विकिपुस्तकानि तः

शमनम् - सप्तविधम् - पाचन-दीपन-क्षुन्निरोध-तृष्णानिरोध-व्यायाम-आतपसेवन-मारुतसेवनभेदात् - अ.हृ.सू.१४.६
शलाका - षड्विधा - आसन्नार्थ-दूरार्थभेदात् - अ.हृ.सू.२५.३४
शलाका - षड्विधा - षडङ्गुल-सप्ताङ्गुल-अष्टाङ्गुल-नवाङ्गुल- दशाङ्गुल-द्वादशाङ्गुल-भेदात् - अ.हृ.सू.२५.३४,३५
शल्याकर्षणोपाय: - द्विविध: - प्रतिलोम-अनुलोम-भेदात् - अ.हृ.सू.२८.१९
शुद्धि: - त्रिविधा - प्रधान-मध्य-अवरभेदात् - अ.हृ.सू.१८.२९
शोधनम् - पञ्चविधम् - निरूह-वमन-विरेचन-शिरोविरेचन-रक्तमोक्षणभेदात् - अ.हृ.सू.१४.५

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=श&oldid=5465" इत्यस्माद् प्रतिप्राप्तम्