयोरूढः केकी लिखति नखरेण स्तनतटं ।।

७१६४-१ उपायं चिन्तयेत्प्राज्ञो ह्यपायमपि चिन्तयेत् ।
७१६४-२ पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ।।

७१६५-१ उपायं यं पुरस्कृत्य सेवते सेवकः प्रभुं ।
७१६५-२ अनन्तरज्ञस्तत्रैव योग्यं तं किल मन्यते ।।

७१६६-१ उपायकुशलं वैद्यं भृत्यसंदूषणे रतं ।
७१६६-२ शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ।।

७१६७-१ उपायज्ञश्च योगज्ञस्तत्त्वज्ञः प्रतिभानवान् ।
७१६७-२ स्वधर्मनिरतो नित्यं परस्त्रीषु पराङ्मुखः ।
७१६७-३ वक्तोहवांश्चित्रकथः स्यादकुण्ठितवाक्सदा ।।

७१६८-१ उपायनीकृतं यत्तु सुहृत्सम्बन्धिबन्धुषु ।
७१६८-२ विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ।।

७१६९-१ उपायपूर्वं लिप्सेत कालं वीक्ष्य समुत्पतेत् ।
७१६९-२ पश्चात्तापाय भवति विक्रमैकरसज्ञता ।।

७१७०-१ उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
७१७०-२ हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ।।

७१७१-१ उपायानां च सर्वेषां उपायः पण्यसंभवः ।
७१७१-२ धनार्थं शस्यते ह्येकस्तदन्यः संशयात्मकः ।।

७१७२-१ उपाया युक्तयो मायाः कालयापनमुच्यते ।
७१७२-२ निरपायो जयस्तूर्णं एक एव पराक्रमः ।।

७१७३-१ उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
७१७३-२ उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ।।

७१७४-१ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
७१७४-२ काकी कनकसूत्रेण कृष्णसर्पमघातयत् ।।

७१७५-१ उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
७१७५-२ शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना ।।

७१७६-१ उपायैरप्यशक्यास्ते जाने जेतुं नरेश्वराः ।
७१७६-२ उपेक्षिता भविष्यन्ति संकल्पेऽप्यथ दुर्जयाः ।।

७१७७-१ उपायैरिव तैः काले चतुर्भिः सुप्रयोजितैः ।
७१७७-२ मैलुगिक्षोणिपालस्य राज्यं जातं सदोन्नतं ।।

७१७८-१ उपार्जितानामर्थानां त्याग एव हि रक्षणं ।
७१७८-२ तडागोदरसंस्थानां परीवाह इवाम्भसां ।।

७१७९-१ उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर्नाभीपद्मः प्रभवति हि सर्वत्र नियतिः ।
७१७९-२ यदत्रैव ब्रह्मा पिबति निजमायुर्मधु पुनर् विलुम्पन्ति स्वेदाधिकममृतहृद्यं मधुलिहः ।।

७१८०-१ उपासते यथा बाला मातरं क्षुधयार्दिताः ।
७१८०-२ श्रेयस्कामास्तथा गङ्गां उपासन्तीह देहिनः ।।

७१८१-१ उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया ।
७१८१-२ रराजतुर्माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः ।।

७१८२-१ उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रियस्य ।
७१८२-२ मदादियुक्तस्य विरागहेतुः समूलघातं विनिहन्ति चान्ते ।।

७१८३-१ उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः ।
७१८३-२ साध्योऽपि भूत्वा प्रथमं ततोऽसाव् असाध्यतां व्याधिरिव प्रयाति ।।

७१८४-१ उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
७१८४-२ अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ।।

७१८५-१ उपेक्षेत प्रनष्टं यत्प्राप्तं यत्तदुपाहरेत् ।
७१८५-२ न बालं न स्त्रियं चातिलालयेत्ताडयेन्न च ।
७१८५-३ विद्याभ्यासे गृह्यकृत्ये तावुभौ योजयेत्क्रमात् ।।

७१८६-१ उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः ।
७१८६-२ स एव सर्वनाशाय हेतुभूतो न संशयः ।।

७१८७-१ उपेक्ष्यपक्षे भूपानां मानः स्वार्थस्य सिद्धये ।
७१८७-२ स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनां ।।

७१८७आ-१ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः ।
७१८७आ-२ सिंहस्तु शरमपेक्ष्य शरक्षेप्तारमीक्षते ।।

७१८८-१ उपेतः कोशदण्डाभ्यां सामात्यः सह मन्त्रिभिः ।
७१८८-२ दुर्गस्थश्चिन्तयेत्साधु मण्डलं मण्डलाधिपः ।।

७१८८आ-१ उपेत्य तां दृढपरिरम्भलालसश्चिरादभूः प्रमुषितचारुचन्दनः ।
७१८८आ-२ धृताञ्जनः सपदि तदक्षिचुम्बनादिहैव ते प्रिय विदिता कृतार्थता ।।

७१८९-१ उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गाननुभवति पश्यैष जलदः ।
७१८९-२ कथंचिल्लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ।।

७१९०-१ उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां मही ।
७१९०-२ नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ।।

७१९१-१ उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता ।
७१९१-२ न योजितात्मानमनङ्गतापितां गतापि तापाय ममाद्य नेयते ।।

७१९२-१ उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखं ।
७१९२-२ यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितं ।।

७१९३-१ उपोदकी समायाति तिन्तिडीमन्त्रिणा सह ।
७१९३-२ पलायध्वं पलायध्वं रे रे शाकविडम्बकाः ।।

७१९४-१ उपोष्यैकादशीः सर्वास्तथा कृष्णाश्चतुर्दशीः ।
७१९४-२ ध्यात्वा हरिहरं देवं प्राप्नोति परमं पदं ।।

७१९५-१ उप्ता कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर् मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभ्ॐअण्डलं ।
७१९५-२ धूपैस्त्वत्प्रतिपक्षलक्षवनितानिःश्वासजैर्धूपिता ऋक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो ।।

७१९६-१ उप्यन्ते विषवल्लिबीजविषमाः क्लेषाः प्रियाख्या नरैस् तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः ।
७१९६-२ येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनैर् देहं दीप्रशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ।।

७१९७-१ उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।
७१९७-२ न कल्पते पुनः सूत्या उप्तं बीजं च नश्यति ।।

७१९८-१ एवं कामाशयं चित्तं कामानामतिसेवया ।
७१९८-२ विरज्यते यथा राजन्नाग्निवत्कामबिन्दुभिः ।।

७१९९-१ उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणां ।
७१९९-२ बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयं ।।

७२००-१ उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतं ।
७२००-२ अपवर्गे तृतीयेति भणतः पाणिनेरपि ।।

७२०१-१ उभयोरपि निस्तर्तुं शक्तः साधुस्तथापदं ।
७२०१-२ शत्रोः स्वस्य च निस्तीर्णौ गजग्राहौ यथापदं ।।

७२०२-१ उभयोर्न स्वभोगेच्छा परार्थं धनसंचयं ।
७२०२-२ कृपणोदारयोः पश्य तथापि महदन्तरं ।।

७२०३-१ उभयोर्मेलने प्रीतिर्यदि स्यान्मेलनं तदा ।
७२०३-२ एकेन न हि हस्तेन जायते तालवादनं ।।

७२०४-१ उभाभ्यां गतिरेकैव गर्भस्थस्य ऋणस्य च ।
७२०४-२ हसन्ती धारयेद्गर्भं रुदन्ती प्रतिमुञ्चति ।।

७२०५-१ उभाभ्यांएव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
७२०५-२ तथा दैवेन युक्तं तु पौरुषं फलसाधकं ।।

७२०६-१ उभाभ्यांएव पक्षाभ्यां यथा खे पक्षिणं गतिः ।
७२०६-२ तथैव ज्ञानकर्मभ्यां जायते परमं पदं ।।

७२०७-१ उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः ।
७२०७-२ तद्विज्ञेयं द्वयाचलं श्रमेणैव हि साध्यते ।।

७२०८-१ उभौ यदि व्य्ॐनि पृथक्प्रवाहाव् आकाशगङ्गापयसः पतेतां ।
७२०८-२ तेनोपमीयेत तमालनीलं आमुक्तमुक्तालतमस्य वक्षः ।।

७२०९-१ उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयोस् तदूर्ध्वं रत्नाश्मस्थलमथ दुरूहं किमपि तत् ।
७२०९-२ ततः कुम्भौ पश्चाद्बिसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदं ।।

७२१०-१ उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयं ।
७२१०-२ असृजन्सुमहद्भूतं अयं धर्मो भविष्यति ।।

७२११-१ उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीनं भुङ्क्ते वसति सकलः स्थाणुशिरसि ।
७२११-२ बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर न तु स्थानरहिताः ।।

७२१२-१ उमाक्ॐअलहस्ताब्जसम्भावितललाटिकं ।
७२१२-२ हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजं ।।

७२१३-१ उमातनूजेन गदाधरेण प्रत्युत्सवं सेवितशंकरेण ।
७२१३-२ गौरीशपुत्रेण रसज्ञहेतोर् विरच्यते कश्चन काव्यबन्धः ।।

७२१४-१ उमा तिलकताले तु द्रुतौ लघुगुरू स्मृतौ ।
७२१४-२ चाराख्यस्त्वडतालः स्याद्विद्वद्भिस्तेन गीयते ।।

७२१५-१ उमामिमां समुद्वीक्ष्य शीतदीधितिशेखरां ।
७२१५-२ एषा तु भारती भानुं मत्तं स्वीकृत्य नृत्यति ।।

७२१६-१ उमारूपेण यूयं ते संयमस्तिमितं मनः ।
७२१६-२ शंभोर्यतध्वमाक्रष्टुं अयस्कान्तेन लोहवत् ।।

७२१७-१ उभे एव क्षमे वोढुं उभयोर्बीजमाहितं ।
७२१७-२ सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ।।

७२१८-१ उमा वधूर्भवान्दाता याचितार इमे वयं ।
७२१८-२ वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ।।

७२१९-१ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
७२१९-२ तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ।।

७२२०-१ उरः कृत्वावेध्यं मणिफलकगाढस्थितकुचं भुजावालम्ब्यैहीत्यमरवनिता व्य्ॐअगृहगाः ।
७२२०-२ अपद्वारेणैव त्वरितपदमाभाष्य सहसा हतं हस्तालम्बैर्हरति सुरलोकं रणमुखात् ।।

७२२१-१ उरः पृष्ठं कटिश्चैव मुखतुल्यं समादिशेत् ।
७२२१-२ कर्णौ सप्ताङ्गुलौ प्रोक्तौ तालुकं च षडङ्गुलं ।।

७२२२-१ उरःस्थलं कोऽत्र विना पयोधरं बिभर्ति संबोधय मारुताशनं ।
७२२२-२ वदन्ति कं पत्तनसंभवं जनाः फलं च किं गोपबधूकुचोपमभ् ।।

७२२३-१ उरगी शिशवे बुभुक्षवे स्वां अदिशत्फूत्कृतिमाननानिलेन ।
७२२३-२ मरुदागमवार्तयापि शून्ये समये जाग्रति संप्रवृद्ध एव ।।

७२२४-१ उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किंचिदुन्मीलितानां ।
७२२४-२ उपरिसुरतखेदस्विन्नगण्डस्थलीनां अधरमधु वधूनां भाग्यवन्तः पिबन्ति ।।

७२२५-१ उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
७२२५-२ प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पा दिशः समुदीक्षसे ।।

७२२६-१ उरसि फणिपतिः शिखी ललाटे शिरसि विधुः सुरवाहिनी जटायां ।
७२२६-२ प्रियसखि कथयामि किं रहस्यं पुरमथनस्य रहोऽपि संसदेव ।।

७२२७-१ उरसि मुरभिदः का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का ।
७२२७-२ गिरिसमलघुवर्णैरर्णवाख्यातिसंख्यैर् गुरुभिरपि कृता का छन्दसां वृत्तिरस्ति ।।

७२२८-१ उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि विधीयतां वसु पुरा यदङ्गीकृतं ।
७२२८-२ इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कणं करतलात्समाकृष्यते ।।

७२२९-१ उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः पतन्ति स्वर्बालाः स्मरपरवशा दीनमनसः ।
७२२९-२ सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास् तवायं दृक्पातो यदुपरि कृपातो विलसति ।।

७२३०-१ उरुगुं द्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु ।
७२३०-२ लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ।।

७२३१-१ उरोजवच्चक्रमनोज्ञरूपा केशावलीव भ्रमराजिता वा ।
७२३१-२ संगीतवत्सत्पुटभेदहृद्या विद्येत नाभीसरसी मृगाक्ष्याः ।।

७२३२-१ उरोजाताश्च कीराश्च तुरुष्कारट्टजाश्च ये ।
७२३२-२ टक्कजाः सैन्धवा मध्याः स्थलजातास्तथा हयाः ।।

७२३३-१ उरोभावोत्सेदं भवदपि विलासैरभिनवैर् मृगाक्ष्यास्तारुण्यं त्रिभुवनमिदं व्याकुलयति ।
७२३३-२ स्तनाभोगस्फीतं यदि किल भवेत्का खलु कथा भवित्री किं चान्यद्विजितमखिलं पुष्पधनुषा ।।

७२३४-१ उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किं ।
७२३४-२ त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।

७२३५-१ उरोभुवि न तुङ्गिमा न च गतागते चङ्गिमा न वा वचसि वक्रिमा तरलिमा न तादृग्भ्रुवोः ।
७२३५-२ तथापि हरिणीदृशो वपुषि कापि कान्तिच्छटा पटावृतमहामणिद्युतिरिवान्तरा लक्ष्यते ।।

७२३६-१ उरो मासद्वये जाते त्रिभिर्मासैस्तथोदरं ।
७२३६-२ चतुर्मासैर्नितम्बं च हस्तपादाविव स्थितः ।।

७२३७-१ उरोरुहादुद्गमितैः पयोभिर् आपूर्य केल्या निजमास्यगर्भं ।
७२३७-२ फूत्कृत्य मातुर्वदने हसन्तं तनूभवं पश्यति कोऽपि धन्यः ।।

७२३८-१ उरोरुहाम्भोरुहदर्शनाय विमुञ्चतः कञ्चुकबन्धनानि ।
७२३८-२ आनन्दनीराकुललोचनस्य प्रियस्य जातो विफलः प्रयासः ।।

७२३९-१ उरो विशालं शस्तं च कक्षे दीर्घोन्नते शुभे ।
७२३९-२ ऊरू वृत्तौ समौ बाहू गूढं जानु प्रशस्यते ।।

७२४०-१ उर्वशी यदि रूपेण रम्भा यदि तिलोत्तमा ।
७२४०-२ गोपाली मेनका चैव वर्जनीयाः परस्त्रियः ।।

७२४१-१ उर्वीं गुर्वीं वहति सततं नृत्यतो भूतभर्तुर् भूत्वा हारो भवति शयनं किं च विश्वंभरस्य ।
७२४१-२ एतत्कर्म त्रिजगति परं शेषनागैकशक्यं भेकानन्ये विपुलवपुषो भोगिनो भक्षयन्तु ।।

७२४२-१ उर्वीं मौर्वीकिणभृति भवद्दोष्णि बिभ्रत्यशेषां शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः ।
७२४२-२ कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ।।

७२४३-१ उर्वीङ्गुर्वीतिमुर्वीधर लघय शरैर्वैरिघैर्वीर्यगुर्वी स्वर्वीथीर्वीतदर्वीकरनिकरमदैर्वीरकुर्वीति गुर्वीः ।
७२४३-२ खर्वी कुर्वीत कोऽन्यस्त्वमिव रिपुचमूर्वीजितैर्वैजयन्त्याः कुर्वन्दुर्वीक्ष्यमोजो निजमितरधनुर्वारणैर्वीतिहोत्रं ।।

७२४४-१ उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदस्य चान्तः ।
७२४४-२ असंनिधानात्सततस्थितीनां अन्योपरागः कुरुते प्रवेशं ।।

७२४५-१ उर्वीमुद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिमिष्टां इष्टैस्त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः ।
७२४५-२ आकल्पान्तं च भूयात्स्थिरसमुपचिता संगतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ।।

७२४६-१ उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः ।
७२४६-२ नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ।।

७२४७-१ उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे ।
७२४७-२ त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ।।

७२४८-१ उलूखलं यथा मध्ये तैलयन्त्रे दृढं स्थितं ।
७२४८-२ सर्वाधारस्तथा मेरुर्मध्ये भूमण्डले स्थितं ।।

७२४९-१ उल्बेन संवृतस्तस्मिन्नार्द्रैश्च बहिरावृतः ।
७२४९-२ आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ।।

७२५०-१ उल्लङ्घ्य जङ्घामवलम्बमाना वेणी स्फुरत्यायतलोचनायाः ।
७२५०-२ जित्वा जगच्चन्दनशाखिकायां न्यस्तासिवल्लीव मनोभवेन ।।

७२५१-१ उल्लङ्घ्य सरिदरण्य- ग्रामगिरीन्कामकातरा यान्तु ।
७२५१-२ अभिसारिण्य इवान्तस्- तृष्णां निगदन्ति न स्वयं सुधियः ।।

७२५२-१ उल्लङ्घ्यापि सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् ।
७२५२-२ आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणिः संश्रितः ।।

७२५३-१ उल्लसत्सौरभैः पुष्पैर्बिभ्रन्मालां सुगुम्फितां ।
७२५३-२ पर्य्यन्तस्थायिनोऽप्यन्यानामोदयति भूपतिः ।।

७२५४-१ उल्लसितभ्रूः किमति- क्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
७२५४-२ क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ।।

७२५५-१ उल्लसितभ्रूधनुषा तवपृथुना लोचनेन रुचिराङ्गि ।
७२५५-२ अचला अपि न महान्तः के चञ्चलभावमानीताः ।।

७२५६-१ उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति ।
७२५६-२ आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ।।

७२५७-१ उल्लसितशीतदीधिति- कलोपकण्ठे स्फुरन्ति तारौघाः ।
७२५७-२ कुसुमायुधविधृतधनुर्- निर्गतमकरन्दबिन्दुनिभाः ।।

७२५८-१ उल्लापयन्त्या दयितस्य दूतीं वध्वा विभूषां च निवेशयन्त्याः ।
७२५८-२ प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया नु ।।

७२५९-१ उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य गमयत्युत्साहवत्साहसं ।
७२५९-२ रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यङ्के पदरोपणं पुनरपर्यन्ता विपर्यस्तता ।।

७२६०-१ उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः ।
७२६०-२ यातोऽस्तं रविरेष संप्रति पुरः स्वस्त्यस्तु ते गम्यतां एते त्वामनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ।।

७२६१-१ उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन ।
७२६१-२ निर्वापितः सकल एव रणे रिपूणां धारा जलैस्त्रिजगति ज्वलितः प्रतापः ।।

७२६२-१ उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः ।
७२६२-२ अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि ल्ॐअ ।।

७२६३-१ उल्लेखं निजमीक्षते भणितिषु प्रौढिं परां शिक्षते संधत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि ।
७२६३-२ वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ।।

७२६४-१ उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिं ।
७२६४-२ अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ।।

७२६५-१ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
७२६५-२ स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ।।

७२६६-१ उषःकालश्च गर्गश्च शकुनं च बृहस्पतिः ।
७२६६-२ अङ्गिराश्च मनोत्साहो विप्रवाक्यं जनार्दनः ।।

७२६७-१ उषः शशंस गार्ग्यस्तु शकुनं तु बृहस्पतिः ।
७२६७-२ मनोजयं तु माण्डव्यो विप्रवाक्यं जनार्दनः ।।

७२६८-१ उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतमनुकर्तुं राजकीरे प्रवृत्ते ।
७२६८-२ तिरयति शिशुलीलानर्तनच्छद्मताल- प्रचलवलयमालास्फालकोलाहलेन ।।

७२६९-१ उषसि गुरुसमीपे वाससा सावधाना प्रियलिखितनखाङ्कं गोपयन्ती समन्तात् ।
७२६९-२ किमिदमिति सखीभिः सादरं पृच्छ्यमाना हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ।।

७२७०-१ उषसि निबिडयन्त्याः कुण्डलं केलिपर्या- विलविगलितमन्तः कर्णपालि प्रियायाः ।
७२७०-२ सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः सुकृतिभिरवलीढा लोचनाभ्यां मुखश्रीः ।।

७२७१-१ उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतं ।
७२७१-२ पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ।।

७२७२-१ उषसि भ्रमरयुवानः स्वप्ने दृष्ट्वा सरोजसाम्राज्यं ।
७२७२-२ गतकल्पकुन्दतल्पाः सरसीसलिलानि जिघ्रन्ति ।।

७२७३-१ उषसि मलयवासी जालमार्गप्रविष्टो विकचकमलरेणुं व्याकिरन्मोहचूर्णं ।
७२७३-२ सपदि शमितदीपो वायुचोरो वधूनां हरति सुरतखेदस्वेदमुक्ताफलानि ।।

७२७४-१ उषस्येव भ्रान्तं हतजठरहेतोस्तत इतः स्वयं च स्वं बिभ्रद्विचरति कुटुम्बं दिशि दिशि ।
७२७४-२ बतास्माभिः काकैरिव कवलमात्रैकमुदितैर् न चायुर्दुर्गत्योरवधिरिह लब्धः कथमपि ।।

७२७५-१ उषापतिमुखाम्भोजे नरीनर्ति सरस्वती ।
७२७५-२ ऋतुराजकवेरेव गायन्ती गुणगौरवं ।।

७२७६-१ उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः ।
७२७६-२ परस्परं प्रशंसन्ति अहो रूपमहो अहो ध्वनिः ।।

७२७७-१ उष्णं जलं क्षिपेत्तत्र मात्रा नास्तीह कस्यचित् ।
७२७७-२ पक्षैकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।
७२७७-३ कुणपस्तु भवेदेव तरूणां पुष्टिकारकः ।।

७२७८-१ उष्णकाले जलं दद्याच्शीतकाले हुताशनं ।
७२७८-२ प्रावृट्काले गृहं देयं सर्वकाले च भोजनं ।।

७२७९-१ उष्णमन्नं घृतं मद्यं तरुणी क्षीरभोजनं ।
७२७९-२ वापीकपवटच्छाया षड्कं तत्बलवर्धनं ।।

७२८०-१ उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः ।
७२८०-२ तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ।।

७२८१-१ उष्णालु क्वचिदर्कधामनि मनाङ्निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखं ।
७२८१-२ नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ।।

७२८२-१ उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः ।
७२८२-२ संवृतोऽयं तथा देही सत्त्वराजसतामसैः ।।

७२८३-१ उष्मायमाणस्तनमण्डलीभिर् वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
७२८३-२ आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो शशाङ्कः ।।

७२८४-१ ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ।
७२८४-२ कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ।।

७२८४आ-१ ऊढा खड्गलता श्यामा त्वया मातङ्गदारिका ।
७२८४आ-२ अत एव भवान्मन्ये दूरं परिहृतः परैः ।।

७२८५-१ ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।
७२८५-२ तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकषं मुग्धे जाड्यनिधिं मुधा जलनिधिं यातासि चित्राः स्त्रियः ।।

७२८६-१ ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।
७२८६-२ सर्वंसहे कठोर- त्वचः किमङ्केन कमठस्य ।।

७२८७-१ ऊढा येन महाधुराः सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः ।
७२८७-२ आसीद्यस्तु गवां गणस्य तिलकस्तस्यैद संप्रत्यहो धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्घोष्यते ।।

७२८८-१ ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः ।
७२८८-२ एवं राष्ट्रमयोगेन पीडितं न विवर्धते ।।

७२८९-१ ऊनषोडशवर्षायां अप्राप्तः पञ्चविंशतिं ।
७२८९-२ यद्याधत्ते पुमान्गर्भः कुक्षिस्थः स विपद्यते ।।

७२९०-१ ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ।
७२९०-२ प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ।।

७२९१-१ ऊनेनापि हि तुच्छेन वैरिणापि कथंचन ।
७२९१-२ मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते ।।

७२९२-१ ऊरीकर्तुं तुहिनकिरणप्रीतिधारामुदारां दूरीकर्तुं दिनकरकरक्लेशबाधामगाधां ।
७२९२-२ यस्याः पुण्ये पयसि विशति स्नातुकामा त्रियामा प्रायस्तस्यास्तिमिरततिभिः श्यामलं नीरमस्याः ।।

७२९३-१ ऊरुः कुरङ्गदृशश्चञ्चलचेलाञ्चलो भाति ।
७२९३-२ सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ।।

७२९४-१ ऊरुद्वन्द्वमनिन्दितं प्रथयता श्रोणीं समातन्वता र्ॐआलीं सृजता समागमयता नाभिं गभीरश्रिया ।
७२९४-२ मध्यं क्षामयता स्तनौ घनयता कान्त्या मुखं लिम्पता तन्वङ्ग्या नवयौवनेन किमपि प्रत्यङ्गमुन्मीलितं ।।

७२९५-१ ऊरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।
७२९५-२ वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ।।

७२९६-१ ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः ।
७२९६-२ लावण्यवारिपरिपूरितशातकुम्भ- कुम्भौ मनोजनृपतेरभिषेचनाय ।।

७२९७-१ ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः ।
७२९७-२ युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ।।

७२९८-१ ऊरुमूलगतनेत्रयुगस्य प्रेयसो रभसवेल्लितकेशी ।
७२९८-२ चुम्बति स्म रतिकेलिविदग्धा हावहारि वदनं दयितस्य ।।

७२९९-१ ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुमुमैः प्रियमेताः ।
७२९९-२ चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ।।

७३००-१ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालं ।
७३००-२ नाभिः कूपो वलिरपि सरित्पल्लवः किं च पाणिर् यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः ।।

७३०१-१ ऊरू रम्भे बाहू लते विधात्रा कुचौ पुनः कमले ।
७३०१-२ यौवनमुपवनमस्यां मदनविलासाय किं रचितं ।।

७३०२-१ ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संयानपल्लवसमीरविनीतखेदं ।
७३०२-२ अत्रैव जन्मनि विभोः परमोपदेशं आकर्णयेयमपि किं मणिकर्णिकायां ।।

७३०३-१ ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
७३०३-२ कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ।।

७३०४-१ ऊर्णां नैव ददाति नैव विषयो वाहस्य दोहस्य वा तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलाशैरपि ।
७३०४-२ हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ।।

७३०५-१ ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः ।
७३०५-२ तस्य गौरवमर्थस्य तावतैवानुमीयतां ।।

७३०६-१ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
७३०६-२ जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ।।

७३०७-१ ऊर्ध्वं न क्षीरविच्छेदात्पयो धेनोरवाप्यते ।
७३०७-२ एवं राष्ट्रादयोगेन पीडितान्नाप्यते बलिः ।।

७३०८-१ ऊर्ध्वं नीरदवृन्दमैन्दवमिदं बिम्बं त्वधो निर्मितं व्य्ॐनः पल्वलचित्रितस्य निहितौ शैलावुपर्युन्नतौ ।
७३०८-२ किं चाधः पुलिनोच्चयस्य कदलीकाण्डाववारोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽयमन्यादृशः ।।

७३०९-१ ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
७३०९-२ प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ।।

७३१०-१ ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत् ।
७३१०-२ स मुक्तो मार्गणो लक्ष्याद्दूरं याति न संशयः ।।

७३११-१ ऊर्ध्वंव्रीहित्रयं मानं अङ्गुलस्य निगद्यते ।
७३११-२ हस्तोऽपि हि समाख्यातश्चतुर्विशद्भिरङ्गुलैः ।।

७३१२-१ ऊर्ध्वं श्वसंस्ततः प्राणो यात्यलब्धस्थितिस्तनोः ।
७३१२-२ तं यान्तमनुयात्येव जीवः कालप्रणोदितः ।।

७३१३-१ ऊर्ध्वगं कपिलाभासं अङ्गं यस्मिन्प्रतीयते ।
७३१३-२ नकुलाङ्गं तु तं विद्यात्स्पर्शस्तस्याहिनाशनः ।।

७३१४-१ ऊर्ध्वबाहुर्विर्ॐयेष न च कश्चिच्श्र्णोति मे ।
७३१४-२ धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ।।

७३१५-१ ऊर्ध्ववेधी भवेज्ज्येष्ठो नाभिवेदी च मध्यमः ।
७३१५-२ यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ।।

७३१६-१ ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् ।
७३१६-२ मध्यशक्तिप्रबोधेन जायते परमं सुखं ।।

७३१७-१ ऊर्ध्वानना भास्करसंमुखीनाः श्वानो रुवन्तो महते भयाय ।
७३१७-२ एवं हि संध्यासमयेऽन्यदा तु निर्वासकाः स्युर्नगरस्य तस्य ।।

७३१८-१ ऊर्ध्वारोहे य आलम्बहेतुर्भूभृच्छिनत्ति तं ।
७३१८-२ कुठारिकस्तरुस्कन्धं इवाधोगमनोन्मुखः ।।

७३१९-१ ऊर्ध्वार्धे लक्षणं यस्य नाधोऽर्धे लक्षणं भवेत् ।
७३१९-२ तं खड्गं मध्यमं प्राहुः प्रवीणमतयो बुधाः ।।

७३२०-१ ऊर्ध्वीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघं ।
७३२०-२ अत्यूर्जितं गर्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरं ।।

७३२१-१ ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
७३२१-२ श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ।।

७३२२-१ ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी ।
७३२२-२ यत्र संलभ्यते मोक्षः समं चण्डालपण्डितैः ।।

७३२३-१ ऊषरेषु च क्षेत्रेषु यथा बीजं हि निष्फलं ।
७३२३-२ उपकारोऽपि नीचानां कृतो भवति तादृशः ।।

७३२४-१ ऊषरेषु विवरेषु चाम्भसां वीचयोऽपि भवता विनिर्मिताः ।
७३२४-२ क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ।।

७३२५-१ ऊषरे सरिति शाल्मलीवने दावपावकचितेऽपि चन्दने ।
७३२५-२ तुल्यमर्पयति वारि वारिदे कीर्तिरस्तु गुणगौरवैर्गतं ।।

७३२६-१ ऊष्मव्यपेता रहिताश्च वृद्ध्या संयोगहीना लघवोऽपि चान्तः ।
७३२६-२ श्लोकस्य वर्णा इव विद्विषस्ते पादान्तमागम्य गुरूभवन्ति ।।

७३२७-१ ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले ।
७३२७-२ निर्देष्टव्या च शिरा महता वारिप्रवाहेण ।।

७३२८-१ ऊष्मा हि वित्तजो वृद्धिं तेजो नयति देहिनां ।
७३२८-२ किं पुनस्तस्य संभोगस्त्यागधर्मसमन्वितः ।।

७३२९-१ ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् आरात्सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले ।
७३२९-२ प्रातर्निद्राविनोदक्रमजनितसुखोन्मीलितं चक्षुरेकं व्याधाः पालालभस्मस्थितदहनकणाकारमालोकयन्ति ।।

७३३०-१ ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं स्फारं नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन ।
७३३०-२ रामायत्तं पुरारेः कुमुदशुचि लसन्नीलसुग्रीवमङ्गं प्लावङ्गं सैन्यमन्यद्दशवदनशिरच्छेदहेतु श्रियै वः ।।

७३३१-१ ऋक्षैर्वृतो हरिपदे निवसन्समीर- संतानशैत्यजनकः कुमुदप्रमोदी ।
७३३१-२ निघ्नन्निशाचरतमः पृथुनीललक्ष्मा तारापतिः स्फुरति चित्रमनङ्गदोऽयं ।।

७३३२-१ ऋग्यजुःसामनामानस्त्रयो वेदास्त्रयी स्मृता ।
७३३२-२ उभौ लोकाववाप्नोति त्रय्यां तिष्ठन्यथाविधि ।।

७३३३-१ ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
७३३३-२ मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ।।

७३३३आ-१ ऋजुता धन्वगुणयोरस्तु वस्तुस्वरूपतः ।
७३३३आ-२ कार्यसिद्धौ प्रशस्येत वक्रतैव तयोः पुनः ।।

७३३४-१ ऋजुत्वं च परित्यज्य कलां दर्शयतोऽर्चना ।
७३३४-२ द्विजराजोऽनृजुत्वेन महेशेनापि मह्यते ।।

७३३५-१ ऋजुत्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
७३३५-२ दाक्षिण्यं चानुरिक्तश्च सत्यता च सुहृद्गुणाः ।।

७३३६-१ ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत्परमेव हिंसितुं ।
७३३६-२ अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः शरः ।।

७३३७-१ ऋजुदृशः कथयन्ति पुराविदो मधुभिदं किल राहुशिरश्छिदं ।
७३३७-२ विरहिमूर्धभिदं निगदन्ति न क्व नु शशी यदि तज्जठरानलः ।।

७३३८-१ ऋजुनयननिपातः कामतन्त्राभिघातस् तनुरपि तरलाक्ष्याः कस्य न स्यात्कटाक्षः ।
७३३८-२ इति नमितमुखेन्दुं पश्यति प्राणनाथं जनसदसि विदग्धा पक्ष्मणामन्तरेण ।।

७३३९-१ ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारं ।
७३३९-२ इह डाकिनीति पल्ली- पतिः कटाक्षेऽपि दण्डयति ।।

७३४०-१ ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।
७३४०-२ आसीनमपि तूष्णीकं अनुरज्यन्ति तं प्रजाः ।।

७३४१-१ ऋजुरेष पक्षवानिति काण्डे प्रीतिं खले च मा कार्षीः ।
७३४१-२ प्रायेण त्यक्तगुणः फलेन हृदयं विदारयति ।।

७३४२-१ ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु ।
७३४२-२ निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानां ।।

७३४३-१ ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख सर्पं ।
७३४३-२ मन्दानिलेन निशि या परिवर्तमाना किंचित्करोति भुजगस्य विचेष्टितानि ।।

७३४४-१ ऋज्वी दृष्टिरनुल्बणं विहसितं मन्दं परिस्पन्दितं द्वेषो नर्मणि दूरतीर्थगमने यत्नो रतिर्लिङ्गिषु ।
७३४४-२ यस्यास्त्यक्तसुखस्पृहं किल वपुः पीनाल्पलम्बस्तनी सक्षीरा विटचेटकैकमहिषी रण्डा शिवायास्तु वः ।।

७३४५-१ ऋज्वी स्थिरा सुवृत्ता पाणिग्रहणोज्ज्वला सुवंशोत्था ।
७३४५-२ संधारयति पतन्तं संप्रति गृहणीव यष्टिर्मां ।।

७३४६-१ ऋणं कृतं त्वदत्तं चेद्बाधतेऽत्र परत्र च ।
७३४६-२ न नश्येद्दुष्कृतं तद्वद्भुक्तिं वा निष्कृतिं विना ।।

७३४७-१ ऋणं मित्रान्न कर्तव्यं न देयं चापि मित्रके ।
७३४७-२ प्रीतिच्छेदकरी ज्ञेया यस्माद्वै ऋणकर्तरी ।।

७३४८-१ ऋणं याच्ञा च वृद्धत्वं जारचोरदरिद्रताः ।
७३४८-२ रोगश्च भुक्तशेषश्चाप्यष्ट कष्टाः प्रकीर्तिताः ।।

७३४९-१ ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
७३४९-२ भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ।।

७३५०-१ ऋणत्रयं द्विजातीनां जन्मनः प्रभृति स्थितं ।
७३५०-२ ऋणान्तरभृतां पुंसां जीवनं जीवनं विना ।।

७३५१-१ ऋणत्रयं निराकारि नूत्नं चाकारि येन नो ।
७३५१-२ स एकः सुकृती लोकः सर्वत्र सुखमेधते ।।

७३५२-१ ऋणत्रयमपाकर्तुं शास्त्राज्ञाभङ्गभीः पुरः ।
७३५२-२ चतुर्थर्णनिराकारे प्रत्यक्षं नृपतेर्भयं ।।

७३५३-१ ऋणदाता च दैवज्ञः श्रोत्रियः सुजला नदी ।
७३५३-२ यत्र ह्येते न विद्यन्ते न तत्र दिवसं वसेत् ।।

७३५४-१ ऋणदैः स्वजनैः पुत्रैर्लब्धक्षामप्रतिग्रहः ।
७३५४-२ नित्यमायास्यते येन कलिदानेन तेन किं ।।

७३५५-१ ऋणपापसमुद्धारादृणोद्धारो वरः स्मृतः ।
७३५५-२ परलोके दहेत्पापं ऋणाग्निरिह तत्र च ।।

७३५६-१ ऋणप्रदाता वैद्यस्तु श्रोत्रियः सजला नदी ।
७३५६-२ राजा यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिं ।।

७३५७-१ ऋणमाद्यं निराकृत्य निराकर्तुमृणान्तरं ।
७३५७-२ प्रतिष्ठा राजते यस्य गृहस्थाश्रम एव सः ।।

७३५८-१ ऋणवच्चिरसंशोध्यं वचसा प्रतिपादितं ।
७३५८-२ यन्नित्ययाचनद्वेषं याच्यदानेन तेन किं ।।

७३५९-१ ऋणशेषं रोगशेषं शत्रुशेषं न रक्षयेत् ।
७३५९-२ याचकाद्यैः प्रार्थितः सन्न तीक्ष्णं चोत्तरं वदेत् ।
७३५९-३ तत्कार्यं तु समर्थश्चेत्कुर्याद्वा कारयीत च ।।

७३६०-१ ऋणशेषोऽग्निशेषश्च व्याधिशेषस्तथैव च ।
७३६०-२ पुनश्च वर्धते यस्मात्तस्माच्छेषं च कारयेत् ।।

७३६१-१ ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
७३६१-२ पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः ।।

७३६२-१ ऋणसंबन्धिनः सर्वे पुत्रदारं पशुस्तथा ।
७३६२-२ ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ।।

७३६३-१ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
७३६३-२ अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ।।

७३६४-१ ऋणानुबन्धरूपेण पशुपत्नीसुतालयाः ।
७३६४-२ ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ।।

७३६५-१ ऋणिकैः कलहैर्नित्यं अच्छिन्नगणनागतेः ।
७३६५-२ दानद्विषोऽनपत्यस्य मन्दाग्नेश्च धनेन किं ।।

७३६६-१ ऋणीकृता किं हरिणीभिरासीदस्याः सकाशान्नयनद्वयश्रीः ।
७३६६-२ भूयोगुणेयं सकला बलाद्यथ्ताभ्योऽनयालभ्यत बिभ्यतीभ्यः ।।

७३६७-१ ऋतुमत्यां तु तिष्ठन्त्यां स्वेच्छादानं विधीयते ।
७३६७-२ तस्मादुद्वाहयेन्नग्नां मनुः स्वायंभुवोऽब्रवीत् ।।

७३६८-१ ऋतुर्मासद्वयेनैव षण्मासैरयनं स्मृतं ।
७३६८-२ अयनद्वितयं वर्षो देवानां वासरो निशा ।।

७३६९-१ ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः ।
७३६९-२ गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनं ।।

७३७०-१ ऋतुस्नातां तु यो भार्यां नैव गच्छति मूढधीः ।
७३७०-२ घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ।।

७३७१-१ ऋतुस्नाता पिबेन्नारी श्वेतकण्टारिकाजटां ।
७३७१-२ पयसा पुत्रसंभूतिस्तस्याः संजायते ध्रुवं ।।

७३७२-१ ऋतेन जीवेदनृतेन जीवेन् मितेन जीवेत्प्रमितेन जीवेत् ।
७३७२-२ सत्यानृताभ्यामथवापि जीवेथ्श्ववृत्तिमेकां परिवर्जयेत्तु ।।

७३७३-१ ऋते नियोगात्सामर्थ्यं अवबोद्धुं न शक्यते ।
७३७३-२ सहसा विनियोगो हि दोषवान्प्रतिभाति मे ।।

७३७४-१ ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति ।
७३७४-२ पूर्वोपचितसंबन्धं तन्मित्रं नित्यमुच्यते ।।

७३७५-१ ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
७३७५-२ दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ।।

७३७६-१ ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः ।
७३७६-२ सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ।।

७३७७-१ ऋद्धिमान्राक्षसो मूढश्चित्रं नासौ यदुद्धतः ।
७३७७-२ को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुं ।।

७३७८-१ ... ... ... ... ... ... ।
७३७८-२ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवं ।।

७३७९-१ ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः ।
७३७९-२ को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानं ।।

७३८०-१ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
७३८०-२ सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयं ।।

७३८१-१ ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
७३८१-२ उत्सृज्य नियमांस्तीव्रान्भ्रश्यन्ते काममन्युभिः ।।

७३८२-१ ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
७३८२-२ कलाः सर्वे हरेरेव सप्रजापतयस्तथा ।।

७३८३-१ ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
७३८३-२ सा योनिः सर्ववैराणां सा हि लोकस्य निरृतिः ।।

७३८४-१ ऋषिरयमतिथिश्चेद्विष्टरः पाद्यमर्घ्यं तदनु च मधुपर्कः कल्प्यतां श्रोत्रियाय ।
७३८४-२ अथ तु रिपुरकस्माद्द्वेष्टि नः पुत्रभाण्डं तदिह नयविहीने कार्मुकस्याधिकारः ।।

७३८५-१ ऋषिसेना विना वेदं अप्रिया सहगामिनी ।
७३८५-२ देवसेना विना दात्नविष्णुः पृथिवीपतिः ।।

७३८६-१ ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च ।
७३८६-२ कानापदो नोपनमन्ति लोके परावरज्ञास्तु न संभ्रमन्ति ।।

७३८७-१ ऋषीणां च नदीनां च कुलानां च महात्मनां ।
७३८७-२ प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ।।

७३८८-१ ऋषीणां परमं गुह्यं इदं भरतसत्तम ।
७३८८-२ तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ।।

७३८९-१ ऋषेरस्याश्रमे पुण्ये शापसंत्रस्तमानसः ।
७३८९-२ मुद्बोधतोऽपि प्रायोऽयं मृगात्सिंहः पलायते ।।

७३९०-१ एकं काञ्चनभूधरं सुवलयं वासः सुधावारिधिं तारं तारकराजमण्डलमिदं संप्राप्य सत्कुण्डलं ।
७३९०-२ दूरस्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्री मानग्रहिलेव याचतितरां श्रीराम कीर्तिस्तव ।।

७३९१-१ एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः ।
७३९१-२ तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद्ध्रुवं ।।

७३९२-१ एकं चित्रमतीव दृष्टमिह यन्नालोकितं न श्रुतं किं कस्मै कथयामि कस्य मनसि स्याद्वा मम प्रत्ययः ।
७३९२-२ एकस्मिन्कनकस्य दाम्नि सरसीमैलिन्दमत्तद्विप- ज्योत्स्नाचन्द्रचकोरचक्रचमरीवालाश्चमत्कुर्वते ।।

७३९३-१ एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततं ।
७३९३-२ अन्तर्वहति वराकी सा त्वां नासेव निःश्वासं ।।

७३९४-१ एकं दन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपादेकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
७३९४-२ एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ।।

७३९५-१ एकं दृष्ट्वा शतं दृष्ट्वा दृष्ट्वा पञ्चशतान्यपि ।
७३९५-२ अतिलोभो न कर्तव्यश्चक्रं भ्रमति मस्तके ।।

७३९५आ-१ एकं द्विजं च स्पृहणीयवाचं मत्तद्विरेफं च मधुः पुपोष ।
७३९५आ-२ सतो गुणानप्यसतोऽपि दोषान् जात्या विहीनो न विवेक्तुमीष्टे ।।

७३९६-१ एकं धाम शमीषु लीनमपरं सूर्योपलज्योतिषां व्याजादद्रिषु गूढमन्यदुदधौ संगुप्तमौर्वायते ।
७३९६-२ त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद्वार्क्षं पार्वतमौदकं यदि ययुस्तेजांसि किं पार्थिवाः ।।

७३९७-१ एकं ध्याननिमीलनान्मुकुलितप्रायं द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनभरे शृङ्गारभावालसं ।
७३९७-२ अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ।।

७३९८-१ एकं नाम जडात्मकस्य मुषितं लावण्यमिन्दोस्तया नेत्राभ्यामसितोत्पलस्य च रुचिः प्रायेण तन्नो मृषा ।
७३९८-२ नो जानाति हृतामसौ पदगतिं मत्तो वराकः करी तन्वङ्ग्या विदतोऽपि यन्मम हृतं चेतस्तदत्यद्भुतं ।।

७३९९-१ एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्श्रयते मदः स च मदालस्येन निर्विद्यते ।
७३९९-२ निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ।।

७४००-१ एकं महिषशिरःस्थितं अपरं सानन्दसुरगणप्रणतं ।
७४००-२ गिरिदुहितुः पदयुगलं शोणितमणिरागरञ्जितं जयति ।।

७४०१-१ एकं मित्रं भजते मासेनेन्दुः स्वयं क्षयं गच्छन् ।
७४०१-२ मित्रशतानि भजंस्त्वं प्रतिक्षणं वृद्धिमुपयासि ।।

७४०२-१ एकं मित्रं भूपतिर्वा यतिर्वा एका भार्या सुन्दरी वा दरी वा ।
७४०२-२ एकं शास्त्रं वेदमध्यात्मकं वा एको देवः केशवो वा जिनो वा ।।

७४०३-१ एकं लिङ्गं प्रमदा- हृदयं विदधाति जर्जरं सहसा ।
७४०३-२ तेषां षट्कं येषां अन्तर्गूढं न ते कथं पशवः ।।

७४०४-१ एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।
७४०४-२ हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ।।

७४०५-१ एकं वस्तु द्विधा कर्तुं बहवः सन्ति धन्विनः ।
७४०५-२ धन्वी स मार एवैको द्वयोरैक्यं करोति यः ।।

७४०६-१ एकं वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति ।
७४०६-२ त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गार भो मन्यते त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया ।।

७४०७-१ एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने ।
७४०७-२ अन्यद्वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ।।

७४०८-१ एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
७४०८-२ सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ।।

७४०९-१ एकं वै सेवते नित्यं अन्यं चेतसि रोचते ।
७४०९-२ पुरुषाणामलाभेन नारी चैव पतिव्रता ।।

७४१०-१ एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।
७४१०-२ हेतुमाहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः ।।

७४११-१ एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैः पुष्पैरच्युतपूजनं निजकरव्यापारसंपादितैः ।
७४११-२ नो चेन्मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरे कान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ।।

७४१२-१ एकं सुते मृगारिणी बहून्सूते वृकी सुतान् ।
७४१२-२ उत्तारः प्रलयं यान्ति नाद्यमानाः कथंचन ।।

७४१३-१ एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता ।
७४१३-२ प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ।।

७४१४-१ एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
७४१४-२ बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकं ।।

७४१५-१ एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
७४१५-२ सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ।।

७४१६-१ एकं हि चक्षुरमलं सहजो विवेको विद्वद्भिरेव सह संवसतिर्द्वितीयं ।
७४१६-२ एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस् तस्यापमार्गचलने वद कोऽपराधः ।।

७४१७-१ एकः कर्णमहीपतिः प्रतिदिनं लक्षाधिका याचकाः कस्मै किं वितरिष्यतीति मनसा चिन्तां वृथा मा कृथाः ।
७४१७-२ आस्ते किं प्रतियाचकं सुरतरुः प्रत्यम्बुजं किं रविश्चन्द्रः किं प्रतिकैरवं प्रतिलतागुल्मं किमम्भोधरः ।।

७४१८-१ एकः कापुरुषो दीर्णो दारयेन्महतीं चमूं ।
७४१८-२ तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ।।

७४१९-१ एकः कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च विदितो गोवर्द्धनोद्धारकः ।
७४१९-२ त्वां त्रैलोक्यवहं वहामि कुचयोरग्रे सदा पुष्पवथ्तत्किं केशव जल्पितेन बहुना पुण्यैर्यशो लभ्यते ।।

७४२०-१ एकः क्षमावतं दोषो द्वितीयो नोपलभ्यते ।
७४२०-२ यदेनं क्षमया युक्तं अशक्तं मन्यते जनः ।।

७४२१-१ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलं ।
७४२१-२ क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ।।

७४२२-१ एकः खलोऽपि यदि नाम भवेत्सभायां व्यर्थीकरोति विदुषामखिलं प्रयासं ।
७४२२-२ एकापि पूर्णमुदरं मधुरैः पदार्थैर् आलोड्य रेचयति हन्त न मक्षिका किं ।।

७४२३-१ एकः पञ्चत्वमासाद्य जायते पुनरष्टधा ।
७४२३-२ अहो वाणिज्यसंपत्तिः काशीपुरनिवासिनां ।।

७४२४-१ एकः पथा न गन्तव्यं न सुप्तिं बाह्यमन्दिरे ।
७४२४-२ जनवाक्यं न कर्तव्यं स्त्रीणामालोचनं विना ।।

७४२५-१ एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
७४२५-२ भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ।।

७४२६-१ एकः पालयते लोकं एकः पालयते कुलं ।
७४२६-२ मज्जत्येको हि निरय एकः स्वर्गे महीयते ।।

७४२७-१ एकः पुत्रो वरं विद्वान्बहुभिर्निर्गुणैस्तु किं ।
७४२७-२ एकस्तारयते वंशं अन्ये संतापकारकाः ।।

७४२८-१ एकः प्रजायते जन्तुरेक एव प्रलीयते ।
७४२८-२ एकोऽनुभुङ्क्ते सुकृतं एक एव च दुष्कृतं ।।

७४२९-१ एकः प्रयात्युपरमं द्रविणं तदीयं हृत्वापरः प्रसभमुद्वहति प्रमोदं ।
७४२९-२ नो वेत्ति तत्स्वनिधने परकोशगामि धिग्वासनामसममोहकृतान्धकारां ।।

७४३०-१ एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
७४३०-२ शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ।।

७४३१-१ एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन् ।
७४३१-२ येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ।।

७४३२-१ एकः संग्रामरिङ्गत्तुरगखुररजोराजिभिर्नष्टदृष्टिर् दिग्यात्राजैत्रमत्तद्विरदभरनमद्भूमिभग्नस्तथान्यः ।
७४३२-२ वीराः के नाम तस्मात्त्रिजगति न ययुः क्षीणतां काणकुब्ज- न्यायादेतेन मुक्तावभयमभजतां वासवो वासुकिश्च ।।

७४३३-१ एकः संपन्नमश्नाति वस्ते वासश्च शोभनं ।
७४३३-२ योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ।।

७४३४-१ एकः संप्रति पाकशासनपुरीपीयूषसत्त्री पुरः पारक्यं तमसामसौ कुमुदिनीचैतन्यचिन्तामणिः ।
७४३४-२ मानोच्चाटनकार्मणं मृगदृशां देवो नभोऽम्भोनिधौ पश्योदञ्चति पञ्चबाणवणिजो यात्रावहित्रं शशी ।।

७४३५-१ एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः ।
७४३५-२ यः सकललघिमकारणं उदरं न बिभर्ति दुष्पूरं ।।

७४३६-१ एकः स एव तेजस्वी सैहिकेयः सुरद्विषां ।
७४३६-२ शिर्ॐआत्रावशेषेण जीयन्ते येन शत्रवः ।।

७४३७-१ एकः स एव परिपालयताज्जगन्ति गौरीगिरीशचरितानुकृतिं दधानः ।
७४३७-२ आभाति यो दशनशून्यमुखैकदेश- देहार्धहारितवधूक इवैकदन्तः ।।

७४३८-१ एकः सकलजनानां हृदयेषु कृतास्पदो मदः शत्रुः ।
७४३८-२ येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः ।।

७४३९-१ एकः सखा प्रियो भूय उपकारी गुणान्वितः ।
७४३९-२ हन्तव्यः स्त्रीनिमित्तेन कष्टमापतितं मम ।।

७४४०-१ एकः स व्यसनी पुमानचरमैर्निःश्वासवातैः समं हा मे सा दयितेति यस्य वदतः प्राणाः समं निर्गताः ।
७४४०-२ अन्ये तु व्यसनं क्षिपन्ति पशवः कान्तावियोगोद्भवैश्चिन्ताग्लानिविषाददैन्यजनितैर्बाष्पैरनाहारिणः ।।

७४४१-१ एकः सुधांशुर्न कथंचन स्याथ्तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
७४४१-२ त्वल्लोचनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ।।

७४४२-१ एकः स्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रं ।
७४४२-२ यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री ।।

७४४३-१ एकः स्थितोऽन्तः प्राप्तोऽन्यः परस्याद्यैव दुर्ग्रहः ।
७४४३-२ किं कर्ॐईति जननीं पृच्छन्तीष्वपरासु च ।।

७४४४-१ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
७४४४-२ एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ।।

७४४५-१ एक एव खगो मानी वने वसति चातकः ।
७४४५-२ पिपासितो वा म्रियते याचते वा पुरंदरं ।।

७४४६-१ एक एव खगो मानी सुखं जीवति चातकः ।
७४४६-२ अर्थित्वं याति शक्रस्य न नीचमुपसर्पति ।।

७४४७-१ एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।
७४४७-२ केवलं विधिमासाद्य सहायः किं करिष्यति ।।

७४४८-१ एक एव दमे दोषो द्वितीयो नोपपद्यते ।
७४४८-२ यदेनं क्षमया युक्तं अशक्तं मन्यते जनः ।।

७४४९-१ एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः ।
७४४९-२ क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ।।

७४५०-१ एक एव न भुञ्जीयाद्यदिच्छेच्शुभमात्मनः ।
७४५०-२ द्वित्रिभिर्बन्धुभिः सार्धं भोजनं कारयेन्नरः ।।

७४५१-१ एक एव पदार्थस्तु त्रिधा भवति वीक्षितः ।
७४५१-२ कुणपं कमिनी मांसं योगिभिः कामिभिः श्वभिः ।।

७४५२-१ एक एव परो ह्यात्मा सर्वेषामपि देहिनां ।
७४५२-२ नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः ।।

७४५३-१ एक एव महान्दोषो भवतां विमले कुले ।
७४५३-२ लुम्पन्ति पूर्वजां कीर्तिं जाता जाता गुणाधिकाः ।।

७४५४-१ एक एव लघुर्यत्र आदितालः स कथ्यते ।
७४५४-२ विनोदे रासकस्तेन श्रोत्णां च सुखावहः ।।

७४५५-१ एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
७४५५-२ शरीरेण समं नाशं सर्वमन्यद्हि गच्छति ।।

७४५६-१ एक एव हितार्थाय तेजस्वी पार्थिवो भुवः ।
७४५६-२ युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ।।

७४५७-१ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
७४५७-२ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।।

७४५८-१ एक एव हि वन्ध्यायाः शोको भवति मानसः ।
७४५८-२ अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ।।

७४५९-१ एक एवोपहारस्तु संधिरेतन्मतं हि नः ।
७४५९-२ उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः ।।

७४६०-१ एककार्यनियोगेऽपि नानयोस्तुल्यशीलता ।
७४६०-२ विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ।।

७४६१-१ एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः ।
७४६१-२ मिथः संघर्षणाद्वंशा दह्यन्ते साधुशाखिभिः ।।

७४६२-१ एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
७४६२-२ केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ।।

७४६३-१ एकगुणा भवति तिथिश्चतुर्गुणं भवति नक्षत्रं ।
७४६३-२ चतुःषष्टिगुणं लग्नं एष ज्योतिषतन्त्रसिद्धान्तः ।।

७४६४-१ एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
७४६४-२ आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलं ।।

७४६५-१ एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः ।
७४६५-२ क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः ।।

७४६६-१ एकचित्तो लभेत्सिद्धिं द्विधाचित्तो विनश्यति ।
७४६६-२ स्कन्धावारं हि गच्छन्तं इषुकारो न पश्यति ।।

७४६७-१ एकच्छत्त्रं क्षितितलमिदं भुञ्जते यन्नरेन्द्राः स्वर्गास्थाने मुदितमनसो यद्रमन्ते मुनीन्द्राः ।
७४६७-२ यन्निर्वाणे निरुपमसुखं मर्त्यमुख्या लभन्ते दानस्यायं स्फुरति महिमा केवलस्यामलस्य ।।

७४६८-१ एकच्छागं द्विरावेयं त्रिगवं पञ्चमाहिषं ।
७४६८-२ षडश्वं सप्तमातङ्गं शक्रस्यापि श्रियं हरेत् ।।

७४६९-१ एकतः क्रतवः सर्वे समग्रवरदक्षिणाः ।
७४६९-२ एकतो भयभीतस्य प्राणिनः प्राणरक्षणं ।।

७४७०-१ एकतः प्रणयपीडनं मुधा मानधारणरसादरोऽन्यतः ।
७४७०-२ रक्षती द्वयमिदं मनस्विनी निर्वृणोतु कथमत्र जन्मनि ।।

७४७१-१ एकतः सकला विद्या चातुर्यं पुनरेकतः ।
७४७१-२ चातुर्येण विनाकृत्य सकला विकला कला ।।

७४७२-१ एकतः सर्वपापानि मद्यपानं तथैकतः ।
७४७२-२ एकतः सर्वदानानि ब्रह्मचर्यं तथैकतः ।।

७४७३-१ एकतश्चतुरो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
७४७३-२ स्वाधीनास्ते नरश्रेष्ठ सत्यमेकं किलैकतः ।।

७४७४-१ एकतश्चतुरो वेदा ब्रह्मचर्यं तथैकतः ।
७४७४-२ एकतः सर्वपापानि मद्यपानं तथैकतः ।।

७४७५-१ एकतश्च सुरसुन्दरीजनः श्रीः प्रतीच्छति युयुत्सुमन्यतः ।
७४७५-२ पाप्मना सह पलायतोऽयशश्चैकतः कुलकलङ्ककारणं ।।

७४७६-१ एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे ।
७४७६-२ भास्वता निदधिरे भुवनानां आत्मनीव पतितेन विशेषाः ।।

७४७७-१ एकतो दिवसान्बाला गणयत्येकतोऽन्तकः ।
७४७७-२ न विद्मः प्रथमं कस्य यास्यामो वयमन्तिकं ।।

७४७८-१ एकतोऽपरितोषश्चेदन्यमन्यं महीभुजं ।
७४७८-२ निदाघपान्थवच्छायां अन्यामन्यामुपाश्रयेत् ।।

७४७८आ-१ एकतोऽपि भुवि भूरिशोऽभवन् दीपकादहह पश्य दीपकाः ।
७४७८आ-२ अन्धकारनिधनाय भानुमन्- मुक्तदिव्यविशिखादिवेषवः ।।

७४७९-१ एकतोऽभ्युदितमिन्दुमण्डलं स्मेरमास्यमसितभ्रुवोऽन्यतः ।
७४७९-२ चञ्चुकोरकपुटीं चकोरिका चालयत्युभयतोऽपि धावति ।।

७४८०-१ एकतो मातृवात्सल्यं परतो गुणकोटयः ।
७४८०-२ अनयोः समतां वक्तुं नालं ब्रह्मादयः सुराः ।।

७४८१-१ एकतो वा कुलं कृत्स्नं आत्मा वा कुलवर्धन ।
७४८१-२ न समं सर्वमेवेति बुधानामेष निश्चयः ।।

७४८२-१ एकतोव्याधिदुर्भिक्षप्रमुखा विपदोऽखिलाः ।
७४८२-२ प्रजानामेकतस्त्वेका लुब्धता वसुधापतेः ।।

७४८३-१ एकत्र कौलव्रतभङ्गशङ्का विदग्धताभङ्गभयं परत्र ।
७४८३-२ इत्याकुलानां कुलकामिनीनां गतागतैरेव गता त्रियामा ।।

७४८४-१ एकत्र नास्य रतिरित्यवधूयमानः कोपादिव श्वसनकम्पविघूर्णितायाः ।
७४८४-२ रक्तच्छदं मधुसुगन्धि सरोरुहिण्या भृङ्गश्चुचुम्ब कमलाननमादरेण ।।

७४८५-१ एकत्र प्रपठन्ति साम च यजुश्चान्यत्र वेदान्तरं हिंस्राश्चापि मृगायिताश्च परतो यागोत्थधूमः शिवः ।
७४८५-२ आतिथ्यादिविधिः परत्र विधिवत्पाद्यादिनापाद्यते नानाशास्त्रविवेचनं च वटुभिः संतन्यते सङ्गतैः ।।

७४८६-१ एकत्र प्राकृतैः साम्यं अन्यत्र परतन्त्रता ।
७४८६-२ शुकस्य परितोषाय न वनं न च पत्तनं ।।

७४८७-१ एकत्र मधुनो बिन्दौ भक्षतेऽसंख्यदेहिनः ।
७४८७-२ यो हि न स्यात्कृपा तस्य तस्मान्मधु न भक्षयेत् ।।

७४८८-१ एकत्र वासादवसानभाजस् ताम्बूललक्ष्म्या इव संस्मरन्ती ।
७४८८-२ वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ।।

७४८९-१ एकत्र सार्थे व्रजतां बहूनां तुल्येऽपि जाते शकुने फलानि ।
७४८९-२ नानाप्रकाराणि भवन्ति येन तं हंसचारं प्रविचारयामः ।।

७४९०-१ एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
७४९०-२ कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ।।

७४९१-१ एकत्राददते जलं जलधरव्यूहाः परत्राप्यमी दीप्यद्दिक्करिणः परत्र वडवावक्त्रोद्गता वह्नयः ।
७४९१-२ एतावत्सततव्ययेऽपि सुतरामाश्चर्यमम्भोनिधेस् ता एव स्थितयः स एव महिमा सैवास्य गम्भीरता ।।

७४९२-१ एकत्रापि हते जन्तौ पापं भवति दारुणं ।
७४९२-२ न सूक्ष्मानेकजन्तूनां घातिनो मधुपस्य किं ।।

७४९३-१ एकत्रासनसङ्गतिः परिहृता प्रत्युद्गमाद्दूरतस् ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
७४९३-२ आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ।।

७४९४-१ एकत्रासनसङ्गते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने पिधाय महतः क्रीडानुबन्धच्छलात् ।
७४९४-२ तिर्यग्वक्रितकन्धरः सपुलकस्वेदोद्गमानन्दिनीं अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ।।

७४९६-१ एकत्वं न रसैः कयोः समजनि स्त्रीपुंसयोः प्रावृषि प्राप्तौ यद्रसनिर्भराविह धराकाशौ चिरादेकतां ।
७४९६-२ योषित्सङ्गमगूढसर्वतरुणः कालोऽयमालोक्यते छन्नः क्वापि दिवा युवापि निशया क्रोडीकृतः क्रीडति ।।

७४९७-१ एकदन्तं त्रिनयनं ज्वालानलसमप्रभं ।
७४९७-२ गणाध्यक्षं गजमुखं प्रणमामि विनायकं ।।

७४९८-१ एकदन्तद्युतिसितः शंभोः सूनुः श्रियेऽस्तु वः ।
७४९८-२ विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः ।।

७४९९-१ एकदा न विगृह्णीयाद्बहून्राजाभिघातिनः ।
७४९९-२ सदर्पोऽप्युरगः कीटैर्बहुभिर्नाश्यते ध्रुवं ।।

७५००-१ एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
७५००-२ एते मान्या यथापूर्वं एभ्यो माता गरीयसी ।।

७५०१-१ एकद्विकरणे हेतू महापातकपञ्चके ।
७५०१-२ न तृणे मन्यते कोपकामौ यः पञ्च कारयन् ।।

७५०२-१ एकद्वित्रिकलाक्रमेण शशिनं गृह्णन्विमुञ्चन्नयं यच्चण्डद्युतिरातनोति भगवानद्यापि चान्द्रायणं ।
७५०२-२ देवैतद्भवदीयभास्वरभुजस्तम्भप्रतापानल- स्पर्धायै क्रमभुक्तलाञ्छनपशोर्नैतत्पुनः सेत्स्यति ।।

७५०३-१ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयद्दशशतान्यम्भोजसंवर्तिकाः ।
७५०३-२ भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ।।

७५०४-१ एकद्वेषु रसालशाखिषु मनागुन्मीलितं कुड्मलैः कर्णाकर्णिकया मिथः कथममी घूर्णन्ति विश्वेऽध्वगाः ।
७५०४-२ द्वित्रैः क्वापि किल श्रुताश्रुतमपि स्पष्टान्यपुष्टारुतं विष्वङ्मूर्छति दुःसहो विरहिणीगेहेषु हाहारवः ।।

७५०५-१ एकद्वैः किमभावि सूरिभिरथ द्वित्राणि मित्राणि किं व्यापन्नानि गताश्च किं त्रिचतुरा घोरा महाव्याधयः ।
७५०५-२ सप्ताष्टैरलमिष्टमेतदपि नश्चेतः क्षणान्पञ्चषान् स्वात्मन्येव रमस्व तेजसि गते कालेऽथवा सर्वतः ।।

७५०६-१ एकद्वैर्दिवसैर्भविष्यति मनाग्दोरन्तरं दन्तुरं द्वित्रैरेव दिनैश्च लोचनपथं र्ॐआवली यास्यति ।
७५०६-२ किं चाभूदिव वासरैस्त्रिचतुरैश्चाञ्चल्यमस्या दृशोस् तज्जेतुं जगतीमनङ्ग किमतीवायासमालंबसे ।।

७५०७-१ एकद्वैर्मधुबिन्दुभिर्मधुलिहः स्यादेव कुक्षिम्भरिः कस्मिन्वा कुसुमे भवन्ति सुलभा तेऽमी पुनः पञ्चषाः ।
७५०७-२ कालः कोऽपि स तादृशः परिणतो येनैकतृष्णाकुलो यद्यत्पुष्पमुपागमत्कृपणवत्तेनास्य मा कुञ्चितं ।।

७५०८-१ एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्राहस्ततः परं ।
७५०८-२ तृतीयं किंचिदुच्चं स्यात्खण्डं गमकशोभनं ।।

७५०९-१ एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
७५०९-२ तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ।।

७५१०-१ एकन्तु लोकवेदेभ्यः सारमाकृष्य कथ्यते ।
७५१०-२ प्राणात्ययेऽपि न त्याज्यो न्याय्यो धर्मश्लथः पथः ।।

७५११-१ एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने ।
७५११-२ यद्येकोऽपि त्यजेदन्नं सर्वैरुच्छिष्टभोजनं ।।

७५१२-१ एकपत्नीसमासक्तैर्भवद्भिः संहतैर्मिथः ।
७५१२-२ स्थातव्यमप्रसादेन भेदमूलं हि योषितः ।।

७५१३-१ एकपुंसा न गन्तव्यं काकसर्पस्य कारणात् ।
७५१३-२ कर्कटस्य प्रसादेन ब्राह्मणो जीवितो यथा ।।

७५१४-१ एकपुच्छश्चतुष्पादः ककुद्मान्लम्बकम्बलः ।
७५१४-२ गोरपत्यं बलीवर्दो घासमत्ति सुखेन सः ।।

७५१५-१ एकप्रियाचरणपद्मपरीष्टिजात- क्लेशस्य मे हृदयमुत्तरलीचकार ।
७५१५-२ उद्भिन्ननिर्भरमनोभवभावमुग्ध- नानाङ्गनावदनचन्द्रमसां दिदृक्षा ।।

७५१६-१ एकभवे रिपुपन्नगदुःखं जन्मशतेषु मनोभवदुःखं ।
७५१६-२ चारुधियेति विचिन्त्य महान्तः कामरिपुं क्षणतः क्षपयन्ति ।।

७५१६आ-१ एकभुक्तं सदारोग्यं द्विभुक्तं बलवर्द्धनं ।
७५१६आ-२ त्रिभुक्तेर्व्याधिपीडा स्याच्चतुर्भुक्तेर्मृतिर्ध्रुवं ।।

७५१७-१ एकमपि क्षणं लब्ध्वा सम्यक्त्वं यो विमुञ्चति ।
७५१७-२ संसारार्णवमुत्तीर्य लभते सोऽपि निर्वृतिं ।।

७५१८-१ एकमपि सतां सुकृतं विकसति तैलं यथा जले न्यस्तं ।
७५१८-२ असतामुपकारशतं संकुचति सुशीतले घृतवत् ।।

७५१९-१ एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।
७५१९-२ पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वा सोऽनृणी भवेत् ।।

७५२०-१ एकमप्यत्र यो बिन्दुं भक्षयेन्मधुनो नरः ।
७५२०-२ सोऽपि दुःखवृषाकीर्णे पतते भवसागरे ।।

७५२१-१ एकमस्य परमेकमुद्यमं निस्त्रपत्वमपरस्य वस्तुनः ।
७५२१-२ नित्यमुष्णमहसा निरस्यते नित्यमन्धतमसं प्रधावति ।।

७५२२-१ एकमात्रो लघुः प्रोक्तो द्विमात्रश्च गुरुः स्मृतः ।
७५२२-२ प्लुतस्त्रिमात्रको ज्ञेयो द्रुतः स्यादर्धमात्रकः ।।

७५२३-१ एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
७५२३-२ हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ।।

७५२४-१ एकमुत्कण्ठया व्याप्तं अन्यद्दयितया हृतं ।
७५२४-२ चैतन्यमपरं धत्ते कियन्ति हृदयानि मे ।।

७५२५-१ एकमेव गुणं प्राप्य नम्रतामगमद्धनुः ।
७५२५-२ तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः ।।

७५२६-१ एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
७५२६-२ एतेषामेव वर्णानां शुश्रूषामनसूयया ।।

७५२७-१ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणं ।
७५२७-२ कुलं दहति राजाग्निः सपशुद्रव्यसंचयं ।।

७५२८-१ एकमेव पुरस्कृत्य दश जीवन्ति मानवाः ।
७५२८-२ विना तेन न शोभन्ते यथा संख्याङ्कबिन्दवः ।।

७५२९-१ एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिं ।
७५२९-२ अस्यास्त्रिबलिबन्धेन सैव मध्यस्य नम्रता ।।

७५३०-१ एकमेव हि दारिद्र्यं क्लिश्नाति सकलं जगत् ।
७५३०-२ तमहं शाब्दिकं वन्दे यश्चकार नपुंसकं ।।

७५३१-१ एकमेवाक्षि वामाक्षि रञ्जयाञ्जनलेखया ।
७५३१-२ जायतामैन्दवे बिम्बे खञ्जनाम्बुजसंगमः ।।

७५३२-१ एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।
७५३२-२ सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ।।

७५३३-१ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
७५३३-२ पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ।।

७५३४-१ एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशतां ।
७५३४-२ भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ।।

७५३५-१ एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् ।
७५३५-२ न तत्तिसृभिरष्टाभिः सहस्रेणापि कस्यचित् ।।

७५३६-१ एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर ।
७५३६-२ जय षण्मुखनुत सप्त- च्छदगन्धिमदाष्टतनुतनय ।।

७५३७-१ एकवर्णं यथा दुग्धं बहुवर्णासु धेनुषु ।
७५३७-२ तथा धर्मस्य वैचित्र्ये तत्त्वमेकं परं पुनः ।।

७५३८-१ एकवर्णमिदं पूर्वं विश्वमासीद्युधिष्ठिर ।
७५३८-२ कर्मक्रियाविभेदेन चातुर्वर्ण्यं प्रतिष्ठितं ।।

७५३९-१ एकवर्णो भवेद्यस्तु लक्षणैकेन संयुतः ।
७५३९-२ स खड्गराजो नृपतेर्विज्ञेयः शुभकारकः ।।

७५४०-१ एकवापीजलं पश्य इक्षौ मधुरतां व्रजेत् ।
७५४०-२ निम्बे कटुकतां याति पात्रापात्राय भोजनं ।।

७५४१-१ एकवापीभवं तोयं पात्रापात्रविशेषतः ।
७५४१-२ आम्रे मधुरतामेति निम्बे कटुकतामपि ।।

७५४२-१ एकविंशतिरादिष्टाः नरकाः शास्त्रपारगैः ।
७५४२-२ गर्भवाससमीपे ते कलां नार्हन्ति षोडशीं ।।

७५४३-१ एकविंशतिवर्णाङ्घ्रिर्भवेच्शृङ्गारके रसे ।
७५४३-२ कामदोऽभीष्टदः पुसां ताले तुरगलीलके ।।

७५४३-३ ... ... ... ... ... ... ।।

७५४४-१ एकविंशतिवारेण कुक्कुटस्यासृजोक्षितं ।
७५४४-२ तत्क्षणाद्दाडिमीबीजं वर्धते फलति ध्रुवं ।।

७५४५-१ एकविंशतिसंजप्तं जलं मन्त्रेण पाययेत् ।
७५४५-२ यदा वान्तिस्तदा मृत्युर्न वान्तिर्जीवति ध्रुवं ।।

७५४६-१ एकविद्याप्रधानोऽपि बहुज्ञानी भवेन्नरः ।
७५४६-२ सुभाषितानि शिक्षेत यानि शास्त्रोद्धृतानि वै ।।

७५४७-१ एकवृक्षसमारूढा नानावर्णा विहंगमाः ।
७५४७-२ प्रातर्दश दिशो यान्ति का तत्र परिदेवना ।।

७५४८-१ एकवृक्षे यथा रात्रौ नानापक्षिसमागमः ।
७५४८-२ प्रातर्दश दिशो यान्ति तद्वद्भूतसमागमः ।।

७५४९-१ एकवेशाश्रयाज्जातेर्वर्णस्यापि प्रगोपनं ।
७५४९-२ यथा हस्तिपदेऽन्येषां लीयन्ते चरणा अपि ।।

७५५०-१ एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि हि ।
७५५०-२ सहेन्महाप्रहाराणां शतं युद्धेषु वारणः ।।

७५५१-१ एकशीलवयोविद्याजातिव्यसनवृत्तयः ।
७५५१-२ साहचर्ये भवेन्मित्रं एभिर्यदि तु सार्जवैः ।।

७५५२-१ एकश्चेत्पूर्वपुरुषः कुले यश्च बहुश्रुतः ।
७५५२-२ अपरः पापकृन्मूर्खः कुलं कस्यानुवर्तते ।।

७५५३-१ एकसार्थप्रयातानां सर्वेषां तत्र गामिनां ।
७५५३-२ यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ।।

७५५४-१ एकसुकृतेन दुष्कृत- शतानि ये नाशयन्ति ते सेव्याः ।
७५५४-२ न त्वेकदोषजनितो येषां कोपः कृतशतघ्नः ।।

७५५५-१ एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथं ।
७५५५-२ सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनैः ।।

७५५७-१ एकस्त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च ।
७५५७-२ तापं च संमदरसं च रतिं च तन्वन् शौर्योष्मणा च विनयेन च लीलया च ।।

७५५७आ-१ एकस्त्रेधा नयसुनिपुणैर्योगिभिः सेवकैर्वा निर्बाधं यः सपदि विदितो भाति सर्वस्वरूपः ।
७५५७आ-२ सोऽयं नन्दव्रजमुपगतः साकमाभीरवृन्दैर् वृन्दारण्ये विहरति परानन्दभूतिर्मुकुन्दः ।।

७५५८-१ एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः ।
७५५८-२ साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ।।

७५५९-१ एकस्त्वं मरुभूरुहेन्द्र विततैः शाखाशतैरञ्चितः पुष्प्यत्पुष्पफलान्वितैरमृदितैर्जीव्याः सहस्रं समाः ।
७५५९-२ अश्रान्तं श्रमरुग्णपान्थजनतासर्वार्थनिर्वाहणं कस्त्वां सात्त्विकमन्तरेण भुवनं निर्मातु धर्माशयः ।।

७५६०-१ एकस्त्वमावहसि जन्मनि संक्षये च भोक्तुं स्वयं स्वकृतकर्मफलानुबन्धं ।
७५६०-२ अन्यो न जातु सुखदुःखविधौ सहायः स्वाजीवनाय मिलितं विटपेटकं ते ।।

७५६१-१ एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः ।
७५६१-२ कस्यान्यत्रामृतेऽस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद्वः ।।

७५६२-१ एकस्माद्वृक्षाद्यज्ञपात्राणि राजन् स्रुक्च द्रोणी वोढनी पीडनी च ।
७५६२-२ एतद्राजन्ब्रुवतो मे निबोध एकस्मात्पुरुषाज्जायतेऽसच्च सच्च ।।

७५६३-१ एकस्मिञ्जनिरावयोः समजनि स्वच्छे सरोवारिणि भ्रातः काचिदिहैव कानिचिदहान्यत्र व्यतीतानि नौ ।
७५६३-२ लब्धं तामरस त्वया मृगदृशां लीलावतंसास्पदं शैवालं विलुठामि पामरवधूपादाहते पाथसि ।।

७५६४-१ एकस्मिञ्शयने पराङ्गुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवं ।
७५६४-२ दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ।।

७५६५-१ एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि ।
७५६५-२ आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ।।

७५६६-१ एकस्मिञ्शयने सरोरुहदृशोर्विज्ञाय निद्रां तयोर् एकां पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् ।
७५६६-२ अन्यस्याः सविधं समेत्य निभृतव्यालोलहस्ताङ्गुलि- व्यापारैर्वसनाञ्चलं चपलयन्स्वापच्युतिं क्लिप्तवान् ।।

७५६७-१ एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणिर् मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः ।
७५६७-२ सोऽयं दैववशादभूदतितरां काचोपमः साम्प्रतं किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ।।

७५६८-१ एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते ।
७५६८-२ दस्युभिर्मुषितस्येव हृदयं दह्यते चिरं ।।

७५६९-१ एकस्मिन्नयने भृशं तपति यः काले स दाहक्रमो येनातन्यत यत्प्रकाशसमये नैशं पदं दुर्लभं ।
७५६९-२ सव्य्ॐआवयवस्य यस्य विदिता लोके प्रकाशस्थितिः श्रीसूर्यः क्षणसेवितोऽपि हि महादेवः स नस्त्रायतां ।।

७५७०-१ एकस्मिन्नेव जायेते कुले क्लीबमहारथौ ।
७५७०-२ फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ।।

७५७१-१ एकस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः ।
७५७१-२ केकी कूजति चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ।।

७५७२-१ एकस्मिन्यत्र निधनं प्रापिते दुष्टकारिणि ।
७५७२-२ बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ।।

७५७३-१ एकस्मिन्विजिते चित्ते विजितं सकलं जगत् ।
७५७३-२ अजिते तु पुनस्तस्मिन्न पुत्रोऽपि विनिर्जितः ।।

७५७४-१ एकस्मिन्विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः किंतु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।
७५७४-२ त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ्मया लभ्यते छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ।।

७५७५-१ एकस्मै पूर्णमन्यस्मै कृशं तुल्यगुणोदये ।
७५७५-२ भेदाद्यदर्पितं रागद्वेषदानेन तेन किं ।।

७५७६-१ एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितं ।
७५७६-२ गतानुगतिको लोको न लोकः पारमार्थिकः ।।

७५७७-१ एकस्य जन्मनोऽर्थे मूढाः कुर्वन्ति यानि पापानि ।
७५७७-२ जनयन्ति तानि दुःखं तेषां जन्मान्तरसहस्रं ।।

७५७८-१ एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य ।
७५७८-२ विश्वं सशैलकाननं आननमालोकते यस्य ।।

७५७९-१ एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य ।
७५७९-२ तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ।।

७५८०-१ एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।
७५८०-२ कः श्रौतस्यात्मनो भीरो भारः स्याद्दुरितेन ते ।।

७५८१-१ एकस्य सृष्टिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले ।
७५८१-२ भोगे भवानी समरेषु दुर्गा कोपेषु काली पुरुषेषु विष्णुः ।।

७५८२-१ एकस्य हि प्रसादेन कृत्स्नो लोकः प्रसीदति ।
७५८२-२ व्याकुलेनाकुलः सर्वो भवतीति विनिश्चयः ।।

७५८३-१ एकस्यापि न यः शक्तो मनसः सन्निबर्हणे ।
७५८३-२ महीं सागरपर्यन्तां कथं नु स विजेष्यते ।।

७५८४-१ एकस्यापि मनोभुवस्तदबलापाङ्गैर्जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयं ।
७५८४-२ यस्त्वेनं सबलं च जेतुमभितस्तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस्तु तद्गुणकथा स्तम्भाय नः केवलं ।।

७५८५-१ एकस्याप्यतिथेरन्नं यः प्रदातुं न शक्तिमान् ।
७५८५-२ तस्यानेकपरिक्लेशे गृहे किं वसतः फलं ।।

७५८६-१ एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमादस्तं याति कलानिधिस्तदुभयोरस्तः प्रशस्तोऽचलः ।
७५८६-२ को नामोदयिनं करोति न शिर्ॐआणिक्यमस्तं पुनर् यातं यः कुरुते भवानिव स दुष्प्रापोऽयमुच्चैःशिराः ।।

७५८७-१ एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
७५८७-२ बहून्वै प्राणिनोऽथैकं भवेत्तस्येह पातकं ।।

७५८८-१ सुखमेधन्ति बहवो यस्मिंस्तु निहते सति ।
७५८८-२ तस्मिन्हते नास्ति भद्रे पातकं नोपपातकं ।।

७५८९-१ एकस्यास्तपनकरैः करालिताया बिभ्राणः सपदि सितोष्णवारणत्वं ।
७५८९-२ सेवायै वदनसरोजनिर्जितश्रीर् आगत्य प्रियमिव चन्द्रमाश्चकार ।।

७५९०-१ एकस्यैव न पर्याप्तं अस्ति यद्ब्रह्मकोशजं ।
७५९०-२ आशया वर्द्धितस्यास्ति तस्याल्पमपि पूर्तिकृत् ।।

७५९१-१ एकां कृत्वा तनुमनुपमां चन्द्रचूडेन सार्धं यस्त्यक्तोऽर्धः सततविरहक्लेशभागी भवान्या ।
७५९१-२ तेनाङ्गानां रचितमुचितं संविभक्तेन कर्तुं नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ।।

७५९२-१ एकाकिना तपो द्वाभ्यां पठनं गायनं त्रिभिः ।
७५९२-२ चतुर्भिर्गमनं क्षेत्रं पञ्चभिर्बहुभी रणः ।।

७५९३-१ एकाकिना न गन्तव्यं यदि कार्यशतं भवेत् ।
७५९३-२ एककुक्कुटमात्रेण ब्राह्मणः परिरक्षितः ।।

७५९४-१ एकाकिना न गन्तव्यं यदि कार्यशतान्यपि ।
७५९४-२ कर्कटीजन्तुमात्रेण कालसर्पो निपातितः ।।

७५९५-१ एकाकिनि वनवासिन्य् अराजलक्ष्मण्यनीतिशास्त्रज्ञे ।
७५९५-२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ।।

७५९६-१ एकाकिनीं रहः क्षीबां लब्ध्वा दुर्लभयोषितं ।
७५९६-२ अप्रौढोऽनुपभुज्यान्यदिने दूत्यार्थयेत यः ।।

७५९७-१ विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणं ।
७५९७-२ नीत्या कामयतेऽन्येद्युः शोच्यस्ताभ्यां परोऽस्ति कः ।।

७५९८-१ एकाकिनी यदबला तरुणी तथाहं अस्मिन्गृहे गृहपतिश्च गतो विदेशं ।
७५९८-२ किं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ।।

७५९९-१ एकाकिन्या मम गृहमिदं यामिको मामकोऽन्धः का मे नोदेत्यहह मनसस्तस्करेणात्र भीतिः ।
७५९९-२ दैवेनैवं यदि न सुखितः स्याः श्रमेण प्रसुप्तः पान्थ ब्रूमः किमिह सदृशो नैष नैशो निवासः ।।

७६००-१ एकाकी गृहसंत्यक्तः पाणिपात्रो दिगम्बरः ।
७६००-२ सोऽपि संबाध्यते लोके तृष्णया पश्य कौतुकं ।।

७६०१-१ एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः ।
७६०१-२ एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ।।

७६०२-१ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
७६०२-२ कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ।।

७६०३-१ एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
७६०३-२ श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ।।

७६०४-१ एका गङ्गा प्रयागे मलयपरिसरे चन्दनं मौक्तिकाली कान्ताकण्ठे हिमांशुर्वियति सरसि श्वेतमब्जं तथास्याः ।
७६०४-२ कालिन्दी कालसर्पा मरकततरलो लाञ्छनं भृङ्गमालेत्य् एवं ते यत्र कीर्तिः परिणमति युता यत्र शत्रोरकीर्त्या ।।

७६०५-१ एकाग्निकर्म हवनं त्रेतायां यच्च हूयते ।
७६०५-२ अन्तर्वेद्यां च यद्दानं इष्टं तदभिधीयते ।।

७६०६-१ एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
७६०६-२ राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ।।

७६०७-१ एकाग्रताथ संकल्पः स्नायुवद्वर्द्धनक्षमौ ।
७६०७-२ नित्याभ्यासप्रयोगाभ्यां अधिकाधिकमृध्यतः ।।

७६०८-१ एकाङ्घ्रिं विनिधाय कान्तचरणे तज्जानुदेशे परं लीलोदञ्चितमध्यमा करयुगेणावर्ज्य तत्कन्धरां ।
७६०८-२ वक्षस्तस्य घनोन्नतस्तनभरेणापीड्य गाढं रसादास्यं धन्यतमस्य पूर्णपुलका चन्द्रानना चुम्बति ।।

७६०९-१ एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
७६०९-२ अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वं ।।

७६१०-१ एकादशरुद्राणां एका गौरीत्यनौचितीं मत्वा ।
७६१०-२ राघव नृप तव यशसा दशापि गौरीकृता हरितः ।।

७६११-१ एकादशस्थे गोविन्दे सर्वेऽप्येकादशे स्थिताः ।
७६११-२ किं कुर्वन्ति ग्रहाः सर्वे शनिरङ्गारको रविः ।।

७६१२-१ एकादशाक्षरात्पादादेकैकाक्षरवर्धितैः ।
७६१२-२ खण्डैर्ध्रुवाः षोडश स्युः षड्विंशत्यक्षरावधि ।।

७६१३-१ एकानपाङ्गैरपरांस्तरङ्गैर् भ्रुवोर्विलासैरितरं च हासैः ।
७६१३-२ विमोहयन्त्यन्यमहो रहोभिः को वा कलां वेद कलावतीनां ।।

७६१४-१ एकान्तमन्दिरगतं मदनोपमेयं तल्पोपविष्टमतुलं रतिरूपरम्या ।
७६१४-२ बाला चकोरनयना नयनातिथिं तं कृत्वा नमद्वदनपङ्कजमाननाम ।।

७६१५-१ एकान्तशान्तमेकं मन्यन्ते मानवा निवासाख्यं ।
७६१५-२ उग्रस्य च शीतस्य च नाशकरं कार्ययुग्मस्य ।।

७६१६-१ एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
७६१६-२ अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य ।।

७६१७-१ एकान्तसुन्दरविधानजडः क्व वेधाः सर्वाङ्गकान्तिचतुरं क्व च रूपमस्याः ।
७६१७-२ मन्ये महेश्वरभयान्मकरध्वजेन प्राणार्थिना युवतिरूपमिदं गृहीतं ।।

७६१८-१ एकान्तेन हि सर्वेषां न शक्यं तात रोचितुं ।
७६१८-२ मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ।।

७६१९-१ एकान्ते वनतो गृहं शशिमुखोऽप्यन्यादृशो दृश्यते क्षिप्रं साधय यातु पुत्रि सुदिने भुक्त्वान्यमावासकं ।
७६१९-२ श्वश्र्वा संभ्रमिता किलेति बहुशः संप्रेरयन्त्या वधूः पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनं ।।

७६२०-१ एकान्ते विजने देशे पवित्रे निरुपद्रवे ।
७६२०-२ कम्बलाजिनवस्त्राणां उपर्यासनमभ्यसेत् ।।

७६२१-१ एकान्ते विजने रम्ये पवित्रे निरुपद्रवे ।
७६२१-२ सुखासने समाधिः स्याद्वस्त्राजिनकुशोत्तरे ।।

७६२२-१ एकान्ते सुखमास्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगदिदं तद्व्यापितं दृश्यतां ।
७६२२-२ प्राक्कर्म प्रविलोप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मनास्थीयतां ।।

७६२३-१ एकापवर्गसमये जगतोऽपवर्गः सर्वापवर्गसमये पुनरस्तशङ्कः ।
७६२३-२ ईदृग्विधं कमपि पक्षमिहावलम्ब्य स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ।।

७६२४-१ एकापि पञ्चशान्ता तारा वाञ्छाप्तये शुभासीना ।
७६२४-२ लाभ उभाभ्यामधिकस् तिस्रो राज्याय यात्रायां ।।

७६२५-१ एका प्रसूयते माता द्वितीया वाक्प्रसूयते ।
७६२५-२ वाग्जातमधिकं प्रोचुः सोदर्यादपि बान्धवात् ।।

७६२६-१ एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः ।
७६२६-२ कल्पकालावसानेऽपि न ते यास्यन्ति विक्रियां ।।

७६२७-१ एका भार्या त्रयः पुत्रा द्वौ हलौ दश धेनवः ।
७६२७-२ ग्रामेवासः पुरासत्रैः स्वर्गादपि मनोहरः ।।

७६२८-१ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको भुवनविजयी मन्मथो दुर्निवारः ।
७६२८-२ शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ।।

७६२९-१ एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली ।
७६२९-२ लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरं ।।

७६३०-१ एका भूरुभयोरैक्यं उभयोर्दलकाण्डयोः ।
७६३०-२ शालिश्यामाकयोर्भेदः फलेन परिचीयते ।।

७६३१-१ एकामधीत्य विद्यां बिभेति बहुविद्यपरिषदं प्राप्तः ।
७६३१-२ क्वासन्नशस्त्रनिकरः कुत्रैकशरः पुनः पुरुषः ।।

७६३२-१ एकामिषप्रभवमेव सहोदराणां उज्जृम्भते जगति वैरमिति प्रसिद्धं ।
७६३२-२ पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ।।

७६३३-१ एकामिषाभिलाषो हि बीजं वैरमहातरोः ।
७६३३-२ तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयोः ।।

७६३४-१ एकाम्भोधीकृतायां भुवि जगदखिलं निर्जनीकृत्य खेलन् देवः कालीसहायः प्रसभविहरणोन्मुक्तलीलाट्टहासः ।
७६३४-२ सद्यो दंष्ट्रांशुभिन्ने तमसि निजवपुर्बिम्बमालोक्य कस्त्वं कस्त्वं ब्रूहीति कोपादभिदधदभयं भैरवश्चेष्टतां वः ।।

७६३५-१ एकारिमित्रयोश्चेथ्परस्परं भूपयोर्भेदः ।
७६३५-२ तदुपरि परिणतनीतिः सुखमभियोगं करोतु गतभीतिः ।।

७६३६-१ एकारौकारयुक्ता हरिहरिजहराः पञ्च बाणाः स्मरस्य ख्याता लक्ष्याण्यमीषां हृदयकुचदृशो मूर्ध्नि गुह्ये क्रमेण ।
७६३६-२ मर्मस्वेतेषु भूयो निजनयनधनुःप्रेरितैस्तैः पतद्भिः स्यन्दन्ते सुन्दरीणां ज्वलदनलनिभैर्बिन्दवः कामवारां ।।

७६३७-१ एकार्थां सम्यगुद्दिश्य यात्रां यत्र हि गच्छतः ।
७६३७-२ य संहतप्रयाणस्तु सन्धिः संयोग उच्यते ।।

७६३८-१ एकार्थाभिनिवेशित्वं अरिलक्षणमुच्यते ।
७६३८-२ दारुणस्तु स्मृतः शत्रुर्विजिगीषुगुणान्वितः ।।

७६३९-१ एकावलीकलितमौक्तिककैतवेन कस्याश्चिदुन्नतपयोधरयुग्मसेवां ।
७६३९-२ चक्रुर्मनांसि यमिनामतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि ।।

७६४०-१ एकावस्थितिरस्तु वः पुरमुरप्रद्वेषिणोर्देवयोः प्रालेयाञ्जनशैलशृङ्गसुभगच्छायाङ्गयोः श्रेयसे ।
७६४०-२ तार्क्ष्यत्रासविहस्तपन्नगफटा यस्यां जटापालयो बालेन्दुद्युतिकोशसुप्तजलजो यस्यां च नाभीह्रदः ।।

७६४१-१ एका वा दुग्धिका तुम्बी शङ्खपुष्पी जटा धृता ।
७६४१-२ कण्ठदन्तोद्भवा भूतवेदनाहरणक्षमा ।।

७६४२-१ एकासनस्था जलवायुभक्षा मुमुक्षवस्त्यक्तपरिग्रहाश्च ।
७६४२-२ पृच्छन्ति तेऽप्यम्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः ।।

७६४३-१ एकाहं जपहीनस्तु सन्ध्याहीनो दिनत्रयं ।
७६४३-२ द्वादशाहमनग्निस्तु शूद्र एव न संशयः ।।

७६४४-१ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः ।
७६४४-२ श्रीपालनामा कविचक्रवर्त्ती प्रशस्तिमेतामकरोत्प्रशस्तां ।।

७६४५-१ एकाहमपि कौन्तेय भूयिष्ठमुदकं कुरु ।
७६४५-२ कुलं तारयते तात सप्त सप्त च सप्त च ।।

७६४६-१ एकाहारेण संतुष्टः षट्कर्मनिरतः सदा ।
७६४६-२ ऋतुकालाभिगामी च स विप्रो द्विज उच्यते ।।

७६४७-१ एकिकेव निजवृन्दमध्यगाप्य् उच्चुकूज सभयं सितच्छदी ।
७६४७-२ दन्तमूलमसकृच्च संशयादाममर्श करिणः करेणुका ।।

७६४८-१ एकीकृतस्त्वचि निषिक्त इवावपीड्य निर्भुग्नपीनकुचकुड्मलयानया मे ।
७६४८-२ कर्पूरहारहरिचन्दनचन्द्रकान्त- निष्यन्दशैवलमृणालहिमादिवर्गः ।।

७६४९-१ एकीकृत्य किमोषधीपतिरसैराकाशभाण्डोदरे फुल्लत्पङ्कजिनीजनाम्बुजमुखध्मातैः समन्तान्मुहुः ।
७६४९-२ काष्ठोत्थारुणदीप्तिवह्निपटलैराताप्य सम्यग्भृशं तारापारदमारणं वितनुते वैद्योऽनवद्यो रविः ।।

७६५०-१ एकीभावं गतयोर् जलपयसोर्मित्रचेतसोश्चैव ।
७६५०-२ व्यतिरेककृतौ शक्तिर् हंसानां दुर्जनानां च ।।

७६५१-१ एकीभूय स्फुटमिव किमप्याचरद्भिः प्रलीनैर् एभिर्भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः ।
७६५१-२ तस्मादेषां त्यज परिचयं चिन्तय स्वव्यवस्थां आभाषस्ते किमु न विदितः खण्डितः पण्डितः स्यात् ।।

७६५२-१ एके कुटीरकोणेऽपि न लक्ष्यन्ते स्थिताः क्वचित् ।
७६५२-२ अन्येषां विभवस्यैतद्ब्रह्माण्डमपि संकटं ।।

७६५३-१ एके केचित्यतिकरगताः पात्रसंज्ञां लभन्ते गायन्त्यन्ये सरसमधुरं वीणया संप्रयुक्ताः ।
७६५३-२ एके तेषां सहगतिवशाद्दुस्तरं तारयन्ति केचित्तेषां ज्वलितहृदया रक्तमेवापिबन्ति ।।

७६५४-१ एके तुम्बा व्रतिकरगताः पात्रतामानयन्ति गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः ।
७६५४-२ एके तावद्ग्रथितसगुणा दुस्तरं तारयन्ति तेषां मध्ये ज्वलितहृदया रक्तमेके पिबन्ति ।।

७६५५-१ एकेऽद्य प्रातरपरे पश्चादन्ये पुनः परे ।
७६५५-२ सर्वे निःसीम्नि संसारे यान्ति कः केन शोच्यते ।।

७६५६-१ एकेन केनचिदनर्घमणिप्रभेण काव्यं चमत्कृतिपदेन विना सुवर्णं ।
७६५६-२ निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानां ।।

७६५७-१ एकेन केनापि गुणेन नीचोऽप्य् उच्चैः प्रतिष्ठां लभते जगत्सु ।
७६५७-२ दृष्टान्तमग्रे मृदुताप्रसिद्धो दोषाकरोऽप्युच्चपदं प्रपन्नः ।।

७६५८-१ एकेन चुलुकेनाब्धिर्निपीतः कुम्भयोनिना ।
७६५८-२ तस्योदयेऽतः कालुष्यं त्यजन्त्यापो भयादिव ।।

७६५९-१ एकेन चूर्णकुन्तलं अपरेण करेण चिबुकमुन्नमयन् ।
७६५९-२ पश्यामि बाष्पधौत- श्रुति नगरद्वारि तद्वदनं ।।

७६६०-१ एकेन चेत्परिहृतोऽसि महेश्वरेण किं खेदमावहसि केतक निर्गुणोऽसौ ।
७६६०-२ अन्ये न किं जगति सन्ति परं गुणज्ञा ये त्वां वहन्ति शिरसा नरदेवदेवाः ।।

७६६१-१ एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता ।
७६६१-२ दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ।।

७६६२-१ एकेन प्रियसाक्षिणा जितवती वीणां वचोभिर्निजैर् गत्या मन्दिर एव विश्वगमनं हंसं जिगायाचिरात् ।
७६६२-२ वक्त्रेणाद्वयमोदिनेन्दुमजयत्सर्वप्रमोदप्रदं दृष्ट्या लक्ष्यपदाग्रयेव दलयत्यम्भोरुहाणां मदं ।।

७६६३-१ एकेन राजहंसेन या शोभा सरसोऽभवत् ।
७६६३-२ न सा बकसहस्रेण परितस्तीरवासिना ।।

७६६४-१ एकेन र्ॐअनालेन जातं पङ्केरुहद्वयं ।
७६६४-२ ज्ञात्वाधो धनमस्यास्ति खनन्ति निशि रागिणः ।।

७६६५-१ एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
७६६५-२ दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ।।

७६६६-१ एकेन संधिः कलहोऽपरेण कार्योऽभितो वा प्रसमीक्ष्य वृद्धिं ।
७६६६-२ एवं प्रयुञ्जीत जिगीषुरेता नीतीर्विजानन्नहितात्मसारं ।।

७६६७-१ एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः ।
७६६७-२ दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवां ।।

७६६८-१ एकेनांशेन धर्मार्थः कर्तव्यो भूतिमिच्छता ।
७६६८-२ एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ।।

७६६९-१ एकेनाक्ष्णा परिततरुषा वीक्षते व्य्ॐअसंस्थं भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तं ।
७६६९-२ अह्नश्छेदे दयितविरहा शङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ।।

७६७०-१ एकेनापाति लत्ता पतिवपुषि परेणापि पीतः पिता ते भ्रातान्येनापि शप्तस्त्रिभुवनतलतोऽन्येन निर्वासितासि ।
७६७०-२ सद्यः श्रीवीरभूपस्तृणमिव मनुते त्वां सरोजालये यन् मातस्तज्जातिमात्रप्रणयिनि मयि तन्मा स्म कोपं विदध्याः ।।

७६७१-१ एकेनापाति लत्ता पतिवपुषि परेणापि पीतोऽस्ति तातो भ्राता शप्तः परेण त्रिभुवनतलतोऽन्येन निष्कासितासि ।
७६७१-२ छन्नं गेहं परेणाऽकलि च तदपरेणास्ति सापत्न्यशीला तस्मान्नित्यं द्विजेभ्यो मधुरिपुमहिले त्वं वियुक्तासि मन्ये ।।

७६७२-१ एकेनापि गुणवता जातिविशुद्धेन चारुकृत्येन ।
७६७२-२ स्वकुलमलंकृतमखिलं मुकुटं मुक्ताफलेनेव ।।

७६७३-१ एकेनापि गुणवता विद्यायुक्तेन साधुना ।
७६७३-२ कुलं पुरुषसिंहेन चन्द्रेणेव प्रकाश्यते ।।

७६७४-१ एकेनापि गुणेनर्द्धो लभते स्पृहणीयतां ।
७६७४-२ काकल्यैव पिको लोकैर्मोद्यते मलिनोऽप्यसौ ।।

७६७५-१ एकेनापि गुणेनाहो स्पृहणीयो नरो भवेत् ।
७६७५-२ कलाभृत्त्येन रुचिरश्चन्द्रो दोषाकरोऽपि सन् ।।

७६७६-१ एकेनापि पयोधिना जलमुचस्ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः ।
७६७६-२ आहो शुष्यति दैवदृष्टिवलनादम्भोभिरम्भ्ॐउचः संभूयापि विधातुमस्य रजसि स्तैमित्यमप्यक्षमाः ।।

७६७७-१ एकेनापि विनीतेन सुतेनोद्ध्रियते कुलं ।
७६७७-२ गङ्गावतारणापारप्रथं पश्य भगीरथं ।।

७६७८-१ एकेनापि सुधीरेण सोत्साहेन रणं प्रति ।
७६७८-२ सोत्साहं जायते सैन्यं भग्ने भङ्गमवाप्नुयात् ।।

७६७९-१ अत एव हि वाञ्छन्ति भूपा योधान्महाबलान् ।
७६७९-२ शूरान्धीरान्कृतोत्साहान्वर्जयन्ति च कातरान् ।।

७६८०-१ एकेनापि सुपुत्रेण जायमानेन सत्कुलं ।
७६८०-२ शशिना चैव गगनं सर्वदैवोज्ज्वलीकृतं ।।

७६८१-१ एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
७६८१-२ आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी ।।

७६८२-१ एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
७६८२-२ कुलमुज्ज्वलतां याति चन्द्रेण गगनं यथा ।।

७६८३-१ एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयं ।
७६८३-२ सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ।।

७६८४-१ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
७६८४-२ वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ।।

७६८५-१ एकेनापि हि शूरेण पादाक्रान्तं महीतलं ।
७६८५-२ क्रियते भास्करेणेव स्फारस्फुरिततेजसा ।।

७६८६-१ एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि क्षणमास्स्व सांप्रतममी सर्वे वयं दध्महे ।
७६८६-२ इत्युल्लासितदोष्णि गोपनिवहे किंचिद्भुजाकुण्चन- न्यञ्चच्छैलभरार्दिते विरमति स्मेरो हरिः पातु वः ।।

७६८७-१ एकेनैव हि कश्चिद्गुणेन जगति प्रसिद्धिमुपयाति ।
७६८७-२ एकेन करेण गजः करी न सूर्यः सहस्रेण ।।

७६८८-१ एकेनोद्धृत्य खङ्गं हृदि पतितमिषुं पाणिनैकेन भञ्जन् भ्रूभेदालंकृतास्यः सरभसनयनः स्पष्टदष्टाधरोष्ठः ।
७६८८-२ भीतैः क्रव्यादवृन्दैरनुपहततनुः कुञ्जरेन्द्रोपधानः शेते योधप्रधानो यदि मरणमिदं लभ्यते किं जयेन ।।

७६८९-१ एकेयं रसना न शब्दमभजद्भेजेऽनुवारं परा नेत्रं किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परं ।
७६८९-२ रागः कश्चन निर्जगाम हृदयात्तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे विपुलको जातोऽङ्कभूसंभ्रमः ।।

७६९०-१ एके वारिनिधौ प्रवेशमपरे लोकान्तरालोकनं केचित्पावकयोगितां निजगदुः क्षीणेऽह्नि चण्डार्चिषः ।
७६९०-२ मिथ्या चैतदसाक्षिकं प्रियसखि प्रत्यक्षतीव्रातपं मन्येऽहं पुनरध्वनीनरमणीचेतोऽधिशेते रविः ।।

७६९१-१ एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।
७६९१-२ हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ।।

७६९२-१ एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
७६९२-२ तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जामीमहे ।।

७६९३-१ एकैकमक्षविषयं भजताममीषां संपद्यते यदि कृतान्तगृहातिथित्वं ।
७६९३-२ पञ्चाक्षगोचररतस्य किमस्ति वाच्यं अक्षार्थमित्यमलधीरधियस्त्यजन्ति ।।

७६९४-१ एकैकशोऽपि निघ्नन्ति विषया विषसंनिभाः ।
७६९४-२ क्षेमी तु स कथं नु स्याद्यः समं पञ्च सेवते ।।

७६९५-१ एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला ।
७६९५-२ विश्राम्यति सुभग त्वां अङ्गुलिरासाद्य मेरुमिव ।।

७६९६-१ एकैकशो विनिघ्नन्ति विषया विषसंनिभाः ।
७६९६-२ किं पुनः पञ्च मिलिताः न कथं नाशयन्ति हि ।।

७६९७-१ एकैकस्य यदादाय पुष्पस्य मधु संचितं ।
७६९७-२ किंचिन्मधुकरीवर्गैस्तदप्यश्नन्ति निर्घृणाः ।।

७६९८-१ एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत् ।
७६९८-२ षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ।।

७६९९-१ एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।
७६९९-२ प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयं ।।

७७००-१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः ।
७७००-२ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ।।

७७०१-१ एकैकोऽसंख्यजीवानां घाततो मधुनः कणः ।
७७०१-२ निष्पद्यते यतस्तेन मध्वश्नाति कथं बुधः ।।

७७०२-१ एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने ।
७७०२-२ अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ।।

७७०३-१ एकैव काचिन्महतामवस्था सूक्ष्माणि वस्त्राण्यथवा च कन्था ।
७७०३-२ कराग्रलग्नाभिनवा च बाला गङ्गातरङ्गेष्वथवाक्षमाला ।।

७७०४-१ एकैव दण्डनीतिस्तु विद्येत्यौशनसाः स्थिताः ।
७७०४-२ तस्यां हि सर्वविद्यानां आरम्भाः संप्रतिष्ठिताः ।।

७७०५-१ एकैव संगमे बाला वियोगे तन्मयं जगत् ।
७७०५-२ कृतोपकार एवायं वियोगः केन निन्द्यते ।।

७७०६-१ एकैव सामृतमयी सुतरामनर्घ्या काप्यस्त्यसौ हिमकरस्य कला ययैव ।
७७०६-२ आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ।।

७७०७-१ एकैव सार्थका चिन्ता धर्मस्यार्थे विचिन्त्यते ।
७७०७-२ द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनी ।।

७७०८-१ एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः परस्ताद्यतीनां ।
७७०८-२ अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः ।।

७७०९-१ एको गिरिशः स्वामी गणता तुल्यैव वल्लभत्वं च ।
७७०९-२ किं कुर्मः कर्मगतौ शुष्यति भृङ्गी विनायकः पीनः ।।

७७१०-१ एको गोत्रे पुमान्प्रोक्तः प्राक्तनैः स्वकुटुम्बभृत् ।
७७१०-२ एकोऽप्यनेकः पुरुषः परेषां भरणक्षमः ।।

७७११-१ एको जयति सद्वृत्तः किं पुनर्द्वौ सुसंहतौ ।
७७११-२ किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ।।

७७१२-१ एको जीवो बहवो देहा एकं तत्त्वं बहवो मोहाः ।
७७१२-२ एका विद्या बहुपाषण्डा विबुधैः क्रियते किमिति वितण्डा ।।

७७१३-१ एकोदरसमुद्भूता एकनक्षत्रजातकाः ।
७७१३-२ न भवन्ति समाः शीले यथा बदरकण्टकाः ।।

७७१४-१ एकोदराः पृथग्ग्रीवा अन्यान्यफलभक्षिणः ।
७७१४-२ असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ।।

७७१५-१ एको दाशरथिः कामं यातुधानाः सहस्रशः ।
७७१५-२ ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ।।

७७१६-१ एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा ।
७७१६-२ एको वासः पत्तने वा वने वा एका भार्या सुन्दरी वा दरी वा ।।

७७१७-१ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
७७१७-२ विद्यैका परमा दृष्टिरहिंसैका सुखावहा ।।

७७१८-१ एको न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः ।
७७१८-२ सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरितां ।।

७७१९-१ एकोना विंशतिः स्त्रीणां स्नानार्थं सरयूं गता ।
७७१९-२ विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ।।

७७२०-१ एकोना विंशतिर्नार्यः क्रीडां कर्तुं वने गताः ।
७७२०-२ विंशतिर्गृहमायाताः शेषो व्याघ्रेण भक्षितः ।।

७७२१-१ एको नेता क्षत्रियो वा द्विजो वा चैका विद्यान्वीक्षिकी वा त्रयी वा ।
७७२१-२ एका भार्या वंशजा वा प्रिया वाप्य् एकं मित्रं भूपतिर्वा यतिर्वा ।।

७७२२-१ एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः षडाननपिता सप्तर्षिभिर्वन्दितः ।
७७२२-२ अष्टाङ्गो नवतुल्य आमरगणे वासो दशाशा दधथ्स्वश्चैकादश सोऽवतान्न विजितो यो द्वादशात्मांशुभिः ।।

७७२३-१ एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
७७२३-२ दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ।।

७७२४-१ एकोऽपि कोऽपि सेव्यो यः क्षीणं क्षीणं पुनर्नवं ।
७७२४-२ अनुद्विग्नं करोत्येव सूर्यश्चन्द्रमसं यथा ।।

७७२५-१ एकोऽपि गुणवान्पुत्रो निर्गुणेन शतेन किं ।
७७२५-२ एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ।।

७७२६-१ एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि ।
७७२६-२ एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनं ।।

७७२७-१ एकोऽपि गुणवान्पुत्रो मा निर्गुणशतं भवेत् ।
७७२७-२ एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः ।।

७७२८-१ एकोऽपि जीयते हन्त कालिदासो न केनचित् ।
७७२८-२ शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ।।

७७२९-१ एकोऽपि त्रय इव भाति कन्दुकोऽयं कान्तायाः करतलरागरक्तरक्तः ।
७७२९-२ भूमौ तच्चरणनखांशुगौरगौरः स्वःस्थः सन्नयनमरीचिनीलनीलः ।।

७७३०-१ एकोऽपि यः सकलकार्यविधौ समर्थः सत्त्वाधिको भवतु किं बहुभिः प्रसूतैः ।
७७३०-२ चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि तारागणः समुदितोऽप्यसमर्थ एव ।।

७७३१-१ एकोऽपि यत्र नगरे प्रसिद्धः स्याद्धनुर्घरः ।
७७३१-२ ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ।।

७७३२-१ एकोऽपि वारणपतिर्द्विषतामनीकं युक्तं निहन्ति मदसत्त्वगुणोपपन्नः ।
७७३२-२ नागेषु हि क्षितिभृतां विजयो निबद्धस् तस्माद्गजाधिकबलो नृपतिः सदा स्यात् ।।

७७३३-१ एकोऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनां ।
७७३३-२ तस्मात्सिंहमिवोदारं आत्मानं वीक्ष्य संपतेत् ।।

७७३४-१ एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
७७३४-२ राजानं राजमात्रं वा प्रापयेन्महतीं श्रियं ।।

७७३५-१ एको बटुर्दर्भकुशाग्रपाणिर् वने वनैः सिञ्चति बालचूतान् ।
७७३५-२ आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ।।

७७३६-१ एको बहूनां मूर्खाणां मध्ये निपतितो बुधः ।
७७३६-२ पद्मः पाथस्तरङ्गाणां इव विप्लवते ध्रुवं ।।

७७३७-१ एको बाणः स्फुरति वलितालोकनं कामिनीनां कामस्यान्यो मलयपवनः कामिनां मर्मभेदी ।
७७३७-२ वीणावेणुक्वणितमपरश्चूतपुष्पं तुरीयः सर्वोत्कण्ठप्रथमसचिवः पञ्चमः पञ्चमोऽपि ।।

७७३८-१ एको भवान्मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।
७७३८-२ तल्लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणमस्तु युद्धं ।।

७७३९-१ एको भावः सदा शस्तो यतीनां भावितात्मनां ।
७७३९-२ श्रीलुब्धानां न लोकानां विशेषेण महीभुजां ।।

७७४०-१ एकोऽभूत्पुलिनात्ततस्तु नलिनाच्चान्योऽपि नाकोरभूथ्प्राच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा ।
७७४०-२ अर्वाञ्चो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास् तान्सर्वानतिशय्य खेलतितरां शाकल्लमल्लः कविः ।।

७७४१-१ एकोऽभून्नलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरस् ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे ।
७७४१-२ अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ।।

७७४२-१ एको भेकः परममुदितः प्राप्य गोष्पादनीरं को मे को मे रटति सततं स्पर्द्धया वाक्यमुच्चैः ।
७७४२-२ गङ्गादीनां सकलसरितां प्राप्य तोयं समुद्रः किंचिद्गर्वं न वहति महान्प्रायशो भूरि रत्नैः ।।

७७४३-१ एको मे शाश्वतात्मा सुखमसुखभुजो ज्ञानदृष्टिस्वभावो नान्यत्किंचिन्निजं मे तनुधनकरणभ्रातृभार्यासुखादि ।
७७४३-२ कर्मोद्भूतं समस्तं चपलमसुखदं तत्र मोहो मुधा मे पर्यालोच्येति जीव स्वहितमवितथं मुक्तिमार्गं श्रय त्वं ।।

७७४४-१ एकोऽम्बुधिर्जगति जीवति येन तानि तावन्ति हन्त सलिलानि समुच्चितानि ।
७७४४-२ येभ्यः कथंचिदपि किंचिदमी पयोदाः पीत्वा चिराय धरणीमपि तर्पयन्ति ।।

७७४५-१ एको रविरतितेजा अतिशूरः केसरी वने वासी ।
७७४५-२ अतिविपुलं खं शून्यं ह्यतिगम्भीरोऽम्बुधिः क्षारः ।।

७७४६-१ एको रसः करुण एव निमित्त भेदाद्भिन्नः पृथक्पृथगिवाश्रयते विवर्तान् ।
७७४६-२ आवर्तबुद्बुदतरङ्गमयान्विकारान् अम्भो यथा सलिलमेव हि तत्समस्तं ।।

७७४७-१ एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात्परः ।
७७४७-२ दुर्वारस्मरबाणपन्नगविषव्यासङ्गमुग्धो जनः शेषः कामविडम्बितो हि विषयान्भोक्तुं न मोक्तुं क्षमः ।।

७७४८-१ एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।
७७४८-२ एकः कार्याणि कुरुते तमाहुर्मध्यमं नरं ।।

७७४९-१ एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः ।
७७४९-२ द्वौ च वक्षसि विज्ञेयौ प्रयाणे चैक एव तु ।।

७७५०-१ एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ।
७७५०-२ ततः पापादधर्माप्तिस्ततो दुःखं प्रवर्तते ।।

७७५१-१ एको वित्तवतः सूनुः पितृहीनः सुयौवने ।
७७५१-२ मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ।।

७७५२-१ नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः ।
७७५२-२ ... ... प्रच्छन्नकामो जटाधरः ।।

७७५३-१ नपुंसकप्रवादस्य प्रशमार्थी फलाशनः ।
७७५३-२ मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ।।

७७५४-१ ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्च गायनः ।
७७५४-२ सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः ।।

७७५५-१ गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
७७५५-२ नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ।।

७७५६-१ एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनां इत्येवं परिचिन्त्य मात्ममनसि व्याधानुतापं कृथाः ।
७७५६-२ भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ।।

७७५७-१ एको वैश्यश्च द्वौ शूद्रौ ब्राह्मणास्त्रय एव च ।
७७५७-२ विद्योपजीविनः पञ्च न गच्छेयुः समं स्वयं ।।

७७५७आ-१ एको वैश्यो द्वौ च शूद्रौ क्षत्रियाः सप्त पञ्च वा ।
७७५७आ-२ नव नार्यो न गच्छेयुः न गच्छेद्ब्राह्मणत्रयं ।।

७७५८-१ एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
७७५८-२ स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ।।

७७५९-१ एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणं ।
७७५९-२ यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि ।।

७७६०-१ एकोऽहमस्मीत्यात्मानं यत्त्वं कल्याण मन्यसे ।
७७६०-२ नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ।।

७७६१-१ एको हरः प्रियाधर- गुणवेदी दिविषदोऽपरे मूढाः ।
७७६१-२ विषममृतं वा सममिति यः पश्यन्गरलमेव पपौ ।।

७७६२-१ एको हि कुरुते पापं कालपाशवशं गतः ।
७७६२-२ नीचेनात्मापचारेण कुलं तेन विनश्यति ।।

७७६३-१ एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यं ।
७७६३-२ किं मे करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत् ।।

७७६४-१ एको हि दोषो गुणसंनिपाते निमज्जतीत्येतदयुक्तमुक्तं ।
७७६४-२ रूपादिकान्सर्वगुणान्निहन्ति किं मौर्ख्यमेकं न शरीरभाजां ।।

७७६५-१ एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।
७७६५-२ केनापि नूनं कविना च दृष्टं दारिद्र्यमेकं गुणराशिनाशि ।।

७७६६-१ एको ह्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
७७६६-२ राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियं ।।

७७६७-१ एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुर्धावति ।
७७६७-२ निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते ।।

७७६८-१ एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं कोलव्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे ।
७७६८-२ को नामास्मिन्बत हतवने पादपस्तादृगुच्चैर् यस्य च्छायामयमधिवसत्युष्णरुग्णो गजेन्द्रः ।।

७७६९-१ एणाक्षीस्पृहयालुता न कथमप्यास्ते विवेकोदयान् नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे ।
७७६९-२ अप्यन्येषु विनाशिवस्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने परं हरिपदध्यानं समीहामहे ।।

७७७०-१ एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी संचारोऽपि न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
७७७०-२ धूमेनैव सुगन्धिना प्रतिपदं दिक्चक्रमामोदयन् आमूलं परिदह्यतेऽगुरुतरुः कस्मै किमाचक्ष्महे ।।

७७७१-१ एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
७७७१-२ सीमामिमां कलय भिन्नकरीन्द्रकुम्भ- मुक्तामयीं हरिविहारवसुन्धरायाः ।।

७७७२-१ एणीदृशः पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः ।
७७७२-२ सरोजकोशादिव निष्पतन्ती श्रेणी घनीभूय मधुव्रतानां ।।

७७७३-१ एणीदृशः श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य ।
७७७३-२ त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्तु तवैव हानिः ।।

७७७४-१ एणीदृशो विजयते वेणी पृष्ठावलम्बिनी ।
७७७४-२ कशेव पञ्चबाणस्य युवतर्जनहेतवे ।।

७७७५-१ एणी याति विलोक्य बालशलभान्शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि रक्षति चिरादण्डभ्रमाद्कुक्कुटी ।
७७७५-२ धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूरादेव वनान्तरे विषधरग्रासाभिलाषातुरः ।।

७७७६-१ एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढि भिर् वेणीभूतरसक्रमाभिरभितः श्रेणीकृताभिर्वृतः ।
७७७६-२ पाणी नाम विनोदयन्रतिपतेस्तूणीशयैः सायकैर् वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ।।

७७७७-१ एणो गजः पतङ्गश्च भृङ्गो मीनस्तु पञ्चमः ।
७७७७-२ शब्दस्पर्शरूपगन्धरसैरेते हताः खलु ।।

७७७८-१ एतच्च तपसो मूलं तपसो मूलमेव च ।
७७७८-२ सर्वदा कामविजयः संकल्पविजयस्तथा ।।

७७७९-१ एतच्चतुर्गुणं तैलं तस्माच्चापि चतुर्गुणं ।
७७७९-२ कांजिकं प्रक्षिपेद्धीमांस्ततस्तैलं विपाचयेत् ।।

७७८०-१ एतच्छान्तविचित्रचत्वरपथं विश्रान्तवैतालिक- श्लाघाश्लोकमगुञ्जिमञ्जुमुरजं विध्वस्तगीतध्वनि ।
७७८०-२ व्यावृत्ताध्ययनं निवृत्तसुकविक्रीडासमस्यं नमद्- विद्वद्वादपथं कथं पुरमिदं मौनव्रते वर्तते ।।

७७८१-१ एतच्छास्त्रार्थतत्त्वं तु मयाख्यातं तवानघ ।
७७८१-२ अविश्वासो नरेन्द्राणां अपरं गुह्यमुच्यते ।।

७७८२-१ एतज्जडाजडविवेचनमेतदेव क्षित्यादितत्त्वपरिशोधनकौशलं च ।
७७८२-२ ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ।।

७७८३-१ एतत्करालकरवालनिकृत्तकण्ठ- नालोच्चलद्बहुलफेनिलबुद्बुदौघैः ।
७७८३-२ सार्धं डमड्डमरुडांकृतिहूतभूत- वर्गेण भर्गगृहिणीं रुधिरैर्धिन्ॐइ ।।

७७८४-१ एतत्कवीन्द्रमुखचन्द्रमसः कदाचिथ्काव्याभिधानममृतं यदि नागलिष्यत् ।
७७८४-२ संसारिणां विविधदुःखसहस्रभाजां चेतोविनोदसदनं किमिहाभविष्यत् ।।

७७८५-१ एतत्कान्तमिदं कान्तं इत्यावसथतृष्णया ।
७७८५-२ तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ।।

७७८६-१ एतत्कामफलं लोके यद्द्वयोरेकचित्तता ।
७७८६-२ अन्यचित्तकृते कामे शवयोरिव संगमः ।।

७७८७-१ एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।
७७८७-२ ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ।।

७७८७आ-१ एतत्किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।
७७८७आ-२ प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्र्ॐआञ्चमालाञ्चिता तन्वी मानमुपेक्षयैव शनकैर्धूर्तेन संमोचिता ।।

७७८८-१ एतत्किं प्रणयिन्यपि प्रणयिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किंचिद्विशिष्टं रसात् ।
७७८८-२ वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि तस्मै कथं ।।

७७८९-१ एतत्किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा ।
७७८९-२ कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ।।

७७९०-१ एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर् विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।
७७९०-२ जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तेः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिं ।।

७७९१-१ एतत्कुचस्पर्धितया धटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वं ।
७७९१-२ तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ।।

७७९२-१ एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
७७९२-२ इष्टान्देशान्विचर जलद प्रावृषा संभृतश्रीर् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ।।

७७९३-१ एतत्कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गना- चञ्चूकोटिकपाटयोर्घटितयोरुद्घाटिनी कुञ्चिका ।
७७९३-२ दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसी- मानोद्दामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः ।।

७७९४-१ एतत्तद्दुर्जयं लोके पुत्रदारमयं विषं ।
७७९४-२ जायन्ते च म्रियन्ते च यत्पीत्वा मोहिताः प्रजाः ।।

७७९५-१ एतत्तद्धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
७७९५-२ अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ।।

७७९६-१ एतत्तद्वक्त्रमत्र क्व तदधरमधु क्वायतास्ते कटाक्षाः क्वालापाः क्ॐअलास्ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ।
७७९६-२ इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानामिवोच्चैरुपहसितमहो मोहजालं कपालं ।।

७७९७-१ एतत्तर्कय चक्रवाकसुदृशामाश्वासनादायिनः प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः ।
७७९७-२ दीप्तांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपङ्कोदक- व्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः ।।

७७९८-१ एतत्तर्कय चक्रवाकहृदयाश्वासाय तारागण- ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः ।
७७९८-२ दिक्कान्ताकुचकुम्भकुङ्कुमरजोन्यासाय पङ्केरुहो- ल्लासाय स्फुटवैरिकैरववनत्रासाय विद्योतते ।।

७७९९-१ एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
७७९९-२ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस् कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ।।

७८००-१ एतत्तु मां दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्जयन्ति ।
७८००-२ संशुष्कसान्द्रमदलेखमिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलं ।।

७८०१-१ एतत्ते भ्रूलतोद्भासि पाटलाधरपल्लवं ।
७८०१-२ मुखं नन्दनमुद्यानं अतोऽन्यत्केवलं वनं ।।

७८०२-१ एतत्ते मुखमक्षतेन्दुलडहच्छायं भवल्लोचनं नीलेन्दीवरनिर्विशेषमधरस्ते बन्धुजीवारुणः ।
७८०२-२ भ्रूवल्लिस्तव कामकार्मुकलता लीलासहाध्यायिनी न ध्यायन्तु कथं नु देव कथय त्वामेकमेणीदृशः ।।

७८०३-१ एतत्पयोधरयुगं पतितं निरीक्ष्य खेदं वृथा वहसि किं कमलायताक्षि ।
७८०३-२ स्तब्धो विवेकरहितो जनतापकारी ह्यत्युन्नतः प्रपततीति किमत्र चित्रं ।।

७८०४-१ एतत्पुरः स्फुरति पद्मदृशां सहस्रं अक्षिद्वयं कथय कुत्र निवेशयामि ।
७८०४-२ इत्याकलय्य नयनाम्बुरुहे निमील्य र्ॐआञ्चितेन वपुषा स्थितमच्युतेन ।।

७८०५-१ एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृकान् उत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः ।
७८०५-२ खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ।।

७८०६-१ एतत्प्रचण्डि समुदेत्यकलङ्कमूर्ति कल्माषिताम्बरतलं ग्रहचक्रवालं ।
७८०६-२ सूर्येन्दुसंपुटसमुद्गकवाटकोष- विश्लेषकीर्णनवरत्नकलापकान्ति ।।

७८०७-१ एतत्सर्वं परिज्ञाय वृक्षारोपं समारभेत् ।
७८०७-२ धर्मार्थकाममोक्षाणां द्रुमेभ्यः साधनं यतः ।।

७८०८-१ एतत्सर्वं शृणुत वचनं संग्रहादत्र सख्यः प्राणानां नः फलमविकलं नूनमेषा सखी वः ।
७८०८-२ विश्लेषेऽस्मिन्प्रचलति भृशं दीपिकेव प्रवाते सत्यामस्यां वयमतमसः सर्वथा रक्षतैनां ।।

७८०९-१ एतत्सर्वममात्यादि राजा नयपुरःसरः ।
७८०९-२ नयत्युन्नतिमुद्युक्तो व्यसनी क्षयमेव च ।।

७८१०-१ एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।
७८१०-२ रे मुधाम्बुधर रुद्धसद्गतिर् वर्धिता किमिति घट्टवाहिनी ।।

७८११-१ एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः ।
७८११-२ एतैरेव निमित्तैर् मरुभूमावष्टभिः कथयेत् ।।

७८१२-१ एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः ।
७८१२-२ यद्विवादैः करिष्यामि मानम्लानिं मनीषिणां ।।

७८१३-१ एतदर्थं हि कुर्वन्ति राजानो धनसंचयं ।
७८१३-२ रक्षयित्वा तु चात्मानं यद्धनं तद्द्विजातये ।।

७८१४-१ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।
७८१४-२ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ।।

७८१५-१ एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहं ।
७८१५-२ आदिमध्यावसानेषु न ते गच्छन्ति विक्रियां ।।

७८१६-१ एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसं ।
७८१६-२ मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ।।

७८१७-१ एतदेव कुलीनत्वं एतदेव गुणार्जनं ।
७८१७-२ यत्सदैव सतां सत्सु विनयावनतं शिरः ।।

७८१८-१ एतदेव तु विज्ञेयं स्वार्थधर्मविघातजे ।
७८१८-२ विषयध्वंसजे शत्रोर्विषयप्रतिपीडनं ।।

७८१९-१ एतदेव परं शौर्यं यत्परप्राणरक्षणं ।
७८१९-२ नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनां ।।

७८१९आ-१ एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथिस्त्वं ।
७८१९आ-२ दूरमस्तु मदघूर्णिततारं शारदेन्दुमुखि वीक्षणमक्ष्णोः ।।

७८२०-१ एतदेव महच्चित्रं प्राक्तनस्येह कर्मणः ।
७८२०-२ यदनात्मवतामायुर्यच्चानतिमतां श्रियः ।।

७८२१-१ एतदेव हि पाण्डित्यं इयमेव बहुज्ञता ।
७८२१-२ अयमेव परो लाभो यत्स्वल्पाद्भूरिरक्षणं ।।

७८२२-१ एतदेव हि पाण्डित्यं एषा चैव कुलीनता ।
७८२२-२ एष एव परो धर्म आयादूनतरो व्ययः ।।

७८२४-१ एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।
७८२४-२ स्निग्धर्मुग्धैर्विदग्धैश्च यदयन्त्रितमास्यते ।।

७८२४आ-१ एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
७८२४आ-२ पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ।।

७८२५-१ एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
७८२५-२ यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ।।

७८२६-१ एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।
७८२६-२ दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमि- व्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ।।

७८२७-१ एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैतद्- दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
७८२७-२ एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ।।

७८२८-१ एतद्दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीं ।
७८२८-२ मध्ये समुच्छ्वसितवृत्ति मनागुपान्ते लब्धात्मसीम कुचकुड्मलयुग्ममस्याः ।।

७८२९-१ एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं संग्रामाङ्गणसीम्नि जङ्गमगिरिस्त्ॐअभ्रमाधायिभिः ।
७८२९-२ पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामर- श्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियं ।।

७८३०-१ एतद्देव यशस्करं नरपतेर्यत्तस्करे निग्रहो दीर्घं जीव यथापराधमधुरं दण्डं जगत्यावहन् ।
७८३०-२ येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस्त्वया बद्धश्च प्रतिदण्डभैरवकरी क्षिप्तश्च कारागृहे ।।

७८३१-१ एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ।
७८३१-२ यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ।।

७८३२-१ एतद्धि परमं नार्याः कार्यं लोके सनातनं ।
७८३२-२ प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ।।

७८३३-१ एतद्बभ्रुकचानुकारिकिरणं राजद्रुहोऽह्नः शिरश्- छेदाभं वियतः प्रतीचि निपतत्यब्धौ रवेर्मण्डलं ।
७८३३-२ एषापि द्युरमा प्रियानुगमनं प्रोद्दामकाष्ठोत्थिते संध्याग्नौ विनिधाय तारकमिषाज्जातास्थिशेषस्थितिः ।।

७८३४-१ एतद्बुद्धिमशेषाणां सत्त्वमातन्य योगवित् ।
७८३४-२ परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमं ।।

७८३५-१ एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा ।
७८३५-२ आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब- प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ।।

७८३६-१ एतद्भीमपराक्रमेण रचितं संसारसारं सरः पाथोनाथकथापहस्तनकलावैचक्षणे दीक्षितं ।
७८३६-२ यन्माहात्म्यविलोकनाद्भुतरसाद्धूताम्बरश्री शिरः- स्रस्तं कुण्डलमम्बुबिम्बितरविव्याजेन विद्योतते ।।

७८३७-१ एतद्भूषणकौशलं तव तनौ पश्येत्तदा माधवो राधे तत्सविधे हि चेतसिचले चेद्धैर्यमाधास्यति ।
७८३७-२ इत्थं जल्पति शिल्पकारिणि जने तस्याः स्मरन्त्या हरिं सद्यः स्वेदसरिद्व्यलम्पदमलं पत्रावलीमण्डलं ।।

७८३८-१ एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनां ।
७८३८-२ एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ।।

७८३९-१ एतद्रहस्यं परमं एतच्च परमं पदं ।
७८३९-२ एषा गतिर्विरक्तानां एषोऽसौ परमः शिवः ।।

७८४०-१ एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
७८४०-२ न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ।।

७८४१-१ एतद्विद्वान्मदुदितं ज्ञानविज्ञाननैपुणं ।
७८४१-२ न निन्दति न च स्तौति लोके चरति सूर्यवत् ।।

७८४२-१ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
७८४२-२ अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ।।

७८४३-१ एतद्विभाति चरमाचलचूडचुम्बि- हिण्डीरपिण्डरुचिशीतमरीचिबिम्बं ।
७८४३-२ उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत्प्रकटलाञ्छनकैतवेन ।।

७८४४-१ एतद्व्य्ॐअवनीवराहवलयं विश्वैकवीरस्मर- स्कन्धावारमदान्धसिन्धुरकुलं श्यामावधूकैशिकं ।
७८४४-२ चक्षुष्याञ्जनवस्तु घूकसदसां विश्लिष्टचक्राह्वय- स्त्ॐआन्तर्गतधूमकेतनमहाधूम्या तमस्तार्यते ।।

७८४५-१ एतन्नरेन्द्रवृषभ क्षपया व्रजन्त्या संरोपणार्थमिव गोपितमम्बुजेषु ।
७८४५-२ उद्घाटयत्ययमशीतकरः करौघैः पद्माकरात्तिमिरबीजमिवालिवृन्दं ।।

७८४६-१ एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते ।
७८४६-२ तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ।।

७८४७-१ एतन्मयमिव जातं निपतितमस्यां मनो नूनं ।
७८४७-२ नायात्यपि यदुपायाथ्कथमपि कायात्कुरङ्गनयनायाः ।।

७८४८-१ एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं पार्वत्या प्रियपूजनार्थममुतो गङ्गासरिन्निर्गता ।
७८४८-२ अस्माच्चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयते स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात्पवित्रं पयः ।।

७८४९-१ एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः संपद्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः ।
७८४९-२ यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ।।

७८५०-१ एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयोः कान्त्या ।
७८५०-२ तापानुरक्तमधुना कमलं ध्रुवमीहते जेतुं ।।

७८५१-१ एतल्लोचनमुत्पलभ्रमवशात्पद्मभ्रमादाननं भ्रान्त्या बिम्बफलस्य चाजनि दधद्वामाधरो वेधसा ।
७८५१-२ तस्याः सत्यमनङ्गविभ्रमभुवः प्रत्यङ्गमासङ्गिनी भ्रान्तिर्विश्वसृजोऽपि यत्र कियती तत्रास्मदादेर्मतिः ।।

७८५२-१ एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
७८५२-२ अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ।।

७८५३-१ एतस्मात्कथमिन्द्रजालमपरं स्त्रीगर्भवासोऽस्थिरं रेतः श्च्योतति मस्तमस्तकपदाविर्भूतनानाङ्कुरं ।
७८५३-२ पर्यायेण शिशुत्वयौवनजरावेषैरशेषैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति मुहुर्निद्राति जागर्ति च ।।

७८५४-१ एतस्मात्परमानन्दाच्शुद्धचिन्मात्ररूपिणः ।
७८५४-२ जीवः संजायते पूर्वं तस्माच्चित्तं ततो जगत् ।।

७८५५-१ एतस्मात्सरसश्चिराय चलितं चक्रेण चेतस्वता नीरक्षीरपरीक्षकेण सुधिया हंसेन हा निर्गतं ।
७८५५-२ निर्यातं निभृतं कलध्वनिकृता कारण्डवेन क्वचिथ्सार्धं केन करोतु सारसयुवा संभाषणं सव्यथः ।।

७८५६-१ एतस्मादमृतं सुरैः शतमखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविक्रमैकवसतिर्लक्ष्मीः समासादिता ।
७८५६-२ इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिस्तु न दृष्टमत्र जलधौ मिष्टं पयोऽपि क्वचित् ।।

७८५७-१ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयाछ्श्रेय्ॐआर्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।
७८५७-२ शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ।।

७८५८-१ एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः ।
७८५८-२ स्नेहानाहुः किमपि विरहे ह्रासिनस्ते ह्यभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ।।

७८५९-१ एतस्मिन्कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलमलं प्राप्तव्यमित्याशया ।
७८५९-२ शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत्तत्पुटसंधिनिर्गतपतत्तूलं फलात्पश्यति ।।

७८६०-१ एतस्मिन्घनचन्दनार्द्रवपुषो निद्राकषायेक्षणा लीलालोलमृदूल्लसद्भुजलताव्याजृम्भमाणा मुहुः ।
७८६०-२ निर्गच्छन्ति शनैरहःपरिणतौ मन्दा लतामन्दिराथ्स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः ।।

७८६१-१ एतस्मिन्घनबद्धसम्पदि वनोत्सङ्गे नवाप्तोष्मभिः स्वच्छन्दं गमितः सुखेन कतिभिः कालो न दन्तावलैः ।
७८६१-२ धिग्जातोऽसि तदात्र दग्धसमये दन्तिन्यदा नोदकं नो वृक्षा न तृणानि केवलमयं दावानलः क्रीडति ।।

७८६२-१ एतस्मिन्दाक्षिणाशानिलचलितलतालीनमत्तालिमाला- पक्षक्षोभावधूतच्युतबहलरजोह्लादिहृद्ये वसन्ते ।
७८६२-२ प्रेमस्वेदार्द्रबाहुश्लथवलयरणत्प्रौढसीमन्तिनीनां मन्दः कण्ठग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ।।

७८६३-१ एतस्मिन्दिवसस्य मध्यसमये वातोऽपि चण्डातप- त्रासेनेव न संचरत्यहिमगोर्बिम्बे ललाटंतपे ।
७८६३-२ किं चान्यत्परितप्तधूलिलुठनप्लोषासहत्वादिव च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ।।

७८६४-१ एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
७८६४-२ वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ।।

७८६५-१ एतस्मिन्नवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः संक्रान्तप्रतिबिम्बमैन्दवमिदं द्वेधा विभक्तं वपुः ।
७८६५-२ आनन्दोत्तरलस्य पुष्पधनुषस्तत्कालनृत्योत्सव- प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ।।

७८६६-१ एतस्मिन्मदकलमल्लिकाक्षपक्ष- व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
७८६६-२ बाष्पाम्भःपरिपतनोद्गमान्तराले दृश्यन्तामविरहितश्रियो विभागाः ।।

७८६७-१ एतस्मिन्मदजर्जरैरुपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो दिशत्यनिभृतं धारारवे मूर्च्छति ।
७८६७-२ उत्सङ्गे ककुभो निधाय रसितैरम्भ्ॐउचां घोरयन् मन्ये मुद्रितचन्द्रसूर्यनयनं व्य्ॐआपि निद्रायते ।।

७८६८-१ एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहल- क्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्कमत्स्यव्रजं ।
७८६८-२ केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पदं श्रेणिप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ।।

७८६९-१ एतस्मिन्मृगयां गतेऽपि धनुषा बाणे समारोपितेऽप्य् आकर्णान्तगतेऽपि मुष्टिविगतेऽप्येनाङ्गलग्नेऽपि च ।
७८६९-२ न त्रस्तं न पलायितं न चलितं नोत्कण्ठितं नोत्प्लुतं मृग्या यद्वशिनं करोति दयितं कामोऽयमित्याशया ।।

७८७०-१ एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फलपत्रपुष्पनिवहैश्चूतः स एकः परं ।
७८७०-२ यं वीक्ष्य स्मितवक्त्रमुद्गतमहासंतोषमुल्लासित- स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थव्रजाः ।।

७८७१-१ एतस्मिन्विजने वनेऽतनुतरुच्छन्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद्विधत्ते मतिं ।
७८७१-२ तावत्तत्र निपातितं भुवि भवन्नामाङ्कसेल्लाहतं दृष्ट्वा केसरिणः करङ्कमसमत्रासो मुहुर्मुर्च्छति ।।

७८७२-१ एतस्मिन्विपिने मया बलवता नाज्ञापिताः के मृगाः कस्मै वा न फलं विकीर्णमुचितं रोषस्य तोषस्य च ।
७८७२-२ सोऽहं मूषकमद्य बन्धनगुणच्छेदार्थमभ्यर्थये नास्थां सोऽपि करोति दग्धहृदयं द्वेधा न किं भिद्यते ।।

७८७३-१ एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणीर् एकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः ।
७८७३-२ केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि द्राक्कल्लोलविकारकल्पितजगत्कम्पेऽपि झम्पारसः ।।

७८७४-१ एतस्मिन्सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना किंकोलाहलडम्बरेण खलु रे मण्डूक मूकीभव ।
७८७४-२ उन्मीलन्नयनावलीदलचलल्लक्ष्मीरणन्नूपुर- व्याहारप्रतिवादिनः प्रतिदिनं प्रेषन्ति हंसस्वनाः ।।

७८७५-१ एतस्मिन्सहसा वसन्तसमये प्राणेश देशान्तरं गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपद्येऽधुना ।
७८७५-२ यस्मात्कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विजृम्भते रजनिषु स्वच्छा मयूखच्छटा ।।

७८७६-१ एतस्मिन्सुतनु लतागृहेऽतिरम्यं मालत्याः कुसुममनाचितं परेण ।
७८७६-२ इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षीं रहसि निनाय कोऽपि धूर्तः ।।

७८७७-१ एतस्य कलामेकां अमृतमयूखस्य पार्वतीरमणः ।
७८७७-२ वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ।।

७८७८-१ एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पादास्ये निजाङ्गुलिमयं खलु कोऽपि सर्पः ।
७८७८-२ अत्रैव यस्य विषमेण विषेण दग्धास् ते त्वादृशा निरसवः पतिताः सहस्रं ।।

७८७९-१ एतस्य रहसि वक्षसि सरसिजपत्त्रेण ताडितस्यापि ।
७८७९-२ दयितस्य वीक्ष्य हसितं प्रियसखि हसितं ममाप्यासीत् ।।

७८८०-१ एतस्य वेश्मनि कलावति हालिकस्य दुर्द्दैववैभववशात्पतितासि तन्वि ।
७८८०-२ तद्वारिकुम्भवहनाय करीषकृत्यै चातुर्यमर्जय वशीकरणाय भर्तुः ।।

७८८१-१ एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः ।
७८८१-२ यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजीभवन्ति ।।

७८८२-१ एतस्यां रतिवल्लभक्षितिपतेः क्रीडासरस्यां शनैः संशोषं नयतीह शैशववधूस्तारुण्यतिग्मद्युतिः ।
७८८२-२ अन्तःस्थापि यथा यथा कुचतटी धत्तेऽन्तरायद्वयं लौल्यं हन्ति तथा तथाविधजले दृक्पीनमीनावलिः ।।

७८८३-१ एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्- गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि ।
७८८३-२ दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं को वान्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ।।

७८८४-१ एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित- ज्योत्स्नाभिर्न भजत्यदो मृगदृशः शङ्के विकासं पुनः ।
७८८४-२ तस्मिंल्लोचनपङ्कजं विकसितं भ्रूभृङ्गसंसेवितं स्वान्ते संशयमातनोति सुतरामेतन्ममैवासकृत् ।।

७८८५-१ एतस्याः स्तनभारभङ्गुरमुरः कीर्णा नितम्बस्थली मध्यं मज्जति नाभिगर्तपतितं नाभ्यञ्चलं चुम्बति ।
७८८५-२ धैर्यं धेहि मनःकुरङ्ग पुरतो र्ॐआवली वागुरा एतद्भ्रान्तिगतागतव्यसनिनः किं वा विधेयं विधे ।।

७८८६-१ एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसां ।
७८८६-२ निःशक्तीकृतचन्दनौषधिविधावस्मिंश्चमत्कारिणो लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजां ।।

७८८७-१ एतस्योन्नतसर्वकर्मकृतिनस्त्रैलोक्यचूडामणेः शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता यदि ।
७८८७-२ देवः पन्नगनायको भगवती वाणी स्वयं चेज्जडा सैन्दर्यस्य निरूपणे वद कथं शक्तो भवेन्मानवः ।।

७८८८-१ एतां नवाम्बुधरकान्तिमुदीक्ष्य वेणीं एणीदृशो यदि वदन्ति वदन्तु नाम ।
७८८८-२ ब्रूमो वयं मुखसुधांशुसुधाभिलाषादभ्यागतां भुजगिनीं मणिमुद्वहन्तीं ।।

७८८९-१ एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
७८८९-२ इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापतेर् मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनं ।।

७८९०-१ एतां विलोकय तनूदरि ताम्रपर्णीं अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
७८९०-२ यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ।।

७८९१-१ एतांश्छिनद्मि यदि तन्मम जीवितेन शण्ढस्य किं नु यदि सन्त्वथ गोपतेः किं ।
७८९१-२ आसे प्रसार्य यदि तज्जनता हसन्ति भारैर्गुणैश्च वृषणैश्च हला श्रमो मे ।।

७८९२-१ एतांस्ते भ्रमरौघनीलकुटिलान्बध्नामि किं कुन्तलान् किं न्यस्यामि मधूकपाण्डुमधुरे गण्डेऽत्र पत्रावलीं ।
७८९२-२ किं चास्मिन्व्यपनीय बन्धनमिदं पङ्केरुहाणां दलत्- कोषश्रीमुषि सर्वचित्तहरिणस्यारोपयामि स्तने ।।

७८९३-१ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
७८९३-२ वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ।।

७८९४-१ उद्बन्धकेशश्च्युतपत्त्रलेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः ।
७८९४-२ मनोज्ञ एव प्रमदामुखानां अम्भोविहाराकुलितोऽपि वेषः ।।

७८९५-१ एताः कानपि मण्डयन्ति पुरुषान्नानाविधैर्भूषणैर् एताः कानपि वञ्चयन्ति च जनान्मिथ्यावचोभिः पुनः ।
७८९५-२ एता वै रमयन्ति कानपि वरान्भावैर्मनोजोत्कटैः स्वान्त भ्रान्त करोषि किं बत मुधा नारीषु हार्दं हि तत् ।।

७८९६-१ एताः पङ्किलकूलरूढनलदस्तम्बक्वणत्कम्बवः क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः ।
७८९६-२ हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदो- त्कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास्तटीभूमयः ।।

७८९७-१ एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा गोपाङ्गनाः कनकचम्पकपुष्पगौराः ।
७८९७-२ नानाविरागवसना मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः ।।

७८९८-१ एताः शार्दूलहेलादलितमृगकुलव्यक्तरक्ताभिषिक्त- क्ष्मापीठास्वादलुब्धस्फुटतरकलहस्फारफेरण्डचण्डाः ।
७८९८-२ वेल्लन्निर्मोकवल्लीवलयनिगडितानोकहक्रोडनीड- क्रीडन्निःशूकघूकव्यतिकरमुखरा भूमयो भीषयन्ति ।।

७८९९-१ एताः संप्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्तारेषु पलायितुं बत कथं पद्भ्यां भवेयुः क्षमाः ।
७८९९-२ इत्थं चेतसि संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सखीभिरिव किं तद्गर्भपातः कृतः ।।

७९००-१ एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
७९००-२ वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणां ।।

७९०१-१ एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः ।
७९०१-२ प्रत्यागतप्रसादं चन्द्रमिवोपप्लवान्मुक्तं ।।

७९०२-१ एताःस्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवं ।
७९०२-२ व्यावल्गद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ।।

७९०३-१ एताः स्वार्थपरा नार्यः केवलं स्वसुखे रताः ।
७९०३-२ न तासां वल्लभो यस्मात्स्वसुतोऽपि सुखं विना ।।

७९०४-१ एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्यः ।
७९०४-२ गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ।।

७९०५-१ एतादृशे कलियुगेऽपि शतेषु कश्चिज् जातादरो जगति यः श्रुतिमार्ग एव ।
७९०५-२ यत्किंचिदाचरतु पात्रमसौ स्तुतीनां श्लाघ्यं मितापमपि किं न मरौ सरश्चेत् ।।

७९०६-१ एतानि क्रतुपृष्ठवेदिविलुठद्विप्राणि वातप्रमी- च्छन्नोपान्ततरूणि पश्य दधते पुण्याश्रमाणि श्रियं ।
७९०६-२ यान्युत्क्षिप्य मनः पराञ्चति परं नारायणाराधन- श्रद्धामोदितमेकदैव धनिकद्वारे च दारेषु च ।।

७९०७-१ एतानि तानि नवयौवनगर्हितानि मिष्टान्नपानशयनासनलालितानि ।
७९०७-२ हारार्धहारमणिमण्डितभूषणानि भूमौ पतन्ति विलुठन्ति कलेवराणि ।।

७९०८-१ एतानि तानि हरनेत्रशिखिप्रबन्ध- दग्धस्मरव्रणविनाशरसायनानि ।
७९०८-२ केषां न विस्मयकराणि नितम्बिनीनां विश्वप्रियाणि नयनार्धविलोकितानि ।।

७९०९-१ एतानि तान्यापतितानि काले भाग्यक्षयान्निष्फलमुद्यमानि ।
७९०९-२ तुरङ्गमस्येव रणे निवृत्ते नीराजनाकौतुकमङ्गलानि ।।

७९१०-१ एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि ।
७९१०-२ एते च तीरतरवः प्रथयन्ति तापं आलम्बितोज्झितपरिग्लपितैः प्रवालैः ।।

७९११-१ एतानि बालधवल प्रविहाय कामं गोष्ठाङ्गणे तरलतर्णकचेष्टितानि ।
७९११-२ स्कन्धं निधेहि धुरि पूर्वधुरीणमुक्तो नेतव्यतामुपगतोऽस्ति तवैष भारः ।।

७९१२-१ एतानि मम पद्यानि पठित्वा यः सभां गतः ।
७९१२-२ स सदा पूज्यते राज्ञा सद्धर्मो नृगणैरिव ।।

७९१३-१ एतानि विंशतिपदान्याचरिष्यति यो नरः ।
७९१३-२ स जेष्यति रिपून्सर्वान्कल्याणश्च भविष्यति ।।

७९१४-१ एता निषिक्तरजतद्रवसंनिकाशा धारा जवेन पतिता जलदोदरेभ्यः ।
७९१४-२ विद्युत्प्रदीपशिखया क्षणनष्टदृष्टाश्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ।।

७९१५-१ एतानि सर्वदा तस्य न जायन्ते ततः परं ।
७९१५-२ स्त्रीसङ्गं वर्जयेद्यत्नाद्बिन्दुं रक्षेत्प्रयत्नतः ।
७९१५-३ आयुःक्षयो बिन्दुनाशादसामर्थ्यं च जायते ।।

७९१६-१ एतान्गुणांस्तात महानुभावान् एको गुणः संश्रयते प्रसह्य ।
७९१६-२ राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणोऽतिभाति ।।

७९१७-१ एतान्यनिगृहीतानि व्यापादयितुमप्यलं ।
७९१७-२ अविधेया इवादान्ता हयाः पथि कुसारथिं ।।

७९१८-१ एतान्यवन्तीश्वरपारिजात- जातानि तारापतिपाण्डुराणि ।
७९१८-२ संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ।।

७९१९-१ एतान्यहानि किल चातकशावकेन नीतानि कण्ठकुहरस्थितजीवितेन ।
७९१९-२ तस्यार्थिनो जलद पूरय वाञ्छितानि मा भूत्त्वदेकशरणस्य बत प्रमादः ।।

७९२०-१ एतान्येव तु बन्धाय सप्त सूक्ष्माणि सर्वदा ।
७९२०-२ भूरादीनां विरागोऽत्र संभवेद्यस्तु मुक्तये ।।

७९२१-१ एता याः प्रेक्षसे लक्ष्मीश्छत्त्रचामरचञ्चलाः ।
७९२१-२ स्वप्न एष महाबुद्धे दिनानि त्रीणि पञ्च च ।।

७९२२-१ एता रावणजीमूताद्बाणधारा विनिःसृताः ।
७९२२-२ विभान्ति राममासाद्य वारिधारा वषं यथा ।।

७९२३-१ एतावच्छक्यमस्माभिर्वक्तुं त्वं गुणवानिति ।
७९२३-२ रत्नाकरस्य रत्नौघपरिच्छेदे तु के वयं ।।

७९२४-१ एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।
७९२४-२ प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ।।

७९२५-१ एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता ।
७९२५-२ ये पराधीनतां यातास्ते वै जीवन्ति के मृताः ।।

७९२६-१ एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
७९२६-२ आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कं ।।

७९२७-१ एतावतैव कार्येण मन्यध्वं नो कृतार्थतां ।
७९२७-२ कर्तव्यानां परा काष्ठा नेदानीं विद्यते खलु ।।

७९२८-१ एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् ।
७९२८-२ सौरभ्यं विकसनमिन्दिरानिवासस् तत्सर्वं दिनकरकृत्यमामनन्ति ।।

७९२९-१ एतावदेव पर्याप्तं भिक्षोरेकान्तशायिनः ।
७९२९-२ न तस्य म्रियते कश्चिन्म्रियते सोऽस्य कस्यचित् ।।

७९३०-१ एतावदेव हि फलं पर्याप्तं ज्ञानसत्त्वयुक्तस्य ।
७९३०-२ यद्यापत्सु न मुह्यति नाभ्युदये विस्मितो भवति ।।

७९३१-१ एतावन्तं समयमनयः केसरोत्सङ्गरङ्गी हृद्भृङ्गीनां सततमहरस्त्वं सरःसंचरेषु ।
७९३१-२ दैवादस्मिन्मधुप निपतन्कानने केतकीनां एतां दीनामनुभव दशां कीलितः कण्टकेषु ।।

७९३२-१ एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः ।
७९३२-२ यो भूतशोकहर्षाभ्यां आत्मा शोचति हृष्यति ।।

७९३३-१ एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ।
७९३३-२ यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः ।।

७९३४-१ एतावानेव पुरुषो यज्जायात्मा प्रजेति ह ।
७९३४-२ विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ।।

७९३५-१ एतावानेव पुरुषो यदमर्षी यदक्षमी ।
७९३५-२ क्षमवान्निरमर्षश्च नैव स्त्री न पुनः पुनः ।।

७९३६-१ एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा ।
७९३६-२ संसारवञ्चकानां विद्या विद्यावतामेव ।।

७९३७-१ एताश्चन्द्रोदयेऽस्मिन्नविरलमुशलोत्क्षेपदोलायमान- स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः ।
७९३७-२ उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां गेहिन्यो दीर्घगीतिध्वनिजनितसुखास्तण्डुलान्कण्डयन्ति ।।

७९३८-१ एताश्चलद्वलयसंहतिमेखलोत्थ- झंकारनूपुररवाहृतराजहंस्यः ।
७९३८-२ कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः ।।

७९३९-१ एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति ।
७९३९-२ यत्कण्टकैर्व्यथितमात्मवपुर्न जानंस् त्वामेव सेवितुमुपक्रमते द्विरेफः ।।

७९४०-१ एतास्ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः ।
७९४०-२ प्रातर्यातकृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ।।

७९४१-१ एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश्चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
७९४१-२ यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ।।

७९४२-१ एतास्तु निर्घृणत्वेन निर्दयत्वेन नित्यशः ।
७९४२-२ विशेषाज्जाड्यकृत्येन दूषयन्ति कुलत्रयं ।।

७९४३-१ एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति ।
७९४३-२ तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ।।

७९४४-१ एते कर्बुरितातपास्तत इतः संजायमानाम्बुद- च्छेदैः संप्रति केतकीदलमिलद्दर्भातिथेयोदयाः ।
७९४४-२ ग्रामान्तोद्गतशालिबीजयवसाश्लेषप्रहृष्यन्मनो- गोवाहायतगीतिगर्भितदिशो रम्याः सखे वासराः ।।

७९४५-१ एते किं ननु सत्यमेव तरवश्चञ्चत्प्रसूनोत्कराः किं वा काननवाटिकेयमनघायस्याममी कोकिलाः ।
७९४५-२ चित्रं कुत्र तिरोहिता मरुधरा सा यत्र मे पत्तनं नानानिर्झरवैभवं कुत इदं सद्यः समुन्मीलितं ।।

७९४६-१ एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी- हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिं ।
७९४६-२ तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन- क्षुण्णाः क्षोणितले पतन्ति परितः क्ëप्तापराधा इव ।।

७९४७-१ एते केतकधूलिधूसररुचः शीतद्युतेरंशवः प्राप्ताः संप्रति पश्चिमस्य जलधेस्तीरं जराजर्जराः ।
७९४७-२ अप्येते विकसत्सरोरुहवनीदृक्पातसंभाविताः प्राचीरागमुदीरयन्ति तरणेस्तारुण्यभाजः कराः ।।

७९४८-१ एते केतकसूचिसौरभजुषः पौरप्रगल्भाङ्गना- व्यालोलालकवल्लरीविलुलनव्याजोपभुक्ताननाः ।
७९४८-२ किंचोन्निद्रकदम्बकुड्मलकुटीधूलीलुठत्षट्पद- व्यूहव्याहृतिहारिणो विरहिणः कर्षन्ति वर्षानिलाः ।।

७९४९-१ एतेऽक्ष्णोर्जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणोऽपि लक्ष्मण दृढं संतापयन्त्येव मां ।
७९४९-२ इत्थं वृद्धपरंपरापरिणतैर्यस्मिन्वचोभिर्मुनीन् अद्याप्युन्मनयन्ति काननशुकाः सोऽयं गिरिर्माल्यवान् ।।

७९५०-१ एते चन्द्रशिलासमुच्चयमयाश्चन्द्रातपप्रस्फुरत्- सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः ।
७९५०-२ येषामुन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामा मेघगभीरगद्गदगिरः क्रन्दन्ति कोयष्टयः ।।

७९५१-१ एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयं ।
७९५१-२ इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ।।

७९५२-१ एते चान्ये च बहवः प्रयोगाः पारदारिकाः ।
७९५२-२ देशे देशे प्रवर्तन्ते राजभिः संप्रवर्तिताः ।।

७९५२-१ न त्वेवैतान्प्रयुञ्जीत राजा लोकहिते रतः ।
७९५२-२ निगृहीतारिषड्वर्गस्तथा विजयते महीं ।।

७९५४-१ एते चान्ये च बहवो दोषाः प्रादुर्भवन्त्युत ।
७९५४-२ नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ।।

७९५५-१ एते चापीन्द्रतुल्याः क्षितिपतितनया भीमसेनार्जुनाद्याः शूराः सत्यप्रतिज्ञा दिनकररुचयः केशवेनोपगूढाः ।
७९५५-२ ते दृष्टा पात्रहस्ता जगति कृपणवद्भैक्षचर्यानुयाताः कः शक्तो भालपट्टे विधिकरलिखितां कर्मरेखां प्रमार्ष्टुं ।।

७९५६-१ एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटत्किसलयोद्भेदैरशोकद्रुमाः ।
७९५६-२ एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ।।

७९५७-१ एते जीर्णकुलायजालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगानाकम्पयन्तस्तरून् ।
७९५७-२ हेलान्दोलितनर्तितोज्झितहतव्याघट्टितोन्मूलित- प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ।।

७९५८-१ एते ते गिरिकूटसंघटशिलासंघट्टशीर्णाम्भसः प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः ।
७९५८-२ यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुर- ग्रासोद्ग्रन्थितटं रटन्ति परितः कण्ठीरवा भैरवं ।।

७९५९-१ एते ते दिवसा वियोगिगुरवः पूरोल्लसत्सिन्धवो विन्ध्यश्यामपयोदनीलनभसो नीपार्जुनामोदिनः ।
७९५९-२ आसन्नप्रसवालसां सहचरीमालोक्य नीडार्थिनीं चञ्चुप्रान्तकिलिञ्जसंचयपरः काकोऽपि येष्वाकुलः ।।

७९६०-१ एते ते दिवसास्त एव तरवस्ताश्च प्रगल्भस्त्रियस् तच्चैवाम्रवनं सकोकिलरुतं सेयं सचन्द्रा निशा ।
७९६०-२ वातः सोऽपि च दक्षिणो धृतिहरः सोऽयं वसन्तानिलो हा तारुण्य विना त्वयाद्य सकलं पालालभारायते ।।

७९६१-१ एते ते दुरतिक्रमक्रममिलद्धर्मोर्मिमर्मच्छिदः कादम्बेन रजोभरेण ककुभो रुन्धन्ति जञ्झानिलाः ।
७९६१-२ गाढारम्भनिरुद्धनीरदघटासंघट्टनीलीभवद्- व्य्ॐअक्रोडकटाहपातुकपयोवेणीकणग्राहिणः ।।

७९६२-१ एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल- ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
७९६२-२ तानेतानवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल- क्रीडाभिर्न पयोद गन्तुमुचितं वेलाभिषिक्तद्रुमान् ।।

७९६३-१ एते ते मलयाद्रिकन्दरजुषस्तच्छाखिशाखावली- लीलाताण्डवसंप्रदानगुरवश्चेतोभुवो बान्धवाः ।
७९६३-२ चूतोन्मत्तमधुव्रतप्रणयिनीहुङ्कारझङ्कारिणो हा कष्टं प्रसरन्ति पान्थयुवतीजीवद्रुहो वायवः ।।

७९६४-१ एते त्वद्वदनानुकारिरुचयो राकासुधांश्वादयो नीत्वा ते स्मरणं दहन्ति बत मामन्तःस्फुरन्त्यास्तव ।
७९६४-२ त्वं स्वामिन्यसि तज्जहीहि जहि वा नेदं पुनः सांप्रतं यत्स्वस्पर्धिभिरेव मर्दयसि मामेतैर्जघन्यैः प्रिये ।।

७९६५-१ एते दरिद्रशिशवस्तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः ।
७९६५-२ सूर्यस्फुरत्करकरम्बितभित्तिदेश- लाभाय शीतसमये कलिमाचरन्ति ।।

७९६६-१ एतेन बद्धबलिना संकोचमवाप्य वृद्धदेहेन ।
७९६६-२ यातं हरिणेव मया द्वित्राणि पदानि कृच्छ्रेण ।।

७९६७-१ एते नर्तितमौलयो गुणगणप्रस्तावनाभिर्मणेर् जायन्तां वणिजो वयं तु कनक त्वत्कीर्तिवैतालिकाः ।
७९६७-२ ते चाम्लानमुखेन हन्त भवता दाहच्छिदा वेदनां अङ्गीकृत्य नरेन्द्रशेखरसुखासीनाः क्रियन्ते यतः ।।

७९६८-१ एते नीवारवप्राः पृथुकुसुमसमित्पार्वतः कन्दरोऽयं देवीयं जह्नुपुत्री सिकतिलशयितः शान्तनिःशङ्करङ्कः ।
७९६८-२ कान्तारे दर्भदूर्वाचयशुचिनि वचः स्मार्तमावर्तयन्ति ब्रह्माणो दुर्विपाकग्रहगहनतया यामिनीजागरूकाः ।।

७९६९-१ एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः ।
७९६९-२ येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे ।।

७९७०-१ एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि ।
७९७०-२ अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान- क्ष्मापृष्ठोत्तिष्ठदन्धं



करणरण धुरारेणुधारान्धकारात् ।।

७९७१-१ एते पञ्चदशानर्था ह्यर्थमूला मता नृणां ।
७९७१-२ तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ।।

७९७२-१ भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा ।
७९७२-२ एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ।।

७९७३-१ अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः ।
७९७३-२ त्यजन्त्याशुस्पृधो घ्नन्ति सहसोत्सृज्य सौहृदं ।।

७९७४-१ एते पल्लिपुरन्ध्रिनिर्भरजलक्रीडाहृताम्भःकण- क्षोदक्षालितलग्नपान्थवनितानिःश्वासतीव्रातपाः ।
७९७४-२ वान्ति स्वैरविहारकुञ्जरकरच्छिद्रोदराघूर्णन- प्रारब्धोच्चमृदङ्गनादमुखरास्तापीनिकुञ्जानिलाः ।।

७९७५-१ एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- क्लिश्यत्पीनस्तनपरिसरस्वेदसंपद्विपक्षाः ।

७९८०-१ एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
७९८०-२ लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ।।

७९८१-१ एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
७९८१-२ इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ।।

७९८२-१ एते वयं तनुधनाः कृपणेयमुर्वी दीनाः शतं मृदु च विस्तरयन्ति वाचः ।
७९८२-२ तद्भ्रातरः शकुनिफेरवसारमेया ढौकध्वमेतदहह स्फुटतु क्षणेन ।।

७९८३-१ एते वयममी दाराः कन्येयं कुलजीवितं ।
७९८३-२ ब्रूत येनात्र वः कार्यं अनास्था बाह्यवस्तुषु ।।

७९८४-१ एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः ।
७९८४-२ तत्संनिधिं त्यजेत्प्राज्ञः शक्तस्तं दण्डतो जयेत् ।
७९८४-३ छलभूतैस्तु तद्रूपैरुपायैरेभिरेव वा ।।

७९८५-१ एते वामविलोचनाकुचसखैः सोढव्यशीतार्तयः प्राप्ताः पश्चिमसैन्धवस्य मरुतः प्रेमच्छिदो वासराः ।
७९८५-२ यत्रापास्य पुराणपङ्कजमयं देवः सशृङ्गारभूर् आदत्ते नवकुन्दकुड्मलशिखानिर्माणमन्यद्धनुः ।।

७९८६-१ एते वारिकणान्किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति न वमन्त्येते पुनर्नायकान् ।
७९८६-२ त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान् धातः कातरमालपामि कुलटाहेतोस्त्वया किं कृतं ।।

७९८७-१ एते वैयाकरणपशवः स्वीयमायुर्वृथैव प्राज्ञंमन्याः श्रवणकटुभिः शब्दजालैः क्षिपन्ति ।
७९८७-२ शश्वत्कान्ताधरमधुरतावर्णनं कुर्वतां नस् त्वाशीर्वादैरिह सहृदयाः प्रत्यहं वर्धयन्ते ।।

७९८८-१ एते व्य्ॐअनि शोषयन्ति हरिणत्रासाच्चिरं चीवरे संध्याकर्मविधौ कमण्डलुमिमे पश्यन्ति रिक्तं भृतं ।
७९८८-२ भिक्षन्ते च फलान्यमी करपुटीपात्रेण चानोकहान् एषामर्घविधौ च संनिधिगताः पुष्प्यन्त्यकाण्डे लताः ।।

७९८९-१ एते शारदक्ॐउदीकुलभुवः क्षीरोदधेः सोदराः शेषाहेः सुहृदो विनिद्रकुमुदश्रेणीमहःस्राविणः ।
७९८९-२ शीतांशोः सहपांशुखेलनसखाः स्वःसिन्धुसंबन्धिनः प्रालेयाचलबन्धवस्तव गुणाः कैर्नेह कर्णार्पिताः ।।

७९९०-१ एतेषां नवचक्राणां एकैकं ध्यायतो मुनेः ।
७९९०-२ सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ।।

७९९१-१ एतेषामनुकूलो दक्षिणधृष्टौ शठश्चेति ।
७९९१-२ भेदचतुष्टयमेषां वदाम्युदाहरणमेकैकं ।।

७९९२-१ एतेषु हा तरुणमारुतधूयमान- दावानलैः कवलितेषु महीरुहेषु ।
७९९२-२ अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ।।

७९९३-१ एते संततभृज्यमानचणकामोदप्रधाना मनः कर्ष्यन्त्यूषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः ।
७९९३-२ तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- भ्राम्यत्पीवरयन्त्रकघ्वनिरसद्गम्भीरगेहोदराः ।।

७९९४-१ एते संप्रति वैमनस्यमनिशं निःशङ्कमातन्वते कान्तारस्थलपद्मिनीपरिमलैरानन्दितेन्दिन्दिराः ।
७९९४-२ उन्मीलत्सहकारकाननतटीवाचालपुंस्कोकिल- ध्वानाकर्णनकांदिशीकपथिकावस्कन्दिनो वासराः ।।

७९९५-१ एते समुल्लसद्भासो राजन्ते कुन्दकोरकाः ।
७९९५-२ शीतभीता लताकुन्दं आश्रिता इव तारकाः ।।

७९९६-१ एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासं ।
७९९६-२ सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ।।

७९९७-१ एते हि कामकलिताः परिमललीनालिवलयहुंकारैः ।
७९९७-२ सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ।।

७९९८-१ एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
७९९८-२ यल्लक्ष्मीवसतेस्तव मधुपैरुपभुज्यते कोशः ।।

७९९९-१ एते हि जीवाश्चिद्भावा भवे भावनया हिताः ।
७९९९-२ ब्रह्मणः कलिताकाराः सहस्रायुतकोटिशः ।।

८०००-१ एते हि देहदाहाद्विरहा इव दुःसहा भिषजः ।
८०००-२ ग्रीष्मदिवसा इवोग्रा बहुतृष्णाः शोषयन्त्येव ।।