वर्णानाम् उपदेश: किमर्थम्?

विकिपुस्तकानि तः

वर्णानाम् उपदेश: किमर्थम्?
अ) वृत्तिसमवायार्थ: उपदेश:
वृत्ति: नाम शास्त्रस्य प्रवृत्ति:।शास्त्रस्य प्रवृत्ति: भवतु एतदर्थं क्रमेण अक्षरयोजनम् आवश्यकम्।

आ) अनुबन्धकरणार्थ: उपदेश:
उपदेशस्य आधारेण अनुबन्ध: क्रियते।

इ) इष्टबुद्ध्यर्थ: उपदेश:
आचार्याणाम् इष्टा: (अभिप्रेता:) वर्णा: के इति स्पष्टीकर्तुं वर्णोपदेश: क्रियते।

पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: