मुख्य सिद्धांत

विकिपुस्तकानि तः

अस्सजी - शरिपुत्र संवाद

ये धर्मा हेतुप्रभावा  हेतुं तेषां  तथागतो ह्यावादत  |
तेषां च  यो   निरोध  एवं  वादी महाश्रमण:  ||

पाली =>

ये  धम्म  हेतुप्पभावा तेसज हेतुज तथागतो  आहा|
तेसब  च  यो  निरोधो एवाज्वादी महासमानो||

नागार्जुन मूला मधायामाका कारिका

नास्वतो नापी  परतो  ना  द्वायाभ्यौ नाप्याहेतुतः |
उत्पन्न जातु  विद्यन्ते  भावः क्वाचना   केचना  ||

आर्य प्रतीत्यासमुत्पादों नाम महायानासूत्रम

या: प्रतीतयसमुत्पादम  पश्याति, सा  तथागतं पश्याति  |
"https://sa.wikibooks.org/w/index.php?title=मुख्य_सिद्धांत&oldid=3803" इत्यस्माद् प्रतिप्राप्तम्