श्रीहट्ट नागरी भाषा

विकिपुस्तकानि तः

अयं विकिपुस्तकः श्रीहट्टनागरीभाषायाः विषये अस्ति। श्रीहट्टनागरीभाषा मुख्यतया भारतस्य श्रीहट्टप्रदेशे, बाङ्गलादेशे, विश्वे प्रवासीसमुदायेषु च भाष्यते। श्रीहट्टननगरस्य नाम्ना अस्य नामकरणं कृतम् अस्ति। श्रीहट्टनगरीभाषा दीर्घविविध-इतिहासयुक्ता अद्वितीया इन्डो-आर्यभाषा अस्ति। अस्य विकिपुस्तकस्य उद्देश्यं श्रीहट्टानगरीभाषायाः, तस्याः भाषाविशिष्टतायाः, तस्याः सांस्कृतिकमहत्त्वस्य, ऐतिहासिकविकासस्य च गहनज्ञानं प्रदातुं वर्तते। भवान् भाषा-उत्साही, श्रीहट्ट-नगरी-भाषा-समुदायस्य सदस्यः, अथवा केवलम् अस्याः सुन्दर-भाषायाः विषये जिज्ञासुः अस्ति वा, श्रीहट्ट-नगरी-भाषायाः विषये अधिकं अवगन्तुं ज्ञातुं च एतत् विकि-द्वारम् अस्ति। अस्माभिः सह सम्मिलितं भवन्तु, दक्षिण एशियायाः गुप्तभाषिकनिधिषु अन्यतमस्य श्रीहट्टनागरीभाषायाः जटिलतां अन्वेषयन्तु।

श्रीहट्ट नागरी अक्षरमाला[सम्पाद्यताम्]

श्रीहट्ट नागरी लिपितः श्रीहट्ट नागरी वर्णमाला।

स्वराक्षरम् (स्वराः)[सम्पाद्यताम्]

/a/ /i/ /ʊ/ /ɛ/ /ɔ/

चिह्नम्[सम्पाद्यताम्]

/a/ /i/ /ʊ/ /ɛ/ /ɔ/

व्यंजन अक्षरम् (व्यञ्जनानि)[सम्पाद्यताम्]

/xɔ/ /xɔ́/ /ɡɔ/ /ɡɔ́/ /ŋɔ/
/sɔ/ /sɔ́/ /zɔ/ /zɔ́/
/ʈɔ/ /ʈɔ́/ /ɖɔ/ /ɖɔ́/
/t̪ɔ/ /t̪ɔ́/ /d̪ɔ/ /d̪ɔ́/ /nɔ/
/fɔ/ /fɔ́/ /bɔ/ /bɔ́/ /mɔ/
/ɾɔ/ /lɔ/ /ɽɔ/ /ʃɔ/ /ɦɔ/
"https://sa.wikibooks.org/w/index.php?title=श्रीहट्ट_नागरी_भाषा&oldid=7370" इत्यस्माद् प्रतिप्राप्तम्