संस्कृतवाक्याभ्यासः

विकिपुस्तकानि तः

भवन क कदा तदा पत्र सर्वत् महादेव कहते हैं व्यक्ति का धैर्य कभी व्यर्थ नहीं जाता अधुना अंजार-नगरे अस्मि । == अभी अंजार में हूँ ।

अत्र संस्कृत-वर्गः आरब्धः == यहाँ संस्कृत वर्ग शुरू हुआ

अष्टदिनात्मकः संस्कृत-वर्गः अस्ति == आठ दिन का संस्कृत वर्ग है

प्रतिदिनं प्रातः संस्कृतं पाठयितुं गमिष्यामि । == प्रतिदिन सुबह संस्कृत पढ़ाने जाऊँगा

पञ्चाशत् छात्राः आगच्छन्ति । == पचास विद्यार्थी आते हैं

सा शान्तला अस्ति । == वह शान्तला है

शान्तला वैद्या अस्ति । == शान्तला वैद्या है

सा अंजार नगरे निवसति । == वह अंजार नगर में रहती है

तस्यै संस्कृत भाषा रोचते । == उसे संस्कृत भाषा पसंद है

सा प्रतिदिनं संस्कृत-सम्भाषणस्य अभ्यासं करोति । == वह हररोज संस्कृत में बातचीत करने का अभ्यास करती है

अहं यत्किमपि पाठयामि … == मैं जो भी पढ़ाता हूँ

तद् सर्वं टिप्पणीपुस्तिकायां लिखति। == वह सब नोट बुक में लिखती है

तस्याः पुत्री अपि सम्यक् संस्कृतं वदति। == उसकी बेटी भी सही से पढ़ती है

मम उपधानं कुत्र अस्ति ? == मेरी तकिया कहाँ है ?

भवतः उपधानं पर्यंके एव अस्ति। == आपकी तकिया पलंग पर ही है

एतद् न , रात्रौ भिन्नम् उपधानम् अस्ति । == ये नहीं , रात को अलग तकिया थी ।

भिन्नम् आसीत् !!! == अलग थी !!!

भवतः उपधानं न जानाति !!! == आपकी तकिया नहीं जानते !!!

रात्रौ अहं मम उपधाने संस्कृत-वाक्यानि लिखितवान् । == मैंने रात में मेरी तकिया पर संस्कृत वाक्य लिखे थे ।

तद् उपधानं कुत्र अस्ति ? == वो तकिया कहाँ है ?

ओह , भवान् रात्रौ संस्कृते एव स्वप्नं पश्यति । == ओह , आप रात में संस्कृत में ही सपना देखते हैं

संस्कृतस्य एव स्वप्नं पश्यति । == संस्कृत का ही सपना देखते हैं

उपधाने कोsपि लिखति वा ? == तकिया पर कोई लिखता है क्या ?

ओह , अहं स्वप्नं पश्यामि स्म !!! == ओह , मैं सपना देख रहा था !!!

सः माम् तस्य चित्राणि दर्शयति । == वह मुझे अपने चित्र दिखा रहा है

तस्य बाल्यकालस्य चित्राणि दर्शयति। == उसकी बाल्यावस्था के चित्र दिखा रहा है

सः तदानीं लघु बालकः आसीत् । == वह तब छोटा बच्चा था ।

चित्रेषु सः सर्वेषाम् अङ्के अस्ति । == चित्रों में वह सबकी गोदी में है

एकस्मिन् चित्रे सः मातुः अङ्के अस्ति । == एक चित्र में वह माँ की गोदी में है

चित्रे सः पितुः अङ्के अस्ति । == चित्र में वह पिता की गोदी में है

सः पितामहस्य अङ्के अस्ति। == वह दादाजी की गोदी में है

सः पितामह्याः अङ्के अस्ति। == वह दादी जी की गोदी में है

सः मातामहस्य अङ्के अस्ति। == वह नानाजी की गोदी में है

सः मातामह्याः अङ्के अस्ति । == वह नानीजी की गोदी में है

सर्वे छात्राः वाक्यानि लिखन्ति। == सभी छात्र वाक्य लिख रहे हैं

मह्यं प्रेषयन्ति । == मुझे भेज रहे हैं ।

केचन छात्राः शुद्धं वाक्यं लिखन्ति । == कुछ छात्र शुध्द वाक्य लिख रहे हैं

केचन अशुद्धम् अपि लिखन्ति । == कुछ अशुद्ध भी लिखते हैं

दोषं निवारयामि तदा ….

दोष निवारण करता हूँ

छात्राः प्रसन्नाः भवन्ति । == छात्र खुश होते हैं

ते छात्राः पुनः लिखन्ति तदा …. == वे छात्र फिर से लिखते हैं तब

शुद्धं लिखन्ति । == शुद्ध लिखते हैं

ते लेखनस्य अभ्यासं कुर्वन्ति । == वे लिखने का अभ्यास करते हैं

ते सम्भाषणस्य अपि अभ्यासं कुर्वन्ति == वे बोलने का भी अभ्यास करते हैं

दीपायाः गृहे एकं पुस्तकम् अस्ति == दीपा के घर एक पुस्तक है

पंकजस्य गृहे अपि एकमेव पुस्तकम् अस्ति। == पंकज के घर भी एक ही पुस्तक है

दीपा एकमेव पुस्तकं पठति । == दीपा एक ही पुस्तक पढ़ती है

पंकजः अपि एकमेव पुस्तकं पठति । == पंकज भी एक ही पुस्तक पढ़ता है

द्वयोः गृहे यद् पुस्तकम् अस्ति । == दोनों के घर जो पुस्तक है

तद् पुस्तकं न अपितु ग्रन्थः अस्ति । == वह पुस्तक नहीं बल्कि ग्रन्थ है

दीपा सामवेदं पठति । == दीपा सामवेद पढ़ती है ।

सा अर्थसहितं सामवेदं पठति । == वह अर्थ के साथ सामवेद पढ़ती है

पंकजः यजुर्वेदं पठति । == पंकज यजुर्वेद पढ़ता है ।

सः अपि अर्थसहितं यजुर्वेदं पठति । == वह भी अर्थ के साथ यजुर्वेद पढ़ता है

सः गृहे नास्ति । == वह घर पर नहीं है ।

तस्य परिवारस्य सर्वे जनाः अपि गृहे न सन्ति। == उसके परिवार के भी सभी जन घर पर नहीं हैं

सः कार्यालयं गतवान् अस्ति। == वह ऑफिस गया है ।

तस्य भार्या चिकित्सालयं गतवती अस्ति। == उसकी पत्नी चिकित्सालय गई है ।

तस्य भार्या चिकित्सालये परिचारिका अस्ति। == उसकी पत्नी हॉस्पिटल में नर्स है ।

तस्य पुत्रः विद्यालयं गतवान् अस्ति। == उसका बेटा स्कूल गया है ।

सः मध्याह्ने आगमिष्यति। == वह दोपहर को आएगा।

तस्य पुत्री महाविद्यालयं गतवती अस्ति। == उसकी बेटी कॉलेज गई है ।

सा अपि मध्याह्ने आगमिष्यति। == वह भी दोपहर को आएगा।

सः सायंकाले गृहम् आगमिष्यति। == वह शाम को घर आएगा

तस्य भार्या रात्रौ विलम्बेन आगमिष्यति। == उसकी पत्नी रात को देर से आएगी ।

सः माम् अह्वयति । == वह मुझे बुला रहा है

सः मां सांताक्रुजम् आह्वयति । == वह मुझे सांताक्रूज में बुला रहा है

सांताक्रुजे महायज्ञ: अस्ति । == सांताक्रूज में महायज्ञ है

बहवः जनाः तत्र आगमिष्यन्ति । == वहाँ बहुत से लोग आएँगे

गन्तुं न शक्नोमि == जा नहीं पा रहा हूँ ।

गन्तुं न शक्ष्यामि । == जा नहीं पाऊँगा

ते विशालां यज्ञशालां निर्मितवन्तः । == उन्होंने विशाल यज्ञशाला बनाई है

एक-सप्ताह पर्यन्तं यज्ञ: भविष्यति। == एक सप्ताह तक यज्ञ होगा

अद्य अहम् एकं दोषं कृतवान् । == आज मैंने एक भूल कर दी

इंदौर नगरे एकेन सह वार्तालापः करणीयः आसीत् । == इंदौर में एक के साथ बात करनी थी ।

दूरवाण्या वार्तालापः करणीयः आसीत् । == फोन से बात करनी थी ।

अहं तं दूरवाणीं कृतवान् । == मैंने उसे फोन किया ।

तस्य भार्या दूरवाणीम् उन्नीतवती । == उसकी पत्नी ने फोन उठाया ।

नमस्ते …..

नमस्ते …..

ज्योतिर्धरः अस्ति वा ? == ज्योतिर्धर है क्या ?

भवान् कः ? == आप कौन ?

अहम् अखिलेशः वदामि । == मैं अखिलेश बोल रहा हूँ ।

अखिलेश भ्रातः ….. भवान् न जानाति वा ? == अखिलेश भैया , आप नहीं जानते हैं क्या ?

किम् ? == क्या ?

सः तु दिवंगतः जातः । == वह तो दिवंगत हो गए ।

ओह , सत्यमेव न जानामि स्म । == ओह , सच में नहीं जानता था

परमेश्वर , तस्य आत्मने शान्तिं दद्यात् == परमेश्वर , उसकी आत्मा को शान्ति दें ।

अस्ति ==== है

अद्यतनम् अभ्यासः == आज का अभ्यास

नास्ति == नहीं है

अस्मि == हूँ ।

नास्मि == नहीं हूँ ।

दिव्येशः मम मित्रम् अस्ति । == दिव्येश मेरा मित्र है

ओबामा मम मित्रं नास्ति। == ओबामा मेरा मित्र नहीं है

अहं प्रसन्नः अस्मि । == मैं खुश हूँ

अहं दुःखितः नास्मि । == मैं दुःखी नहीं हूँ ।

नरेन्द्र मोदी अस्माकं प्रधानसेवकः अस्ति ।

सुषमा स्वराज अस्माकं विदेश मंत्रिणी अस्ति ।

सोनिया गाँधी भारतस्य नास्ति।

राहुल गांधी बुद्धिमान नास्ति।

अहं भारतीयः अस्मि ।

अहं यूरोपवासी नास्मि ।

आप सभी भी इसी प्रकार का अभ्यास करें ।

अद्य मध्याह्ने एकं भोजन-समारोहं गतवान् । == आज दोपहर एक भोजन समारोह में गया था ।

तत्र एकः अवदत् == वहाँ एक बोला

अहं मधुमेह रोगेण पीड़ितः अस्मि। == मैं मधुमेह रोग से पीड़ित हूँ

अतः रसगोलकं न खादामि । == इसलिए रसगुल्ला नहीं खाता हूँ ।

अपरः जनः अवदत् । == दूसरा व्यक्ति बोला

मम हृद्रोगः अस्ति == मुझे हृदय रोग है

अतः दुग्धछिन्नकं न खादामि । == इसलिये पनीर नहीं खाता हूँ ।

एका भगिनी उक्तवती == एक बहन बोली

अहं बहु स्थूला अस्मि । == मैं बहुत मोटी हूँ

अतः तैलीयं ( तैलयुक्तम् ) किमपि न खादामि । == इसलिये तेल वाला कुछ नहीं खाती हूँ ।

एकः वृद्धः अवदत् । == एक वृद्ध बोला

अहं तु फलानि एव खादामि । == मैं तो फल ही खाता हूँ ।

प्रातःकाले सः संदेशं प्रेषितवान् । == सुबह उसने संदेश भेजा

” कृपया अद्यैव विवरणं प्रेषयतु । ” == कृपया आज ही विवरण भेज दीजिये

अहं तम् उक्तवान् । == मैंने उससे कहा

आम् , अद्यैव प्रेषयिष्यामि । == हाँ आज ही भेज दूँगा

अद्य आदिनं मम कार्यालयस्य विवरणं लिखितवान् । == आज दिनभर मेरे कारयालय का विवरण लिखा

अधुनैव विवरणं प्रेषितवान् । == अभी ही विवरण भेज दिया

मम एकं मित्रम् अपृच्छत् । == मेरे एक मित्र ने पूछा

कुत्र प्रेषयति ? == कहाँ भेज रहे हो ?

किं प्रेषयति ? == क्या भेज रहे हो ?

अहम् उक्तवान् । == मैं बोला

मम कार्यालयस्य विवरणम् प्रेषयामि == मेरे कार्यालय का विवरण भेज रहा हूँ ।

तव कोषे कति रुप्यकाणि सन्ति ?

मम कोषे पञ्च रुप्यकाणि सन्ति ।

मम कोषे दश रुप्यकाणि सन्ति ।

मम कोषे विंशतिः रुप्यकाणि सन्ति ।

मम कोषे पञ्चाशत् रुप्यकाणि सन्ति ।

मम कोषे शतम् रुप्यकाणि सन्ति ।

मम कोषे सहस्र रुप्यकाणि सन्ति ।

मम कोषे पञ्चस्य नाणकम् अस्ति।

मम कोषे डॉलर नास्ति ।

मम कोषे दश रुप्यकाणि सन्ति ।

सः वन्दते == वह वन्दन करता है

सा वन्दते == वह वन्दन करती है

सः राष्ट्रं वन्दते == वह राष्ट्र को वन्दन करता है

सा मातरं वन्दते == वह माँ को वन्दन करती है

दीपकः गुरूं वन्दते == दीपक गुरु को वन्दन करता है

जिज्ञा महापुरुषं वन्दते == जिज्ञा महापुरुष को वन्दन करती है

स्नुषा श्वश्रूं वन्दते । == बहू सास को वन्दन करती है

वयं कृषकं वन्दामहे == हम किसान को वन्दन करते हैं

वयं सैनिकान् वन्दामहे == हम सैनिकों को वन्दन करते हैं ।

अहमपि भारतीयान् वन्दे == मैं भी भारतीयों को वन्दन करता हूँ ।


प्रातः पञ्चवादने

राजकोटं प्रति गच्छन् अस्मि । == राजकोट की ओर जा रहा हूँ ।

राजकोटे कार्यालयस्य कार्यार्थं गच्छामि। == कार्यालय के काम से राजकोट जा रहा हूँ

छात्रावस्थायां राजकोटं गतवान् आसम् । == छात्र अवस्था में राजकोट गया था

अद्य पुनः अत्र छात्रः भूत्वा एव गच्छामि । == आज फिर से छात्र बनकर ही जा रहा हूँ ।

राजकोटे सतर्कता विषये प्रशिक्षण सत्रम् अस्ति । == राजकोट में विजिलेन्स विषय पर प्रशिक्षण सत्र है ।

प्रातः दशवादने

सत्रम् आरब्धम् == सत्र शुरू हो गया है

सतर्कतायाः विषये व्याख्यानं श्रृणोमि == विजिलेन्स के बारे में व्याख्यान सुन रहा हू

मध्याह्ने एकवादने

ज्ञानवर्धकम् अस्ति व्याख्यानम् ।

अधुना अपि सत्रम् चलमानः अस्ति == अभी भी सत्र चल रहा है

एकः निर्धनः अवदत् == एक निर्धन बोला

मम पौत्रः रात्रौ शयनं न करोति । == मेरा बेटा रात में सोता नहीं है

रात्रौ यावद् वायुः न प्रवहति । == रात में जब तक हवा नहीं चलती है

तावद् सः न शेते । == तब तक वह नहीं सोता है

मम गृहे व्यजनं नास्ति । == मेरे घर पँखा नहीं है

किं करवाणि ? == क्या करूँ ?

अहम् अवदम् । == मैं बोला

मम गृहे एकं व्यजनम् अस्ति । == मेरे घर एक पँखा है ।

तद् नय == वह ले जाओ ।

सः व्यजनं नीतवान् । == वह पँखा ले गया

अधुना तस्य पुत्रः रात्रौ शयनं करोति == अब उसका बेटा रात में सोता है

( सभागारे ….. == सभागार में )

वक्ता – मम ध्वनिः श्रूयते वा ? == मेरी आवाज़ सुनाई दे रही है क्या ?

श्रोतारः – आम् श्रूयते । == हाँ सुनाई दे रही है

वक्ता – तत्र पृष्ठे भागे श्रूयते वा ? == वहाँ पीछे के भाग में सुनाई दे रही है ?

( पृष्ठभागस्य श्रोतारः )

श्रोतारः – न , न श्रूयते == नहीं , नहीं सुनाई दे रही है

वक्ता – तर्हि इतोपि उच्चै: वदामि == तो फिर और जोर से बोलता हूँ ।

वक्ता अवदत् == वक्ता बोला

जयतु जयतु

श्रोतारः – संस्कृत-भाषा

वक्ता :- वदतु वदतु

श्रोतारः – संस्कृत भाषा

विशालः दुरन्तो-रेलयानेन यात्रां करोति । == विशाल दुरन्तो रेल से यात्रा कर रहा है ।

विशालः रेलयानस्य अन्तः प्रविशति । == विशाल रेल के अन्दर प्रवेश करता है ।

रेलसेवकः जलम् आनयति । == रेल अटेंडेंट पानी लाता है ।

अनन्तरं रेलसेवकः समाचारपत्रं यात्रिभ्यः ददाति । == बाद में अटेंडेंट सभी यात्रियों को अखबार देता है

अर्धघण्टा अनन्तरं सेवकः चायम् आनयति । == आधा घंटे बाद अटेंडेंट चाय लाता है ।

चायेन सह अल्पाहारम् अपि आनयति । == चाय के साथ नाश्ता भी लाता है

सर्वे यात्रिणः अल्पाहारं कुर्वन्ति । == सभी यात्री नाश्ता करते हैं

यानं अधिकेषु स्थानकेषु न तिष्ठति । == गाड़ी अधिक स्टेशनों पर नहीं ठहरती है

मध्याह्ने रेलसेवकः भोजनम् आनयति । == दोपहर में रेल अटेंडेंट भोजन लाता है

सर्वे यात्रिणः भोजनं कुर्वन्ति । == सभी यात्री भोजन करते हैं

विशालः अपि भोजनं करोति । == विशाल भी भोजन करता है

दुरन्तो-द्वारा यात्रा सुखमयी भवति। == दुरन्तो से यात्रा सुखमय होती है

तस्य पितामहः अद्य एकं विशिष्टं कार्यम् अकरोत् । == उसके दादाजी ने आज एक विशिष्ट कार्य किया

परिवारस्य सर्वान् जनान् तड़ागं नीतवान् । == परिवार के सभी लोगों को तालाब ले गए ।

तड़ागे बहु कर्दमः आसीत् । == तालाब में बहुत कीचड़ था ।

पितामहः सर्वेभ्यः कार्यम् अददात् । == दादाजी ने सबको काम दिया ।

तड़ागे यत्र-कुत्रापि कर्दमः , पाषाणाः वा सन्ति । == तालाब में जहाँ कहीं भी कीचड़ या पत्थर हैं

तद् सर्वं तड़ागात् बहिः निष्कासयन्तु । == वह सब तालाब से बाहर निकालो ।

तस्य परिवारजनान् दृष्ट्वा अन्ये जनाः अपि आगतवन्तः । == उसके परिवार जनों को देखकर अन्य लोग भी आए।

सर्वे जनाः तड़ागं स्वच्छम् अकुर्वन् । == सभी लोगों ने तालाब साफ़ किया

अद्य एकं नूतनं शब्दम् अपठम् । == आज एक नया शब्द पढ़ा

त्रपु इत्युक्ते टीन

त्रपुफलकम् इत्युक्ते टीन की चादर

त्रपुफलकेन तस्य गृहं निर्मितम् अस्ति। == टीन की चादर से उसका घर बना है

यदा वायुः वेगेन वाति ….. == जब हवा तेज चलती है ….

तदा तस्य गृहस्य त्रपुफलकानि कम्पन्ते । == तब उसके घर की तीन हिलती हैं

प्रातः उत्थाय सः सर्वप्रथमं शान्तभावेन उपविशति । == सुबह उठकर वह सबसे पहले शान्तभाव से बैठता है ।

अनन्तरं सः दिनचर्याम् आरभते । == बाद में वह दिनचर्या शुरू करता है

स्नानादिकं कृत्वा सः ध्यानं करोति। == स्नान आदि करके वह ध्यान करता है

अनन्तरं सः यज्ञम् करोति। == बाद में वह यज्ञ करता है

यज्ञस्य अनन्तरं सः मातुः-पितुश्च चरणस्पर्शं करोति । == यज्ञ के बाद वह माता पिता के चरण छूता है

गृहात् बहिः आगत्य सः धेनवे तृणं ददाति । == घर से बहार आकर वह गाय को घास देता है

धेनवे तृणं खादयति । == गाय को घास खिलाता है ।

अनन्तरं सः स्वं कार्यालयं गच्छति। == बाद में वह अपने कार्यालय जाता है ।

अधुना स्मशानतः आगच्छामि । == अभी स्मशान से आ रहा हूँ ।

( स्मशानतः == स्मशान से  ; स्मशानात् == स्मशान से )

एकः पञ्चाशीति वर्षीयः सज्जनः दिवंगतः जातः । == एक पच्चासी वर्ष सज्जन दिवंगत हो गए ।

सः बहु निरहंकारी आसीत् । == वे बहुत निरहंकारी थे

सः सेवाभावी जनः आसीत् । == वो सेवाभावी थे

सः सर्वान् सदा हासयति स्म । == वो सबको सदा हँसाते थे

अन्तिमे दिने अपि सः कार्यरतः आसीत् । == अंतिम दिन में भी वह कार्यरत थे

सः मयि बहु स्निह्यति स्म । == वो मुझे बहुत प्यार करते थे

तस्मै अहं श्रद्धाञ्जलिं ददामि । == उनको मैं श्रद्धांजलि देता हूँ ।

अद्य अहम् एकम् उद्योगम् अगच्छम् । == आज मैं एक कारखाने में गया था

तत्र अनेके कर्मकराः कार्यं कुर्वन्तः आसन् == वहाँ अनेक कर्मचारी काम कर रहे थे

अनेके श्रमिकाः कार्यं कुर्वन्तः आसन् । == अनेक मजदूर काम कर रहे थे

ते प्रतिसायं वेतनं प्राप्नुवन्ति । == वे हर शाम वेतन पाते हैं

बहूनि वर्षाणि अभवन् ते वेतनं प्राप्नुवन्ति । == बहुत वर्ष हो गए वे वेतन पाते हैं

तथापि ते श्रमिकाः निर्धनाः सन्ति। == फिर भी वे श्रमिक निर्धन हैं

तस्य कारणं किम् अस्ति? == उसका कारण क्या है ?

ते श्रमिकाः प्रतिरात्रौ मद्यपानं कुर्वन्ति। == वे श्रमिक हर रात शराब पीते हैं

यावत् धनम् अर्जयन्ति == जितना धन कमाते हैं

तावदेव धनं मद्यपाने नाशयन्ति । == उतना ही शराब पीने में नष्ट कर देते हैं

तान् अहं बोधितवान् । == उनको मैंने समझाया ।

ते मम वार्तां ध्यानपूर्वकम् श्रुतवन्तः । == उन्होंने मेरी बात ध्यान से सुनी

परमेश्वरः सर्वेषां गुरुः अस्ति। == परमेश्वर सबके गुरु हैं

वेदज्ञानमेव परमात्मनः ज्ञानम् अस्ति == वेद ज्ञान ही परमात्मा का ज्ञान है

परमेश्वरः सर्वज्ञः अस्ति । == परमात्मा सर्वज्ञ है

वयं तु अल्पज्ञाः स्मः । == हम तो अल्पज्ञ हैं ।

अहं परमेश्वरं वन्दे । == मैं परमात्मा को वन्दन करता हूँ

सः गाढ निद्रायाम् अस्ति। == वह गहरी नींद में है

तस्य गृहे चौरः प्रविष्टः == उसके घर में चोर घुसा है

सः न जानाति। == वह नहीं जानता है

तस्य गृहात् ध्वनिः आगच्छति। == उसके घर से आवाज़ आ रही है

वयं दूरवाणीं कुर्मः। == हम फोन कर रहे हैं

सः न श्रृणोति। == वह नहीं सुन रहा है

वयं सर्वे बहिः स्मः। == हम सब बाहर हैं

चौरः ज्ञातवान् अस्ति । == चोर जान गया है

चौरः पलायितः। == चोर भाग गया

अद्य एकः काश्मीरी पण्डितः अमिलत्। == आज एक काश्मीरी पण्डित मिला

सः अनन्तनागे निवसति स्म। == वह अनंतनाग में रहता था

तत्र सः प्रेम्णा निवसति स्म। == वहाँ वह प्रेम से रहता था

तस्य बालकाः अनन्तनागे एव पठन्ति स्म। == उसके बच्चे अनंतनाग में ही पढ़ते थे

तेषां जीवनं सुखमयम् आसीत्। == उनका जीवन सुखमय था

१९९६ (षण्णवति उत्तर एकोनविंशतितमे) वर्षे आतंकवादिनः तस्य ग्रामं प्राविशन्। == १९९६ में आतंकवादी उसके गाँव में घुसे

आतंकवादिनः जनान् मारितवन्तः। == आतंकवादियों ने लोगों को मारा

जनसंहारं दृष्ट्वा ग्रामस्य जनाः भयभीताः अभवन्। == जनसंहार देखकर गाँव के लोग डर गए।

ते सर्वे सर्वाणि वस्तूनि तत्रैव त्यक्त्वा देहलीम् आगच्छन्। == सारी वस्तुओं को वहीं छोड़कर वे दिल्ली आ गए

पुँल्लिंग      स्त्रीलिंग     नपुंसकलिंग

एकः          एका            एकम्

द्वौ           द्वे              द्वे

त्रयः          तिस्रः          त्रीणि

चत्वारः     चतस्रः        चत्वारि

चार के बाद के अंकों का लिंग परिवर्तन नहीं होता है ।

जैसे

पञ्च

षड्

सप्त

अष्ट

नव

दश

आदि आगे की सभी संख्या कर्ता के रूप में ऐसी ही रहेंगी। लिंग नहीं बदलेगा।

एकः बालकः क्रीडति।

एका बालिका पठति।

एकं फलं पतति।

द्वौ पुरुषौ गच्छतः।

द्वे शिक्षिके हसतः।

द्वे पुष्पे विकसतः।

त्रयः साधवः उपदिशन्ति।

तिस्रः महिलाः अर्चन्ति।

त्रीणि नगराणि सन्ति।

चत्वारः सैनिकाः रक्षन्ति।

चतस्रः देव्यः पश्यन्ति।

चत्वारि पुस्तकानि तत्र सन्ति।

पञ्च नृपाः मिलन्ति।

पञ्च बालिकाः धावन्ति।

पञ्च पत्राणि पतन्ति।

सः श्यामवर्णीयं परिधानं धारितवान् अस्ति। == उसने काले रंग के कपड़े पहने हैं

तस्य मुखं तु गौरवर्णीयम् अस्ति। == उसका मुख तो गोरा है

सः आंग्लभाषां वदति। == वह अंग्रेजी भाषा बोलता है

अतः सर्वे तस्य व्याख्यानं श्रृण्वन्ति। == इसलिये सभी उसका व्याख्यान सुनते हैं

सः मध्ये मध्ये संस्कृत स्तोत्राणि, सूत्राणि च वदति। == वह बीच बीच में संस्कृत स्तोत्र और सूत्र बोलता है

श्रोतारः तानि स्तोत्राणि, सूत्राणि अनुवदन्ति। == श्रोता उन स्तोत्र और सूत्रों को दोहराते हैं

सः तस्य (तेषाम्) अर्थान् वदति। == वह उसके (उनके ) अर्थ बोलता है

जनाः अर्थं श्रुत्वा प्रसन्नाः भवन्ति। == लोग अर्थ सुनकर खुश होते हैं

सः सुमधुरेण सुरेण श्लोकानि गायति। == वह मधुर सुर में श्लोक गाता है

सुमधुरं रागं श्रुत्वा जनाः इतोपि प्रसन्नाः भवन्ति । == सुमधुर राग सुनकर लोग और खुश होते हैं

नेता के द्वारा सूचनाएं दी गई।

नायकेन सूचनाः दत्ताः।

दादी के द्वारा कहानियाँ कही गई।

पितामह्या कथाः उक्ताः।

युवती के द्वारा स्वप्न देखे गये।

युवत्या स्वप्नाः दृष्टाः।

दुकानदार के द्वारा साड़िया गिनी गई।

आपणिकेन शाटिकाः गणिताः।

हमारे द्वारे कपड़े खरीदे गए।

अस्माभिः वस्त्राणि क्रीतानि।

राम के द्वारा घर देखे गए।

रामेण गृहाणि दृष्टानि।

मेरे द्वारा दूध पिया गया।

मया दुग्धं पीतम्।

दादा के द्वारा रामायण पढ़ी गई।

पितामहेन रामायणं पठितम्।

छात्रों के द्वारा ग्रन्थ पढ़े जाते हैं।

छात्रैः ग्रन्थाः पठिताः।

सीता के द्वारा बर्तन धोये जाते हैं।

सीतया पात्राणि प्रक्षालितानि।

अलं भोः..! == बस जी

किमर्थं तस्य परिहासं कुर्वन्ति सर्वे ? == सब उसका मजाक क्यों उड़ा रहे हैं ?

अलं तस्य परिहासेन। == उसका मजाक उड़ाना बंद करो

अलं क्रोधेन। == बस, अब क्रोध मत करो

अलं विवादेन। == विवाद मत करो

अलं चिन्तया। == चिन्ता मत करो

अलं कोलाहलेन। == शोर बस करो, बन्द करो, मत करो।

जब किसी भी क्रिया को होता हुआ बंद कराना है, या ये कहना है कि बस..! बहुत हो गया; तब ‘अलम्’ का प्रयोग करते हैं और क्रियापद की तृतीया बना कर वाक्य बोला करें।

यथा –

अलम् अधिकं शयनेन।

अलं अधिकं भोजनेन।

अलं कुर्दनेन।

अलं हसितेन।

वयं बालकाः == हम सब बच्चे

यूयं बालकाः == तुम सब बच्चे

एते बालकाः == ये सब बच्चे

ते बालकाः == वे सब बच्चे

सर्वे बालकाः == सारे बच्चे

वयं बालिकाः == हम सब बच्चियाँ

यूयं बालिकाः == तुम सब बच्चियाँ

एते बालिकाः == ये सब बच्चियाँ

ते बालिकाः == वे सब बच्चियाँ

सर्वाः बालिकाः == सारी बच्चियाँ

रात्रौ तस्य उपनेत्रं भग्नं जातम्। == रात में उसका चश्मा टूट गया

तस्य पार्श्वदृष्टिः क्षीणा अस्ति। == उसकी पास की दृष्टि कमजोर है

सः रात्रौ महापुरुषाणां जीवनचरित्रं पठति। == वह रात में महापुरुषों का जीवनचरित्र पढ़ता है

सः स्वामी श्रद्धानन्दस्य जीवनचरित्रं पठति। == वह स्वामी श्रद्धानन्द जी का जीवनचरित्र पढ़ता है

उपनेत्रं विना सः कथं जीवनचरित्रं पठेत् ? == चश्मे के बिना वह जीवनचरित्र कैसे पढ़े ?

यावत् पुस्तकं न पठति…. == जब तक वह पुस्तक नहीं पढ़ता है

तावत् तस्य निद्रा न आगच्छति । == तब तक उसे नींद नहीं आती है ।

अतः तस्य पुत्रः जीवनचरित्रं पठति। == इसलिए उसका बेटा जीवनचरित्र पढ़ता है

पुत्रः उच्चैः पठति। == बेटा जोर से पढ़ता है

पुत्रः पितरं श्रावयति। == बेटा पिता को सुनाता है ।

अनन्तरं पिता शयनं करोति। == बाद में पिता सो जाता है

विद्यालयस्य प्रांगणे एका गुहा अस्ति। == विद्यालय के मैदान में एक गुफा है

विद्यालये मध्यावकाश-समये.. == स्कूल में रिसेस के समय

बालकाः गुहां प्रविशन्ति। == बच्चे गुफा में घुसते हैं

एकस्मात् द्वारात् अन्तः प्रविशन्ति। == एक दरवाजे से अंदर घुसते हैं

अन्यस्मात् द्वारात् बहिः आगच्छन्ति। == दूसरे दरवाजे से बाहर आते हैं

शिक्षिका सर्वान् बालकान् पश्यति। == शिक्षिका सभी बच्चों को देखती है

एकः बालकः अन्तः न गच्छति। == एक बच्चा अंदर नहीं जाता है

गुहायाः अन्तः अन्धकारः अस्ति। == गुफा के अंदर अंधेरा है

सः बालकः अन्धकारात् बिभेति। == वह बच्चा अंधेरे से डरता है

शिक्षिका तेन सह एकं ज्येष्ठं छात्रं प्रेषयति। == शिक्षिका उसके साथ एक बच्चे को भेजती है

बालकः अधुना निर्भीकः जातः। == बच्चा अब निर्भीकः हो गया

सः आयकर-पत्रकं पूरयति। == वह आयकर रिटर्न भर रहा है

सः मिथ्या न वदति। == वह झूठ नहीं बोलता है

यावत् धनं तेन अर्जितं। == जितना धन उसने कमाया

तावदेव सः पत्रके दर्शयति। == उतना ही वह रिटर्न में दिखा रहा है

कर-प्रदानात् सः न बिभेति। == टैक्स चुकाने से वह नहीं डरता है

तस्य भार्या अपि कार्यं करोति। == उसकी पत्नी भी काम करती है

सा अपि आयकर पत्रकं पूरयति। == वह भी आयकर रिटर्न भरती है

सा अपि करं प्रददाति। == वह भी कर चुकाती है

प्रातः आरभ्य प्रयत्नं कुर्वन् अस्मि। == सुबह से प्रयास कर रहा हूँ

किमपि लिखानि इति मम मनसि नैकवारम् आगतम्। == कुछ लिखूँ यह मन में कई बार आया

तथापि किमपि न लिखितम्। == फिर भी कुछ नहीं लिखा

किं कारणम् अस्ति ? == क्या कारण है ?

आवश्यकानि कार्याणि बाधन्ते। == आवश्यक काम बाधा पहुँचाते हैं

अधुना सर्वाणि कार्याणि मया समापितानि। == अभी मैंने सारे काम पूरे किये।

सारिका शनैः शनैः चलति। == सारिका धीरे धीरे चलती है

किमर्थम् ? == क्यों ?

मार्गे सर्वत्र जलम् अस्ति। == रास्ते में सब जगह पानी है

सर्वम् आर्द्रम् आर्द्रम् अस्ति। == सब कुछ गीला गीला है

सारिका स्वां शाटिकां रक्षति। == सारिका अपनी साड़ी बचाती है

मार्गे यानानि वेगेन धावन्ति। == रास्ते में वाहन तेज दौड़ते हैं

तस्मात् कारणात् जलं डयते। == उसके कारण से पानी उड़ता है

कतिपय युवकाः ज्ञात्वा वेगेन चालयन्ति। == कुछ युवक जानबूझ कर तेज चलाते हैं

तेन सर्वेषां वस्त्राणि आर्द्राणि, मलिनानि च भवन्ति। == उससे सबके कपड़े गीले और मैले हो जाते हैं

वर्षायाः अनन्तरं ध्यानपूर्वकं चलनीयं भवति। == वर्षा के बाद ध्यान से चलना चाहिये

नमो मित्रेभ्यः..!!

सुप्रभातं मित्राणि !

अद्य रविवासरः वर्तते ?

आज रविवार है क्या ?

अद्य कः दिवसः ?

आज क्या दिन है ?

रविवासरः।

ह्यः शनिवासरः आसीत्।

कल शनिवार था

ह्यः कः दिवसः आसीत् ?

कल क्या दिन था ?

शनिवासरः।

श्वः सोमवासरः भविष्यति।

कल सोमवार होगा

अद्य अवकाशः वर्तते।

आज अवकाश है

अद्य अहं गुरुकुले अस्मि।

आज मैं गुरुकुल में हूँ

अत्र कार्यक्रमः वर्तते।

यहाँ पर कार्यक्रम है

वस्त्रवितरणस्य कार्यक्रमः वर्तते।

वस्त्र वितरण का कार्यक्रम है

आचार्य शरच्चन्द्रस्य सत्प्रेरणया..

आचार्य शरच्चन्द्र जी की सत्प्रेरणा से

निर्धनाभ्यः बालिकाभ्यः वस्त्राणि प्रदास्यन्ते।

गरीब बालिकाओं को वस्त्र प्रदान किए जायेंगे

मम भार्या तस्याः भ्रात्रे रक्षासूत्रं प्रेषयति। == मेरे पत्नी उसके भाई के लिये राखी भेज रही है

अधुना अहं पत्रालये अस्मि। == अभी मैं डाकखाने में हूँ

अत्र बहु सम्मर्दः वर्तते। == यहाँ बहुत भीड़ है

अनेके जनाः रक्षासूत्रं प्रेषयितुम् अत्र आगताः सन्ति। == बहुत से लोग राखी भेजने के लिये यहाँ आए हैं

योगेन्द्रः श्रेष्ठः धावकः अस्ति । == योगेंद्र अच्छा धावक (एथलीट) है

सः बहु शिप्रं धावति। == वह बहुत तेज दौड़ता है

सः मृगात् अपि वेगेन धावति। == वह हिरन से भी तेज दौड़ता है

सः चित्रकात् अपि वेगेन धावति। == वह चीते से भी तेज दौड़ता है

तस्य अद्य स्वास्थ्यं सम्यक् नास्ति। == उसका आज स्वास्थ्य ठीक नहीं है

सः धावितुं न शक्नोति। == वह दौड़ नहीं सकता है

सः धावितुं न शक्ष्यति। == वह दौड़ नहीं पाएगा

तथापि सः धाविष्यति। == फिर भी वह दौड़ेगा

सः पदकं प्राप्तुम् इच्छति। == वह पदक प्राप्त करना चाहता है


।। वाद्य सम्बन्धी शब्द ।।

ढोल – पटहः ।

तबला – मुरजः ।

तानपुर – तानपूरः।

बैंड – वादित्रगणः।

बिगुल – संज्ञाशंखः।

ढिंढोरा – डिण्डिमः।

ढोलक – ढौलकः।

नगाड़ा – दुन्दुभिः।

तबला – कांस्यतालः।

मृदङ्ग- मृदङ्गः।

बंशी – वेणुः।

बांसुरी – मुरली।

सारंगी – सांरगी।

वीणा – वीणा।

सहनाई – तुर्यम्।

वीणाबाजा – वीणावाद्यम्।

मंजीरा – मञ्जरम्।

हारमोनियम – मनोहारिवाद्यम्।

अद्य पुत्रः स्नानं कृत्वा शीघ्रमेव बहिः आगतः। == आज बेटा स्नान करके जल्दी से बाहर आ गया

बहिः आगत्य युतकं उरुकं च धारयति। == बाहर आकर शर्ट पैंट पहनता है

सः केशसंधानं न करोति। == वह बाल नहीं संवारता है

केशसंधानम् अकृत्वा एव सः कार्यालयम् अगच्छत्। == बाल संवारे बिना ही वह ऑफिस गया

कार्यालये सर्वे तस्य मुखम् अपश्यन्त। == ऑफिस में सभी ने उसका चेहरा देखा

सः अपृच्छत्। == उसने पूछा

किम् अभवत् ? == क्या हुआ ?

मम मुखं किमर्थं पश्यन्ति सर्वे ? == सभी मेरा चेहरा क्यों देख रहे हैं ?

सः दर्पणे स्वकीयं मुखं पश्यति। == वह दर्पण में अपना चेहरा देखता है

स्वमुखं दृष्ट्वा हसति । == अपना चेहरा देख कर हँसता है

द्वे अजे घर्षतः। == दो बकरियाँ लड़ रही हैं

द्वे अजे श्रृंगाभ्यां युद्ध्येते। == दोनों बकरियाँ सींग से लड़ रही हैं

एका अजा उच्चैः कूर्दते। == एक बकरी ऊँचा कूदती है

द्वितीया अजा अपि कूर्दते। == दूसरी बकरी भी कूदती है

द्वयोः अजयोः युद्धं सर्वे पश्यन्ति। == दोनों बकरियों का युद्ध सब देखते हैं

केचन जनाः तयोः युद्धं निवारयितुं प्रयासं कुर्वन्ति। == कुछ लोग उन दोनों के युद्ध को समाप्त करने का प्रयास करते हैं

तथापि ते अजे घर्षतः। == फिर भी वो बकरियाँ लड़ती हैं

ओह, पञ्च जनाः !!! == ओह पाँच लोग !!!

एकस्यां द्विचक्रिकायाम् !!! == एक ही साइकिल में !!!

अहो आश्चर्यम्..!!

चालकस्य अग्रे द्वौ जनौ स्तः। == चालक के आगे दो लोग हैं

चालकस्य पृष्ठे द्वौ जनौ स्तः। == चालक के पीछे दो जने हैं

द्विचक्रिकायाः चालकः कथं संतुलनं साधयति। == साइकिल का चालक कैसे संतुलन बना रहा है

तान् सर्वान् दृष्ट्वा अहं बिभेमि। == उन सबको देखकर मैं डर रहा हूँ

द्विचक्रिकायाः (द्विचक्रिकातः) कोपि पतिष्यति। == सायकिल से कोई गिरेगा

कदाचित् चालकस्य अभ्यासः स्यात्। == शायद चालक का अभ्यास होगा

यानपेटिकां भ्राता गृह्णाति। == सूटकेस भैया ले रहे हैं

पाथेयं भ्रातृजाया नयति। == रास्ते का भोजन भाभीजी ले रही हैं

अनुजः चित्रकं गृह्णाति। == छोटा भाई कैमरा ले रहा है

पुत्री जलं नयति। == बिटिया पानी लेती है

पुत्रः एकम् आसन्दं उन्नयति। == बेटा एक कुर्सी उठाता है ।

पितामह्याः कृते आसन्दं नयति। == दादीजी के लिये कुर्सी लेता है

सर्वे जनाः मोदयात्रार्थं गच्छन्ति। == सभी पिकनिक के लिये जाते हैं

मार्गे पिता पृच्छति। == रास्ते में पिता पूछता है

गृहस्य कुञ्चिका कस्य पार्श्वे अस्ति ? == घर की चाभी किसके पास है ?

पितामही अवदत्। == दादीजी बोलीं

सर्वेषां पार्श्वे किमपि न किमपि अस्ति एव। == सबके पास कुछ न कुछ है ही

मम पार्श्वे गृहस्य कुञ्चिका अस्ति। == मेरे पास घर की चाभी है

सर्वे अहसन्। == सब हँस पड़े

सः बालकः मातुः अङ्के उपविष्टः अस्ति। == वह बच्चा माँ की गोद में बैठा है

तस्य सहोदरी भगिनी रोदिति। == उसकी जुड़वाँ बहन रोती है

अम्ब, अहम् अपि उपवेष्टुम् इच्छामि। == माँ, मैं भी बैठना चाहती हूँ।

माता ताम् अपि अङ्के उपावेशयति। == माँ उसे भी बिठा लेती है

माता गीतं गायति। == माँ गीत गाती है

तस्याः अनुकरणं द्वौ बालकौ कुरुतः। == उसका अनुकरण दोनों बच्चे करते हैं

माता शास्त्रीयं रागम् आलापयति। == माँ शास्त्रीय राग आलापती है

पुत्रः पुत्रीश्च रागम् आलापयतः। == बेटा और बेटी दोनों राग आलापते हैं

कियत् सुन्दरं दृश्यम् अस्ति। == कितना सुन्दर दृश्य है

भगिनी- भ्रातः रे, मम भ्रातः रे तेजस्वी वीरः भ्रातः रे..!!

भ्राता- भगिनि हे, भगिनि हे मम विदुषी सौम्या भगिनि हे..!!

भगिनी- त्वं चतुरः चाणक्यः भव..!! त्वं वीर-शिवाजी सदृशो भव..!!

सर्वासु कलासु पारगः भव..!!

कामये अहं त्वं श्रेष्ठः भव..!!

भ्राता- स्नेहमयी प्रेरिका भगिनि, वन्दनीया धर्मनिष्ठा भगिनि,

कलासु निपुणा राष्ट्रसेविका, स्वस्था भव सदा मम भगिनि..!!

सा पञ्चनवतिः वर्षीया आसीत्। == वह पच्चानवे वर्ष की थीं

सा प्रतिदिनं यज्ञं करोति स्म। == वह प्रतिदिन यज्ञ करती थी

अद्य अपि सा प्रातःकाले यज्ञं कृतवती। == आज भी उन्होंने यज्ञ किया

ओम् अग्नये स्वाहा।

ओम् सोमाय स्वाहा।

ओम् प्रजापतये स्वाहा।

ओम् इन्द्राय स्वाहा।

यज्ञस्य अनन्तरं सा अवदत्। == यज्ञ के बाद वे बोलीं

अहं गच्छामि। == मैं जा रही हूँ ।

सा मन्त्रपाठम् अकरोत्। == उन्होंने मन्त्र पाठ किया

ओम् विश्वानिदेव सवितर्दुरितानि परासुव। यद्भद्रं तन्न आसुव।

अनन्तरं सा दिवंगता जाता। == बाद में वो दिवंगत हो गईं

कियत् श्रेष्ठा अस्ति तस्याः मृत्युः। == कितनी अच्छी है उनकी मृत्यु

प्रातःकाले पञ्च मील परिमितं चलितवान्। == सुबह पांच मील जितना चला

अधुना एकत्र उपविश्य विश्रामं करोमि। == अभी एक जगह बैठ कर विश्राम कर रहा हूँ

अत्र केचन युवकाः धावन्ति। == यहाँ कुछ युवक दौड़ रहे हैं

काश्चन युवतयः अपि धावन्ति। == कुछ युवतियाँ भी दौड़ रही हैं

वृद्धाः शनैः शनैः चलन्ति। == वृद्ध धीरे धीरे चलते हैं

युवकाः क्षिप्रं धावन्ति। == युवक तेज दौड़ते हैं

केचन बालकाः अपि अत्र सन्ति। == कुछ बच्चे भी यहाँ हैं

काश्चन बालिकाः अपि अत्र सन्ति। == कुछ बच्चियाँ भी यहाँ हैं

बालकाः, बालिकाश्च योगासनं कुर्वन्ति। == बच्चे और बच्चियाँ योगासन कर रहे हैं

तस्मिन् काले अधर्मः अवर्धत। == उस समय अधर्म बढ़ गया था (वर्धितम् आसीत्)

तस्मिन् समये अनेके दुराचारिणः आसन्। == उस समय अनेक दुराचारी थे

धर्मणः रक्षार्थं सः अग्रे आगतः। == धर्म की रक्षा के लिये वह आगे आया

सः धर्मयुद्धं कर्तुं पार्थं प्रेरितवान्। == उन्होंने धर्मयुद्ध करने के लिये पार्थ को प्रेरित किया

सर्वे दुराचारिणः युद्धे हताः। == सभी दुराचारी युद्ध में मारे गए

तस्य नाम श्रीकृष्णः।

अद्य जन्माष्टमी पर्वणः सर्वेभ्यः शुभकामनाः।

सः वानरः।

सः कः ?

वानरः वृक्षस्य उपरि अस्ति।

वानरः कुत्र अस्ति ?

वानरः कूर्दते।

वानरः किं करोति ?

वृक्षे दश वानराः सन्ति।

वृक्षे कति वानराः सन्ति ?

एकः वानरः लघुः अस्ति।

एकः वानरः कीदृशः अस्ति ?

सः लघुः अस्ति अतः न कूर्दते।

सः किमर्थं न कूर्दति ?

सर्वे वानराः वृक्षात् वृक्षम् उत्प्लवन्ति। == सभी बन्दर एक पेड़ से दूसरे पेड़ पर कूदते हैं

अद्य तस्य पुण्यतिथिः अस्ति। == आज उनकी पुण्यतिथि है

तस्य नाम आलिमचन्द लछवानी आसीत्। == उनका नाम आलिमचन्द लछवानी था

सः निधनात् पूर्वं नगरे एकां विशालां धर्म शालां निर्मितवान्। == उन्होंने मृत्यु से पहले नगर में एक बड़ी धर्मशाला बनवाई

धर्मशालायाम् अनेके यात्रिणः निवसन्ति। == धर्मशाला में अनेक यात्री रहते हैं

अद्य तत्र यज्ञः आसीत्। == आज वहाँ यज्ञ था

आलिमचंदस्य पुत्राः यज्ञं कृतवन्तः। == आलिमचन्द के बेटों ने यज्ञ किया

सर्वाः वधूः अपि यज्ञं कृतवत्यः। == सभी बहुओं ने भी यज्ञ किया

निर्धनेभ्यः बालकेभ्यः पुस्तकानि दत्तवन्तः। == निर्धन बच्चों को पुस्तकें दीं

सर्वे जनाः मिलित्वा भोजनं कृतवन्तः। == सबने मिलकर खाना खाया

आलिमचन्दः दानवीरः आसीत्। == आलिमचन्द दानवीर थे

तथैव तस्य परिवारजनाः अपि दानवीराः सन्ति। == उसी प्रकार उनके परिवार जन भी दानवीर हैं

यः शिक्षां यच्छति सः शिक्षकः। == जो शिक्षा देता है वह शिक्षक है

यः पाठयति सः शिक्षकः। == जो पढ़ाता है वह शिक्षक है

यः सदाचारी अस्ति सः शिक्षकः। == जो सदाचारी है वह शिक्षक है

छात्रारू शिक्षकस्य अनुसरणं कुर्वन्ति। == छात्र शिक्षक का अनुसरण करते हैं

यदा शिक्षकः सम्यक् ज्ञानं ददाति। == जब शिक्षक सही ज्ञान देता है

तदा छात्राः प्रसन्नाः भवन्ति। == तब छात्र खुश होते हैं

छात्राः शिक्षकाय आदरं ददति। == छात्र शिक्षक को आदर देते हैं

विद्वान् सदाचारी शिक्षकः श्रेष्ठः भवति। == विद्वान् सदाचारी शिक्षक श्रेष्ठ होता है

सर्वेभ्यः शिक्षक-दिनस्य शुभकामनाः।

पुनः पुनः

आम् , पुनः पुनः।

कुरु अभ्यासं पुनः पुनः।

प्रातः संस्कृत अभ्यासम्।

सायं अपि कुरु वार्तालापम्।

यदा यदा करोषि सम्वादम्।

श्रृणु श्रावय च केवलं संस्कृतम्।

बार बार…..

हाँ , बार बार…..

करिये अभ्यास बार बार

प्रातः संस्कृत का अभ्यास

सायं भी संस्कृत वार्तालाप

जब जब करें सम्वाद

सुनें सुनाएँ केवल संस्कृतम्


इसरो इत्युक्ते भारतीय अन्तरिक्ष अनुसन्धान संस्थानम्। == इसरो अर्थात् भारतीय अन्तरिक्ष अनुसन्धान संस्थान

एतस्मिन् संस्थाने अनेके वैज्ञानिकाः कार्यं कुर्वन्ति। == इस संस्थान में अनेक वैज्ञानिक काम करते हैं

वैज्ञानिकाः सर्वदा नूतनम् अनुसन्धानं कुर्वन्ति। == वैज्ञानिक हमेशा नया अनुसन्धान करते हैं

गतदिने एकम् उपग्रहं प्रक्षेपितवन्तः। == कल एक उपग्रह छोड़ा

तद् उपगृहं वातावरणस्य अध्ययनं करिष्यति। == वह उपग्रह वातावरण का अध्ययन करेगा

झंझावातस्य वा अतिवृष्टेः विषये तद् सूचनाः दास्यति। == तूफान या अतिवृष्टि के सम्बन्ध में सूचना देगा

सर्वेषां वैज्ञानिकानां प्रयत्नः सफलः भविष्यति। == सभी वैज्ञानिकों का प्रयत्न सफल होगा

वयं सर्वेषां वैज्ञानिकानां धन्यवादं मन्यामहे। == हम सभी वैज्ञानिकों का धन्यवाद मानते हैं

अहं कष्टं सहे। == मैं कष्ट सहन करता / करती हूँ

त्वं कष्टं सहसे। == तुम कष्ट सहन करते / करती हो

सः दुःखं सहते। == वह दुःख सहता है

सा पीड़ां सहते। == वह पीड़ा सहन करती है

सैनिकाः सर्वदा कष्टं सहन्ते। == सैनिक हमेशा कष्ट सहन करते हैं

कृषकाः कष्टं सोढ्वा कृषिकार्यं कुर्वन्ति। == किसान कष्ट सहन करके खेती करते हैं

जीवने कष्टं तु सहनीयं भवति। == जीवन में कष्ट तो सहन करना पड़ता है

जीवने पीड़ा तु सहनीया भवति। == जीवन में पीड़ा तो सहन करनी पड़ती है

यः किमपि न सहते। == जो कुछ नहीं सहन करता है

सः जीवनं न जीवति। == वह जीवन नहीं जीता है

ऋषिदेवः रविवासरे मौनव्रतं पालयति। == ऋषिदेव रविवार को मौनव्रत पालता है

रविवासरे सः एकम् अपि शब्दं न वदति। == रविवार को वह एक भी शब्द नहीं बोलता है

सः केवलं लिखति। == वह केवल लिखता है

सः यत्किमपि वक्तुम् इच्छति। == वह जो कुछ भी बोलना चाहता है

तद् सर्वं लिखित्वा एव सूचयति। == वह सब लिखकर के ही सूचित करता है

सः सर्वं संस्कृत-भाषायामेव लिखति। == वह सब कुछ संस्कृत भाषा में ही लिखता है

तस्य पुत्रः विभुः उचैः तस्य लेखं पठति। == उसका बेटा विभु जोर से उसका लेख पढ़ता है

पठित्वा शीघ्रमेव वस्तूनि आनयति। == पढ़कर जल्दी से वस्तुएँ लाता है

विभुः अपि संस्कृतं जानाति। == विभु भी संस्कृत जानता है

विभुः आज्ञाकारी बालकः अस्ति। == विभु आज्ञाकारी बालक है

तेन उक्तम्। == उसने कहा

अवश्यमेव आगच्छतु। == अवश्य आईयेगा

तया अपि उक्तम्। == उसने भी कहा

अवश्यमेव आगच्छतु। == अवश्य आईयेगा

अहम् उभयत्र न गतवान्। == मैं दोनों जगह नहीं गया

अहम् अन्यत्र गतवान्। == मैं और कहीं गया

अद्य द्वयोः गृहं गच्छामि। == आज दोनों के घर जा रहा हूँ

दूरवाण्या सूचितवान् अहम्। == दूरवाणी से मैंने सूचित कर दिया है

द्वादश-वर्षाणि पर्यन्तं सः कारावासे आसीत्। == बारह वर्ष तक वह जेल में था

सः भयकरः अपराधी अस्ति। == वह खतरनाक अपराधी है

सः आतंकवादी सदृशः अस्ति। == वह आतंकवादी जैसा है

अधुना सः कारागारात् मुक्तः जातः। == अब वह जेल से मुक्त हो गया है

यदा सः कारागारात् बहिः आगतवान्। == जब वह जेल से बहार आया

तदा धूर्ताः राजनेतारः तस्य स्वागतम् अकुर्वन्। == तब धूर्त राजनेताओं ने उसका स्वागत किया

सीवानस्य सर्वे जनाः भयभीताः सन्ति। == सीवान के सभी लोग भयभीत हैं

पत्नी – श्रृणोति वा ? == सुनते हैं ?

विनय दुग्धं न पिबति। == विनय दूध नहीं पी रहा है

किञ्चित् तर्जयतु। == थोड़ा डांटिये

पतिः – किमर्थं वत्स..! == क्यों बेटा

दुग्धं किमर्थं न पिबसि त्वम् ? == तुम दूध क्यों नहीं पी रहे हो ?

तुभ्यं दुग्धं न रोचते वा ? == तुम्हें दूध पसन्द नहीं है क्या ?

विनयः – तात ! दुग्धं तु रोचते मह्यम्। == मुझे दूध तो पसंद है

गोपालः धेनुं सूचिऔषधं मारयति। == गोपाल गाय को इन्जेक्शन मारता है

तद् मह्यं न रोचते। == वो मुझे पसंद नहीं है

गर्वम् अनुभवामि। == मुझे गर्व हो रहा है

मम वीराणाम् उपरि गर्वम् अनुभवामि। == अपने वीरों पर मुझे गर्व हो रहा है

ते अद्य सीमापारं गत्वा आतंकवादिनः मारितवन्तः। == उन्होंने सीमापार जाकर आतंकवादियों को मार दिया

तेषाम् आतंकशिबिराणि ध्वस्तानि कृतानि। == उनके आतंकी शिविरोंको ध्वस्त किया

अस्माभिः सङ्कल्पः कर्तव्यः। == हम सबको संकल्प करना चाहिये

वयं अस्मिन् वर्षे नवरात्रिः दीपावली च पर्वावसरे नूतनानि वस्त्राणि निर्मापयिष्यामः। == हम इस वर्ष नवरात्रि में या दीवाली में नए कपड़े नहीं सिलाएँगे ….

अस्मिन् वर्षे दीपावल्यां अग्निक्रीडनकानि न क्रेष्यामः। == हम इस वर्ष दीवाली पर पटाखे नहीं खरीदेंगे …..

अग्निक्रीडा च न करिष्यामः == और आतिशबाजी नहीं करेंगे ….

यानि रुप्यकाणि अवशिष्यन्ते सर्वाणि वीरेभ्यः सैनिकेभ्यः प्रदास्यामः। == जो भी पैसा बचेगा वो सब हमारी बहादुर सेना के लिये दे देंगे।

रात्रौ अधिकं जागरणं कुर्मः चेत् …. == रात को अधिक जागरण करते हैं तो ….

दिवसे निद्रा आगच्छति। == दिन में नींद आती है

दिवसे सुखेन कार्यं कर्तुं न शक्नुमः। == दिन में सुख से काम नहीं कर पाते हैं

वयं दिवसे जृम्भामहे। == हम दिन में जम्हाई लेते हैं

प्रायः सर्वे जृम्भन्ते। == प्रायः सभी जम्हाई लेते हैं

अद्य अहम् अपि जृम्भे। == आज मैं भी जम्हाई ले रहा हूँ

रात्रौ विलम्बेन शयनं कृतम्। == रात में देर से सोया

ओह, एकसाकं कति जनाः आगतवन्तः। == ओह एक साथ कितने लोग आ गए हैं

धीरजः – मम कार्यं सर्वप्रथमं समापयतु। == मेरा काम पहले पूरा करें

जयेन्द्रः – मया शीघ्रमेव गन्तव्यम् अस्ति। == मुझे जल्दी से जाना है

पूर्वं मम कार्यं समापयतु। == पहले मेरा काम पूरा करिये

सुकृतिः – एकं निवेदनम् अस्ति। == एक निवेदन है

मम पुत्रः रुग्णः अस्ति। == मेरा बेटा बीमार है

कृपया पूर्वं मम कार्यं समाप्स्यति वा ? == कृपया पहले मेरा काम पूरा करेंगे क्या ?

अधुना भवन्तः / भवत्यः एव वदन्तु । == अभी आप ही बताए

कस्य / कस्याः कार्यं सर्वप्रथमं समापयामि ? == किसका काम सबसे पहले करूँ ?

मम गृहे स्वर्णस्य आभूषणम् अस्ति। == मेरे घर सोने का आभूषण है

मम गृहे रजतस्य नूपुरः अस्ति। == मेरे घर चाँदी की पायल है

मम गृहे ताम्रस्य कर्कः अस्ति। == मेरे घर तांबे का लोटा है

मम गृहे पित्तलस्य स्थालिका अस्ति। == मेरे घर पीतल की थाली है

मम गृहे लौहस्य कटाहः अस्ति। == मेरे घर लोहे की कढ़ाई है

मम गृहे काष्ठस्य चमसः अस्ति। == मेरे घर लकड़ी का चम्मच है

मम गृहे काँचस्य चषकः अस्ति। == मेरे घर काँच का गिलास है

मम गृहे मृत्तिकायाः घटः अस्ति। == मेरे घर मिट्टी का घड़ा है

आचार्यः धर्मवीरः परोपकारिणी-सभायाः अध्यक्षः आसीत्। == आचार्य धर्मवीर जी परोपकारिणी सभा के अध्यक्ष थे

परोपकारिणी सभा अजमेर नगरे अस्ति। == परोपकारिणी सभा अजमेर शहर में है

डहृ. धर्मवीरः वैदिक विद्वान् आसीत्। == डहृ धर्मवीर वैदिक विद्वान् थे

सः सर्वत्र वेदप्रचारं करोति स्म। == वे सब जगह वेद प्रचार करते थे

सः प्रतिदिनं यज्ञम् अपि करोति स्म। == वे प्रतिदिन यज्ञ भी करते थे।

सः परोपकारी नाम्नीम् एकां पत्रिकाम् अपि प्रकाशयति स्म। == वे परोपकारी नाम की एक पत्रिका भी छापते थे

सः संस्कृत-विद्वान् आसीत्। == वे संस्कृत विद्वान् थे

गतदिने सः दिवंगतः जातः। == कल उनका देहावसान हुआ

तस्मै वयं श्रद्धाञ्जलीं दद्मः। == उनको हम श्रद्धांजलि देते हैं

रावणः तु विद्वान् आसीत्। == रावण तो विद्वान् था

रावणः वेदज्ञः आसीत्। == रावण को वेद ज्ञात थे

रावणः दर्शनाचार्यः आसीत्। == रावण दर्शनाचार्य था

तथापि श्रीरामः रावणं किमर्थं मारितवान् ? == फिर भी श्रीराम ने रावण को क्यों मारा ?

रावणः राक्षसान् पोषयति स्म। == रावण राक्षसों को पोषित करता था

रावणः अहंकारी आसीत्। == रावण अहंकारी था

प्रतिदिनं रावणस्य अहंकारः वर्धते स्म। == हररोज रावण का अहंकार बढ़ रहा था

अहंकारस्य कारणात् सः निर्दोषान् अपि मारयति स्म। == अहंकार के कारण वह निर्दोषों को भी मारता था

रावणः विद्यायाः दुरुपयोगं करोति स्म। == रावण विद्या का दुरुपयोग करता था

अतः तस्य हननम् आवश्यकम् आसीत्। == इसलिये उसका हनन आवश्यक था

अधुना तु रावण-सदृशाः तु अनेके दृश्यन्ते। == अब तो रावण के जैसे अनेक दीखते हैं

विजयादशमी पर्वणः सर्वेभ्यः कोटिशः मंगलकामनाः।

दशहरे की सभी को शुभ कोटि-कोटि शुभकामनाएं

सः सारंगः अस्ति। == वह सारंग है

सारंगः अधुना ममैव पार्श्वे उपविष्टः अस्ति। == सारंग अभी मेरे ही पास बैठा है

सः माम् न जानाति। == वह मुझे नहीं जानता है

अहं तं न जानामि। == मैं उसको नहीं जानता हूँ

सः मन्दस्वरेण संगीतं श्रृण्वन् अस्ति। == वह धीमे स्वर में संगीत सुन रहा है

सः नेत्रे निमील्य संगीतं श्रृणोति। == वह आँखें बन्द कर के संगीत सुनता है

तस्य मुखे स्मितं पश्यामि। == उसके चेहरे पर स्मित देख रहा हूँ

वस्तुतः सः शास्त्रीयं रागं श्रृण्वन् अस्ति == वास्तव में वह शास्त्रीय संगीत सुन रहा है

सः प्रेम्णा माम् अनयत्। == वह मुझे प्रेम से ले गया

अहम् अपृच्छम्। == मैंने पूछा

कुत्र नयति ? == कहाँ ले जा रहे हो ?

चलतु ….. यदा तत्र प्राप्स्यति …. == चलिये …. आप जब वहाँ पहुंचेंगे ….

तदा प्रसन्नः भविष्यति। == तब खुश हो जाएंगे

एक घण्टा अनन्तरम् अहं तत्र प्राप्तवान्। == एक घण्टे के बाद मैं वहाँ पहुँचा

आवां द्वौ प्राप्तवन्तौ। == हम दोनों पहुँचे

अत्र तु पुरातनः दुर्गः अस्ति। == यहाँ तो पुराना किला है

एषः सज्जनः माम् रोहा ग्रामम् आनीतवान् अस्ति। == ये सज्जन मुझे रोहा गाँव लाए हैं।

अद्य एकां गोशालाम् अगच्छम्। == आज एक गौशाला गया था

तत्र अनेकाः गावः आसन्। == वहाँ अनेक गौएँ थीं

गोपालः गवां सेवां करोति स्म। == गोपाल गायों की सेवा कर रहा था

गवाम् अनेके वत्साः अपि तत्र आसन्। == गायों के अनेक बछड़े भी थे

वत्साः तृणं न खादन्ति स्म। == बछड़े घास नहीं खा रहे थे

केवलं गावः एव तृणं खादन्ति स्म। == केवल गौएँ ही घास खा रही थीं

वत्साः केवलं गोदुग्धमेव पिबन्ति। == बछड़े केवल गाय का दूध पीते हैं

अनेके जनाः इतः दुग्धं क्रीणन्ति। == अनेक लोग यहाँ से दूध खरीदते हैं

अनेके जनाः अत्र तृणं खादयितुम् आगच्छन्ति। == अनेक लोग यहाँ घास खिलाने आते हैं

अहम् == मैं

पुरातनानि वस्तूनि निष्कासयामि। == पुरानी वस्तुओं को निकाल रहा हूँ ।

भग्नानि वस्तूनि निष्कासयामि। == टूटी हुई चीजें निकाल रहा हूँ

अनावश्यकानि वस्तूनि निष्कासयामि। == अनावश्यक वस्तुएँ निकाल रहा हूँ

सः /सा == वह

पुरातनानि वस्तूनि निष्कासयति। == पुरानी वस्तुओं को निकाल रहा / रही है

भग्नानि वस्तूनि निष्कासयति। == टूटी हुई चीजें निकाल रहा / रही है

अनावश्यकानि वस्तूनि निष्कासयति। == अनावश्यक वस्तुएँ निकाल रहा / रही है

अधुना मार्गः अवरुद्धः अस्ति। == अभी रास्ता अवरुद्ध (बन्द) है

अग्रे एका दुर्घटना संजाता। == आगे एक दुर्घटना हुई है

दुर्घटना सेतोः उपरि अभवत्। == दुर्घटना पुल के ऊपर हुई है

यानानि अग्रे गन्तुं न शक्यन्ते। == वाहन आगे जा नहीं सकते हैं

सर्वाणि यानानि पङि्क्त मध्ये (पंक्त्याम् ) तिष्ठन्ति। == सभी वाहन लाइन में खड़े हैं

अहमपि याने अस्मि। == मैं भी वाहन में हूँ

मम यानस्य अग्रे अनेकानि यानानि सन्ति == मेरे वाहन के आगे अनेक वाहन हैं

मम यानस्य पृष्ठे अपि अनेकानि यानानि सन्ति। == मेरे वाहन के पीछे भी अनेक वाहन हैं

यातायात-नियंत्रकः बहु यतते। == ट्रैफिक कंट्रोलर बहुत प्रयास कर रहा है

(नियंत्रकाः यतन्ते)

न जानामि , मार्गः कदा सुगमः भविष्यति। == नहीं जानता , रास्ता कब जाने योग्य होगा

कदा अहं गृहं प्राप्स्यामि ? == कब मैं घर पहुँचूँगा ?

एकस्य विद्यालयस्य प्राङ्गणे अस्मि। == एक विद्यालय के मैदान में हूँ

छात्राः परस्परं वार्तालापं कुर्वन्ति। == छात्र आपस में बात कर रहे हैं

एकः वदति। == एक बोलता है

विज्ञानं तु कठिनम् अस्ति। == विज्ञान तो कठिन है

द्वितीयः वदति। == दूसरा बोलता है

गणितं कठिनम् अस्ति। == गणित कठिन है

तृतीयः छात्रः वदति। == तीसरा छात्र बोलता है

अहम् इतिहासं न अवगच्छामि। == मैं इतिहास नहीं समझता हूँ

किञ्चित् काल-अनन्तरं सर्वे वदन्ति। == कुछ समय बाद सभी बोलते हैं

संस्कृत विषयः अस्मभ्यं रोचते। == संस्कृत विषय हमको पसन्द है

संस्कृत-विषयः बहु सरलः विषयः। == संस्कृत विषय अत्यन्त सरल विषय है

सः विवाह-संबंधार्थम् आगतवान् अस्ति। == वह विवाह संबंध के लिए आया है

तस्य पुत्रार्थं कन्यां द्रष्टुम् आगतः। == उसके बेटे के लिये कन्या देखने आया है

सायंकाले सः माम् अमिलत्। == शाम को वह मुझे मिला

माम् कन्यायाः विषये अपृच्छत्। == मुझे कन्या के बारे में पूछा

तां कन्यां जानाति भवान् ? == उस कन्या को जानते हैं आप ?

कीदृशी अस्ति सा ? == कैसी है वह ?

कीदृशः अस्ति तस्याः स्वभावः ? == कैसा है उसका स्वभाव ?

सा कथं व्यवहरति ? == वह कैसे व्यवहार करती है ?

अहं तां कन्यां जानामि। == मैं उस कन्या को जानता हूँ

तस्याः विषये अहं सर्वं भद्रमेव उक्तवान्। == उसके बारे में मैंने सब अच्छा ही कहा

सा मम प्रबंधिका अस्ति। == वह मेरी मैनेजर है

तस्याः नाम सविता अस्ति। == उसका नाम सविता है

सा केरल-राज्यस्य मूलनिवासिनी अस्ति। == वह केरल की मूल निवासिनी है

सा मलयालम् भाषायाम् वदति। == वह मलयालम भाषा में बोलती है

तस्याः सम्वादे संस्कृत-शब्दाः भवन्ति। == उसके सम्वाद में संस्कृत शब्द होते हैं

सा यदा मलयालम्-भाषां वदति == वह जब मलयालम बोलती है

तदा संस्कृत-भाषा सदृशं भासते। == तब संस्कृत भाषा जैसा लगता है

तस्यै मम संस्कृत-सम्वादः रोचते। == उसे मेरा संस्कृत सम्वाद पसन्द है

मह्यं तस्याः मलयालम् सम्वादः रोचते। == मुझे उसका मलयालम सम्वाद पसन्द है

अद्य रविवासरः अस्ति। == आज रविवार है

तर्हि आगच्छन्तु अभ्यासं कुर्मः। == तो आईये अभ्यास करते हैं

दीपकः वदति। == दीपक बोलता है

सुरेन्द्रः खादति। == सुरेन्द्र खाता है

श्वेता लिखति। == श्वेता लिखती है

सुलोचना पिबति। == सुलोचना पीती है

माता कार्यं करोति। == माँ काम करती है

पिता गच्छति। == पिता जाता है

वैद्यः चिकित्सां करोति। == वैद्य चिकित्सा करता है

छात्रः पुस्तकं पठति। == छात्र पुस्तक पढ़ता है

अश्वः धावति। == घोड़ा दौड़ता है

जलं प्रवहति। == पानी बहता है

आपणे अनेके जनाः सन्ति। == बाजार में अनेक लोग हैं

सर्वे धनत्रयोदशी अर्थं वस्तूनि क्रीणन्ति। == सभी धनतेरस के लिये वस्तुएँ खरीद रहे हैं।

दीपावली-पर्वणः कृते अपि वस्तूनि क्रीणन्ति। == दीपावली के लिये भी वस्तुएँ खरीद रहे हैं

गृहसज्जायाः वस्तूनि सन्ति आपणे। == घर की सजावट की वस्तुएँ हैं बाजार में

अन्यानि वस्तूनि कानि कानि सन्ति ? == और कौन कौनसी वस्तुएँ हैं ?

कृपया लिखन्तु।

अश्विनः प्रथमवारं संस्कृतभाषायां वदति। == अश्विन पहली बार संस्कृत भाषा में बोल रहा है

अतः सः शनैः शनैः वदति। == इसलिये वह धीरे धीरे बोलता है

मम ……. नाम …. अश्विनः।

अहम् ….. आणंद नगरे …. निवसामि

एवम् उक्त्वा सः विरमति। == ऐसा कह कर वह रुकता है

परितः पश्यति। == चारों ओर देखता है

सर्वेषां मुखं पश्यति। == सबका मुँह देखता है ।

कोपि न हसति। == कोई नहीं हँसता है

तर्हि सः प्रसन्नः भवति। == तब वो प्रसन्न होता है

नीलेशः तस्य प्रशंसां करोति। == नीलेश उसकी प्रशंसा करता है

अश्विनः अद्य संस्कृत-सम्भाषणम् आरब्धवान्। == अश्विन ने आज संस्कृत में बातचीत शुरू की

भवता / भवत्या कदा आरप्स्यते ? == आपके द्वारा कब आरम्भ किया जाएगा ?

अधुना कः कः ध्यानं करोति ? == इस समय कौन कौन ध्यान कर रहा है ?

अधुना का का ध्यानं करोति ? == इस समय कौन कौन ध्यान कर रही है ?

सुदेशः ध्यानं करोति। == सुदेश ध्यान कर रहा है

सुमित्रा ध्यानं करोति। == सुमित्रा ध्यान कर रही है

भवन्तः / भवत्यः अपि लिखन्तु। == आप भी लिखिये

सतीश !! == ओ सतीश !

जलं प्रवहति …. == पानी बह रहा है

ओह, सतीशः न श्रृणोति। == ओह, सतीश नहीं सुन रहा है ।

ओ सतीश ! केवलं गायनं करोषि त्वम्। == ओ सतीश ! तुम केवल गा रहे हो

मम वार्तां न श्रृणोषि त्वम्। == तुम मेरी बात नहीं सुन रहे हो

ओ सतीश ! जलं व्यर्थमेव प्रवहति … == पानी बेकार में बह रहा है

त्वं स्नानम् अल्पं करोषि। == तुम स्नान कम करते हो

गीतम् अधिकं गायसि … == गाना अधिक गाते हो

स्नानगृहे एव गायसि। == स्नानागार में ही गाते हो

अन्यत्र तु तूष्णीम् एव उपविशसि। == और जगह तो चुप ही बैठते हो

ओ सतीश ! श्रृणु। == ओ सतीश, सुनो

मम कृते जलं संरक्ष। == मेरे लिये पानी बचाना

मया अपि स्नानं करणीयम् अस्ति। == मुझे भी स्नान करना है

अहं स्नानगृहे गीतं न गायामि। == मैं स्नानागार में गाना नहीं गाता हूँ

युवकः – अहम् आसम्। == मैं था ।

युवती – अहम् आसम्। == मैं थी

युवकः – अहं बालकः आसम्। == मैं बालक था

युवती – अहं बालिका आसम्। == मैं बालिका थी

युवकः – अहं छात्रः आसम्। == मैं छात्र था

युवती – अहं छात्रा आसम्। == मैं छात्रा थी

युवकः – अहं ध्यानमग्नः आसम्। == मैं ध्यानमग्न था

युवती – अहं ध्यानमग्ना आसम्। == मैं ध्यानमग्न थी

कदा == कब

भवान् == आप (पुंलिङ्ग )

भवती == आप (स्त्रीलिङ्ग)

भवान्/भवती वा कार्यं कदा करिष्यति ? == आप काम कब करेंगे/करेंगी ?

भवान्/भवती वा धनं कदा दास्यति ? == आप धन कब देंगे/देंगी ?

भवान्/भवती वा दुग्धं कदा पास्यति ? == आप दूध कब पियेंगे/पियेंगी ?

एषः कदा स्वस्थः भविष्यति ? == ये कब स्वस्थ होगा ?

एषा कदा स्वस्था भविष्यति ? == ये कब स्वस्थ होगी ?

यानं कदा आगमिष्यति ? == वाहन कब आएगा ?

हसति == हँसता है।

सः हसति == वह हँसता है।

सा हसति == वह हँसती है।

एषः हसति == यह हँसता है।

एषा हसति == यह हँसती है।

कः हसति ? == कौन हँसता है ?

जगदीशः हसति == जगदीश हँसता है।

का हसति ? == कौन हँसती है ?

नित्या हसति == नित्या हँसती है।

सः कदा हसति ? == वह कब हँसता है ?

सः भ्रमणसमये हसति। == वह घूमते समय हँसता है।

सा कदा हसति ? == वह कब हँसती है ?

सा सर्वदा हसति। == वह हमेशा हँसती है।

अहं हसामि == मैं हँसता हूँ / हँसती हूँ।

लिखति == लिखता है।

सः लिखति == वह लिखता है।

सा लिखति == वह लिखती है।

एषः लिखति == यह लिखता है।

एषा लिखति == यह लिखती है।

कः लिखति ? == कौन लिखता है ?

का लिखति ? == कौन लिखती है ?

विनयः लिखति == विनय लिखता है।

विनीता लिखति == विनीता लिखती है।

माता लिखति == माँ लिखती है।

पिता लिखति == पिता लिखता है।

छात्रः लिखति == छात्र लिखता है।

छात्रा लिखति ==छात्रा लिखती है।

अहं लिखामि == मैं लिखता हूँ / लिखती हूँ ।

पिबति == पीता है।

सः पिबति == वह पीता है।

सा पिबति == वह पीती है।

एषः पिबति == यह पीता है।

एषा पिबति == यह पीती है।

कः पिबति ? == कौन पीता है ?

लोकेशः पिबति == लोकेश पीता है।

लोकेशः किं पिबति ? == लोकेश क्या पीता है ?

लोकेशः दुग्धं पिबति। == लोकेश दूध पीता है।

का पिबति ? == कौन पीती है ?

विभा पिबति == विभा पीती है।

अहम् पिबामि == मैं पीता हूँ / पीती हूँ।

( मङ्गलप्रभात हो सुन्दर-प्रभात

रोदिति == रोता है।

सः रोदिति == वह रोता है।

सा रोदिति == वह रोती है।

एषः रोदिति == यह रोता है।

एषा रोदिति == यह रोती है।

कः रोदिति ? == कौन रोता है ?

को पि न रोदिति == कोई भी नहीं रोता है।

का रोदिति ? == कौन रोती है ?

का अपि न रोदिति == कोई भी नहीं रोता है।

अहम् अपि न रोदिमि == मैं भी नहीं रोता हूँ / रोती हूँ।

उत्तिष्ठति == उठता है / खड़ा होता है

सः उत्तिष्ठति == वह उठता है।

सा उत्तिष्ठति == वह उठती है।

एषः उत्तिष्ठति == यह खड़ा होता है।

एषा उत्तिष्ठति == यह खड़ी होती है।

कः उत्तिष्ठति? == कौन खड़ा होता है?

दीपेशः उत्तिष्ठति == दीपेश खड़ा होता है।

दीपेशः कुतः उत्तिष्ठति ? == दीपेश कहाँ से उठता है ?

दीपेशः पर्यंकात् उत्तिष्ठति। == दीपेश पलंग से उठता है

का उत्तिष्ठति ? == कौन उठती है ?

जया उत्तिष्ठति == जया उठती है।

जया कदा उत्तिष्ठति ? == जया कब उठती है ?

जया प्रातः पञ्चवादने उत्तिष्ठति। == जया सुबह पाँच बजे उठती है।

अहम् उत्तिष्ठामि == मैं उठता हूँ / उठती हूँ।

ददाति == उठता है / देता है , देती है।

सः ददाति == वह देता है।

सा ददाति == वह देती है।

एषः ददाति == यह देता है।

एषा ददाति == यह देती है।

कः ददाति? == कौन देता है ?

नीलेशः ददाति == नीलेश देता है।

नीलेशः किं ददाति? == नीलेश क्या देता है?

नीलेशः पुस्तकं ददाति। == नीलेश पुस्तक देता है।

का ददाति ? == कौन देती है ?

वृन्दा ददाति == वृन्दा देती है।

वृन्दा किं ददाति ? == वृन्दा क्या देती है ?

वृन्दा धनं ददाति । == वृन्दा धन देती है ।

अहम् ददामि == मैं देता हूँ / देती हूँ।

नयति == ले जाता है / ले जाती है।

सः नयति == वह ले जाता है।

सा नयति == वह ले जाती है।

एषः नयति == यह ले जाता है।

एषा नयति == यह ले जाता है।

कः नयति ? == कौन ले जाता है ?

पार्थः नयति == पार्थ ले जाता है।

पार्थः किं नयति ? == पार्थ क्या ले जाता है ?

पार्थः मातुः कृते भोजनं नयति। == पार्थ माँ के लिये भोजन ले जाता है।

का नयति ? == कौन ले जाती है ?

सत्या नयति == सत्या ले जाती है।

सत्या किं नयति ? == सत्या क्या ले जाती है ?

सत्या धेनोः कृते आहारं नयति। == सत्या गाय के लिये आहार ले जाती है।

अहम् नयामि == मैं ले जाता हूँ / ले जाती हूँ।

भवति == होता है / होती है।

सः शान्तः भवति == वह शान्त होता है।

सा शान्ता भवति == वह शान्त होती है।

एषः प्रसन्नः भवति == यह प्रसन्न होता है।

एषा प्रसन्ना भवति == यह प्रसन्न होती है।

कः ज्ञानवान् भवति ? == कौन ज्ञानवान् होता है ?

गौरांगः ज्ञानवान् भवति == गौरांग ज्ञानवान् होता है।

गौरांगः कथं ज्ञानवान् भवति ? == गौरांग कैसे ज्ञानवान् होता है ?

संस्कृत-पुस्तकानि पठित्वा सः ज्ञानवान् भवति। == संस्कृत पुस्तकें पढ़ कर वह ज्ञानवान् बनता है।

का पारंगता भवति ? == कौन पारंगत बनती है ?

विदुला पारंगता भवति == विदुला पारंगत बनती है।

कस्मिन् विषये सा पारंगता भवति ? == किस विषय में वह पारंगत बनती है ?

शास्त्रीय-सङ्गीत विषये सा पारंगता भवति। == शास्त्रीय सङ्गीत विषय में वह पारंगत बनती है।

अहम् उत्तीर्णः भवामि == मैं उत्तीर्ण होता हूँ / होती हूँ

गायति == गाता है / गाती है

सः गायति == वह गाता है।

सा गायति == वह गाती है।

एषः गायति == यह गाता है।

एषा गायति == यह गाता है।

कः गायति ? == कौन गाता है ?

जिज्ञेशः गायति == जिज्ञेश गाता है।

जिज्ञेशः किं गायति ? == जिज्ञेश क्या गाता है ?

जिज्ञेशः संगठन-सूक्तं गायति। == जिज्ञेश संगठन सूक्त गाता है।

का गायति ? == कौन गाती है ?

प्रतिभा गायति == प्रतिभा गाती है।

प्रतिभा किं गायति ? == प्रतिभा क्या गाती है ?

प्रतिभा प्रभातगीतं गायति। == प्रतिभा प्रभात गीत गाती है।

अहम् गायामि == मैं गाता हूँ / गाती हूँ।

इच्छति == चाहता है / चाहती है।

सः इच्छति == वह चाहता है।

सा इच्छति == वह चाहती है।

एषः इच्छति == यह चाहता है।

एषा इच्छति == यह चाहती है।

कः इच्छति ? == कौन चाहता है ?

किशोरः इच्छति।

किशोरः किं इच्छति ? == किशोर क्या चाहता है ?

किशोरः धनम् इच्छति। == किशोर धन चाहता है।

का इच्छति ? == कौन चाहती है ?

विनीता इच्छति == विनीता चाहती है।

विनीता किम् इच्छति ? == विनीता क्या चाहती है ?

विनीता फलम् इच्छति। == विनीता फल चाहती है ।

अहम् इच्छामि == मैं चाहता हूँ / चाहती हूँ।

श्रृणोति == सुनता है / सुनती है।

सः श्रृणोति == वह सुनता है।

सा श्रृणोति == वह सुनती है।

एषः श्रृणोति == यह सुनता है।

एषा श्रृणोति == यह सुनती है

कः श्रृणोति ? == कौन सुनता है ?

अर्पितः श्रृणोति == अर्पित सुनता है।

अर्पितः किं श्रृणोति ? == अर्पित क्या सुनता है ?

अर्पितः व्याख्यानं श्रृणोति। == अर्पित व्याख्यान सुनता है।

का श्रृणोति? == कौन सुनती है ?

ममता श्रृणोति == ममता सुनती है।

ममता किं श्रृणोति ? == ममता क्या सुनती है ?

ममता शास्त्रीयसङ्गीतं श्रृणोति। == ममता शास्त्रीय संगीत सुनती है ।

अहं श्रृणोमि मैं सुनता हूँ / सुनती हूँ।

स्मरति == याद करता है / याद करती है।

सः स्मरति == वह याद करता है।

सा स्मरति == वह याद करती है।

एषः स्मरति == यह याद करता है।

एषा स्मरति == यह याद करती है।

कः स्मरति ? == कौन याद करता है ?

भगिनी स्मरति == बहन याद करती है।

भगिनी कं स्मरति ? == बहन किसको याद करती है ?

भगिनी भ्रातरं स्मरति। == बहन भाई को याद करती है।

का स्मरति ? == कौन याद करती है ?

माता स्मरति == माँ याद करती है।

माता कां स्मरति ? == माँ किसे याद करती है ?

माता पुत्रीं स्मरति। == माँ बेटी को याद करती है।

अहं स्मरामि == मैं याद करता हूँ / करती हूँ।

गच्छति == जाता है / जाती है

सः गच्छति == वह जाता है।

सा गच्छति == वह जाती है।

एषः गच्छति == यह जाता है।

एषा गच्छति == यह जाती है।

कः गच्छति ? == कौन जाता है ?

संदीपः गच्छति == संदीप जाता है।

संदीपः कुत्र गच्छति ? == संदीप कहाँ जाता है ?

संदीप गोशालां गच्छति। == संदीप गौशाला जाता है।

का गच्छति ? == कौन जाती है ?

स्मिता गच्छति == स्मिता जाती है।

स्मिता कुत्र गच्छति ? == स्मिता कहाँ जाती है ?

स्मिता गुरुकुलं गच्छति। == स्मिता गुरुकुल जाती है।

अहं गच्छामि == मैं जाता हूँ / जाती हूँ।

पृच्छति == पूछता है / पूछती है

सः पृच्छति == वह पूछता है।

सा पृच्छति == वह पूछती है।

एषः पृच्छति == यह पूछता है।

एषा पृच्छति == यह पूछती है।

कः पृच्छति ? == कौन पूछता है ?

अरुणः पृच्छति।

अरुणः किं पृच्छति ? == अरुण क्या पूछता है ?

अरुणः समयं पृच्छति। == अरुण समय पूछता है।

का पृच्छति ? == कौन पूछती है ?

स्मिता पृच्छति == स्मिता पूछती है

वैशाली किं पृच्छति ? == वैशाली क्या पूछती है ?

वैशाली विद्यालयस्य मार्गं पृच्छति। == वैशाली विद्यालय का मार्ग पूछती है।

अहं पृच्छामि == मैं पूछता हूँ / पूछती हूँ।

पतति == गिरताता है / गिरती है।

सः पतति == वह गिरता है।

सा पतति == वह गिरती है।

एषः पतति == यह गिरता है।

एषा पतति == यह पतती है।

कः पतति ? == कौन पतता है ?

बालकः पतति == बालक गिरता है।

बालकः कुतः पतति ? == बालक कहाँ से गिरता है ?

(कुतः == कहाँ से )

बालकः पर्यंकात् पतति। == बालक पलंग से गिरता है।

का पतति ? == कौन गिरती है ?

बालिका पतति == बालिका गिरती है।

बालिका कुतः पतति ? == बालिका कहाँ से गिरती है ?

बालिका दोलातः पतति। == बच्ची झूले से गिरती है।

अहं पतामि == मैं गिरता हूँ / गिरती हूँ।

वदति == बोलता है / बोलती है।

सः वदति == वह बोलता है।

सा वदति == वह बोलती है।

एषः वदति == यह बोलता है।

एषा वदति == यह बोलती है।

कः वदति ? == कौन बोलता है ?

दक्षः वदति == दक्ष बोलता है।

दक्षः किं वदति ? == दक्ष क्या बोलता है ?

‘‘संस्कृत-सम्भाषणं कुरु’’ इति दक्षः वदति। == संस्कृत में बातचीत करो ऐसा दक्ष बोलता है।

का वदति ? == कौन बोलती है ?

दक्षा वदति == दक्षा बोलती है।

दक्षा किं वदति ? == दक्षा क्या बोलती है ?

‘‘असत्यं मा वद’’ इति दक्षा वदति। == असत्य मत बोलो यह दक्षा बोलती है।

अहं वदामि == मैं बोलता हूँ / बोलती हूँ।

जिघ्रति == सूंघता है / सूंघती है।

सः जिघ्रति == वह सूंघता है।

सा जिघ्रति == वह सूंघती है।

एषः जिघ्रति == यह सूंघता है।

एषा जिघ्रति == यह सूंघती है

कः जिघ्रति ? == कौन सूंघता है ?

उपमन्युः जिघ्रति == उपमन्यु सूंघता है।

उपमन्युः किं जिघ्रति ? == उपमन्यु क्या सूंघता है ?

उपमन्युः पुष्पं जिघ्रति। == उपमन्यु फूल सूंघता है।

का जिघ्रति ? == कौन सूंघती है ?

निधिः जिघ्रति == निधि सूंघती है।

निधिः किं जिघ्रति ? == निधि क्या सूंघती है ?

निधिः गोघृतं जिघ्रति। == निधि गाय का घी सूंघती है।

अहं जिघ्रामि == मैं सूंघता हूँ / सूंघती हूँ।

तरति == तैरता है / तैरती है।

सः तरति == वह तैरता है।

सा तरति == वह तैरती है।

एषः तरति == यह तैरता है।

एषा तरति == यह तैरती है।

कः तरति ? == कौन तैरता है ?

पल्लवः तरति == पल्लव तैरता है।

पल्लवः कुत्र तरति ? == पल्लव कहाँ तैरता है ?

पल्लव नद्यां तरति। == पल्लव नदी में तैरता है।

का तरति ? == कौन तैरती है ?

शिल्पा तरति == शिल्पा तैरती है।

शिल्पा कुत्र तरति ? == शिल्पा कहाँ तैरती है ?

शिल्पा तरणताले तरति। == शिल्पा स्विमिंग पूल में तैरती है।

अहं तरामि == मैं तैरता हूँ / तैरती हूँ।

आह्वयति == बुलाता है / बुलाती है।

सः आह्वयति == वह बुलाता है।

सा आह्वयति == वह बुलाती है।

एषः आह्वयति == यह बुलाता है।

एषा आह्वयति == यह बुलाती है।

कः आह्वयति ? == कौन बुलाता है ?

पिता आह्वयति == पिता बुलाता है।

पिता कम् आह्वयति ? == पिता किसको बुलाता है ?

पिता पुत्रम् आह्वयति। == पिता पुत्र को बुलाता है।

आह्वयति ? == कौन बुलाती है ?

माता आह्वयति == माँ बुलाती है।

माता कम् आह्वयति ? == माँ किसको बुलाती है ?

माता पुत्रीम् आह्वयति। == माँ पुत्री को बुलाती है।

अहम् आह्वयामि == मैं बुलाता हूँ / बुलाती हूँ।

अवतरति == उतरता है/ उतरती है।

सः अवतरति == वह उतरता है।

सा अवतरति == वह उतरती है।

एषः अवतरति == यह उतरता है।

एषा अवतरति == यह उतरती है।

कः अवतरति ? == कौन उतरता है ?

पिता अवतरति == पिता उतरता है।

पिता कुतः अवतरति ? == पिता कहाँ से उतरता है ?

पिता पर्वतात् अवतरति। == पिता पर्वत से उतरता है।

का अवतरति ? == कौन उतरती है ?

माता अवतरति == माँ उतरती है।

माता कुतः अवतरति ? == माँ कहाँ से उतरती है ?

माँ कारयानात् अवतरति। == माँ कार से उतरती है।

माता कथम् अवतरति ? == माँ कैसे उतरती है ?

माता शनैः शनैः अवतरति। == माँ धीरे धीरे उतरती है।

अहम् अवतरामि == मैं उतरता हूँ/ उतरती हूँ।

गणयति == गिनता है / गिनती है।

सः गणयति == वह गिनता है।

सा गणयति == वह गिनती है।

एषः गणयति == यह गिनता है ।

एषा गणयति == यह गिनती है

कः गणयति ? == कौन गिनता है ?

हार्दिकः गणयति == हार्दिक गिनता है।

हार्दिकः किं गणयति ? == हार्दिक क्या गिनता है ?

हार्दिकः वृक्षान् गणयति। == हार्दिक पेडों को गिनता है।

का गणयति ? == कौन गिनती है ?

सुचेता गणयति == सुचेता गिनती है।

सुचेता किं गणयति ? == सुचेता क्या गिनती है ?

सुचेता छात्रान् गणयति। == सुचेता छात्रों को गिनती है।

अहं गणयामि == मैं गिनता हूँ / गिनती हूँ।

आरोहति == चढ़ता है / चढ़ती है।

सः आरोहति == वह चढ़ता है।

सा आरोहति == वह चढ़ती है।

एषः आरोहति == यह चढ़ता है।

एषा आरोहति == यह चढ़ती है।

कः आरोहति ? == कौन चढ़ता है ?

नृपः आरोहति == राजा चढता है।

नृपः किम् आरोहति ? == राजा किस पर चढ़ता है ?

नृपः रथम् आरोहति। == राजा रथ पर चढ़ता है।

का आरोहति ? == कौन चढ़ती है ?

गौरी पर्वतम् आरोहति == गौरी पर्वत चढ़ती है

गौरी कं पर्वतम् आरोहति ? == गौरी किस पर्वत पर चढ़ती है ?

गौरी हिमालयम् आरोहति। == गौरी हिमालय पर्वत पर चढ़ती है।

अहम् आरोहामि == मैं चढ़ता हूँ/ चढ़ती हूँ।

तरति == तैरता है / तैरती है।

सः तरति == वह तैरता है।

सा तरति == वह तैरती है।

एषः तरति == यह तैरता है।

एषा तरति == यह तैरती है।

कः तरति ? == कौन तैरता है ?

रोहितः तरति == रोहित तैरता है।

रोहितः कुत्र तरति ? == रोहित कहाँ तैरता है ?

रोहितः सरोवरे तरति। == रोहित सरोवर में तैरता है।

का तरति ? == कौन तैरती है ?

बालिका तरति == बालिका तैरती है।

बालिका कुत्र तरति ? == बालिका कहाँ तैरती है ?

बालिका गृहतरणताले तरति। == बालिका घर के स्वीमिंग पूल में तैरती है ।

अहं तरामि == मैं तैरता हूँ / तैरती हूँ।

निवेदयति == निवेदन करता है / करती है।

सः निवेदयति == वह निवेदन करता है।

सा निवेदयति == वह निवेदन करती है।

एषः निवेदयति == यह निवेदन करता है।

एषा निवेदयति == यह निवेदन करती है।

कः निवेदयति ? == कौन निवेदन करता है ?

रोहितः निवेदयति == रोहित निवेदन करता है।

रोहितः किं निवेदयति ? == रोहित क्या निवेदन करता है ?

रोहितः संस्कृतं पठितुं निवेदयति। == रोहित संस्कृत पढ़ने के लिये निवेदन करता है।

का निवेदयति ? == कौन निवेदन करती है ?

बालिका निवेदयति == बालिका निवेदन करती है।

बालिका किं निवेदयति ? == बालिका क्या निवेदन करती है ?

बालिका गीतं गातुं निवेदयति। == बालिका गीत गाने के लिये निवेदन करती है।

अहं निवेदयामि == मैं निवेदन करता हूँ / करती हूँ।

स्पृशति == स्पर्श करता है / करती है।

सः स्पृशति == वह स्पर्श करता है।

सा स्पृशति == वह स्पर्श करती है।

एषः स्पृशति == यह स्पर्श करता है।

एषा स्पृशति == यह स्पर्श करती है।

कः स्पृशति ? == कौन स्पर्श करता है ?

रोहितः स्पृशति == रोहित स्पर्श करता है।

रोहितः कं स्पृशति ? == रोहित किसे स्पर्श करता है ?

रोहितः रुग्णं स्पृशति। == रोहित बीमार को स्पर्श करता है।

का स्पृशति ? == कौन स्पर्श करती है ?

बालिका स्पृशति == बालिका स्पर्श करती है।

बालिका कां स्पृशति ? == बालिका किसको स्पर्श करती है ?

बालिका धेनुं स्पृशति। == बालिका गाय को स्पर्श करती है।

अहं स्पृशामि == मैं स्पर्श करता हूँ / करती हूँ।

सः लिखति == वह लिखता है।

सः दैनंदिनीं लिखति। == वह डायरी लिखता है।

सः दैनंदिन्यां लिखति। == वह डायरी में लिखता है।

सा लिखति == वह लिखती है।

सा किं लिखति ? == सा लेखं लिखति।

किं भवती लिखति ? == क्या आप लिखती हैं ?

भवान् लेखं लिखति किम् ? == आप लेख लिखते हैं क्या ?

अहं लिखामि == मैं लिखता/लिखती हूं।

आनयति == लाता है / लाती है।

सः आनयति == वह लाता है।

सा आनयति == वह लाती है।

एषः आनयति == यह लाता है।

एषा आनयति == यह लाती है।

कः आनयति ? == कौन लाता है ?

सेवकः आनयति == सेवक लाता है।

सेवकः किम् आनयति ? == सेवक क्या लाता है ?

सेवकः जलम् आनयति। == सेवक पानी लाता है।

का आनयति ? == कौन लाती है ?

सेविका आनयति == सेविका लाती है।

सेविका किम् आनयति ? == सेविका क्या लाती है ?

सेविका दुग्धम् आनयति। == सेविका दूध लाती है।

अहं आनयामि == मैं लाता हूँ / लाती हूँ।

गुञ्जति == गूँजता है / गूँजती है।

मम मनसि ओम् नादः गुञ्जति। == मेरे मन में ओम् नाद गूँजता है।

आश्रमे वेदपाठः गुञ्जति। == आश्रम में वेदपाठ गूँजता है।

वने खगानां ध्वनिः गुञ्जति। == वन में पक्षियों की आवाज गूँजती है।

अधुना अपि मम मातुः रवः गृहे गुञ्जति। == अभी भी माँ की आवाज घर में गूँजती है।

वर्धते == बढ़ता है / बढ़ती है।

सः वर्धते == वह बढ़ता है।

सा वर्धते == वह बढ़ती है।

एषः वर्धते == यह बढ़ता है।

एषा वर्धते == यह बढ़ती है।

कः वर्धते ? == कौन वर्धते है ?

युवकः वर्धते == युवक बढ़ता है।

युवकस्य किं वर्धते ? == युवक का क्या बढ़ता है ?

युवकस्य ज्ञानं वर्धते। == युवक का ज्ञान बढ़ता है।

का वर्धते ? == कौन बढ़ती है ?

महिला वर्धते == महिला बढ़ती है

महिला कुत्र वर्धते ? == महिला कहाँ बढ़ती है ?

महिला मार्गे अग्रे वर्धते। == महिला मार्ग में आगे बढ़ती है।

अहं वर्धे == मैं बढ़ता हूँ / बढ़ती हूँ।

प्रविशति == प्रवेश करता है / करती है।

सः प्रविशति == वह प्रवेश करता है।

सा प्रविशति == वह प्रवेश करता है।

एषः प्रविशति == यह प्रवेश करता है।

एषा प्रविशति == यह प्रवेश करता है।

कः प्रविशति ? == कौन प्रवेश करता है ?

छात्रः प्रविशति == छात्र प्रवेश करता है।

छात्रः कुत्र प्रविशति ? == छात्र कहाँ प्रवेश करता है ?

छात्रः विद्यालयं प्रविशति। == छात्र का ज्ञान बढ़ता है।

का प्रविशति ? == कौन प्रवेश करती है ?

लक्ष्मी प्रविशति == लक्ष्मी प्रवेश करती है।

लक्ष्मी कुत्र प्रविशति ? == लक्ष्मी कहाँ प्रवेश करती है ?

लक्ष्मी वित्तकोषं प्रविशति। == लक्ष्मी बैंक में प्रवेश करती है।

अहं प्रविशामि == मैं प्रवेश करता हूँ / करती हूँ।

पिता – हे पुत्र ! वद ‘‘अहं बालः’’।

पुत्रः – अहं बालः।

पिता – वद ‘‘त्वं बाला’’।

पुत्रः – त्वं बाला।

पिता – हे पुत्री ! वद ‘‘अहं बाला’’

पुत्री – अहं बाला।

पिता – वद ‘‘त्वं बालः’’।

पुत्री – त्वं बालः।

अधुना पुत्री पुत्रश्च आदिनं तदेव वदतः। == अब पुत्री और पुत्र सारा दिन वही बात बोल रहे हैं।

लघु बालकौ वक्तुं शक्नुतः। == दो छोटे बच्चे बोल सकते हैं।

तर्हि वयं सर्वे किमर्थं न ? == तो फिर हम सभी क्यों नहीं ?

मन्दिरे == मन्दिर में।

मन्दिरेषु == मन्दिरों में।

गृहे == घर में।

गृहेषु == घरों में।

उद्याने == उद्यान में।

उद्यानेषु == उद्यानों में।

पाठशालायाम् == पाठशाला में।

पाठशालासु == पाठशालाओं में।

कार्ये == काम में।

कार्येषु == काम में।

मन्दिरे भक्तः गच्छति। == मन्दिर में भक्त जाता है।

मन्दिरेषु भक्तारू गच्छन्ति । == मन्दिरों में भक्त जाते हैं ।

गृहे तुलसी-वृक्षः अस्ति। == घर में तुलसी वृक्ष है।

गृहेषु तुलसी-वृक्षाः सन्ति। == घरों में तुलसी वृक्ष हैं।

उद्याने बालकाः क्रीडन्ति। == उद्यान में बच्चे खेलते हैं।

उद्यानेषु बालकाः क्रीडन्ति। == उद्यानों में बच्चे खेलते हैं।

पाठशालायाम् छात्राः सन्ति। == पाठशाला में छात्र हैं।

पाठशालासु छात्राः पठन्ति। == पाठशालाओं में छात्र पढ़ते हैं।

कार्ये मनः न लगति वा ? == काम में मन नहीं लग रहा है क्या ?

स्वं स्वं कार्येषु मग्नाः भवन्तु। == अपने अपने काम में मग्न हो जाईये।

मम जन्म आदिपुरे (आदिपुरनगरे) अभवत्। == मेरा जन्म आदिपुर में हुआ।

तव जन्म कुत्र अभवत् ? == तुम्हारा जन्म कहाँ हुआ ?

भवतः / भवत्याः जन्म कुत्र अभवत् ? == आपका जन्म कहाँ हुआ ?

भवतः / भवत्याः जन्म कस्मिन् नगरे जातम् ?

आपका जन्म कौनसे शहर में हुआ ?

अहं गृहतः कार्यालयं गच्छामि। == मैं घर से दफ्तर जाता हूँ।

सुजितः पुस्तकालयतः उद्यानं गच्छति। == सुजित पुस्तकालय से उद्यान जाता है।

वृन्दा अम्बालातः कोल्हापुरं गच्छति। == वृन्दा अम्बाला से कोल्हापुर जाती है।

सैनिकः लेहतः सियाचिनं गच्छति। == सैनिक लेह से सियाचिन जाता है।

भवान् कुतः कुत्र गच्छति ? == आप कहाँ से कहाँ जाते हैं ?

भवती कुतः कुत्र गच्छति ? == आप कहाँ से कहाँ जाती हैं ?

मम गृहे तुलस्याः पादपः। == मेरे घर में तुलसी का पौधा है।

अङ्कितस्य गृहे कदलीवृक्षः अस्ति। == अंकित के घर केले का पेड़ है।

मोहितस्य गृहे आम्रवृक्षः अस्ति। == मोहित के घर आम् का पेड़ है।

गीतिकायाः गृहे पाटलस्य वृक्षः अस्ति। == गीतिका के घर गुलाब का पेड़ है।

तव गृहे कस्य वृक्षः अस्ति ? == तुम्हारे घर किसका वृक्ष है ?

भवतः गृहे कस्य वृक्षः अस्ति ? == आपके घर किसका पेड़ है ?

भवत्याः गृहे कस्य वृक्षः अस्ति ? == आपके घर किसका पेड़ है ?

सः बालकः।

बालकः चित्रं पश्यति। == बालक चित्र देखता है।

तद् चित्रं तस्य परिवारस्य अस्ति। == वह चित्र उसके परिवार का है।

सः बालकः चित्रं दृष्ट्वा वदति। == वह बच्चा चित्र देख कर बोलता है।

एषः मम पितामहः अस्ति। == ये मेरे दादाजी हैं।

एषा मम पितामही अस्ति। == ये मेरी दादीजी हैं।

एषः मम पिता अस्ति। == ये मेरे पिताजी हैं।

एषा मम माता। == ये मेरी माँ हैं।

एषः मम मातुलः अस्ति। == ये मेरे मामा हैं।

एषा मम मातुलानी अस्ति। == ये मेरी मामीजी हैं।

एषा मम भगिनी अस्ति। == ये मेरी बहन है।

चित्रे मातामही नास्ति। == चित्र में नानीजी नहीं हैं।

एतस्मिन् चित्रे मातामहः अपि नास्ति। == इस चित्र में नानाजी भी नहीं हैं।

तौ अन्यस्मिन् चित्रे स्तः। == वे दोनों अन्य चित्र में हैं।

शिक्षा, कल्प, निरुक्त, व्याकरण, छन्द और ज्योतिष ये छः वेदाङ्ग हैं। प्राचीन समय में इनकी विद्या को प्राप्त करना अनिवार्य था।

आज हम सभी को व्याकरण-विमुख बना दिया गया है। परन्तु व्याकरण-विमुख रह कर भी हम संस्कृताभ्यास तो कर ही सकते हैं।

प्रतिदिन के सम्वादों में एक सम्वाद या वाक्य हम सभी अवश्य बोला करते हैं

‘‘मैं क्या करूँगा / क्या करूँगी ?’’

अहं गमिष्यामि।

अहम् उद्यानं गमिष्यामि।

सायंकाले अहम् उद्यानं गमिष्यामि।

अहं पठिष्यामि।

अहं वदिष्यामि।

अहं खादिष्यामि।

अहं चलिष्यामि

अहं पास्यामि == मैं पिऊँगा।

अहं दास्यामि == मैं दूँगा।

अहं मेलिष्यामि == मैं मिलूँगा।

अहं लेखिष्यामि == मैं लिखूँगा।

अहं नेष्यामि == मैं ले जाऊँगा।

अहम् आनेष्यामि == मैं लाऊँगा।

अहं द्रक्ष्यामि == मैं देखूँगा।

अहं प्रक्ष्यामि == मैं पूछूँगा।

अहं श्रोष्यामि == मैं सुनूँगा।

अहं स्थापयिष्यामि == मैं रखूँगा।

छोटे छोटे सरल सरल संस्कृत वाक्य बोलते जाइए , संस्कृत में पारंगत बनते जाइए।

गाँव ढोरी , जिला कच्छ ( गुजरात ) का निवासी श्री शम्भु आहिर कल भुज में मिला था। सात वर्ष पहले उसने संस्कृत पढ़ी थी।

गाँव में उसके साथ कोई भी संस्कृत में बातचीत नहीं करता है परन्तु वह नित्य सम्भाषण का अभ्यास करता है।

मेरे साथ उसने १५ मिनट तक एक भोजनालय में बैठ कर संस्कृत में बात की। सभी लोग हमारा संस्कृत सम्वाद सुन रहे थे।

शम्भुः – नमो नमः।

अहम् – नमो नमः।

अहम् – भवान् कः ? == आप कौन ?

शम्भुः – मम नाम शम्भुः।

अहम् – कुतः ? == कहाँ से ?

शम्भुः – अहं ढोरीतः। == मैं ढोरी से

शम्भुः – भवान् संस्कृतं पाठितवान्। == आपने संस्कृत पढाई थी।

अहम् – कदा ? कब ?

शम्भुः – सप्तवर्षेभ्यः पूर्वम्। == सात वर्ष पहले।

शम्भुः – अमितः अपि पाठयति स्म। == अमित जी भी पढ़ाते थे।

अहम् – आम्, अधुना स्मरणे आगतम्। == अब याद आया।

अहम् – तदानीं विलासबा भगिनी अपि पाठयति स्म। == तब विलासबा बहन भी पढ़ाती थीं।

शम्भुः – अधुना अहं शिक्षकः अस्मि। == अब मैं शिक्षक हूँ।

छात्रान् संस्कृतं पाठयामि। == छात्रों को संस्कृत पढ़ाता हूँ।

आवां द्वौ सुखेन संस्कृते वार्तालापं कृतवन्तौ। == हम दोनों ने सुख से संस्कृत में बातचीत की।

जनाः आवयोः सम्भाषणं श्रृण्वन्ति स्म। == लोग हमारी बात सुन रहे थे।

आप भी ऐसे ही संस्कृत में बात किया करें।

कन्या-विद्यालये सामान्य ज्ञान स्पर्धा चलति। == कन्या विद्यालय में सामान्य ज्ञान स्पर्धा चल रही है।

अस्माकं राष्ट्रपतिः कः अस्ति ? == हमारे राष्ट्रपति कौन हैं ?

कुहू हस्तम् उपरि करोति। == कुहू हाथ ऊपर करती है।

आम्, कुहू उत्तरं देहि। == हाँ, कुहू उत्तर दो।

कुहू – सम्प्रति अस्माकं राष्ट्रपतिः श्री प्रणव मुखर्जी अस्ति। == कुहू – इस समय हमारे राष्ट्रपति श्री प्रणव मुखर्जी हैं।

अस्माकं प्रधानमन्त्री कः अस्ति ? == हमारे प्रधानमन्त्री कौन हैं ?

आयुषी हस्तम् उपरि कृतवती। == आयुषी ने हाथ ऊपर किया।

आम्, आयुषी उत्तरं देहि। == हाँ, आयुषी उत्तर दो।

आयुषी – अधुना अस्माकं प्रधानमन्त्री श्री नरेन्द्र मोदी महोदयः अस्ति। == आयुषी – इस समय हमारे प्रधानमन्त्री श्री नरेन्द्र मोदी हैं।

अधुना शिक्षणमंत्रिणी का अस्ति ? == इस समय शिक्षणमंत्री कौन है ?

अहं वदामि ….. अहं वदामि ….. अहं जानामि। == मैं बोलती हूँ …… मैं बोलती हूँ ….. मैं जानती हूँ।

शान्तिः ….. कोलाहलः मास्तु। == शान्ति ….. कोलाहल नहीं करेंगे।

आम् सुरेखा वद == हाँ सुरेखा बोलो।

सुरेखा – श्रीमती स्मृति ईरानी अस्माकं शिक्षणमंत्रिणी अस्ति। == सुरेखा – श्रीमती स्मृति ईरानी हमारी शिक्षा मंत्री हैं।

सा संस्कृत भाषायाः सम्वर्धनार्थम् उत्तमं कार्यं करोति। == वह संस्कृत भाषा के संवर्धन के लिए अच्छा काम कर रही हैं।

शुभं शुभं सर्वदा शुभम्।

भवतु भवतु सर्वत्र शुभम्।

आगतं नव-काल-क्षणम्।

ख्रीस्तीनां वर्षम् आरब्धम्।

चैत्रप्रतिपदायां नवसम्वत्सर।

मा विस्मर भोः मा विस्मर।

उत्साहेन यज्ञकर्म कृतम्।

सर्वेषां मङ्गलम् अभ्यर्थितम्।

प्रतिक्षणम् आनन्दिताः वयम्।

उत्सवप्रियाः जनाः वयम्।

अद्य नूतना लेखनी प्राप्ता। == आज नई पेन मिली।

लेखन्या किं अलिखत्? == पेन से क्या लिखा ?

सर्वप्रथमं गायत्री-मन्त्रं लिखितवान्। == सबसे पहले गायत्री मन्त्र लिखा।

लेखनी कुत्र अस्ति ? दर्शयतु। == पेन कहाँ है ? दिखाईये।

लेखनीं मम भार्यायै अददाम्। == पेन तो मेरी पत्नी को दे दी।

सा किं करिष्यति ? == वह क्या करेगी ?

सा भजनानि लिखति। == वह भजन लिखती है।

सा सूक्तीः लिखति। == वह सूक्तियाँ लिखती है।

सुवचनानि लिखति। == सुवचन लिखती है।

सा यत्किमपि पठति तद्… == वह कुछ भी पढ़ती है वो…

टिप्पणीपुस्तिकायां लिखति। == नोटबुक में लिखती है।

लाली – तव पुत्रः कस्यां कक्षायां पठति ? == तुम्हारा बेटा कौनसी कक्षा में पढ़ता है ?

ऋचा – मम पुत्रः सप्तम्यां कक्षायां पठति। == मेरा बेटा सातवीं कक्षा में पढ़ता है।

ऋचा – तव पुत्रः ….. ? == तुम्हारा बेटा ….. ?

लाली – मम पुत्रः अपि सप्तम्याम् एव। == मेरा बेटा भी सातवीं में ही।

लाली – तव पुत्रः ध्यानपूर्वकं पठति वा ? == तुम्हारा बेटा ध्यान से पढता है क्या ?

ऋचा – आम्, सः तु पठन-समये पठति। == वह तो पढ़ने के समय पढ़ता है।

ऋचा – क्रीड़ाकाले क्रीड़ति/(खेलति)। == खेल के समय खेलता है।

लाली – मम पुत्रः तु न पठति। == मेरा बेटा तो नहीं पढ़ता है।

लाली – सर्वदा चलभाष-यन्त्रेण क्रीड़ति। == हमेशा मोबाइल से खेलता रहता है।

लाली – हे सखी, अहं किं करवाणि ? == हे सखी मैं क्या करूँ ?

अद्य सर्वे उत्थाय मौनं धारयन्तु। == आज सभी खड़े होकर मौन धारण करें।

अस्माकं वीराः वीरगतिं प्राप्तवन्तः। == हमारे वीर शहीद हुए हैं।

राष्ट्र-रक्षार्थम् ते प्राणानाम् आहुतिम् अददुः। == राष्ट्र की रक्षा के लिए उन्होंने प्राणों की आहुति दी है।

ते वन्दनीयाः सैनिकाः आसन्। == वे वंदनीय सैनिक थे।

सैनिकानां परिवारजनाः शोकमग्नाः सन्ति । == सैनिकों के परिवार जन शोकमग्न हैं।

वयमपि शोकाकुलाः स्मः। == हम भी शोकाकुल हैं।

अस्माकं सैनिकाः राष्ट्रस्य रत्नाः सन्ति। == हमारे सैनिक देश के रत्न हैं।

राष्ट्रस्य रक्षार्थम् अस्माभिः किमपि करणीयम्। == राष्ट्र की रक्षा के लिये हमें भी कुछ करना चाहिये।

किं करवाम ? किं कर्तुम् शक्नुमः ? == क्या करें ? क्या कर सकते हैं ?


लाली – ऋचे ! त्वं किं करोषि ? == ऋचा , तुम क्या करती हो ?

ऋचा – अहं चिकित्सालये परिचारिका अस्मि। == मैं अस्पताल में नर्स हूँ।

ऋचा – त्वं किं करोषि ? == तुम क्या करती हो ?

लाली – अहं गृहिणी अस्मि। == मैं गृहिणी हूँ।

ऋचा – त्वं गृहिणी असि !! == तुम गृहिणी हो !!

ऋचा – तथापि तव पुत्रः न पठति। == फिर भी तुम्हारा पुत्र नहीं पढ़ता है।

ऋचा – त्वं न पाठयसि वा ? == तुम नहीं पढ़ाती हो क्या ?

लाली – पाठयितुं प्रयासं करोमि। == पढ़ाने का प्रयास करती हूँ।

लाली – सः मम वार्ताम् न मन्यते। == वह मेरी बात नहीं मानता है।

ऋचा – किमर्थं न मन्यते ? == क्यों नहीं मानता है ?

ऋचा – त्वं तु तस्य माता असि। == तुम तो उसकी माँ हो।

लाली – पुत्रमोहात् तं किमपि न वदामि। == पुत्रमोह के कारण उसको कुछ नहीं कहती हूँ।

ऋचा – एका सूक्तिः अस्ति। == एक सूक्ति है।

ऋचा – लालने बहवो दोषाः, ताड़ने बहवो गुणाः। == लाड़ में बहुत से दोष हैं, ताड़न में बहुत से गुण हैं।

ऋचा – अतः लालनेन सह यदाकदा ताड़नम् अपि आवश्यकं भवति। == इसलिये लालन के साथ कभी कभी ताड़न भी आवश्यक होता है।


पौत्रः – ओ पितामही ऽ पितामही !! == ओ दादीजी ऽ दादीजी !!

पितामही – आम् वत्स, वद..!! == हाँ बेटा, बोलो..!!

पौत्रः – मम प्रपितामहः भारतीयः न आसीत् वा ? == मेरे परदादाजी भारतीय नहीं थे क्या ?

पितामही – तव प्रपितामहः तु भारतीयः एव आसीत्। == तुम्हारे परदादा तो भारतीय ही थे।

पितामही – किमर्थम् एवं पृच्छसि ? == ऐसा क्यों पूछ रहे हो ?

पौत्रः – पितामहस्य मञ्जूषायां अनेकानि पुस्तकानि सन्ति == दादाजी के सन्दूक में अनेक पुस्तकें हैं।

पौत्रः – तानि पुस्तकानि प्रपितामहस्य सन्ति। == वो पुस्तकेँ परदादाजी की हैं।

पितामही – तर्हि किं जातम् ? == तो क्या हुआ ?

पौत्रः – तानि पुस्तकानि हिन्दी वा आँग्ल भाषायां न सन्ति। == वो पुस्तकें हिन्दी या अंग्रेजी में नहीं हैं।

पौत्रः – तानि तु अन्यस्यां भाषायाम् सन्ति। == वो तो किसी और भाषा में हैं।

पितामही – वत्स, तानि पुस्तकानि संस्कृत-भाषायाम् सन्ति। == बेटा , वो पुस्तक संस्कृत भाषा में हैं।

पितामही – अस्माकं पूर्वजाः संस्कृत-भाषायां वदन्ति स्म। == हमारे पूर्वज संस्कृत भाषा में बोलते थे।

पौत्रः – अधुना किमर्थं न वदामः ? == अब क्यों नहीं बोलते हैं ?

(पितामही किमपि न वदति। == दादीजी कुछ नहीं बोलती है।)

पौत्रः – उत्तरं ददातु पितामही !! == उत्तर दीजिये न दादी जी !!


पितामही पौत्रम् अवदत्। == दादीजी ने पोते से कहा।

वत्स , आवां द्वौ एकं कार्यम् कुर्वः। == बेटा, हम दोनों एक काम करते हैं।

प्रतिदिनं त्वं मया सह संस्कृत- भाषायां वदिष्यसि। == हर रोज तुम मेरे साथ संस्कृत भाषा में बात करोगे।

अहमपि त्वया सह संस्कृत-संभाषणं करिष्यामि। == मैं भी तुम्हारे साथ संस्कृत में बातचीत करुँगी।

आवां द्वौ संस्कृत-सुभाषितानि अपि गास्यामः। == हम दोनों संस्कृत सुभाषित भी गाएँगे।

वत्स, अज्ञानतावशात् यत्किमपि अभवत्। == बेटा, अज्ञानतावश जो भी हो गया।

तद् सर्वं विस्मरणीयम्। == वो सब भूल जाना चाहिये।

सायंकाले यदा त्वं क्रीडसि तदा == शाम को जब तुम खेलते हो तब

संस्कृत गीतानि अपि गास्यामः। == संस्कृत गीत भी गाएँगे।

पौत्रः अवदत्। == पोता बोला।

पितामहि ! बहु शोभनम्। == दादीजी, बहुत अच्छा।

मम मित्राणि अपि आगमिष्यन्ति। == मेरे मित्र भी आएँगे।

ओ मम श्रेष्ठा पितामहि ! == ओ मेरी अच्छी दादीजी !


पितामही उत्तरं ददाति। == दादीजी उत्तर देती हैं

वत्स, अहं यदा बालिका आसम्। == बेटा, मैं जब बालिका थी।

तदानीम् अहमपि आंग्ल-विद्यालये पठितवती। == तब मैं भी अंग्रेजी स्कूल में पढ़ी।

तव पितामहः अपि आंग्ल-माध्यमेन अपठत्। == तुम्हारे दादाजी ने भी अंग्रेजी माध्यम से पढाई की।

तदनन्तरं तव पिता अपि आंग्लेन एव…. == उसके बाद तुम्हारे पिताजी ने भी अंग्रेजी में….

गृहे हिन्दी-भाषायां सम्वादः भवति स्म। == घर में हिन्दी भाषा में सम्वाद होता था।

विद्यालये आंग्ल भाषायाम्। == विद्यालय में अंग्रेजी भाषा में।

तस्मात् कारणात् संस्कृते वार्तालापः समाप्तः जातः। == उसके कारण से संस्कृत में बातचीत समाप्त हो गई।

संस्कृत पुस्तकानाम् अध्ययनं समाप्तं जातम्। == संस्कृत पुस्तकों का पढ़ना समाप्त हो गया।

समाजे अहम् एकाकी एव नास्मि। == समाज में मैं अकेली नहीं हूँ।

मादृश्यः पितामह्यः अनेकाः सन्ति। == मेरे जैसी दादियाँ बहुत हैं।

याः आंग्लाश्रिताः अभवन्। == जो अंग्रेजी की आश्रित हो गईं।

सर्वे जनाः तथैव अभवन्। == सभी वैसे ही हो गए।


पञ्च मित्राणि एकसाकं यात्रां कुर्वन्ति। == पाँच मित्र एक साथ यात्रा करते हैं।

सर्वे स्वां यानपेटिकाम् अनीतवन्तः सन्ति। == सभी अपनी अटैची लाए हैं।

ओह सर्वेषां यानपेटिका तु एकसमाना एव। == ओह सबकी अटैची तो एक समान है।

सर्वेषां यानपेटिकायाः वर्णः अपि एकसमानः। == सभी की अटैची का रंग भी एक समान है।

आकारः अपि एकसमानः। == आकार भी एक समान है।

मयङ्कः यानपेटिकायाम् ओम् लिखति। == मयंक अटैची पर ओम् लिखता है।

सुधीरः तस्य नाम लिखति। == सुधीर उसका नाम लिखता है।

कैलाशः यानपेटिकायां तारकं निर्माति। == कैलाश अटैची पर तारा बनाता है।

यज्ञेशः पुष्पं निर्माति। == यज्ञेश फूल बनाता है।

आलोकः भारतस्य मानचित्रं निर्माति। == आलोक भारत का नक्शा बनाता है।

अनन्तरं ते सर्वे सुखेन रेलयाने शयनं कुर्वन्ति। == बाद में वे सभी सुख से रेल में सो जाते हैं।


सत्यघटना अस्ति एषा। == ये सत्य घटना है।

विनीतः येन मार्गेण विद्यालयं गच्छति। == विनीत जिस रास्ते से स्कूल जाता है।

तस्मिन् मार्गे बहवः कुक्कुराः सन्ति। == उस रास्ते में बहुत से कुत्ते हैं।

वीथ्यां तु कुक्कुराः भवन्ति एव। == गली में तो कुत्ते होते ही हैं।

तस्मिन् मार्गे सर्वेषां गृहे कुक्कुराः सन्ति। == उस रास्ते में सबके घर कुत्ते हैं।

गृहे गृहे कुक्कुराः सन्ति। == घर घर में कुत्ते हैं।

विनीतः यदा ततः गच्छति तदा, == विनीत जब वहाँ से जाता है तब,

कुक्कुराः बुक्कन्ति। == कुत्ते भौंकते हैं।

कुक्कुरान् दृष्ट्वा विनीतः धावति। == कुत्तों को देखकर विनीत दौड़ता है।

कुक्कुराः तस्य पृष्ठतः धवन्ति == कुत्ते उसके पीछे दौड़ते हैं।

अद्य एकः कुक्कुरः विनीतम् अकर्तयत्। == आज एक कुत्ते ने विनीत को काट लिया।

तस्मात् कारणात् विनीतः मार्गे अपतत्। == उस कारण से विनीत रास्ते में गिर गया।

विनीतः चिकित्सालये प्रविष्टः अस्ति। == विनीत अस्पताल में भर्ती है।


सा अद्य धनस्यूतं विस्मृतवती। == वह आज पर्स (बटुआ) भूल गई।

तस्याः पार्श्वे अधुना धनं नास्ति। == उसके पास अभी धन नहीं है।

तथापि सा वस्तूनि क्रीणाति। == फिर भी वह वस्तुएँ खरीदती है।

धनं विना सा एकां शाटिकां क्रीणाति। == धन के बिना वह साड़ी खरीदती है।

धनं विना सा अन्नादिकं क्रीणाति। == धन के बिना वह ग्रोसरी खरीदती है।

धनं विना सा पुस्तकानि क्रीणाति। == धन के बिना वह पुस्तकें खरीदती है।

धनं विना सा पुत्रस्य क्रीडनकानि क्रीणाति। == धन के बिना वह पुत्र के खिलौने खरीदती है।

सा सर्वाणि वस्तूनि कथं क्रीणाति ? == वह सारी वस्तुएँ कैसे खरीदती है ?

तस्याः पार्श्वे धनद-पत्रम् अस्ति। == उसके पास डेबिट कार्ड है।

सा सर्वत्र धनद-पत्रस्य उपयोगं करोति। == वह डेबिट कार्ड का उपयोग करती है।

धनद-पत्रेण अधुना क्रयणं सुकरं जातम्। == डेबिट कार्ड से अब खरीदी सरल हो गई है।


पितामहः – वत्स , एषः कपोतः अस्ति। == बेटा ये कबूतर है।

पितामहः – एषः कः ? == ये कौन है ?

पौत्रः – एषः कपोतः। == ये कबूतर है।

पौत्रः – सः कः ? == वो कौन है ?

पितामहः – सः अपि कपोतः। == वो भी कबूतर है ।

पितामहः – सः श्वेत कपोतः। == वह सफ़ेद कबूतर है।

पौत्रः – श्वेत कपोतः बहु सुन्दरः अस्ति। == सफ़ेद कबूतर बहुत सुन्दर है।

पितामहः – आम् , सर्वे कपोताः सुन्दराः सन्ति। == हाँ , सभी कबूतर सुन्दर हैं।

पितामहः – कपोताः बहु शान्ताः खगाः भवन्ति। == कबूतर बहुत शान्त पक्षी होते हैं।

पौत्रः – पितामह ! पश्यतु। == दादाजी, देखिये।

पौत्रः – कपोताः कणं खादन्ति। == कबूतर दाना खा रहे हैं।

पितामहः – त्वम् अपि कपोतेभ्यः अन्नं देहि। == तुम भी कबूतरों को अन्न दो।


मम भार्या मह्यम् एकं कार्यम् अददात् == मेरी पत्नी ने मुझे एक काम दिया था।

अहं तस्याः कार्यं विस्मृतवान्। == मैं उसका कार्य भूल गया।

यदा अहं मार्गे आसम् … == जब मैं रास्ते में था …

तदा मम भार्यायाः दूरवाणी आगता। == तब मेरी पत्नी का फोन आया।

सा अवदत् (सा स्मारितवती) == वह बोली (उसने याद कराया)

पतञ्जल्याः आपणात् घृतम् आनेतव्यम् अस्ति। == पतञ्जली की दूकान से घी लाना था।

अन्यानि वस्तूनि अपि मया लिखितानि। == और भी वस्तुएँ मैंने लिखी हैं।

तस्याः दूरवाणी रात्रौ नववादने आगता। == उसका फोन रात नौ बजे आया था।

अहं पुनः नगरं प्रति अगच्छम्। == मैं फिर से शहर की ओर गया।

सा भगिनी आपणं पिधायति स्म। == वो बहन दूकान बन्द कर रही थी।

मया निवेदनं कृतम्। == मैंने निवेदन किया।

सा भगिनी पुनः आपणं उद्घाटितवती। == उस बहन ने फिर से दूकान खोली।

अधुना निश्चिन्तः भूत्वा गृहं गच्छामि। == अब निश्चिन्त होकर घर जा रहा हूँ।


अद्य मकरसंक्रांतिः अस्ति। == आज मकरसंक्रांति है।

समग्रे भारतदेशे अयं पर्व आचरन्ति। == सारे भारत देश में यह पर्व मनाया जाता है।

तमिलनाडु राज्ये पोंगल इति उच्च्यते। == तमिलनाडु राज्य में पोंगल कहा जाता है।

बहवः जनाः नद्याम् स्नानं कुर्वन्ति। == बहुत से लोग नदी में स्नान करते हैं।

अद्य जनाः यज्ञम् कुर्वन्ति। == आज लोग यज्ञ करते हैं।

यज्ञे तिलस्य आहुतिं ददति। == यज्ञ में तिल की आहुति देते हैं।

गृहे तिलस्य मोदकानि निर्मान्ति। == घर में तिल के लड्डू बनाते हैं।

महाराष्ट्रे परस्परं तिलमोदकं दीयते। == महाराष्ट्र में एकदुसरे को तिल के लड्डू दिए जाते हैं।

ते वदन्ति – तिलमोदकं खाद, मधुरं मधुरं वद..!! == वे बोलते हैं – तिल के लड्डू खाओ, मीठा मीठा बोलो..!!

गुजराते जनाः वाताटम् डयन्ति। == गुजरात में लोग पतंग उड़ाते हैं।

सर्वेभ्यः मकरसंक्रान्ति पर्वणः मंगलकामनाः। == सभी को मकरसंक्रांति पर्व की मंगलकामनाएँ।



प्रवीणः अद्य नारायणसरोवरं गच्छति। == आज प्रवीण नारायण सरोवर जा रहा है।

सः परिवार-जनैः सह गच्छति। == वह परिवार जनों के साथ जा रहा है।

प्रवीणः स्वकीयेन कारयानेन गच्छति। == वह अपनी कार से जाता है।

मार्गे निर्माणकार्यम् चलति। == रास्ते में निर्माणकार्य चल रहा है।

अतः सः कारयानं शनैः शनैः चालयति। == इसलिये वह कार धीमे धीमे चलाता है।

तस्य अनुजा दीक्षा प्रवीणेन सह उपविष्टा अस्ति। == उसकी छोटी बहन दीक्षा प्रवीण के साथ बैठी है।

दीक्षा मार्गं दृष्ट्वा अवदत्। == दीक्षा रास्ता देखकर बोली।

पश्यतु भ्रातः ! मार्गः सम्यक् नास्ति। == देखिये भैया, रास्ता ठीक नहीं है।

इतः आरभ्य तत्र पर्यन्तं मार्गः सम्यक् नास्ति। == यहाँ से वहाँ तक रास्ता ठीक नहीं है।

ओ ….. ततः मार्गः सम्यक् दृश्यते। == ओ ….. वहाँ से रास्ता ठीक दिख रहा है।

यथा दीक्षा कथयति तथैव प्रवीणः यानं चालयति। == जैसा दीक्षा कहती है वैसे ही प्रवीण गाड़ी चलाता है।

तस्य अनुजा दीक्षा प्रसन्ना भवति। == उसकी छोटी बहन दीक्षा खुश होती है।



पुत्रः – अम्ब, अद्य शिक्षिका गृहकार्यम् अददात्। == माँ, आज शिक्षिका ने होमवर्क दिया है।

माता- गृहकार्ये शिक्षिका किम् अददात् ? == गृहकार्य में शिक्षिका ने क्या दिया है ?

पुत्रः – एकं चित्रं रचनीयम् अस्ति। == एक चित्र बनाना है।

माता- कस्य चित्रं रचनीयम् अस्ति ? == किसका चित्र बनाना है ?

पुत्रः – उद्यानस्य चित्रम् अम्ब ! == बगीचे का चित्र माँ !

माता- तर्हि रचय। == तो फिर बनाओ।

पुत्रः – अहम् उद्यानं गत्वा चित्रं निर्मास्यामि। == मैं बगीचे जाकर चित्र बनाऊँगा।

माता- उद्याने किं किं भवति तद् अहं वदामि। == बगीचे में क्या क्या होता है वो मैं बोलती हूँ ।

माता- यद् यद् अहं वदामि तद् तद् रचय। == जो जो मैं बोलती हूँ वो वो तुम बनाओ ।

माता- त्वमपि प्रतिदिनम् उद्यानं गच्छसि एव। == तुम भी हर रोज बगीचे जाते ही हो।

पुत्रः – अहं तु तत्र क्रीडनार्थम् गच्छामि। == मैं तो वहाँ खेलने जाता हूँ।

पुत्रः – अद्य अहं ध्यानपूर्वकम् उद्यानं द्रक्ष्यामि। == आज मैं ध्यान से बगीचे को देखूँगा।

पुत्रः – तदनन्तरं चित्रं रचयिष्यामि। == उसके बाद चित्र बनाऊँगा।

माता पुत्राय अनुमतिं ददाति। == माँ पुत्र को अनुमति देती है।



गतदिने सः बहु उग्ररू जातः। == कल वह बहुत उग्र हो गया था।

मम कार्यालयम् आगत्य माम् अवदत्। == मेरी ऑफिस में आकर मुझसे बोला।

सर्वप्रथमं मम कार्यम् कुरु। == सबसे पहले मेरा काम करो।

त्वं सर्वेषां कार्यम् करोषि। == तुम सबका काम करते हो।

ममैव कार्यम् न करोषि। == मेरा ही काम नहीं करते हो।

यावत् मम कार्यम् न भवति… == जब तक मेरा काम नहीं होता…

तावत् इतः अहं न गमिष्यामि। == तब तक मैं यहाँ से नहीं जाऊँगा।

कति दिनानि अभवन्….? == कितने दिन हो गए….?

मम कार्यम् लम्बितम् अस्ति। == मेरा काम लटका हुआ है।

अहम् अवदम्। == मैं बोला।

महोदय , भवतः कार्यम् अभवत्। == महोदय, आपका काम हो गया।

गतदिने एव पत्रं प्रेषितम्। == कल ही पत्र भेज दिया।

सः सज्जनः त्वरितमेव गृहम् अगच्छत्। == वह सज्जन तुरंत घर चला गया।



सा पुत्रम् आलिङ्गति। == वह बेटे को आलिंगन करती है।

किमर्थं ? जानन्ति वा ? == क्यों ? जानते हैं ?

तस्याः पुत्रः सेनायाः अधिकारी अभवत्। == उसका बेटा सेना का अधिकारी बन गया।

सा माता पदवीदान समारोहे उपस्थिता आसीत्। == वह माँ पदवीदान समारोह में उपस्थित थी।

तस्याः पुत्रः नौसेनायाम् अधिकारी भविष्यति। == उसका बेटा नौसेना में अधिकारी बनेगा।

सा गर्वम् अनुभवति। == वह गर्व अनुभव करती है।

मम पुत्रः राष्ट्रस्य रक्षां करिष्यति। == मेरा बेटा राष्ट्र की रक्षा करेगा।

गृहात् दूरे एव स्थास्यति चेत् का हानिः..! == घर से दूर रहेगा तो क्या हानि..!

सः भारतमातुः अङ्के सर्वदा विराजिष्यते। == वह हमेशा भारत माँ की गोदी में विराजमान रहेगा।

आतंकवादिनाम् अपि संहारं करिष्यति। == आतंकवादियों का भी संहार करेगा।



कति जनाः दूरवाणीम् कुर्वन्ति ? == कितने लोग फोन करते हैं ?

एकस्य वार्ता समाप्ता भवति। == एक की बात समाप्त होती है।

तदानीमेव अन्यस्य कस्यपि दूरवाणी आगच्छति। == उसी समय और किसी का फोन आता है।

अधुना प्रवीणेन सह वार्तालापः चलति। == अभी प्रवीण के साथ बात चल रही। है।

तन्मध्ये संदीपस्य दूरवाणी आगच्छति। == उसके बीच में संदीप का फोन आ जाता है।

सुबोधस्य दूरवाणीम् तु परिहरामि। == सुबोध का फोन तो मैं टालता हूँ।

सुबोधः दीर्घाम् वार्ताम् करोति। == सुबोध बहुत लंबी बात करता है।

शिखा तु वारं वारं दूरवाणीम् करोति। == शिखा तो बार बार फोन करती है।

समयम् अपि न पश्यति। == समय भी नहीं देखती है।

यदाकदा प्रातः षड्वादने..

यदाकदा रात्रौ एकादशवादने। == कभी कभी सुबह छः बजे.. == तो कभी कभी रात ग्यारह बजे।

अधुना सर्वे दूरवाण्या एव कार्यम् सम्पादयन्ति। == आजकल सभी फोन से ही काम पूरा करते हैं।



सः भारतीयः युवकः अस्ति। == वह भारतीय युवक है।

तम् भारतीयं युवकं सर्वे जानन्ति। == उस भारतीय युवक को सब जानते हैं।

तेन भारतीयेन युवकेन श्रेष्ठं कार्यम् क्रियते। == उस भारतीय युवक के द्वारा अच्छा काम किया जा रहा है।

तस्मै भारतीयाय युवकाय सर्वदा स्वस्तिः कामये। == उस भारतीय युवक के लिए हमेशा स्वस्ति की कामना।

तस्मात् भारतीयात् युवकात् सर्वे बिभ्यति। == उस भारतीय युवक से सब डरते हैं।

तस्य भारतीयस्य युवकस्य नाम किम् अस्ति ? == उस भारतीय युवक का नाम क्या है ?

तस्य भारतीयस्य युवकस्य नाम नरेन्द्र मोदी अस्ति। == उस भारतीय युवक का नाम नरेन्द्र मोदी है।

तस्मिन् भारतीये युवके सर्वे विश्वसन्ति। == उस भारतीय युवक पर सबको विश्वास है।



कुछ दिन तक अपने पाठ को हिन्दी भाषा में लिखकर प्रारम्भ करना चाहता हूँ।

संस्कृत सीखने की चाह रखने वाले ( इच्छुक ) लोग आज भी हमारे समाज में अनेक हैं। ठीक उसी प्रकार संस्कृत सिखाने, पढ़ाने वाले भी अनेक हैं।

संस्कृत सिखाने, पढ़ाने वाले बहुत से लोग व्याकरण का ज्ञान देते हुए संस्कृत पढ़ाते हैं, तो कुछ लोग सीधे संस्कृत सम्वाद सिखाने का काम करते हैं।

व्याकरण का बोध सरलता से देना और सरलता से पाना यह सबके वश की बात नहीं होती है। यही कारण है कि जब व्याकरण समझ नहीं आता तब प्रायः सभी लोग व्याकरण से दूर भागने लग जाते हैं।

और संस्कृत व्याकरण को तो कुछ लोगों ने अज्ञानतावश और पूर्वाग्रह के चलते कठिन, क्लिष्ट, दुरूह आदि की संज्ञा दे डाली है।

जिन्हें व्याकरण कठिन लगता है उनके लिये यह आवश्यक नहीं है कि वे अष्टाध्यायी महाभाष्य पढ़कर संस्कृत सीखें। जब कि वे चुने हुए कुछ वाक्यों को अपने दैनिक वार्तालाप का हिस्सा बना लें।

जैसे –

आपसे कोई भी व्यक्ति किसी भी भाषा में नाम पूछे, पर आप तो उत्तर संस्कृत में ही दीजिये।

किसी ने पूछा- “वॉट इज यूवर नेम..?”

आपका उत्तर तो संस्कृत में ही होना चाहिये।

उत्तर- मम नाम अखिलेशः।

मम नाम विनीता।

मम नाम योगेन्द्रः।

मम नाम सुधीरः। आदि ….

‘सॉरी’ न कहें , ‘क्षम्यताम्’ कहा करें।

“थैंक यू” न कहें , ‘धन्यवादः’ कहा करें।

‘प्लीज’ न कहें, ‘कृपया’ कहा करें।

‘वेलकम’ न कहें, ‘स्वागतम्’ कहा करें।

दैनिक व्यवहार से संस्कृत दूर हो गई तो संस्कृति नष्ट हो जाएगी। संस्कृति नष्ट हो गई तो हमारी ही भाषा, शिक्षा, व्याकरण आदि सब कठिन लगने लग जाएँगे।

संस्कृत के छोटे छोटे शब्दों को अपनी दैनिक व्यवहार की भाषा में पुनः स्थान दीजिये। बार बार संस्कृत शब्दों को बोलिये, सबके सामने बोलिये। अधिक से अधिक क्या होगा ? प्रारम्भ में लोग हँसेंगे… पर हमें संस्कृत को बढ़ाना है, संस्कृत का संवर्धन करना है तो इसी प्रकार से संस्कृत सम्वाद का शुभारम्भ करना होगा।

मुझे आशा है कि जिन लोगों को संस्कृत व्याकरण का ज्ञान नहीं है वे लोग भी इस पद्धति का अनुसरण करते हुए संस्कृत के पास आएँगे और संस्कृत से स्नेह बढ़ाएँगे।

आगे कुछ दिनों तक “संस्कृत वाक्य अभ्यास” नाम से पाठों का तरीका यही रहेगा।

मदर नहीं वह है माता मेरी।

फादर नहीं वह पिता हैं मेरे।

मॉर्निंग नहीं यह है ‘प्रातः’ प्यारा।

इवनिंग नहीं यह ‘सन्ध्या’ प्यारी।

वॉटर नहीं ‘जल’ पियो रे प्यारे।

मिल्क नहीं ‘दुग्धम्’ मीठा रे।

चलो संकल्प करें हम संस्कृत शब्दों को अपनाएँगे, अपनी भाषा को प्राञ्जल और सुदृढ़ बनाएँगे।



संस्कृत सीखने की चाह रखने वालों के उद्देश्य भिन्न भिन्न होते हैं।

वे लोग जिन्हें वेदमन्त्रों को अर्थसहित समझने की ललक होती है। केवल वेद को ही गहराई से समझना चाहते हैं तथा वेद का सटीक, शुद्ध भाष्य पढ़ना और पढ़ाना चाहते हैं।

वे लोग जिन्हें वेद, वेदाङ्ग, उपनिषद्, दर्शन आदि भी पढ़ने की इच्छा होती है।

वैदिक ग्रन्थों का अध्ययन करने की रुचि वाले लोग अष्टाध्यायी, महाभाष्य, काशिका, निघण्टु आदि को पढ़ते हैं और संस्कृत व्याकरण का गहन अध्ययन करते हैं।

वे लोग जो संस्कृत पढ़ कर आजीविका पाना चाहते हैं।

वे लोग जो शौक के लिये संस्कृत पढ़ना चाहते हैं।

वे लोग जो संस्कृत की विरासत को सम्भाल कर रखना चाहते हैं।

वे लोग जो नित्य संस्कृत में बातचीत करना चाहते हैं।

आप इनमें से जिस भी वर्ग के हों प्रतिदिन अभ्यास नहीं करेंगे तब तक आप संस्कृत नहीं सीख पाएँगे।

आईये अभ्यास करें-

अहम् == मैं

सः == वह ( पुलिँग )

सा == वह ( स्त्रीलिंग)

एषः == यह ( पुलिँग)

एषा == यह ( स्त्रीलिंग)

भवान् == आप ( पुलिँग)

भवती == आप ( स्त्रीलिंग)

अस्मि == हूँ।

अस्ति == है।

अहम् अस्मि। == मैं हूँ।

सः अस्ति == वह है।

सा अस्ति == वह है।

एषः अस्ति == यह है।

एषा अस्ति == यह है।

भवान् अस्ति == आप हैं।

भवती अस्ति == आप हैं।

नियम-

1) संस्कृत में वार्तालाप का अभ्यास करने के लिए पहले दो दो शब्दों के वाक्य बोलें।

2) सर्वप्रथम एकवचन में ही वाक्यों का अभ्यास करें।

शनैः शनैः आप संस्कृत में बोलने लग जाएँगे।

निवेदक

अखिलेश आचार्य

संस्कृत सेवक

आदिपुर ( गुजरात )

सज्जता अभवत् । == तैयारी हो गई ।

मन्दिरस्य प्राङ्गणे स्वच्छता अभवत्। == मन्दिर के मैदान में स्वच्छता हो गई ।

गोमयस्य अपूपानि आनीतानि। == गोबर के उपले ले आए ।

गोमयअपूपैः होलिकां निर्मितवन्तः। == गोबर के उपलों से होली बनाई है।

सायंकाले रङ्गावलीं करिष्यामः। == शाम को रंगोली करेंगे।

सायम् अनेके जनाः आगमिष्यन्ति। == शाम को अनेक लोग आएँगे।

वयं वेदपाठं करिष्यामः। == हम वेदपाठ करेंगे।

होलिकां प्रज्ज्वालयिष्यामः। == होली प्रज्ज्वलित करेंगे।

प्रह्लादः ईश्वरभक्तः आसीत् । == प्रह्लाद ईश्वर भक्त थे।

होलिका तं मारयितुम् इच्छति स्म। == होलिका प्रह्लाद को मारना चाहती थी।

प्रह्लादस्य रक्षणं जातम्। == प्रह्लाद की रक्षा हो गई।

होलिका ज्वलिता जाता == होली जल गई।

होलिकायां नवान्नम् अपि आहूयते। == होली में नया अन्न भी डाला जाता है।

सर्वेभ्यः होलिकोत्सवस्य मङ्गलकामनाः

सः अनन्तः

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

सः आशीषः

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

सा अनामिका

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

अहमपि द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठामि।

अनन्तस्य हस्ते तुषारिणी अस्ति। == अनन्त के हाथ में पिचकारी है ।

अनामिकायाः हस्ते अपि तुषारिणी अस्ति।

आशीषस्य हस्ते गुलालम् अस्ति।

मम हस्ते अपि गुलालम् अस्ति।

सर्वे न जानन्ति कस्य हस्ते किम् अस्ति !!!

सर्वे एकसाकं सर्वेषाम् उपरि वर्णवर्षां कुर्वन्ति।

होलिका अस्ति , अप्रसन्नः मा भवतु।

यजमानः – आनय । == लाओ ।

अतिथिः – किम् ? == क्या ?

यजमानः – अहं मम पुत्रीं वदामि। == मैं मेरी बेटी को कह रहा हूँ।

अतिथिः – एवं वा ? == ऐसा क्या ?

( पुत्री आधारे अल्पाहारं , फलरसं च आनयति == बेटी ट्रे पर अल्पाहार और फल का रस लाती है )

अतिथिः – ओह एषा लघु बालिका …. आनयति । == ओह , ये छोटी बच्ची …. ला रही है।

यजमानः – आम् , एषा तृतीयायां कक्षायां पठति। == हाँ , ये तीसरी कक्षा में पढ़ती है।

मम गृहे अतिथीनां सत्कारम् एषा एव करोति। == मेरे घर में अतिथियों का सत्कार ये ही करती है ।

अतीथिः – किं नाम तव ? == तुम्हारा नाम क्या है ?

पुत्री – मम नाम माला । == मेरा नाम माला ।

भवतः नाम किम् ? == आपका नाम क्या है ?

अतीथिः – मम नाम वेदप्रकाशः । == मेरा नाम वेदप्रकाश है।

त्वं सुन्दरं सम्वादं करोषि। == तुम सुन्दर सम्वाद करती हो ।

पुत्री – धन्यवादः ।

भवनम् == बिल्डिंग

भवनानि == बिल्डिंग्स

अहं भवनं पश्यामि। == मैं बिल्डिंग देख रहा हूँ।

अत्र अनेकानि उन्नतानि भवनानि सन्ति। == यहाँ अनेक ऊँची बिल्डिंग्स हैं।

भवने कति अट्टाः (तलाः ) सन्ति। == बिल्डिंग में कितने तल हैं ।

अहं गणयामि। == मैं गिन रहा हूँ।

एकम्

द्वे

त्रीणि

चत्वारि

पञ्च

षड्

सप्त

अष्ट

नव

दश

भवने दश अट्टाः (तलाः ) सन्ति। == भवन में दस तल हैं।

कुत्रचित् विंशतिः तलाः अपि सन्ति। == कहीं पर बीस तल भी हैं ।

एकादश

द्वादश

त्रयोदश

चतुर्दश

पञ्चदश

षोडश

सप्तदश

अष्टादश

नवदश

विंशतिः

क्षम्यताम् == क्षमा करियेगा ।

क्षमां याचे == क्षमा चाहता हूँ।

अद्य मध्याह्ने लिखामि। == आज दोपहर में लिख रहा हूँ।

प्रातः न लिखितवान् अहम्। == सुबह मैंने नहीं लिखा।

यदाकदा विलम्बः भवति। == कभीकभी देर हो जाती है।

अद्य प्रातः बहु श्रमं कृतवान् । == आज सुबह बहुत श्रम किया।

गृहात् बहिः अस्वच्छता आसीत्। == घर से बाहर अस्वच्छता थी।

सर्वं स्वच्छं कृतवान्। == सब साफ किया।

नालिकायां जलम् अवरुद्धम् आसीत्। == नाली में पानी रुका हुआ था।

जलं बहिः न गच्छति स्म। == पानी बाहर नहीं जा रहा था।

नालिकां स्वच्छां कृतवान्। == नाली साफ की।

नालिकायाः अन्तः पर्णानि आसन्। == नाली के अन्दर पत्ते थे।

पर्णानि बहिः निष्कासितानि। ( निष्कासितवान् ) == पत्ते बाहर निकाल दिये ।

तस्य अपि गृहात् बहिः अस्वच्छता अस्ति। == उसके भी घर के बाहर अस्वच्छता है ।

अद्य सः स्वच्छतां करोति। == आज वह स्वच्छता कर रहा है

हस्ते मार्जनीं स्वीकृत्य स्वच्छतां करोति। == हाथ में झाड़ू लेकर सफाई कर रहा है।

वस्त्रेण भित्तिं स्वच्छां करोति। == कपड़े से दीवाल साफ कर रहा है

अङ्गणे बहूनि पर्णानि सन्ति। == आँगन में बहुत से पत्ते हैं

सः पर्णानि एकस्मिन् भाण्डे पूरयति। == वह पत्तों के एक डिब्बे में भरता है।

दूरं गत्वा सः क्षिप्स्यति। == दूर जाकर फेंक देगा।

वातायनानि अपि मालिनानि सन्ति। == खिड़कियाँ भी मैली हैं।

सः वातायनानि स्वच्छानि करोति। == वह खिड़कियाँ साफ कर रहा है।

कार्यं समाप्य सः स्नानं करिष्यति। == काम समाप्त करके वह नहाएगा।

अनन्तरं कार्यालयं गमिष्यति। == बाद में ऑफिस जाएगा।

प्रातः चतुर्वादने कन्यायाः आप्रच्छनं भवति == सुबह चार बजे कन्या की बिदाई होती है।

कन्या बहु रोदिति। == कन्या बहुत रोती है ।

कन्यायाः माता अपि रोदिति। == कन्या की माँ भी रोती है

कन्यायाः पिता अपि रोदिति। == कन्या का पिता भी रोता है।

कन्या मातरम् आलिङ्गति । == कन्या माँ को गले लगती है।

कन्या पितरम् आलिङ्गति । == कन्या पिता को गले लगती है।

कन्यायाः मातृस्वसा अश्रूणि प्रवाहयति। == कन्या की मौसी आँसू बहाती है।

मतुलः एकस्मिन् कोणे स्थित्वा रोदिति। == मामा एक कोने में खड़ा होकर रोता है

भ्राता भगिन्याः अश्रूणि प्रौञ्छति। == भाई बहन के आँसू पोंछता है।

भ्राता अपि रोदिति। == भाई भी रोता है।

कन्यायाः आप्रच्छन समये सर्वे रुदन्ति । == कन्या की बिदाई के समय सब रोते हैं।

सा महिला अस्ति ।

सा विदेशमन्त्रिणी अस्ति ।

सा महिला अस्ति ।

सा वित्तकोषस्य प्रबन्धनिदेशिका अस्ति।

( मैनेजिंग डायरेक्टर )

सा महिला अस्ति ।

सा चिकित्सिका अस्ति ।

सा शिक्षिका अस्ति।

सा उद्योगस्वामिनी अस्ति।

( इंडस्ट्रियलिस्ट )

सा विमानचालिका अस्ति ।

सा अभियन्त्रिणी अस्ति।

( इंजीनियर )

सा लेखापरीक्षिका अस्ति।

( सी. ए. )

सा गृहिणी अस्ति ।

अद्य महिलादिनम् अस्ति।

महिलादिनस्य सर्वेभ्यः/ सर्वाभ्यः शुभकामनाः ।

वर्धते == बढ़ता है

वर्धन्ते == बढ़ते हैं

ध्यानेन स्मृतिः वर्धते। == ध्यान से स्मृति बढ़ती है।

अध्ययनेन ज्ञानं वर्धते। == अध्ययन से ज्ञान बढ़ता है।

वार्तालापेन स्नेहः वर्धते। == वार्तालाप से स्नेह बढ़ता है।

स्नेहेन मैत्री वर्धते। == स्नेह से मैत्री बढ़ती है ।

मम पुत्री सेवां कर्तुम् अग्रे वर्धते == मेरी बेटी सेवा के लिये आगे बढ़ती है

जनाः शीघ्रं शीघ्रम् अग्रे वर्धन्ते। == लोग जल्दी जल्दी आगे बढ़ते हैं

भोजनं दृष्ट्वा बुभुक्षा वर्धते। == भोजन देखकर भूख बढ़ती है।

संस्कृतछात्राणां संख्या वर्धते == संस्कृत छात्रों की संख्या बढ़ रही है

मार्गे यानानि अग्रे वर्धन्ते। == रास्ते में वाहन आगे बढ़ते हैं

अधुना तस्य चञ्चलता वर्धते। == अब उसकी चंचलता बढ़ रही है।

श्रमं विना कोsपि अग्रे न वर्धते। == श्रम के बिना कोई आगे नहीं बढ़ता है

रविवासरीयः अभ्यासः

यानपेटिका – बैग , सूटकेस

सः यानपेटिकां स्वीकृत्य गच्छति। == वह बैग लेकर जाता है ।

सः कुत्र गच्छति ? == वह कहाँ जाता है ?

सः पलवलं गच्छति। == वह पलवल जाता है।

(सः कुत्र गच्छति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

यानपेटिकायां किं किम् अस्ति ? == बैग में क्या क्या है ?

यानपेटिकायां युतकम् अस्ति। == बैग में शर्ट है ।

( यानपेटिकायां किं किम् अस्ति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

सः कदा गच्छति ? == वह कब जाता है ?

सः सप्तवादने गच्छति। == वह सात बजे जाता है।

( सः कदा गच्छति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

अल्पाहारे सः क्वथितान् चणकान् खादति। == अल्पाहार में वह उबले चने खाता है।

अल्पाहारे सा अंकुरितं मुद्गं खादति। == अल्पाहार में वह अंकुरित मूँग खाता है।

सा माता पायसं निर्माति। == वह माताजी खीर बना रही हैं

सा माता अग्निचुल्ल्यां पायसं पचति। == वह माता अँगीठी पर खीर बना रही है।

वायुचुल्ली तस्यै न रोचते। == गैस चूल्हा उसे पसन्द नहीं है।

तस्याः पार्श्वे पात्राणि अपि मृत्तिकायाः सन्ति। == उसके पास पात्र भी मिट्टी के हैं।

सा माता अधः उपविश्य भोजनं निर्माति। == वह माता नीचे बैठकर खाना बनाती है।

सा उत्थाय भोजनं न पचति। == वह खड़े होकर भोजन नहीं पकाती है।

शिशुः – मम .. मम ..

माता – न … तव नास्ति।

शिशुः – मम ….

माता – पतिष्यति … घटी पतिष्यति।

शिशुः – मम …

माता – तव नास्ति। पितामहस्य अस्ति।

शिशुः – मम ..

माता – आं सर्वं तव एव ।

शिशुः – मम … मम

माता – ओ वत्स ! तव नास्ति।

एषा घटी पितामहस्य अस्ति।

शिशुः – मम ….

माता – आं गृहाण …

( माता क्रीडनकं ददाति)

मम गृहे बिल्ववृक्षः अस्ति। == मेरे घर बेल का पेड़ है ।

बिल्ववृक्षात् सर्वाणि पर्णानि पतितानि। == बेल के पेड़ से सारे पत्ते गिर गए हैं ।

वृक्षः शुष्कः दृश्यते। == पेड़ सूखा दिखता है।

केवलं शाखाः एव दृश्यन्ते । == केवल डालियाँ दिखती हैं।

अधुना नूतनानि पर्णानि स्फुटन्ति। == अब नए पत्ते उग रहे हैं।

बिल्वफलं न रोहति == बेल फल नहीं उगता है।

बिल्वफलानि न रोहन्ति। == बेल फल नहीं उगते हैं।

अधुना वृक्षः लघु: अस्ति। == अभी पेड़ छोटा है।

बहु उन्नतः नास्ति। == बहुत ऊँचा नहीं है।

बिल्वफलं मह्यं रोचते। == बेल फल मुझे पसंद है।

जयेष्ठ भ्राता – न भ्रातः न

अहं तरणं न जानामि।

अहं तरितुं न शक्नोमि।

ओह , जलं बहु गहनम् अस्ति।

त्वमेव तर ।

अनुजः – व्यर्थमेव बिभेति ।

तरणं तु बहु सरलं अस्ति।

जलम् अधिकं गहनं नास्ति।

भवतः ग्रीवा पर्यन्तमेव स्यात्। == आपकी गर्दन तक ही होगा।

यावद् भवान् तुङ्गः तावदेव जलम् == जितने तुम ऊँचे हो उतना ही जल है।

यावद् भवतः तुङ्गता तावदेव जलम्

जितनी आपकी ऊँचाई है उतना ही पानी है

आगच्छतु।

तरावः

ह्यः रात्रौ लोकयाने आसम् । == कल रात बस में था।

राज्यपरिवहन-निगमस्य लोकयानम् आसीत्। == राज्य परिवहन निगम की बस थी।

लोकयाने सप्तविंशतिः जनाः आसन्। == बस में सत्ताईस लोग थे।

मम पुरतः षोडश जनाः आसन्। == मेरे आगे सोलह लोग थे।

मम पृष्ठतः अष्ट जनाः आसन्। == मेरे पीछे नौ लोग थे।

मया सह द्वौ जनौ आस्ताम् । == मेरे साथ दो जन थे ।

मां सम्मेल्य सप्तविंशतिः जनाः आसन्। == मुझे मिलाकर सत्ताईस लोग थे।

चालकः यानं चालयति स्म। == ड्राइवर वाहन चला रहा था।

परिचालकः यात्रापत्रं ( चिटिकां) ददाति स्म। == कंडक्टर टिकट दे रहा था।

यात्रिभ्यः शुल्कं स्वीकरोति स्म। == यात्रियों से शुल्क ले रहा था।

मार्गे कोsपि अवतरितुम् इच्छति तदा यानं स्थगयति स्म। == रास्ते में कोई उतरना चाहे तो वाहन रोकता था।

मार्गे नूतनाः यात्रिणः आरोहन्ति स्म। == रास्ते में नए यात्री चढ़ रहे थे।

सः प्रज्ञाचक्षु: अस्ति। == वह सूरदास है

सः द्रष्टुं न शक्नोति। == वह देख नहीं सकता है।

तथापि सः रवं श्रुत्वा परिचिनोति। == फिर भी आवाज़ सुनकर पहचान लेता है।

प्रज्ञाचक्षु: – एषः अखिलेशः।

एषः हरिसिंहः

ऋषिदेवः , कथम् अस्ति ऋषिदेव !

एषः बालकः , एतस्य नाम कोविदः

एषा पार्वती भगिनी ।

नमस्ते गोमती माता

ओह जागृति भगिनि! बहूनि दिनानि अनन्तरम् आगतवती।

सः प्रज्ञाचक्षु: सर्वेषां नामानि जानाति

अद्य सृष्टिसम्वत्सरः अस्ति। == आज सृष्टि सम्वत्सर है।

नूतनस्य सृष्टिसम्वत्सरस्य प्रथमं दिनम्। == नए सम्वत्सर का पहला दिन।

1,96,08,53,119 वर्षेभ्यः पूर्वम् एतद् जगत् सृष्टम्। == 1,96,08,53,119 वर्ष पहले यह जगत बना था।

सम्पूर्णे ब्रह्माण्डे या सृष्टि: दृश्यते … == सारे ब्रह्माण्ड में जो सृष्टि दिख रही है ….

सा परमेश्वरेण एव सृष्टा । == वह परमेश्वर द्वारा रची गई है।

ब्रह्माण्डे न केवलं पृथ्वी अस्ति … == ब्रह्माण्ड में न केवल पृथ्वी है …..

अपितु अनेकानि नक्षत्राणि , अनेके सूर्याः , ग्रहाः अपि सन्ति।

बहु विशालम् अस्ति ब्रह्माण्ड। == ब्रह्माण्ड बहुत विशाल है

सर्वत्र नवसम्वत्सरस्य हर्षं दृश्यते। == सब जगह नए सम्वत्सर की खुशी दिख रही है।

नवसम्वत्सरे सर्वेषां जीवने शुभं भवतु। == नए सम्वत्सर में सबके जीवन में शुभ हो

क्षम्यताम् == क्षमा करिये , क्षमा करियेगा

क्षम्यताम् अधुना समयः नास्ति। == क्षमा करियेगा अभी समय नहीं है

क्षम्यताम् अहं न आगमिष्यामि। == क्षमा करियेगा मैं नहीं आऊँगा/ आऊँगी।

क्षम्यताम् , अहं तद् कार्यं विस्मृतवान् / विस्मृतवती। == क्षमा करियेगा , मैं वो काम भूल गया / भूल गई।

क्षम्यताम् अद्य लेखनीं न आनीतवान्। == क्षमा करियेगा , आज पेन नहीं लाया / लाई हूँ।

क्षमस्व, तव गानं न अरोचत्। == क्षमा करना तुम्हारा गाना पसंद नहीं आया।

क्षम्यताम् , अहं शर्करां न इच्छामि। == क्षमा करियेगा, मैं चीनी नहीं चाहता हूँ।

क्षम्यतां , मम कारणात् भवतः युतकं मलिनं जातम्। == क्षमा करियेगा, मेरे कारण आपकी शर्ट गंदी हो गई

क्षमस्व माम् , त्वं पुरस्कारं न प्राप्तवान्। == क्षमा करो , तुमने पुरस्कार नहीं पाया।

अहं पनसम् आनीतवान्। == मैं कटहल लाया।

तस्य शाकं निर्मेयम् अस्ति। == उसकी सब्जी बनानी है।

पनसः तु कठोरः भवति। == कटहल तो कठोर होता है।

सा कर्तितुं न शक्नोति। == वह काट नहीं सकती है।

अहं कृन्तामि । == मैं काटता हूँ।

हस्ते सर्षपस्य तैलं योजयामि। == हाथ में सरसों का तेल लगाता हूँ।

अनन्तरं छुरिकया पनसं कृन्तामि। == बाद में छुरी से कटहल काटता हूँ।

पनसं कर्तयित्वा तस्यै ददामि। == कटहल काटकर उसे देता हूँ।

मम हस्तं प्रक्षालयामि। == मेरा हाथ साफ करता हूँ।

छुरिकाम् अपि प्रक्षालयामि। == छुरी भी साफ करता हूँ।

सः छात्रः

दशमकक्षायां पठति

परीक्षां दत्वा गृहं गच्छति।

मार्गे तस्य प्रवेशपत्रं पतति।

सः रोदिति।

सः प्रवेशपत्रम् अन्वेषयति।

सः अत्र गच्छति।

सः तत्र गच्छति।

सः विद्यालयं गच्छति

परीक्षा खण्डे सः पश्यति।

तत्र अपि न मिलति।

सः पुनः गृहं प्रति गच्छति।

बहु रोदिति।

मार्गे एका बालिका मिलति

सा पृच्छति …

किमर्थं रोदिति भ्रातः ?

सः उत्तरं ददाति

मम प्रवेशपत्रं पतितम्

ओ , प्रवेशपत्रं !!!

अहं मार्गे प्राप्तवती …

स्वीकरोतु भ्रातः !

सः छात्रः प्रसन्नः भवति।

धन्यवादः भगिनि !

सा बालिका “स्वागतम्” वदति।

भूमौ शर्करायाः कणः पतितः। == भूमि पर चीनी का दाना गिर गया।

एका पिपीलिका आगच्छति। == एक चींटी आती है ।

कणं पश्यति , जिघ्रति च। == दाना देखती है और सूँघती है।

सा स्वं बिलं प्रति गच्छति। == वह अपने बिल को जाती है।

पुनः आगच्छति। == फिर से आती है।

तया सह दश पिपीलिकाः अपि आगच्छन्ति। == उसके साथ दस चींटियाँ भी आती हैं

सर्वाः पिपीलिकाः तत्रैव शर्कराकणं खादन्ति। == सभी चींटियाँ वहीं पर चीनी के दाने को खा लेती हैं

सर्वाः पिपीलिकाः एकसाकं गच्छन्ति। == सभी चींटियाँ एक साथ जाती हैं

इतोsपि अधिकं भारं वोढुं शक्नुवन्ति। == इससे भी अधिक भार वहन कर सकती हैं

( नेतुं शक्नुवन्ति == ले जा सकती हैं)

बिले सहस्राधिकपिपीलिकाः वसन्ति। == बिल में हजार से अधिक चींटियाँ रहती हैं

एकस्य नाम राजगुरुः आसीत् । == एक का नाम राजगुरु था

द्वितीयस्य नाम सुखदेवः आसीत्। == दूसरे का नाम सुखदेव था।

तृतीयस्य नाम भगतसिंहः आसीत्। == तीसरे का नाम भगतसिंह था।

एते सर्वे भारतस्य स्वाधीनतार्थं प्राणाहुतिं दत्तवन्तः। == इन सबने भारत की स्वाधीनता के लिये प्राणों की आहुति दी।

लाला लाजपतरायस्य हन्तारं भगतसिंहः हतवान्। == लाला लाजपतराय को मारने वाले को भगतसिंह ने मारा।

ब्रिटेनदेशे केन्द्रीय विधानसभागारे विस्फोटं कृतवन्तः। == ब्रिटेन के सेन्ट्रल असेम्बली में विस्फोट किया।

तदर्थम् एते गृहीताः। == इसलिये ये पकड़े गए।

कारागारे बहु प्रताड़नां प्राप्तवन्तः। == जेल में बहुत प्रताड़ना पाई।

एते त्रयः मृत्युदण्डं प्राप्तवन्तः। == इन तीनों को फाँसी की सजा हुई।

अद्य प्राणोत्सर्गदिनम् अस्ति। == आज शहीद दिन है।

अद्य बलिदानदिनम् अस्ति == आज शहीद दिन है।

अमरहुतात्मेभ्यः वयं सादरं वन्दामहे। == अमर हुतात्माओं को हम सादर वन्दन करते हैं।

वाच् इत्युक्ते वाणी , ज्ञानम्

निधिः इत्युक्ते कोषः

वाचोनिधिः इत्युक्ते ज्ञानस्य कोषः

वाचोनिधिः मम ज्येष्ठतमः भ्राता अस्ति। == वाचोनिधि मेरे सबसे बड़े भाई हैं

पूर्वं सः वित्तकोषे कार्यं करोति स्म। == पहले वे बैंक में काम करते थे।

अधुना स्वेच्छया निवृत्तिं स्वीकृत्य सः सेवाकार्यं करोति। == अब वे स्वेच्छा से निवृत्ति लेकर सेवाकाम करते हैं।

डीएवी विद्यालयस्य संचालनं करोति। == डीएवी विद्यालय का संचालन करते हैं।

जीवनप्रभात संस्थानम् अपि संचालयति। == जीवनप्रभात संस्थान का संचालन भी करते हैं।

जीवनप्रभाते निराश्रिताः बालकाः बालिकाः निवसन्ति। == जीवनप्रभात में निराश्रित बालक बालिकाएँ रहते हैं

अद्य तस्य जन्मदिनम् अस्ति। == आज उनका जन्मदिन है।

प्रातः डीएवी विद्यालये यज्ञ: भविष्यति। == सुबह डीएवी विद्यालय में यज्ञ होगा।

जीवनप्रभाते सायंकाले यज्ञ: भविष्यति। == जीवनप्रभात में शाम को यज्ञ होगा।

वाचोनिध्यै जन्मदिनस्य कोटिशः मङ्गलकामनाः। == वाचोनिधि जी को जन्मदिन की कोटि कोटि मंगलकामनाएँ।

अयोध्यायाम् अजायत सः कः ?

दशरथस्य पुत्रः सः कः ?

यस्य मातुः नाम कौशल्या सः कः ?

यस्य भ्रातुः नाम लक्ष्मणः सः कः ?

यस्य जाया सीता सः कः ?

यस्य गुरोः नाम वसिष्ठः सः कः ?

विश्वामित्रः अपि यस्य गुरुः आसीत् सः कः ?

लवः कुशः च यस्य पुत्रौ आस्तां सः कः ?

यः धनुर्धारी आसीत् सः कः ?

यः रावणं हतवान् सः कः ?

रामनवमी पर्वणः सर्वेभ्यः मङ्गलकामनाः ।

सा दुग्धं क्वथति । == वह दूध उबालती है।

दुग्धं बालकाय ददाति। == दूध बच्चे को देती है।

अवशिष्टं दुग्धं स्वयं पिबति। == बचा हुआ दूध अपने आप पीती है

पात्रे सारः संलिप्तः अस्ति। == बर्तन में मलाई चिपकी है।

बालकाय सारः रोचते। == बच्चे को मलाई पसंद है।

सा चमसेन सारं क्षुरति। == वह चम्मच से मलाई खुरचती है।

सारं बालकाय ददाति। == मलाई बच्चे को देती है।

बालकः सारं खादति। == बच्चा मलाई खाता है।

सा माता अपि सारं खादति। == वह माँ भी मलाई खाती है।

पतिपत्नी द्वौ मिलित्वा कार्यं कुरुतः == पति पत्नी दोनों मिलकर काम करते हैं

पतिः इक्षुदण्डान् शकटात् अवतारयति। == पति गन्ने गाड़ी से उतारता है।

भार्या रसनिष्पीडनयन्त्रं स्वच्छं करोति। == पत्नी रस पीलने का यंत्र साफ करती है

वृक्षस्य अधः बालकम् उपावेशयति। == पेड़ के नीचे बच्चे को बिठा देती है।

शाययति == सुला देती है।

ग्राहकाः आगच्छन्ति। == ग्राहक आते हैं

भार्या निष्पीडनयन्त्रं चालयति। == पत्नी रसपीलन यंत्र चलाती है।

सा हस्तेन यन्त्रं चालयति। == वह हाथ से यंत्र चलाती है।

पतिः इक्षुदण्डान् यन्त्रे निष्पीडयति। == पति गन्नों को यंत्र में पीलता है

रसः बहिः आगच्छति। == रस बाहर आता है।

रसम् एकस्मिन् पात्रे एकत्रितं भवति। == रस एक पात्र में इकट्ठा होता है।

भार्या यन्त्रचालनं स्थगयति। == पत्नी यंत्र चलाना रोक देती है।

पतिः रसं चषके पूरयति। == पति रस को गिलास में भरता है।

( चषकेषु पूरयति == गिलासों में भरता है )

पतिः ग्राहकेभ्यः रसं ददाति । == पति ग्राहकों को रस देता है।

ग्राहकाः रसं पीत्वा धनं ददति । == ग्राहक रस पीकर धन देते हैं

भार्या धनं स्वीकारोति। == पत्नी धन लेती है।

सा स्वकीये स्यूते स्थापयति। == वह अपने पर्स में रख देती है।

औरंगाबादतः निशान्तः लिखति। == औरंगाबाद से निशान्त जी लिखते हैं

भूतकाले वाक्यानि लिखतु। == भूतकाल में वाक्य लिखिये

अहं पाठं लिखितवान् / लिखितवती। == मैंने पाठ लिखा ( लिख लिया )

अहं दुग्धं पीतवान् / पीतवती । == मैंने दूध पिया ( पी लिया )

अहं कार्यं कृतवान् / कृतवती । == मैंने काम किया ( कर लिया )

अहं गच्छामि – वर्तमानकाल

गतवान् / गतवती – भूतकाल

अहं पिबामि – वर्तमानकाल

पीतवान् / पीतवती – भूतकाल

अहं ददामि – वर्तमानकाल

दत्तवान् / दत्तवती

भूतकाल के रूप यदि न याद हों तो संस्कृत की किसी भी धातु के साथ वान् लगाने पर वह भूतकाल पुंलिङ्ग बन जाता है। वती लगाने पर भूतकाल स्त्रीलिंग बन जाता है।

इसका प्रयोग किसी भी कर्ता के साथ कर सकते हैं

जैसे – अहं श्रुतवान् / श्रुतवती

सः श्रुतवान्

सा श्रुतवती

राजेशः श्रुतवान्

शालिनी श्रुतवती

दीपकः श्रुतवान्

राजेश्वरी श्रुतवती

बालकः श्रुतवान्

बालिका श्रुतवती

पिता श्रुतवान्

माता श्रुतवती

कोsपि दशति == कोई डस रहा है

उत्तिष्ठामि। == उठता हूँ।

पश्यामि == देखता हूँ।

कः दशति ? == कौन डस रहा है ?

ओह , उपधाने पिपीलिका आसीत्। == ओह , तकिया पर चींटी थी।

एका एव पिपीलिका अस्ति। == एक ही चींटी है।

लघु पिपीलिका अपि दंष्टुं शक्नोति। == छोटी चींटी भी डस सकती है

पिपीलिकां हस्ते गृह्णामि। == चींटी को हाथ में लेता हूँ।

गृहात् बहिः नयामि। == घर से बाहर ले जाता हूँ।

अधुना कोsपि न दशति == अब कोई नहीं डस रहा है।

आर्याणां मूलदेशः कः ? == आर्यों का मूल देश कौनसा है ?

आर्याः बहिष्टात् आगतवन्तः वा ? == आर्य बाहर से आए थे क्या ?

किं वयम् आर्याः न ? == क्या हम आर्य नहीं हैं ?

आर्याणां मूलदेशः भारतदेशः । == आर्यों का मूल देश भारत देश है ।

आर्याः बहिष्टात् न आगतवन्तः। == आर्य बाहर से नहीं आए थे।

अस्माकं पूर्वजाः एव आर्याः आसन् । == हमारे पूर्वज ही आर्य थे ।

वयं सर्वे आर्याः एव स्मः । == हम सब आर्य ही हैं

तर्हि आर्यः कीदृशः भवति ? == तो फिर आर्य कैसा ( किस तरह का) होता है ?

यः सदाचारी अस्ति सः आर्यः। == जो सदाचारी है वह आर्य है ।

यः परपीड़ां द्रष्टुं न शक्नोति सः आर्यः। == जो परपीड़ा नहीं देख सकता है वह आर्य है

यः सर्वदा सत्कार्यं करोति सः आर्यः । == जो हमेशा सत्कार्य करता है वह आर्य

कदापि अनुचितं कार्यं न करोति सः आर्यः == कभी भी अनुचित कार्य नहीं करता है वह आर्य है

वदतु … अहम् आर्यः ।

अहम् आर्या ।

हनुमान वीरः आसीत् । == हनुमान वीर थे ।

हनुमान ब्रह्मचारी आसीत् == हनुमान ब्रह्मचारी थे।

हनुमान श्रीरामभक्तः आसीत्। == हनुमान रामभक्त थे।

सीतामातुः अन्वेषणार्थं सः लङ्कां गतवान्। == सीतामाता की खोज के लिये वो लंका गए थे।

अशोकवाटिकायां सीतामातरं मिलितवान् == अशोकवाटिका में सीता माता को मिले थे

श्रीरामस्य मुद्रिकां दर्शयित्वा आत्मपरिचयं दत्तवान्। == श्रीराम की मुद्रिका दिखाकर अपना परिचय दिया।

“सीतामातरं मुञ्चतु” इति रावणस्य सभायाम् उक्तवान्। == “सीता माता को छोड़ दीजिये ” ऐसा रावण की सभा में कहा।

रावणः न अमन्यत अतः लङ्कां दग्धवान् == रावण नहीं माना तो लंका में आग लगा दी।

प्रत्यागत्य श्रीरामाय सन्देशं दत्तवान् == वापस आकर श्रीराम को संदेश दिया

हनुमानजयन्तेः सर्वेभ्यः मङ्गलकामनाः । == हनुमान जयंती की सबको मंगलकामनाएँ।

अद्य रविवासरः अस्ति खलु ! == आज रविवार है न !

तर्हि भोजन समये संस्कृते एव वदामः == तो भोजन के समय संस्कृत में ही बोलें

आगच्छन्तु सर्वे भोजनं कुर्मः == सभी आ जाएँ भोजन करते हैं

पुत्र ! पूर्वं हस्तं प्रक्षालय

पुत्रि ! पूर्वं हस्तं प्रक्षालय == बेटा ! पहले हाथ धो लो

सर्वे अधः मण्डलाकारे उपविशन्तु । == सभी नीचे गोलाकार में बैठ जाएँ

स्वां स्थालिकां स्वीकुर्वन्तु। == अपनी थाली ले लें

चषके जलं पूरयन्तु == गिलास में पानी भर लें

सर्वाणि व्यंजनानि मध्ये स्थापयन्तु। == सभी व्यंजन बीच में रख लें

सैंयावं स्वीकुरु पुत्र / पुत्रि ! == हलुआ लो बेटा

जालिकायाः शाकम् । == तुरई की सब्जी

मुद्गस्य दालम् ( सूपम्) == मूँग की दाल

ओदनम् अपि अस्ति। == चावल भी है

कति रोटिकाः ददानि ? == कितनी रोटी दूँ ?

भोजनात् पूर्वं भोजनमन्त्रं वदामः । == भोजन से पहले भोजन मन्त्र बोलते हैं

अधुना खादन्तु । == अब खाएँ ।

शुभ रविवासरः ।

सः मरीचिकां लाजति । == वह मिर्ची तलता है ।

लाजिता मरीचिका तस्मै रोचते। == तली हुई मिर्च उसे पसंद है।

माता किं किं लाजति ? == माँ क्या क्या तलती है ?

माता पूरिकां लाजति। == माँ पूड़ी तलती है।

( पूरिकाः लाजति == पूड़ियाँ तलती है )

माता आलुलवं लाजति। == माँ आलू की चिप्स तलती है

माता पर्पटं लाजति। == माँ पापड़ तलती है

भगिनी पिष्टकं लाजति। == बहन पकौड़ा तलती है ।

( पिष्टकानि लाजति == पकौड़े तलती है )

भगिनी भूचणकं लाजति। == बहन मूँगफली तलती है ।

सा पलांडु लाजति। == वह प्याज तलती है

सा अपूपं लाजति। == वह मालपुआ तलती है ।

सा भृज्जति । == वह भूनती है ।

सा पर्पटं भृज्जति। == वह पापड़ भूनती ( सेंकती ) है।

सा रोटिकाः भृज्जति। == वह रोटियाँ सेंकती है।

भाजने सा वृन्ताकं भृज्जति। == तवे पर वह बैंगन सेंकती है।

कटाहे सः चणकं भृज्जति। == कढ़ाई में वह चना भूनता है।

यदाकदा अहमपि रोटिकाः भृज्जामि। == कभी कभी मैं भी रोटियाँ सेंकता हूँ।

भर्जितं पर्पटं बहु रोचते। == भूना ( सेंका ) हुआ पापड़ बहुत अच्छा लगता है।

मम माता मन्दाग्नौ मकोयं भृज्जति। == मेरी माँ धीमी आँच पर भुट्टा भूनती हैं

तर्हि प्रतीक्षां मा करोतु। == तो फिर प्रतीक्षा न करें

भवान् /भवती अपि किमपि भृज्जतु । == आप भी कुछ भूनिये ।

छात्रः १ – तव अल्पाहारः कुत्र अस्ति ? == तुम्हारा नाश्ता कहाँ है ?

छात्रः २ अद्य न आनीतवान् । == आज नहीं लाया ।

छात्रः १ – तर्हि मया सह कुरु । == तो मेरे साथ करो ।

छात्रः २ – मम माता आनेष्यति । == मेरी माँ लाएगी।

छात्रः १ – कदा आनेष्यति ? == कब लाएगी ।

छात्रः २ – अधुनैव । == अभी ही ।

छात्रः १ – त्वं न खादिष्यसि चेत् अहमपि न खादिष्यामि। == तुम नहीं खाओगे तो मैं भी नहीं खाऊँगा।

छात्रः २ – त्वं खाद , == तुम खाओ ।

छात्रः १ – त्वं रोदिषि मित्र ! == तुम रो रहे हो मित्र !

छात्रः २ – सत्यं वदामि , मम माता रुग्णा अस्ति == सच कहूँ , मेरी माँ बीमार है ।

छात्रः १ – तव मातरं किम् अभवत् ? == तुम्हारी माँ को क्या हो गया ?

छात्रः १ – वद , किम् अभवत् तव मातरम् । == बोलो , क्या हो गया तुम्हारी माँ को ?

छात्रः २ – मम मातरं सामान्यः एव रोगः आसीत्। == मेरी माँ को सामान्य ही रोग था।

छात्रः १ – तर्हि का चिन्ता ? == तो फिर चिंता कैसी ?

छात्रः २ – चिकित्सालयतः माता पादाभ्याम् आगतवती। == अस्पताल से माँ पैदल आई ।

छात्रः १ – तर्हि किम् अभवत् ? == तो क्या हो गया ?

छात्रः २ – मार्गे बहु आतपः आसीत् । == रास्ते में बहुत धूप थी।

मम माता आतपं सोढुं न शक्तवती। == मेरी माँ धूप सहन न कर सकी

अतः ज्वरः अवर्धत। == इसलिये ज्वर बढ़ गया।

छात्रः १ – अधुना कथम् अस्ति? == अब कैसी हैं ?

छात्रः २ – अधुना विश्रामं करोति। == अभी विश्राम कर रही हैं ।

छात्रः १ – तर्हि अल्पाहारं कुरु । == तो नाश्ता करो।

छात्रः २ – यावत् माता न खादति तावद् अहमपि न खादिष्यामि। == जब तक माँ नहीं खाती तब तक मैं नहीं खाऊँगा ।

अहो , मातृस्नेहः ।

पिता – मुख्यद्वारे कोsपि अस्ति। == मुख्य दरवाजे पर कोई है।

पुत्री – अहं पश्यामि। == मैं देखती हूँ।

पिता – पादरक्षां धारय । == चप्पल पहन लो ।

उत्तरीयम् अपि धारय। == दुपट्टा भी पहनो ।

पुत्री – तात ! द्वारं बहु दूरे नास्ति। == पिताजी ! द्वार बहुत दूर नहीं है।

पिता – वत्से ! भूमिः बहु तपति। == बिटिया ! भूमि बहुत तप रही है।

तव पादौ ऊष्णौ भविष्यतः।

तुम्हारे पैर गरम हो जाएंगे।

( किञ्चित् काल अनन्तरम् == थोड़ी देर बाद )

पुत्री – तात ! द्वारे एका महिला अस्ति। == पिताजी ! द्वार पर एक महिला है

सा जलं याचते। == वह पानी माँग रही है।

पिता – तां छायायाम् उपावेशय । == उसको छाया में बिठाओ।

अहं जलम् आनयामि। == मैं पानी लाता हूँ।

त्वमपि आतपे बहु न तिष्ठे: == तुम भी धूप में अधिक मत खड़ी रहो।

अन्यथा सूर्यचपेटः लगति। == नहीं तो लू लग जाती है।

आतपज्वरः भवति। == लू का बुखार हो जाता है।

सः पिता तां महिलां जलं पाययति। == वह पिता उस महिला को जल पिलाता है।

जगदीशः – नमो नमः अखिलेश !

अखिलेशः – नमो नमः ।

जगदीशः – कथम् अस्ति ? == कैसे हैं ?

अखिलेशः – अहं कुशली। == मैं कुशल हूँ।

भवान् कथम् अस्ति ? == आप कैसे हैं ?

जगदीशः – अहमपि कुशली । == मैं भी कुशल हूँ।

मम मित्रम् अस्वस्थः अस्ति। == मेरा मित्र अस्वस्थ है ।

अखिलेशः – किम् अभवत् तव मित्रम् ? == क्या हो गया तुम्हारे मित्र को ?

जगदीशः – सः अनिद्रा रोगेण पीडितः अस्ति। == वह अनिद्रा रोग से पीड़ित है

अखिलेशः – ओह , अधुना जनाः स्वास्थ्यं न रक्षन्ति। == ओह , अब लोग स्वास्थ्य की रक्षा नहीं करते हैं

जगदीशः – आं , सः चिन्ताम् अधिकां करोति। == हाँ वह चिन्ता बहुत करता है।

अखिलेशः – चिन्ता तु मानसिक रोगः एव। == चिन्ता तो मानसिक रोग ही है

जगदीशः – अद्य विश्वस्वास्थ्य दिनम् अस्ति। == आज विश्व स्वास्थ्य दिन है।

अखिलेशः – सर्वे मनसा शरीरेण च सर्वदा स्वस्थाः भवेयुः । == सभी मन से और तन से स्वस्थ रहें।

पिता – अद्य शान्तिम् एव इच्छामि। == आज शान्ति ही चाहता हूँ।

मा बाधन्ताम् == परेशान नहीं करेंगे।

पुत्री – नैव तात ! अद्य तु रविवासरः । == नहीं पिताजी ! आज तो रविवार है।

पुत्रः – रविवासरे एव भवान् गृहे तिष्ठति। == रविवार को ही आप घर पर रहते हैं

पुत्री – अहम् एकं काव्यं कंठस्थं कृतवती == मैंने एक कविता याद की है

तद् श्रावयामि। == वो सुनाती हूँ।

पुत्रः – अहम् एकं चित्रं रचितवान्। == मैंने एक चित्र बनाया है।

तद् दर्शयामि। == वो दिखाता हूँ।

पुत्री – पुत्री गायति

अवनितलं पुनरवतीर्णा स्यात्

संस्कृत गङ्गाधारा

धीर भगीरथ वंशोsस्माकं

वयं तु कृतनिर्धारा

पिता – बहु सुन्दरं गीतवती … शोभनम् ।

पुत्रः – मम चित्रं पश्यतु

पिता – तव चित्रं तु सुन्दरम् अस्ति

ग्रामस्य चित्रम्

चित्रे तड़ागः अस्ति।

चित्रे पर्वतमाला अस्ति।

चित्रे नदी अस्ति

कुटीरः अस्ति

जनाः सन्ति।

बालकाः सन्ति।

पुत्रः -पुत्री ( उभौ वदतः )

बेटा बेटी दोनों बोलते हैं

अम्बा अपि आगतवती। == माँ भी आ गई।

अद्य आनन्दं करिष्यामः । == आज आनंद करेंगे।

हो ….हो….हो…हो….

पौत्रः दोलायां दोलायते। == पोता झूले में झूलता है।

पितामहः पौत्रं पश्यति। == दादाजी पोते को देखते हैं।

पौत्रः वेगेन दोलायते । == पोता तेज झूलता है।

पितामहः भीतः भवति। == दादाजी डर जाते हैं

पितामहः – वत्स ! दोलां मन्दं कुरु। == बेटा ! झूला धीमा करो।

पौत्रः न मन्यते । == पोता नहीं मानता है।

पितामहः पुनः आदिशति। == दादाजी फिर से आदेश देते हैं।

पौत्रः न मन्यते । == पोता नहीं मानता है।

पितामहः – त्वं न मन्यसे चेत् अहं गृहं गच्छामि। == तुम नहीं मानते हो तो मैं घर जाता हूँ।

पौत्रः शीघ्रमेव दोलां मन्दं करोति। == पोता जल्दी से झूला धीमा करता है।

अवतीर्य पितामहं निवेदयति। == उतरकर दादाजी को निवेदन करता है

न पितामह ! अधुना वेगेन न चालयिष्यामि। == नहीं दादाजी ! अब तेज नहीं चलाऊँगा।

भवान् गृहं मा गच्छतु। == आप घर मत जाईये।

एक होरा अनन्तरं गृहं चलिष्यावः। == एक घंटे के बाद घर चलेंगे।

युवकः – तव नखाः दीर्घाः अभवन्। == तुम्हारे नाखून बड़े हो गए हैं।

युवती – तव अपि नखाः दीर्घाः अभवन्। == तुम्हारे भी नाखून बड़े हो गए हैं।

युवकः – अहम् अधुना कृन्तामि। == मैं अभी काटता हूँ।

त्वमपि कृन्ततु । == तुम भी काट लो ।

युवती – न … न … नैव ।

अहं तु इतोsपि दीर्घान् नखान् इच्छामि। == मैं और लम्बे नाखून चाहती हूँ।

युवकः – तेन कः लाभः भविष्यति ? == उससे क्या लाभ होगा ?

भारतस्य उन्नतिः भविष्यति वा ? == भारत की उन्नति होगी क्या ?

आतंकवादिनः भयभीताः भविष्यन्ति वा ? == आतंकवादी डर जाएँगे क्या ?

युवती – न तथा किमपि नास्ति। == नहीं ऐसा कुछ नहीं है।

मम सख्यः दीर्घान् नखान् स्थापयन्ति। == मेरी सहेलियाँ लंबे नाखून रखती हैं।

युवकः – अधुनैव कृन्ततु । == अभी ही काट लो ।

न शोभन्ते । == नहीं अच्छे लगते हैं

अद्य गणतंत्रदिनम् अस्ति। == आज गणतंत्र दिन है।

सर्वे बहु प्रसन्नाः सन्ति। == सब बहुत खुश हैं।

अद्य सप्तषष्ठितमं गणतंत्रदिनम् अस्ति। == आज सड़सठवाँ गणतंत्र दिन है।

वयं सर्वे अद्य संकल्पं कर्वाम। == हम सभी संकल्प करें।

आगामिनी गणतंत्रदिवसे वयं संस्कृतभाषायां वदिष्यामः। == आगामी गणतंत्र दिन पर हम संस्कृत भाषा में बोलेंगे।

वयं संस्कृते समर्थाः भविष्यामः। == हम संस्कृत में समर्थ हो जाएँगे।

राष्ट्रोन्नत्यर्थम् कृतसंकल्पारू वयम्। == राष्ट्र की उन्नति के लिये हम संकल्पबद्ध हैं।

सर्वेभ्यः गणतंत्रदिनस्य मंगलकामनाः। == सबको गणतंत्र दिन की मंगलकामनाएँ

अहं पिबामि == मैं पीता हूँ / पीती हूँ।

अहं दुग्धं पिबामि।

अहं तक्रं पिबामि।

अहं फलरसं पिबामि।

अहं जलं पिबामि।

अहं पानकं पिबामि। == मैं शरबत पीता हूँ

मम == मेरा

तव == तेरा

भवतः == आपका ( पुलिँग )

भवत्याः == आपका ( स्त्रीलिँग)

तस्य == उसका ( पुलिँग )

तस्याः == उसका ( स्त्रीलिँग)

एतस्य == इसका ( पुलिँग )

एतस्याः == इसका ( स्त्रीलिँग )

एतद् गृहं कस्य / कस्याः अस्ति ? == यह घर किसका है ?

एतद् गृहं मम अस्ति ।

एतद् गृहं तव अस्ति ।

एतद् गृहं भवतः अस्ति ।

एतद् गृहं भवत्याः अस्ति ।

एतद् गृहं तस्य अस्ति ।

एतद् गृहं तस्याः अस्ति ।

एतद् गृहम् एतस्य अस्ति ।

एतद् गृहम् एतस्याः अस्ति ।

शिक्षा , कल्प , निरुक्त , व्याकरण , छन्द और ज्योतिष ये छः वेदाङ्ग हैं । प्राचीन समय में इनकी विद्या को प्राप्त करना अनिवार्य था।

आज हम सभी को व्याकरण-विमुख बना दिया गया है। परन्तु व्याकरण-विमुख रह कर भी हम संस्कृताभ्यास तो कर ही सकते हैं।

प्रतिदिन के सम्वादों में एक सम्वाद या वाक्य हम सभी अवश्य बोला करते हैं

” मैं क्या करूँगा / क्या करूँगी ? ”

अहं गमिष्यामि

अहम् उद्यानं गमिष्यामि

सायंकाले अहम् उद्यानं गमिष्यामि

अहं पठिष्यामि

अहं वदिष्यामि

अहं खादिष्यामि

अहं चलिष्यामि

अहं पास्यामि == मैं पिऊँगा

अहं दास्यामि == मैं दूँगा

अहं मेलिष्यामि == मैं मिलूँगा

अहं लेखिष्यामि == मैं लिखूँगा

अहं नेष्यामि == मैं ले जाऊँगा

अहम् आनेष्यामि == मैं लाऊँगा

अहं द्रक्ष्यामि == मैं देखूँगा

अहं प्रक्ष्यामि == मैं पूछूँगा

अहं श्रोष्यामि == मैं सुनूँगा

अहं स्थापयिष्यामि == मैं रखूँगा

छोटे छोटे सरल सरल संस्कृत वाक्य बोलते जाइए , संस्कृत में पारंगत बनते जाइए।

माता – उत्थितवान् वत्स ! == जग गए बेटा !

पुत्रः – आम् उत्थितवान् अम्ब ! == हाँ जाग गया माँ

माता – पितुः चरणस्पर्शं कृतवान् वा ? == पिता के पैर छुए ?

पुत्रः – आम् अम्ब ! == हाँ माँ

भवत्याः अपि चरणस्पर्शं कृतवान् । == आपके भी चरण छू लिये।

माता – आं वत्स ! ज्येष्ठानां चरणस्पर्श: करणीयः । == हाँ बेटा , बड़ों के पैर छूने चाहिये

पुत्रः – अहं विद्यालये शिक्षिकायाः चरणस्पर्शं करोमि। == मैं विद्यालय में शिक्षिका के चरण छूता हूँ

माता – उत्तमं बालक ।

सुयोग्यः भव ।

माता – वत्स ! शीघ्रं स्नानं कुरु। == बेटा ! जल्दी से नहा लो

पुत्रः – आम् अम्ब !

माता – एतद् अस्ति तव प्रौञ्छवस्त्रम् == ये है तुम्हारी तौलिया ।

पुत्रः – आम् अम्ब ! स्थापयतु । == हाँ माँ ! रख दीजिये ।

पूर्वं तैलमर्दनं करोमि। == पहले तेलमालिश करता हूँ।

माता – सर्सवस्य तैलम् अत्र अस्ति। == सरसों का तेल यहाँ है।

पुत्रः – आं जानामि। == हाँ जानता हूँ।

माता – शीघ्रं कुरु , तव विद्यालयस्य समयः भविष्यति। == जल्दी करो तुम्हारे स्कूल का समय हो जाएगा।

पुत्रः – शीघ्रमेव अम्ब ! == जल्दी से ही माँ

माता – तावद् अहं दुग्धं सिद्धं करोमि। == तब तक मैं दूध तैयार कर देती हूँ।

पुत्रः – गोदुग्धं खलु ? == गाय का दूध है न ?

माता – आं वत्स गोदुग्धमेव । == हाँ बेटा गाय का ही दूध ।

पुत्रः – अम्ब ! अद्य शिक्षिका उत्तमां कथां पाठितवती। == माँ , आज शिक्षिका ने अच्छी कहानी पढ़ाई।

माता – एवं वा ? का आसीत् कथा ? == ऐसा क्या ? कौनसी कहानी थी ?

पुत्रः – ईश्वरः सर्वत्र अस्ति । == ईश्वर सब जगह है ।

सः सर्वान् पश्यति। == वह सबको देखता है ।

कथायां , एकः गुरुः शिष्येभ्यः फलं ददाति। == कहानी में , एक गुरुजी शिष्यों को फल देते हैं ।

गुरुः वदति ” यत्र कोsपि नास्ति तत्र गत्वा फलं खादतु।” == गुरु बोलते हैं – जहाँ कोई नहीं है वहाँ जाकर फल खाओ।

माता – अग्रे किम् अभवत् ? == आगे क्या हुआ ?

पुत्रः – एकः शिष्यः प्रकोष्ठे उपविष्य खादति। == एक शिष्य कमरे में बैठकर खाता है।

द्वितीयः वृक्षस्य उपरि आरोहति। == दूसरा पेड़ पर चढ़ जाता है।

तृतीयः नदीतटम् गच्छति । == तीसरा नदी किनारे जाता है

माता – चतुर्थः किं करोति ? == चौथा क्या करता है ?

पुत्रः – चतुर्थः शिष्य: फलं न खादति। == चौथा शिष्य फल नहीं खाता है ।

सः गुरुम् अवदत् == उसने गुरु जी से कहा

ईश्वरः सर्वत्र अस्ति। == ईश्वर सब जगह है ।

अतः अहं फलं कथं खादानि ? == तो मैं फल कैसे खाऊँ ?

माता – बहु उत्तमा कथा आसीत् । == बहुत अच्छी कहानी थी ।

पुत्रः – अम्ब ! अद्य विद्यालयः न गन्तव्यः अस्ति। == माँ ! आज विद्यालय नहीं जाना है

माता – तर्हि गृहे एव अध्ययनं कुरु। == तो फिर घर में अध्ययन करो।

व्यर्थमेव समयः न यापनीयः । == बेकार में समय नहीं गँवाना चाहिये।

पुत्रः – अम्ब ! अहं श्लोकान् कण्ठस्थान् करोमि। == माँ मैं श्लोक कंठस्थ कर रहा हूँ ।

माता – बहु शोभनम् । == बहुत अच्छा ।

प्रातवेलायाः सदुपयोगं करोषि त्वम् । == प्रात: वेला का तुम सदुपयोग कर रहे हो।

पुत्रः – ददातु , अहं जलं पूरयामि। == दीजिये मैं पानी भरता हूँ।

गीत्वा गीत्वा जलं पूरयिष्यामि == गा गा के पानी भरूँगा ।

श्लोकान् अपि कण्ठस्थान् करिष्यामि। == श्लोक भी कण्ठस्थ करूँगा।

भवत्याः अपि कार्यं भविष्यति। == आपका भी काम हो जाएगा।

माता – उत्तमम् वत्स !

माता – त्वं किमर्थं काससे ? == तुम क्यों खाँस रहे हो ?

पुत्रः – एवमेव । == बस यूँ ही ।

माता – रात्रौ अधिकं शीतलेहं खादितवान् त्वम्। == रात में तुमने अधिक आइसक्रीम खा ली।

अहं निषेधयामि स्म == मैं मना कर रही थी ।

त्वं न अमन्यथा: == तुमने नहीं माना ।

पुत्रः – अम्ब ! एकं शीतलेहं भवत्या सह खादितवान्। == माँ ! एक आइसक्रीम आपके साथ खाई ।

द्वितीयं मम मित्रेण सह खादितवान्। == दूसरी मेरे मित्र के साथ खाई।

केवलं द्वे एव खादितवान्। == केवल दो ही खाईं ।

माता – अधुना ऊष्णं जलं ददामि। == अभी मैं गरम पानी देती हूँ।

त्वं पिब । == तुम पीओ

तेन कासः दूरं भवति। == इससे खाँसी दूर होती है

दक्षा – मम नाम दक्षा ।

रक्षा – मम नाम रक्षा ।

दक्षा – अहम् अष्टम्यां कक्षायां पठामि। == मैं आठवीं कक्षा में पढ़ती हूँ।

रक्षा – अहम् नवम्यां कक्षायां पठामि। == मैं नवीं कक्षा में पढ़ती हूँ।

दक्षा – अहम् अधिकं संस्कृतं न जानामि। == मैं अधिक संस्कृत नहीं जानती हूँ।

रक्षा – अहम् अपि अधिकं संस्कृतं न जानामि। == मैं भी अधिक संस्कृत नहीं जानती हूँ।

दक्षा – अहं प्रतिदिनम् अभ्यासं करोमि। == मैं रोज अभ्यास करती हूँ।

रक्षा – अहमपि प्रतिदिनम् अभ्यासं करोमि। == मैं भी रोज अभ्यास करती हूँ।

दक्षा – शोभनं , त्वं मम मित्रम् असि। == बढ़िया , तुम मेरी मित्र हो ।

रक्षा – आम् , अहं तव सखी अस्मि। == हाँ , मैं तुम्हारी सखी हूँ।

दक्षा – नमो नमः ।

रक्षा – नमो नमः भगिनि !

दक्षा – कथम् अस्ति ?

रक्षा – सम्यक् ।

भवती कथम् अस्ति ?

दक्षा – अहमपि सम्यक् ।

रक्षा – गृहकार्यम् अभवत् वा ? == होमवर्क हो गया ?

दक्षा – न , गणितस्य अवशिष्टम् । == नहीं गणित का रह गया है।

रक्षा – ममापि गणितस्य अवशिष्टम् । == मेरा भी गणित का रह गया ।

दक्षा – तर्हि आगच्छ , आवां द्वौ कुर्वः । == तो फिर आओ , हम दोनों करते हैं।

रक्षा – अहं तदर्थमेव अत्र आगतवती । == मैं इसीलिये यहाँ आई थी।

रक्षा – अद्य अहं गृहकार्यं कृतवती। == आज मैंने होमवर्क कर लिया।

दक्षा – आम् , अहमपि । == हाँ , मैंने भी ।

रक्षा – अद्य तु पाठम् अपि स्मृतवती । == मैंने तो पाठ भी याद कर लिया।

दक्षा – अहं तु अर्धं स्मृतवती। == मैंने तो आधा याद किया।

रक्षा – शनैः शनैः कण्ठस्थं करणीयम्। == धीरे धीरे कण्ठस्थ करना चाहिये।

दक्षा – अहं तु उद्याने भ्रमन् स्मरामि। == मैं तो बगीचे में घूमते हुए याद करती हूँ।

रक्षा – काव्यं तु वारं वारं गायामि । == कविता तो बार गाती हूँ।

तेन बहु शीघ्रमेव स्मर्यते। == उससे बहुत जल्दी याद होता है ।

दक्षा – आं श्लोकान् तु तथैव स्मरामि। == हाँ , श्लोक तो वैसे ही याद करती हूँ।

रक्षा – चल , विद्यालयं चलावः । == चलो विद्यालय चलते हैं।

दक्षा – अहं तु पादाभ्यां गमिष्यामि। == मैं तो पैदल जाऊँगी।

रक्षा – अहमपि पादाभ्यां गन्तुम् इच्छामि। == मैं भी पैदल जाना चाहती हूँ।

रक्षा – शुभजन्मदिनं दक्षा भगिनि !

दक्षा – धन्यवादः

रक्षा – अद्य किं करिष्यति ?

दक्षा – प्रातः अहं यज्ञं कृतवती ।

अधुना अहं धेनुभ्यः तृणं दास्यामि। == अभी मैं गायों को घास दूँगी ।

मम पित्रा सह कारागारं गमिष्यामि। == मेरे पिताजी के साथ जेल जाऊँगी

रक्षा – किमर्थं कारागारम् ? == जेल क्यों ?

तत्र बन्दिनः निवसन्ति । == वहाँ कैदी रहते हैं

दक्षा – बन्दिभि: सह देशभक्ति गीतानि गास्यामि। == कैदियों के साथ देशभक्ति गीत गाऊँगी ।

मम पिता तत्र सदाचारविषये प्रवचनं दास्यति। == मेरे पिताजी सदाचार विषय पर प्रवचन देंगे।

रक्षा – बहु शोभनम् , अहमपि चलितुम् इच्छामि। == बहुत बढ़िया , मैं भी चलना चाहती हूँ।

दक्षा – आम् अवश्यमेव चल । == हाँ अवश्य चलो।

लक्ष्मण ! ओ …. लक्ष्मण !!

लक्ष्मण: – कः आह्वयति ? == कौन बुला रहा है ?

भरतः – अहम् अस्मि । == मैं हूँ ।

लक्ष्मण: – रवः तु भरतस्य। कुत्र अस्ति सः ? == आवाज तो भरत की है । कहाँ है वह ?

भरतः – उपरि अस्मि , तृतीये अट्टे। == यहाँ हूँ तीसरी मंजिल पर ।

आगच्छतु उपरि। == आईये ऊपर।

लक्ष्मण: – आम् , आम् आगच्छामि। == हाँ हाँ आता हूँ।

भरतः – स्वागतं भ्रातः ! एषः मम कार्यालयः । == स्वागत है भैया , ये है मेरा कार्यालय।

अत्र अहं कार्यं करोमि। == यहाँ मैं काम करता हूँ।

लक्ष्मण: – किं कार्यं करोति भवान्। == आप क्या काम करते हैं ?

भरतः – कृषकानां बालकेभ्यः वयं कृषिकार्यार्थं प्रेरयामः। == किसानों के बच्चों को हम कृषि काम के लिये प्रेरित करते हैं

नूतनां पद्धतिं वयं पाठयामः। == नई पद्धति हम पढ़ाते हैं

लक्ष्मण: – एतद् तु बहु उत्तमं कार्यम् अस्ति। == यह तो बहुत ही अच्छा काम है ।

लक्ष्मणः – नमस्ते भरत !

भरतः – नमस्ते लक्ष्मण !

लक्ष्मणः – कति युवकाः आगच्छन्ति ? == कितने युवक आते हैं ?

भरतः – सप्तविंशतिः युवकाः आगच्छन्ति। == सत्ताईस युवक आते हैं ।

द्वादश युवत्यः अपि आगच्छन्ति। == बारह युवतियाँ भी आती हैं

लक्ष्मणः – सर्वे कृषिकलां पठितुम् आगच्छन्ति वा ? == सभी कृषिकला पढ़ने आती हैं

भरतः – आम् ,

लक्ष्मणः – कदा आगच्छन्ति ? == कब आते हैं ?

भरतः – केचन प्रातः आगच्छन्ति । == कुछ सुबह आते हैं ।

केचन सायंकाले आगच्छन्ति। == कुछ शाम को आते हैं ।

लक्ष्मणः – कुतः आगच्छन्ति ? == कहाँ से आते हैं ?

भरतः – ग्रामात् आगच्छन्ति। == गाँव से आते हैं ।

( ग्रामेभ्यः आगच्छन्ति । – बहुवचन)

अद्य सा टंकारां गमिष्यति।

सः अपि अद्य टंकारां गमिष्यति।

श्वः महाशिवरात्रि: अस्ति।

श्वः बोधरात्रि: अस्ति।

टंकारा ऋषि-दयानन्दस्य जन्मभूमिः अस्ति।

टंकारायाम् अद्य अपि यज्ञ: भवति ।

श्व: अपि भविष्यति।

तत्र प्रतिदिनं यज्ञ: भवति।

अनेके विद्वान्सः आगमिष्यन्ति ।

अनेके सन्यासिनः आगमिष्यन्ति ।

भवान् अपि गच्छतु

भवती अपि गच्छतु ।

सः ध्यानं करोति ।

सः ध्यायति ।

सा ध्यानं करोति।

सा ध्यायति ।

अहं ध्यानं करोमि ।

अहं ध्यायामि ।

हिमांशु: – प्रत्यागतवान् ? == लौट आए ?

लोकेशः – आम् प्रत्यागतवान् । == हाँ लौट आया ।

हिमांशु: – कदा प्रत्यागतवान् ? == कब लौटे ?

लोकेशः – ह्य: रात्रौ । == कल रात ।

हिमांशु: – ह्यः !! कस्मिन् समये ? == कल !!! किस समय ?

लोकेशः – रात्रौ सार्ध द्वादशवादने । == रात साढ़े बारह बजे।

हिमांशु: – ओह तदा अहं शयनं करोमि स्म। == ओह तब मैं सो रहा था।

प्रतीकः अपि आगतवान् वा ? == प्रतीक भी आ गया क्या ?

लोकेशः – न , प्रतीकः तु पूनां गतवान् । == नहीं प्रतीक तो मुम्बई गया।

हिमांशु: – प्रतीकः कदा आगमिष्यति ? == प्रतीक कब आएगा ?

लोकेशः – प्रतीकः शुक्रवासरे आगमिष्यति। == प्रतीक शुक्रवार को आएगा।

लोकेशः – अद्य सायम् अहं चिकित्सालयं गमिष्यामि। == आज शाम को मैं अस्पताल जाऊँगा।

हिमांशु: – किमर्थम् ? == क्यों ?

लोकेशः – प्रतीकस्य माता चिकित्सालये प्रविष्टा अस्ति। == प्रतीक की माँ अस्पताल में भर्ती हैं

हिमांशु: – अहमपि चलिष्यामि। == मैं भी चलूँगा।

तां किम् अभवत् ? == उनको क्या हो गया ?

लोकेशः – सा गृहे कार्यं कुर्वती आसीत् । == वो घर में काम कर रही थी ।

भूमौ जलम् आसीत् । == भूमि पर पानी था ।

सा पतितवती । == वो गिर गई ।

तस्याः पादस्य अस्थि: भग्ना जाता। == उसके पैर की हड्डी टूट गई है।

हिमांशु: – ओह , कष्टप्रदम् ।

लोकेशः – सत्यमेव कष्टप्रदम् ।

हिमांशु: – कथम् अस्ति भवतः माता ? == कैसी हैं आपकी माँ ?

प्रतीकः – आम् , अधुना तु विश्रामं करोति। == हाँ , अभी तो विश्राम कर रही हैं ।

लोकेशः – तस्याः अस्थि: संयुक्ता वा ? == उनकी हड्डी जुड़ गई ?

प्रतीकः – आम् अद्य प्रातः अस्थिचिकित्सकः संयुक्तं कृतवान् । == हाँ आज सुबह हड्डियों के डॉक्टर ने जोड़ दी।

हिमांशु: – चलनार्थम् अनुमतिं कदा दास्यति? == चलने की अनुमति कब देंगे ?

प्रतीकः – अधुना तु पादे पट्टं बद्धितम् अस्ति। == अभी तो पैर में पट्टा बँधा है।

पट्टम् उद्घाटयिष्यति अनन्तरं वदिष्यति। == पट्टा खोलेगा बाद में कहा जाएगा

लोकेशः – मम किमपि कार्यम् अस्ति चेत् अवश्यमेव वदतु। == मेरा कुछ भी काम है तो अवश्य बोलना।

प्रतीकः – अवश्यं वदिष्यामि। == जरूर कहूँगा।

हिमांशु: – चिकित्सालयतः कदा मुक्तिं प्राप्स्यति ? == अस्पताल से कब छुट्टी पाएँगी ?

प्रतीकः – परश्वः प्राप्स्यति। == परसों पाएँगी ।

सः मया सह अस्ति ।

सः मया सह उपविशति।

सः वदति अहं लिखामि

सः यथा वदति तथैव अहं लिखामि।

सः यदा वदति तदा अहं लिखामि।

सः यावद् वदति तावद् अहं लिखामि।

अद्य आदिनं सः वदिष्यति ।

अद्य आदिनम् अहं लेखिष्यामि।

सः मया सह आसीत् ।

सः मया सह उपविष्टः आसीत् ।

सः उक्तवान् अहं लिखितवान्।

सः यथा उक्तवान् तथैव अहं लिखितवान्

सः यदा उक्तवान् तदा अहं लिखितवान्

सः यावद् उक्तवान् तावद् अहं लिखितवान्

ह्यः आदिनं सः उक्तवान्।

ह्यः आदिनम् अहं लिखितवान् ।

गतदिने अहम् एकम् उद्यानं गतवान् । == कल मैं एक बगीचे में गया था ।

तत्र अनेके बालकाः क्रीडन्ति स्म । == वहाँ अनेक बच्चे खेल रहे थे।

उद्यानस्य कोणे एकं कपोतगृहम् आसीत्। == बगीचे के कोने में एक कबूतर घर था।

अनेके कपोताः कपोतगृहे निवसन्ति। == अनेक कबूतर कबूतर घर में रहते हैं।

जनाः कपोतेभ्यः अन्नकणान् ददति। == लोग कबूतरों को दाने देते हैं ।

कपोताः अन्नकणान् खादन्ति। == कबूतर दाने खाते हैं।

भूमौ जलम् अपि अस्ति। == भूमि पर पानी भी है।

कपोताः जलं पिबन्ति। == कबूतर पानी पीते हैं ।

कपोताः स्नानम् अपि कुर्वन्ति। == कबूतर स्नान भी करते हैं।

सायंकाले कपोताः स्वगृहे निवसन्ति। == शाम को कबूतर अपने घर रहते हैं।

संस्कृतभाषा प्राचीनतमा भाषा अस्ति। == संस्कृत भाषा प्राचीनतम भाषा है ।

वैदिकं वाङ्गमयं प्राचीनतमम् अस्ति । == वैदिक वाङ्गमय प्राचीनतम है।

सर्वासां भाषाणां जननी संस्कृतमेव। == संस्कृत ही सभी भाषाओं की जननी है

भारतीय-भाषासु अनेके संस्कृत-शब्दाः सन्ति। == भारतीय भाषाओं में अनेक संस्कृत शब्द हैं।

पूर्वं सामग्रे विश्वे संस्कृतमेव प्रचलति स्म। == पहले सारे विश्व में संस्कृत ही चलती थी।

संस्कृतभाषा समृद्घा भाषा अस्ति। == संस्कृत भाषा समृद्ध भाषा है।

पुरातनानि ताड़पत्राणि मिलन्ति। == पुराने ताड़पत्र मिलते हैं।

ताड़पत्रेषु संस्कृतभाषायां लिखितं भवति। == ताड़पत्रों पर संस्कृत में ही लिखा होता है।

राज्ञां महाराज्ञां अपि भाषा संस्कृतमेव आसीत्। == राजाओं महाराजाओं की भी भाषा संस्कृत ही थी।

संस्कृतम् अस्माकं प्रिया भाषा अस्ति। == संस्कृत हमारी प्रिय भाषा है।

वस्त्रं मलिनम् अस्ति । == कपड़ा गन्दा है।

स्वच्छं करोतु । == साफ करिये।

हस्तं मलिनम् अस्ति। == हाथ मैला है ।

प्रक्षालयतु। == धो दीजिये ।

हस्तौ मलिनौ स्तः । == दोनों हाथ मैले हैं ।

प्रक्षालयतु। == धो दीजिये ।

गृहम् अस्वच्छम् अस्ति । == घर अस्वच्छ है।

स्वच्छं करोतु । == साफ करिये।

जलं क्लिन्दम् अस्ति। == पानी गन्दा है ।

जलं शोधयतु == पानी छान दीजिये ( शुद्ध कर दीजिये)

समाजे दूषणम् अस्ति । == समाज में दूषण है

ज्ञानं ददातु । == ज्ञान दीजिये।

मनः अपवित्रम् अस्ति। == मन अपवित्र है।

स्वाध्यायं करोतु। == स्वाध्याय करिये।

सत्सङ्गतिं करोतु। == सत्संगति करिये।

न ..न.. न… द्वारं मा पिधायतु। == नहीं दरवाजा बंद मत करो

मूषकं बहिः गच्छतु नाम। == चूहे को बाहर जाने दो।

पश्यतु तत्र अस्ति == देखो वहाँ है ।

कुत्र ???

कपाटिकायाः अधः … == अलमारी के नीचे …

ओह … ततः तु अग्रे गतः == ओह …. वहाँ से तो आगे चला गया

पर्यंकस्य अधः अस्ति। == पलंग के नीचे है।

दण्डेन नुदतु == लाठी से धकेलो

ओह … सः तु पाकशालां गतः == ओह … वह तो रसोई में गया

पाकशालायाः द्वारम् उद्घाटितम् अस्ति == रसोई का दरवाजा खुला है।

पुनः एकवारं नुदतु। == फिर से एक बार धकेलो

उत्तमं … मूषकः बहिः गतः । == बढ़िया जी …. चूहा बाहर गया ।

मार्गे अस्मि। == रास्ते में हूँ।

यानं चालयामि। == गाड़ी चला रहा हूँ।

सः अपि यानं चालयति। == वह भी गाड़ी चला रहा है।

सा अपि यानं चालयति । == वह भी गाड़ी चला रही है।

मार्गे निर्माणकार्यं चलति। == रास्ते में निर्माणकार्य चल रहा है।

सर्वे यानचालने कष्टम् अनुभवन्ति। == सभी वाहन चलाने में कष्ट अनुभव कर रहे हैं

इतः अपि यानानि गच्छन्ति । == यहाँ से भी वाहन जा रहे हैं ।

ततः अपि यानानि आगच्छन्ति । == वहाँ से भी वाहन आ रहे हैं ।

मार्गे अनेके अवरोधाः सन्ति। == रास्ते में अनेक अवरोध हैं

तथापि गन्तव्यं तु अस्ति। == फिर भी जाना तो है ।

कथञ्चिद्पि मार्गः पारणीयः । == कैसे भी करके रास्ता पार करना है

कोsपि न विरमति। == कोई नहीं रुक रहा है।

उत्पीठिका == टेबल

स्वागतकक्षे उत्पीठिका अस्ति। == स्वागतकक्ष में टेबल है।

उत्पीठिकायां पुष्पाधानी अस्ति। == टेबल पर फूलदान है

पुष्पाधान्यां पुष्पाणि सन्ति। == फूलदान में फूल हैं ।

विविधानि पुष्पाणि सन्ति। == विविध फूल हैं ।

एका बालिका सर्वेषां स्वागतं करोति। == एक बच्ची सबका स्वागत कर रही है

तस्याः हस्ते एका स्थालिका अस्ति। == उसके हाथ में एक थाली है।

स्थालिकायां पुष्पाणि , अक्षतं , तिलकं च अस्ति। == थाली में फूल , अक्षत और तिलक हैं ।

सा बालिका सर्वान् तिलकं करोति। == वह बच्ची सबको तिलक करती है।

सर्वेषाम् उपरि पुष्पवर्षां करोति == वह सबके ऊपर पुष्पवर्षा करती है।

सा बालिका स्वस्तिवाचनं गायति == वह बालिका स्वस्तिवाचन गाती है।

ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्तिः नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिः ददातु।

सः व्यजनं न इच्छति । == वह पंखा नहीं चाहता है।

अहं व्यजनं इच्छामि। == मैं पंखा चाहता हूँ।

सः वातानुकूलम् इच्छति। == वह ए. सी. चाहता है।

अहं वातानुकूलं न इच्छामि। == मैं ए. सी. नहीं चाहता हूँ।

वातानुकूलिते वातावरणे मां निद्रा न आगच्छति। == ए. सी. के वातावरण में मुझे नींद नहीं आती।

व्यजनं चलति तर्हि तं निद्रा न आगच्छति। == पंखा चलता है तो उसको नींद नहीं आती है ।

अस्तु अहं बहिः शयनं करोमि। == ठीक है मैं बाहर सोता हूँ ।

प्रकोष्ठात् बहिः तु मषकाः सन्ति। == कमरे से बाहर तो मच्छर हैं

अन्तः एव शयनं करोमि। == अंदर ही सोता हूँ।

अत्र मा पठतु । == यहाँ मत पढ़िये ।

अत्र पर्णानि पतन्ति। == यहाँ पत्ते गिरते हैं।

अधुना पर्णाझर-ऋतुः अस्ति। == अभी पतझड़ ऋतु है

शुष्कानि पर्णानि वृक्षात् पतन्ति। == सूखे पत्ते पेड़ से गिरते हैं ।

अत्र छाया अपि न मिलति। == यहाँ छाया भी नहीं मिलती है

पर्णानि अपि पतन्ति। == पत्ते भी गिरते हैं

अतः अध्य्यनं कर्तुं न शक्ष्यति। == अतः अध्ययन नहीं कर पाओगे।

विद्यालयस्य दीर्घां चलावः == विद्यालय की लॉबी में चलते हैं

तत्र छाया अस्ति। == वहाँ छाया है ।

शान्तिः अपि अस्ति। == शान्ति भी है ।

गतदिने तु सा रुष्टा आसीत् । == कल तो वह रूठी हुई थी।

अद्य प्रसन्ना अस्ति। == आज खुश है ।

गतसायं दुग्धं छिन्नं जातम् । == कल शाम दूध फट गया था।

मम हस्तात् किञ्चित् दधिः पतितम्। == मेरे हाथ से थोड़ी दही गिर गई।

न जानामि कथं पतितम्। == नहीं पता कैसे गिर गई ।

रात्रौ दुग्धछिन्नके गुडं मेलयित्वा अहं खादितवान् । == रात में फटे दूध में गुड मिलाकर मैंने खा लिया।

अद्य प्रातः नवं दुग्धम् आनीतवान्। == आज सुबह ताजा दूध लाया।

क्वथनं कृत्वा स्थापितवान्। == उबालकर रख दिया।

तां सूचितवान्। == उसको बता दिया।

सा दृष्टवती । == उसने देख लिया।

सा प्रसन्ना जाता। == वह खुश हो गई।

भवतः मुखं तत्र अस्ति == आपका मुख वहाँ है

अग्रे दृष्ट्वा यानं चालयतु । == आगे देखकर वाहन चलाईये

ध्यानं यानचालने एव भवेत् == ध्यान वाहन चलाने पर ही रहे

यदा यानं चालयति तदा अन्यं कार्यं मा करोतु == जब वाहन चलाते हैं तब अन्य काम न करें

चलभाषेण वार्तालापः न करणीयः। == मोबाइल से बातचीत नहीं करनी चाहिये ।

याने चलचित्रं न द्रष्टव्यम्। == वाहन में फ़िल्म नहीं देखनी चाहिये।

अत्र तत्र न द्रष्टव्यम्। == यहाँ वहाँ नहीं देखना चाहिये

धूम्रपानं मा कुर्वन्तु। == धूम्रपान न करें ।

मद्यपानं मा कुर्वन्तु। == मद्यपान न करें ।

कारयाने पट्टम् अवश्यमेव बध्नातु । == कार में बेल्ट अवश्य बाँधिये।

यात्रा सर्वदा सुखेन करणीया । == यात्रा हमेशा सुख से करें ।

अद्य रविवासरः अस्ति। == आज रविवार है।

रविवासरे किं करणीयम् ? == रविवार को क्या करना चाहिए ?

रविवासरे यज्ञरू करणीयः। == रविवार को यज्ञ करना चाहिये।

रविवासरे स्वाध्यायः करणीयः। == रविवार को स्वाध्याय करना चाहिये।

रविवासरे संस्कृतं पठनीयम्। == रविवार को संस्कृत पढ़नी चाहिये।

रविवासरे संस्कृत-सम्भाषणं करणीयम्। == रविवार को संस्कृत में बातचीत करनी चाहिये।


मह्यं भोजनं देहि। == मुझे भोजन दो।

मह्यं भोजनं ददातु। == मुझे भोजन दीजिये।

भोजनं बहु स्वादिष्टम् अस्ति। == भोजन बहुत स्वादिष्ट है।

भवान् / भवती अपि खादतु। == आप भी खाईये।

त्वम् अपि खाद। == तुम भी खाओ।

अलाबोरू शाकम् इच्छामि। == लौकी का शाक चाहिये।

न न अद्य पिष्टकम् न इच्छामि। == नहीं आज पकौड़ा नहीं चाहता हूँ।

पिष्टकम् == पकौड़ा।

पिष्टकानि == पकौड़े।

अत्र == यहाँ

तत्र == वहाँ

यत्र == जहाँ

कुत्र == कहाँ

सर्वत्र == सब जगह

अन्यत्र == और कहीं

अत्र आम्रफलम् अस्ति।

तत्र कदलीफलम् अस्ति।

यत्र बदरीफलम् अस्ति तत्रैव नारंगफलम् अस्ति।

स्वादुफलं कुत्र अस्ति ?

कर्मफलं सर्वत्र अस्ति।

आनन्दः सर्वत्र अस्ति।

अद्य रविवासरः अस्ति खलु ! == आज रविवार है न !

तर्हि भोजन समये संस्कृते एव वदामः == तो भोजन के समय संस्कृत में ही बोलें

आगच्छन्तु सर्वे भोजनं कुर्मः == सभी आ जाएँ भोजन करते हैं

पुत्र ! पूर्वं हस्तं प्रक्षालय

पुत्रि ! पूर्वं हस्तं प्रक्षालय == बेटा ! पहले हाथ धो लो

सर्वे अधः मण्डलाकारे उपविशन्तु । == सभी नीचे गोलाकार में बैठ जाएँ

स्वां स्थालिकां स्वीकुर्वन्तु। == अपनी थाली ले लें

चषके जलं पूरयन्तु == गिलास में पानी भर लें

सर्वाणि व्यंजनानि मध्ये स्थापयन्तु। == सभी व्यंजन बीच में रख लें

सैंयावं स्वीकुरु पुत्र / पुत्रि ! == हलुआ लो बेटा

जालिकायाः शाकम् । == तुरई की सब्जी

मुद्गस्य दालम् ( सूपम्) == मूँग की दाल

ओदनम् अपि अस्ति। == चावल भी है

कति रोटिकाः ददानि ? == कितनी रोटी दूँ ?

भोजनात् पूर्वं भोजनमन्त्रं वदामः । == भोजन से पहले भोजन मन्त्र बोलते हैं

अधुना खादन्तु । == अब खाएँ ।

शुभ रविवासरः ।

सः मरीचिकां लाजति । == वह मिर्ची तलता है ।

लाजिता मरीचिका तस्मै रोचते। == तली हुई मिर्च उसे पसंद है।

माता किं किं लाजति ? == माँ क्या क्या तलती है ?

माता पूरिकां लाजति। == माँ पूड़ी तलती है।

( पूरिकाः लाजति == पूड़ियाँ तलती है )

माता आलुलवं लाजति। == माँ आलू की चिप्स तलती है

माता पर्पटं लाजति। == माँ पापड़ तलती है

भगिनी पिष्टकं लाजति। == बहन पकौड़ा तलती है ।

( पिष्टकानि लाजति == पकौड़े तलती है )

भगिनी भूचणकं लाजति। == बहन मूँगफली तलती है ।

सा पलांडु लाजति। == वह प्याज तलती है

सा अपूपं लाजति। == वह मालपुआ तलती है ।

सा भृज्जति । == वह भूनती है ।

सा पर्पटं भृज्जति। == वह पापड़ भूनती ( सेंकती ) है।

सा रोटिकाः भृज्जति। == वह रोटियाँ सेंकती है।

भाजने सा वृन्ताकं भृज्जति। == तवे पर वह बैंगन सेंकती है।

कटाहे सः चणकं भृज्जति। == कढ़ाई में वह चना भूनता है।

यदाकदा अहमपि रोटिकाः भृज्जामि। == कभी कभी मैं भी रोटियाँ सेंकता हूँ।

भर्जितं पर्पटं बहु रोचते। == भूना ( सेंका ) हुआ पापड़ बहुत अच्छा लगता है।

मम माता मन्दाग्नौ मकोयं भृज्जति। == मेरी माँ धीमी आँच पर भुट्टा भूनती हैं

तर्हि प्रतीक्षां मा करोतु। == तो फिर प्रतीक्षा न करें

भवान् /भवती अपि किमपि भृज्जतु । == आप भी कुछ भूनिये ।

छात्रः १ – तव अल्पाहारः कुत्र अस्ति ? == तुम्हारा नाश्ता कहाँ है ?

छात्रः २ अद्य न आनीतवान् । == आज नहीं लाया ।

छात्रः १ – तर्हि मया सह कुरु । == तो मेरे साथ करो ।

छात्रः २ – मम माता आनेष्यति । == मेरी माँ लाएगी।

छात्रः १ – कदा आनेष्यति ? == कब लाएगी ।

छात्रः २ – अधुनैव । == अभी ही ।

छात्रः १ – त्वं न खादिष्यसि चेत् अहमपि न खादिष्यामि। == तुम नहीं खाओगे तो मैं भी नहीं खाऊँगा।

छात्रः २ – त्वं खाद , == तुम खाओ ।

छात्रः १ – त्वं रोदिषि मित्र ! == तुम रो रहे हो मित्र !

छात्रः २ – सत्यं वदामि , मम माता रुग्णा अस्ति == सच कहूँ , मेरी माँ बीमार है ।

छात्रः १ – तव मातरं किम् अभवत् ? == तुम्हारी माँ को क्या हो गया ?

छात्रः १ – वद , किम् अभवत् तव मातरम् । == बोलो , क्या हो गया तुम्हारी माँ को ?

छात्रः २ – मम मातरं सामान्यः एव रोगः आसीत्। == मेरी माँ को सामान्य ही रोग था।

छात्रः १ – तर्हि का चिन्ता ? == तो फिर चिंता कैसी ?

छात्रः २ – चिकित्सालयतः माता पादाभ्याम् आगतवती। == अस्पताल से माँ पैदल आई ।

छात्रः १ – तर्हि किम् अभवत् ? == तो क्या हो गया ?

छात्रः २ – मार्गे बहु आतपः आसीत् । == रास्ते में बहुत धूप थी।

मम माता आतपं सोढुं न शक्तवती। == मेरी माँ धूप सहन न कर सकी

अतः ज्वरः अवर्धत। == इसलिये ज्वर बढ़ गया।

छात्रः १ – अधुना कथम् अस्ति? == अब कैसी हैं ?

छात्रः २ – अधुना विश्रामं करोति। == अभी विश्राम कर रही हैं ।

छात्रः १ – तर्हि अल्पाहारं कुरु । == तो नाश्ता करो।

छात्रः २ – यावत् माता न खादति तावद् अहमपि न खादिष्यामि। == जब तक माँ नहीं खाती तब तक मैं नहीं खाऊँगा ।

अहो , मातृस्नेहः ।

पिता – मुख्यद्वारे कोsपि अस्ति। == मुख्य दरवाजे पर कोई है।

पुत्री – अहं पश्यामि। == मैं देखती हूँ।

पिता – पादरक्षां धारय । == चप्पल पहन लो ।

उत्तरीयम् अपि धारय। == दुपट्टा भी पहनो ।

पुत्री – तात ! द्वारं बहु दूरे नास्ति। == पिताजी ! द्वार बहुत दूर नहीं है।

पिता – वत्से ! भूमिः बहु तपति। == बिटिया ! भूमि बहुत तप रही है।

तव पादौ ऊष्णौ भविष्यतः।

तुम्हारे पैर गरम हो जाएंगे।

( किञ्चित् काल अनन्तरम् == थोड़ी देर बाद )

पुत्री – तात ! द्वारे एका महिला अस्ति। == पिताजी ! द्वार पर एक महिला है

सा जलं याचते। == वह पानी माँग रही है।

पिता – तां छायायाम् उपावेशय । == उसको छाया में बिठाओ।

अहं जलम् आनयामि। == मैं पानी लाता हूँ।

त्वमपि आतपे बहु न तिष्ठे: == तुम भी धूप में अधिक मत खड़ी रहो।

अन्यथा सूर्यचपेटः लगति। == नहीं तो लू लग जाती है।

आतपज्वरः भवति। == लू का बुखार हो जाता है।

सः पिता तां महिलां जलं पाययति। == वह पिता उस महिला को जल पिलाता है।

जगदीशः – नमो नमः अखिलेश !

अखिलेशः – नमो नमः ।

जगदीशः – कथम् अस्ति ? == कैसे हैं ?

अखिलेशः – अहं कुशली। == मैं कुशल हूँ।

भवान् कथम् अस्ति ? == आप कैसे हैं ?

जगदीशः – अहमपि कुशली । == मैं भी कुशल हूँ।

मम मित्रम् अस्वस्थः अस्ति। == मेरा मित्र अस्वस्थ है ।

अखिलेशः – किम् अभवत् तव मित्रम् ? == क्या हो गया तुम्हारे मित्र को ?

जगदीशः – सः अनिद्रा रोगेण पीडितः अस्ति। == वह अनिद्रा रोग से पीड़ित है

अखिलेशः – ओह , अधुना जनाः स्वास्थ्यं न रक्षन्ति। == ओह , अब लोग स्वास्थ्य की रक्षा नहीं करते हैं

जगदीशः – आं , सः चिन्ताम् अधिकां करोति। == हाँ वह चिन्ता बहुत करता है।

अखिलेशः – चिन्ता तु मानसिक रोगः एव। == चिन्ता तो मानसिक रोग ही है

जगदीशः – अद्य विश्वस्वास्थ्य दिनम् अस्ति। == आज विश्व स्वास्थ्य दिन है।

अखिलेशः – सर्वे मनसा शरीरेण च सर्वदा स्वस्थाः भवेयुः । == सभी मन से और तन से स्वस्थ रहें।

पिता – अद्य शान्तिम् एव इच्छामि। == आज शान्ति ही चाहता हूँ।

मा बाधन्ताम् == परेशान नहीं करेंगे।

पुत्री – नैव तात ! अद्य तु रविवासरः । == नहीं पिताजी ! आज तो रविवार है।

पुत्रः – रविवासरे एव भवान् गृहे तिष्ठति। == रविवार को ही आप घर पर रहते हैं

पुत्री – अहम् एकं काव्यं कंठस्थं कृतवती == मैंने एक कविता याद की है

तद् श्रावयामि। == वो सुनाती हूँ।

पुत्रः – अहम् एकं चित्रं रचितवान्। == मैंने एक चित्र बनाया है।

तद् दर्शयामि। == वो दिखाता हूँ।

पुत्री – पुत्री गायति

अवनितलं पुनरवतीर्णा स्यात्

संस्कृत गङ्गाधारा

धीर भगीरथ वंशोsस्माकं

वयं तु कृतनिर्धारा

पिता – बहु सुन्दरं गीतवती … शोभनम् ।

पुत्रः – मम चित्रं पश्यतु

पिता – तव चित्रं तु सुन्दरम् अस्ति

ग्रामस्य चित्रम्

चित्रे तड़ागः अस्ति।

चित्रे पर्वतमाला अस्ति।

चित्रे नदी अस्ति

कुटीरः अस्ति

जनाः सन्ति।

बालकाः सन्ति।

पुत्रः -पुत्री ( उभौ वदतः )

बेटा बेटी दोनों बोलते हैं

अम्बा अपि आगतवती। == माँ भी आ गई।

अद्य आनन्दं करिष्यामः । == आज आनंद करेंगे।

हो ….हो….हो…हो….

पौत्रः दोलायां दोलायते। == पोता झूले में झूलता है।

पितामहः पौत्रं पश्यति। == दादाजी पोते को देखते हैं।

पौत्रः वेगेन दोलायते । == पोता तेज झूलता है।

पितामहः भीतः भवति। == दादाजी डर जाते हैं

पितामहः – वत्स ! दोलां मन्दं कुरु। == बेटा ! झूला धीमा करो।

पौत्रः न मन्यते । == पोता नहीं मानता है।

पितामहः पुनः आदिशति। == दादाजी फिर से आदेश देते हैं।

पौत्रः न मन्यते । == पोता नहीं मानता है।

पितामहः – त्वं न मन्यसे चेत् अहं गृहं गच्छामि। == तुम नहीं मानते हो तो मैं घर जाता हूँ।

पौत्रः शीघ्रमेव दोलां मन्दं करोति। == पोता जल्दी से झूला धीमा करता है।

अवतीर्य पितामहं निवेदयति। == उतरकर दादाजी को निवेदन करता है

न पितामह ! अधुना वेगेन न चालयिष्यामि। == नहीं दादाजी ! अब तेज नहीं चलाऊँगा।

भवान् गृहं मा गच्छतु। == आप घर मत जाईये।

एक होरा अनन्तरं गृहं चलिष्यावः। == एक घंटे के बाद घर चलेंगे।

युवकः – तव नखाः दीर्घाः अभवन्। == तुम्हारे नाखून बड़े हो गए हैं।

युवती – तव अपि नखाः दीर्घाः अभवन्। == तुम्हारे भी नाखून बड़े हो गए हैं।

युवकः – अहम् अधुना कृन्तामि। == मैं अभी काटता हूँ।

त्वमपि कृन्ततु । == तुम भी काट लो ।

युवती – न … न … नैव ।

अहं तु इतोsपि दीर्घान् नखान् इच्छामि। == मैं और लम्बे नाखून चाहती हूँ।

युवकः – तेन कः लाभः भविष्यति ? == उससे क्या लाभ होगा ?

भारतस्य उन्नतिः भविष्यति वा ? == भारत की उन्नति होगी क्या ?

आतंकवादिनः भयभीताः भविष्यन्ति वा ? == आतंकवादी डर जाएँगे क्या ?

युवती – न तथा किमपि नास्ति। == नहीं ऐसा कुछ नहीं है।

मम सख्यः दीर्घान् नखान् स्थापयन्ति। == मेरी सहेलियाँ लंबे नाखून रखती हैं।

युवकः – अधुनैव कृन्ततु । == अभी ही काट लो ।

न शोभन्ते । == नहीं अच्छे लगते हैं

ह्यः मार्गे हयः आसीत्। == कल रास्ते में घोड़ा था।

हयं दृष्ट्वा सर्वे यानं मन्दं कृतवन्तः । == घोड़े को देखकर सबने वाहन धीमा कर दिया।

मार्गे यदाकदा शशः अपि आगच्छति। == रास्ते में कभी कभी खरगोश भी आ जाता है।

शशः बहु वेगेन धावति। == खरगोश बहुत तेज दौड़ता है।

एकः जनः उष्ट्रं नयति स्म। == एक जन ऊँट ले जा रहा था।

बालकाः उष्ट्रं द्रष्टुं स्थितवन्तः। == बच्चे ऊँट को देखने खड़े हो गए।

नगरे यदा गजः आगच्छति तदा सम्मर्दः भवति। == शहर में जब हाथी आता है तो भीड़ हो जाती है।

आं गर्दभं द्रष्टुम् अनेके जनाः तिष्ठन्ति। == हाँ , गधा देखने के लिये अनेक लोग खड़े हो जाते हैं।

यदा धेनुः मिलति तदा सर्वे किमपि खादयन्ति। == जब गाय मिलती है तब सभी कुछ खिलाते हैं ।

मार्जारी तु गृहे भवति एव। == बिल्ली तो घर में होती ही है।

आं सिंहं द्रष्टुं वनं गच्छन्तु। == हाँ शेर देखने के लिये जंगल जाईये ।

अद्य सः अनशनं करिष्यति। == आज वह अनशन करेगा।

अन+अशनम् == भोजन न करना

सः सत्यमेव किमपि न खादिष्यति। == वह सचमुच में कुछ नहीं खाएगा।

आदिनं आहारं विना एव यापयिष्यति। == पूरा दिन आहार बिना के बिताएगा।

उपवासकाले अपि सः कार्यं तु करिष्यति एव। == उपवास के समय भी वह काम तो करेगा ही।

केचन जनाः उपवासं तु कुर्वन्ति == कुछ लोग उपवास तो करते हैं

मध्ये मध्ये चणकपूरिकां खादन्ति। == बीच बीच में छोले भटूरे खाते हैं

रसं पिबन्ति। == जूस पीते हैं ।

तेषामेव उपवासस्य प्रचारः भवति। == उनके ही उपवास का प्रचार होता है।

श्रद्धया उपवासः करणीयः। == श्रद्धा से उपवास करना चाहिये।

अनशनस्य किमपि ध्येयं भवेत्। == अनशन का कोई ध्येय होना चाहिये।

व्यर्थमेव जनान् आकर्ष्टुम् उपवासः न करणीयः । == बेकार में लोगों को आकर्षित करने के लिये उपवास नहीं करना चाहिये

सः पुस्तकविक्रेता अस्ति। == वह पुस्तक विक्रेता है।

सः पुस्तकानि विक्रीणाति। == वह पुस्तकें बेंचता है

तस्य आपणे नूतनानि पुस्तकानि अपि सन्ति। == उसकी दूकान में नई पुस्तकें भी हैं

पुरातनानि पुस्तकानि अपि सन्ति। == पुरानी पुस्तकें भी हैं

अपि च सः पुरातनानि पुस्तकानि प्रतिगृह्णाति == वह पुरानी पुस्तकें वापस भी लेता है

पुरातनानां पुस्तकानां सः मूल्यं प्रत्यर्पयति। == पुरानी पुस्तकों का वह मूल्य लौटाता है।

यदा कोsपि ग्राहकः न आगच्छति…. == जब कोई ग्राहक नहीं आता ….

…. तदा सः पुस्तकं पठति। == ….. तब वह पुस्तक पढ़ता है

सः छात्रेभ्यः परामर्शम् अपि ददाति। == वह छात्रों को सलाह भी देता है।

छात्राः तस्य परामर्शानुसारमेव पुस्तकं (पुस्तकानि ) क्रीणन्ति। == छात्र उसकी सलाह के अनुसार पुस्तक (पुस्तकें) खरीदते हैं।

सः भूमिं क्रीतवान् । == उसने भूमि खरीदी।

अधुना सः भाटकं दत्वा निवसति। == अभी वह किराया देकर रहता है।

भाटकगृहे सः प्रसन्नः नास्ति। == किराये के घर पर वह खुश नहीं है।

अतएव तेन भूमिः क्रीता। == इसलिये उसने भूमि खरीदी।

भूमौ सः गृहं निर्मास्यति == भूमि पर वह घर बनाएगा।

बृहद् गृहं न निर्मास्यति। == बड़ा घर नहीं बनाएगा।

सः ऐश्वर्यमयं गृहं न निर्मास्यति। == वह वैभवशाली घर नहीं बनाएगा।

अपितु सः सुविधापूर्णं गृहं निर्मास्यति। == जबकि वह सुविधापूर्ण घर बनाएगा।

तस्य मातापितरौ अपि तेन सह निवसतः == उसके माता पिता भी उसके साथ रहते हैं।

पिता अधुना निवृत्तः अस्ति। == पिता अभी निवृत्त हैं

सः परिसरस्य बालकान् पाठयति। == वह परिसर के बच्चों को पढ़ाते हैं

माता गृहकार्यं करोति। == माँ घर का काम करती हैं

तस्य भार्या शिक्षिका अस्ति। == उसकी पत्नी शिक्षिका है।

सः चिकित्सासेवकः अस्ति। == वह कम्पाउन्डर है ।

तस्मै मम शुभकामनाः । == उसे मेरी शुभकामनाएँ ।

अद्य बिशु पर्व अस्ति। == आज बिशु पर्व है।

केरलप्रदेशे पर्वणः नाम बिशु अस्ति। == केरल में पर्व का नाम बिशु है।

आसामप्रदेशे बिहु उच्च्यते । == आसाम में बिहु कहते हैं।

ते जनाः पारम्परिकं परिधानं धारयन्ति। == वे लोग पारम्परिक परिधान पहनते हैं।

लोकनृत्यं कुर्वन्ति। == लोकनृत्य करते हैं।

असमजनाः मृदङ्गं वादयन्ति। == असम के लोग मृदङ्ग बजाते हैं।

केरलजनाः पटहं वादयन्ति। == केरल के लोग ढोल बजाते हैं।

तत्र तु वादित्रगणः पटहान् वादयति। == वहाँ तो बजानेवाले ढोल बजाते हैं।

एकः गणः तुर्यं ( तुर्यानि) वादयति। == एक समूह शहनाई बजाता है।

ह्यः वैशाखी पर्व आसीत् । == कल वैशाखी पर्व था।

पंजाबप्रदेशे वैशाखी पर्व आचर्यते। == पंजाब में वैशाखी पर्व मनाते हैं।

सर्वेभ्यः बैसाखी , बिहु , बिशु च पर्वणः शुभकामनाः। == सबको बैसाखी , बिहु , बिहु , बिशु पर्व की शुभकामनाएँ ।

रात्रौ महापणं गतवान् अहम्। == रात बिग बाजार गया था।

महापणं बहु विशालम् आसीत्। == बिग बाजार बहुत बड़ा था।

सर्वविधानि वस्तूनि तत्र आसन्। == सब प्रकार की वस्तुएँ वहाँ थीं।

विक्रयणार्थं वस्तूनि लम्बन्ते स्म। == बेचने के लिये वस्तुएँ लटक रही थीं।

अनेके जनाः वस्तूनि पश्यन्ति स्म। == अनेक लोग वस्तुएँ देख रहे थे।

अनेके जनाः वस्तूनि क्रीणन्ति स्म। == अनेक लोग वस्तुएँ खरीद रहे थे।

महापणे विद्युत्चालितानि सोपानानि आसन्। == बिग बाजार में विद्युत चालित सीढियाँ थीं।

अहं तेन सोपानेन द्वितीयं अट्टं गतवान्। == मैं उस सीढ़ी से दूसरी मंजिल गया।

तेनैव तृतीयं अट्टम् आरोहितवान्। == उसी से तीसरे तल भी गया ।

तृतीये अट्टे खाद्यव्यंजनानि मिलन्ति स्म। == तीसरी मंजिल में खाद्य व्यंजन मिल रहे थे।

सत्यं वदानि , अहं किमपि न क्रीतवान्। == सच कहूँ , मैंने कुछ भी नहीं खरीदा।

हा …. हा … हा …. हा …

धनम् ??? == पैसा ???

ददामि । == देता हूँ / देती हूँ

ओह , मम पार्श्वे धनं नास्ति। == ओह , मेरे पास पैसा नहीं है।

गृहात् आनयामि। == घर से लाता हूँ।

गृहं किमर्थं गच्छति। == घर क्यों जा रहे हो ।

मम पार्श्वे धनाकर्षणयन्त्रम् अस्ति। == मेरे पास स्वाइप यंत्र है।

तेन एव ददातु। == उसी से दे दीजिये।

बहु उत्तमम् । == बहुत अच्छा ।

मम पार्श्वे धनदम् अस्ति। == मेरे पास ATM कार्ड है।

अहं तेनैव ददामि। == मैं उसी से देता हूँ / देती हूँ।

मम राष्ट्रस्य ज्ञानम् अक्षय्यं भवेत्। == मेरे राष्ट्र का ज्ञान अक्षय रहे।

मम राष्ट्रस्य गौरवम् अक्षय्यं भवेत्। == मेरे राष्ट्र का गौरव अक्षय रहे।

मम राष्ट्रस्य शौर्यम् अक्षय्यं भवेत्। == मेरे राष्ट्र का शौर्य अक्षय रहे।

सर्वेषां स्वास्थ्यम् अक्षय्यं भवेत्। == सबका स्वास्थ्य अक्षय रहे।

सर्वेषां धनम् अक्षय्यं भवेत्। == सबका धन अक्षय रहे।

अस्माकं पर्यावरणम् अक्षय्यं भवेत्। == हमारा पर्यावरण अक्षय रहे।

यश-कीर्तिः अक्षया भवेत्। == यश-कीर्ति अक्षय रहे।

मम ध्यानं अक्षय्यं भवेत् । == मेरा ध्यान अक्षय रहे।

अस्माकं स्नेहः अक्षय्यः भवेत्। == हमारा स्नेह अक्षय रहे।

अक्षय तृतीयापर्वणः कोटिशः मङ्गलकामनाः।

यानं न चलति । == वाहन नहीं चल रहा है।

चलोपकरणं न आरभते। == इंजिन नहीं चल रहा है।

पश्यामि किं जातम्। == देखता हूँ क्या हो गया ।

ईंधनाशये ईंधनम् अस्ति। == टंकी में ईंधन तो है।

कुञ्चिकाम् अपि स्थापितवान्। == चाभी भी लगा दी है।

प्रवाहकं कर्षयामि। == चोक खींचता हूँ।

आम् अभवत्। == हाँ हो गया।

अधुना यानं चलितम् । == अब वाहन चल गया।

कदाचित चलोपकरणं शीतलं जातम् == शायद ईंजन ठंडा हो गया होगा।

अस्तु , चलामि मम गन्तव्यं प्रति। == ठीक है , चलता हूँ अपने गंतव्य की ओर

ग्राहकः – सिक्थवर्तिका अस्ति वा ? == मोमबत्ती है क्या ?

आपणिकः – अधुना समाप्ता जाता । == अब समाप्त हो गई।

प्रातः आरभ्य अनेके जनाः आगतवन्तः। == सुबह से अनेक लोग आए।

सर्वे सिक्थवर्तिकाम् एव क्रीतवन्तः । == सबने मोमबत्ती ही खरीदी।

ग्राहकः – अद्य सायं सर्वे विरोधयात्रां निष्कासयिष्यन्ति। == आज शाम सभी विरोधयात्रा निकालेंगे।

आपणिकः – किमर्थम् ? == क्यों ?

ग्राहकः – महिलाभिः सह कृतस्य दुष्कर्मणः विरोधं कर्तुम्। == महिलाओं के साथ हुए दुष्कर्म का विरोध करने के लिये।

आपणिकः – सिक्थवर्तिकया दुष्कर्ता बिभेति वा ? == मोमबत्ती से कुकर्मी डरता है क्या ?

दुष्कर्म निवारणीयम् अस्ति चेत् सर्वे शस्त्राणि क्रीणन्तु। == दुष्कर्म को रोकना है तो सभी शस्त्र खरीदें।

दुष्कर्तारः भेष्यन्ति। == बुरा काम करने वाले डरेंगे।

सा माता बालकं खादयति। == वह माँ बच्चे को खिलाती है।

किं खादयति ? == क्या खिलाती है ?

सेरेलेक खादयति वा ? == सेरेलेक खिलाती है क्या ?

सा मुद्गस्य दालं खादयति। == वह मूँग की दाल खिलाती है।

हस्तेन संमृद्य खादयति। == हाथ से मसल के खिलाती है।

बालकः भोजनं चर्वति। == बालक भोजन चबाता है।

यदा बालकस्य मुखे अन्नं समाप्तं भवति …. == जब बच्चे के मुख में अन्न समाप्त होता है

तदा सः आ … आ .. वदति । == तब वह आ … आ … बोलता है।

माता पुनः खादयति। == माँ फिर से खिलाती है।

माता शाकम् अपि खादयति। == माँ सब्जी भी खिलाती है।

माता ओदनम् अपि खादयति। == माँ चावल भी खिलाती है।

माता – उत्तिष्ठ बालक

उत्तिष्ठ बालिके

पुत्रः – ऊँ… ऊँ … अधुना न

पुत्री – किञ्चिद् काल अनन्तरम् ।

माता – नैव , द्वौ उत्तिष्ठतम् ।

पुत्रः – अद्य शीघ्रमेव सूर्योदयः अभवत्।

माता – सूर्यः तु समये एव उदितः।

त्वं रात्रौ विलम्बेन शयनं कृतवान्।

एकवादन पर्यन्तं दूरदर्शनं दृष्टवान्।

पुत्रः – उत्तिष्ठामि अम्ब !

पुत्री – अहम् उत्थितवती ।

सुप्रभातम् ।

सः प्रतिदिनं पुस्तकं पठति। == वह हररोज पुस्तक पढ़ता है।

सः वेदान् पठितवान्। == उसने वेद पढ़ लिये।

सः उपनिषदः पठितवान्। == उसने उपनिषद् पढ़ लिये।

सः दर्शनानि पठितवान्। == उसने दर्शन पढ़ लिये।

तस्य गृहे अनेकानि पुस्तकानि सन्ति। == उसके घर में अनेक पुस्तकें हैं।

सः नूतनानि पुस्तकानि क्रीणाति एव। == वह नई पुस्तकें खरीदता ही है।

पुस्तकानि तस्मै बहु रोचन्ते। == पुस्तकें उसे बहुत पसन्द हैं

सम्प्रति सः आयुर्विज्ञानं पठति। == आजकल वह आयुर्विज्ञान पढ़ रहा है।

पुस्तकानि पठित्वा सः ऊर्जां प्राप्नोति। == पुस्तकें पढ़कर वह ऊर्जा पाता है।

पुस्तकानि पठित्वा सः ज्ञानं प्राप्नोति। == पुस्तकें पढ़कर वह ज्ञान पाता है।

अद्य विश्वपुस्तकदिनम् अस्ति। == आज विश्वपुस्तकदिन है।

सर्वे श्रेष्ठानि पुस्तकानि पठन्तु। == सब श्रेष्ठ पुस्तकें पढ़ें।

शिष्यः – आगच्छन्तु , मम गुरोः आश्रमम् । == आईये ,मेरे गुरुजी के आश्रम में

अत्र पञ्चदश दिनानां ध्यानशिबिरम् अस्ति। == यहाँ पन्द्रह दिन का ध्यान शिबिर है

सर्वे प्रातः चतुर्वादने उत्थास्यन्ति। == सब चार बजे उठेंगे।

सर्वान् जागरणाय शङ्खनादः करिष्यते। == सबको जगाने के लिये शङ्खनाद किया जाएगा।

जागरण अनन्तरं सर्वे नित्यकर्म करिष्यन्ति। == जागने के बाद सभी नित्यकर्म करेंगे।

पञ्चवादनतः ध्यानसत्रम् आरप्स्यते। == पांच बजे से ध्यानसत्र शुरू होगा।

सप्तवादन पर्यन्तं ध्यानसत्रं चलिष्यति। == सात बजे तक ध्यानसत्र चलेगा।

तदनन्तरं सर्वे योगासनानि करिष्यन्ति। == उसके बाद सभी योगासन करेंगे।

अष्टवादने यज्ञ: भविष्यति। == आठ बजे यज्ञ होगा।

सार्ध नववादने अल्पाहारः भविष्यति == साढ़े नौ बजे अल्पाहार होगा।

सार्ध दशवादनतः द्वादशवादन पर्यन्तं योगदर्शनं पठिष्यामः। ( पाठयिष्यामः) == साढ़े दस से बारह बजे तक योगदर्शन पढ़ेंगे। (पढ़ाएँगे)

द्वादशवादनतः चतुर्वादन पर्यन्तं मौनकालः भविष्यति। == बारह बजे से चार बजे तक मौन काल होगा।

तन्मध्ये सर्वे भोजनं करिष्यन्ति। == उस बीच सभी भोजन करेंगे।

स्वाध्यायं करिष्यन्ति। == स्वाध्याय करेंगे।

सः ओंनादं करोति। == वह ओंनाद करता है।

एकनिमेष पर्यन्तम् ओंनादं करोति। == एक मिनट तक ओंनाद करता है।

तस्य पुत्रः द्विनिमेष पर्यन्तम् ओंनादं करोति। == उसका बेटा दो मिनट तक ओंनाद करता है।

सः दशवारम् आवर्तयति। == वह दस बार दोहराता है ।

तस्य पुत्रः अपि दशवारम् आवर्तयति। == उसका बेटा भी दस बार दोहराता है।

दशवारम् ओंनादं कृत्वा द्वौ ध्यानं कुरुतः। == दसबार ओंनाद करके दोनों ध्यान करते हैं।

ध्यानसमये तौ कम् अपि न पश्यतः । == ध्यान के समय दोनों किसी को नहीं देखते हैं ।

ध्यानसमये तौ किम् अपि न पश्यतः । == ध्यान के समय दोनों कुछ नहीं देखते हैं ।

केवलम् ईश्वरस्य एव ध्यानं कुरुतः। == दोनों केवल ईश्वर का ध्यान करते हैं

ध्यानेन सुखं वर्धते। == ध्यान से सुख बढ़ता है।

मम मित्रं सन्देशं प्रेषितवान् == मेरे मित्र ने संदेश भेजा

प्रिय मित्र अखिलेश !

अहम् आसनसोलं गतवान् आसम्। == मैं आसनसोल गया था।

आसनसोले मम भगिनी निवसति। == आसनसोल में मेरी बहन रहती है

मम आवुत्तः रंगूने निवसति। == मेरे जीजाजी रंगून में रहते हैं

मम भागिनेयः कृषिविज्ञानं पठति। == मेरा भांजा कृषिविज्ञान पढ़ता है।

आवुत्तः रंगूनतः आसनसोलम् आगतवान्। == जीजाजी रंगून से आसनसोल आए थे।

अतः तं मेलितुं गतवान्। == इसलिये उन्हें मिलने गया था।

मम पुत्री अपि मया सह आसनसोलं गतवती। == मेरी बेटी भी मेरे साथ आसनसोल गई थी।

अधुना मम पुत्री संस्कृतं पठितुम् आगमिष्यति। == अब मेरी बेटी संस्कृत पढ़ने आएगी।

मम पुत्र्यै संस्कृतं रोचते। == मेरी बेटी को संस्कृत अच्छी लगती है

भीमजीभाई …. ओ भीमजीभाई

ओह … सः न श्रृणोति । == ओह … वह नहीं सुनता है ।

कथं श्रोष्यति । == कैसे सुनेगा ।

सः मार्गस्य तस्मिन् पारे अस्ति। == वह रास्ते के उस पार है।

मार्गे बहूनि यानानि सन्ति। == रास्ते में बहुत से वाहन हैं ।

यानानां ध्वनिः भवति। == वाहनों की ध्वनि होती है।

अहं तम् आह्वयामि == मैं उसको बुलाता हूँ।

उच्चै: आह्वयामि। == जोर से बुलाता हूँ।

ध्वनिः ध्वनी ध्वनयः == एक ध्वनि दो ध्वनियाँ बहुत सी ध्वनियाँ

साम्प्रतं तु सर्वत्र ध्वनिप्रदूषणम् अवर्धत। == अब तो सब जगह ध्वनि प्रदूषण बढ़ गया है।

शान्तिः नास्ति। == शान्ति नहीं है।

अस्तु , अहमेव पारं गच्छामि। == ठीक है, मैं ही पार जाता हूँ।

भीमजी भ्रातरं मेलितुम् इच्छामि। == भीमजीभाई को मिलना चाहता हूँ।

पारं गत्वा मिलामि। == पार जाकर मिलता हूँ।

नापितस्य आपणे एका महिला बालकम् आनीतवती। == नाई की दूकान में एक महिला बच्चे को लाई।

भ्रातः ! अहं मम पुत्रम् अत्र उपावेश्य गच्छामि। == भैया ! मैं मेरे बेटे को यहाँ बिठाकर जा रही हूँ।

एतस्य केशान् कर्तयतु। == इसके बाल काट देना।

एक होरा अनन्तरं नेष्यामि। == एक घंटे के बाद ले जाउँगी।

नापितः अवदत्। == नापित बोला।

भगिनि ! एषः बहु चञ्चलतां करोति। == बहनजी ! ये बहुत चंचलता करता है।

विगतवारं केशकर्तने बहु कष्टम् अभवत्। == पिछली बार बाल काटने में बहुत कष्ट हुआ।

शिरं स्थिरं न स्थापयति। == सिर सीधा नहीं रखता है।

माता बालकाय निर्देशं दत्तवती। == माँ ने बालक को निर्देश दिया।

श्रृणु , सरलतया केशकर्तनं कारय । == सुनो , सीधी तरह से बाल कटवाना।

तव विषये आक्षेपं श्रोतुं न इच्छामि। == तुम्हारे बारे में शिकायत नहीं सुनना चाहती हूँ।

अहम् आपणं गच्छामि। == मैं बाजार जा रही हूँ।

एक होरा अनन्तरम् आगमिष्यामि। == एक घण्टे बाद आऊँगी।

एकस्य विवाहसमारोहः चलति। == एक का विवाह समारोह चल रहा है

वरयात्रा निर्गच्छति । == बारात निकल रही है।

वादित्राः वाद्यानि वादयन्ति। == बैंड वाले वाद्य बजा रहे हैं ।

केवलम् एकः एव युवकः नृत्यति। == केवल एक ही युवक नाच रहा है।

वरस्य पिता अवदत्। == वर का पिता बोला

किमर्थं सर्वे न नृत्यन्ति ? == सभी क्यों नहीं नाच रहे हैं ?

मातुल! आगच्छतु । == मामाजी आईये।

मातुलानि ! आगच्छतु। == मामीजी आईये।

मातृस्वसा ! आगच्छतु। == मौसीजी आईये।

भ्रातः ! आगच्छतु। == भैया ! आईये

भ्रातृजाया ! आगच्छतु। == भाभीजी आईये।

आहा , अधुना तु सर्वे नृत्यन्ति।

आहा , अब तो सब नाच रहे हैं।

मम माता विविधप्रकाराणां संधानं निर्माति स्म। == मेरी माँ विविध प्रकार के अचार बनाती थीं

अपक्वाम्रस्य अम्लीयं संधानम् == कच्चे आम का खट्टा अचार

अपक्वाम्रस्य मधुरं संधानम् == कच्चे आम का मीठा अचार।

अपक्वाम्रस्य संमृदम् ( छिन्नकम् )अपि निर्माति स्म। == कच्चे आम का छुन्ना भी बनाती थीं

केचन जनाः श्लेष्मातकस्य संधानं निर्मान्ति। == कुछ लोग लसोड़े का अचार बनाते हैं

मम भगिनी शाकानां संधानं निर्माति। == मेरी जीजी सब्जियों का अचार बनाती हैं।

लशुनस्य अपि संधानं भवति। == लहसुन का भी अचार होता है।

एकदा हिंगोः संधानं खादितवान् अहम् == एक बार मैंने हींग का अचार खाया।

अपक्वे आम्रे हिंगू स्थाप्यते। == कच्ची केरी में हींग डाली जाती है।

सिंधी जनाः पलाण्डोः संधानं निर्मान्ति। == सिंधी लोग प्याज का अचार बनाते हैं

मह्यं संधानं रोचते। == मुझे अचार पसंद है।

सः बहु चिन्तामग्नः अस्ति। == वह बहुत चिन्ता में है।

सः बहु स्थानतः ऋणं स्वीकृतवान्। == उसने बहुत जगहों से ऋण लिया है।

सः चिन्तयति। == वह विचारता है।

कदा ऋणमुक्तः भविष्यामि। == कब ऋण से मुक्त होऊँगा ।

सुरेशाय पञ्चाशत्सहस्र रुप्यकाणि देयानि सन्ति। == सुरेश को पचास हजार देने हैं

विक्रमसिंहाय नवतिसहस्र रुप्यकाणि देयानि सन्ति। == विक्रमसिंह को नब्बे हजार देने हैं ।

वित्तकोषतः अपि एकलक्षं स्वीकृतवान्। == बैंक से एक लाख लिया है।

प्रतिमासं ऋणभागं ददामि। == हरमहिने हप्ता भरता हूँ।

सत्यं वदानि , ऋणं कदापि न स्वीकरणीयम् । == सच कहूँ , ऋण कभी नहीं लेना चाहिये।

धनम् आगच्छति तदा बहु सुखमयं भासते। == धन आता है तब बहुत सुखमय लगता है

यदा प्रत्यर्पणीयं भवति तदा कष्टम् अनुभूयते। == जब लौटाना होता है तब कष्ट अनुभव होता है।

सा मयि कियत् स्निह्यति स्म। == वह मुझे कितना प्यार करती थी।

सा मम विषये सर्वं जानाति स्म। == वह मेरे बारे में सब कुछ जानती थी

अहं कदा उत्तिष्ठामि? == मैं कब उठता हूँ

अहं कदा कार्यालयं गच्छामि? == मैं कब कार्यालय जाता हूँ।

मम मित्राणि कानि सन्ति ? == मेरे मित्र कौन हैं

अहं किं पठामि ? == मैं क्या पढ़ता हूँ

अहं कदा भोजनम् इच्छामि ? == मैं कब भोजन चाहता हूँ

सा मम रुचिं जानाति स्म == वह मेरी रुचि जानती थी

सा मम माता अस्ति == वह मेरी माँ है

अद्य मम मातुः पुण्यतिथिः अस्ति। == आज मेरी अम्माजी की पुण्यतिथि है

मम मातृचरणयोः सादरं प्रणमामि अहम् == मैं माँ के चरणों में सादर नमन करता हूँ।

अहं हरिद्वारं गच्छामि। == मैं हरिद्वार जा रहा हूँ।

कः कः चलितुम् इच्छति ? == कौन कौन चलना चाहता है ?

का का चलितुम् इच्छति ? == कौन कौन चलना चाहती हैं ?

कः कः चलिष्यति ? == कौन कौन चलेगा ?

का का चलिष्यति ? == कौन कौन चलेंगी ?

प्रीतिः – अहं चलिष्यामि । == मैं चलूँगी ।

प्रद्युम्नः – अहं चलिष्यामि == मैं चलूँगा।

प्रियंका चलिष्यति। == प्रियंका चलेगी ।

भार्गवः चलिष्यति। == भार्गव चलेगा।

जगदीशः अपि चलिष्यति। == जगदीश भी चलेगा।

सुमित्रा अपि चलिष्यति। == सुमित्रा भी चलेगी ।

नन्दिनी न चलिष्यति। == नन्दिनी नहीं चलेगी।

नन्दिनी मीनाक्षीपुरं गमिष्यति। == नन्दिनी मीनाक्षीपुर जाएगी।

अस्तु , ये चलिष्यन्ति तेषाम् आरक्षणं कारयामि। == ठीक है , जो चलेंगे उनका आरक्षण करवाता हूँ।

चलन्तु , अद्य कृषिक्षेत्रं चलामः । == चलिये , आज खेत चलते हैं

सः कृषकः == वह किसान है

तेन सह द्वौ बलीवर्दौ स्तः। == उसके साथ दो बैल हैं

द्वौ श्रमिकौ अपि स्तः । == दो श्रमिक भी हैं

एकस्य पार्श्वे खननसाधनम् अस्ति। == एक के पास खोदने का साधन है।

एकस्य पार्श्वे कुद्दालः अस्ति। == एक के पास कुदाल है।

खननसाधनेन सः जलपथं निर्माति। == खोदने के साधन से वह क्यारी बनाता है।

कुद्दालेन सः अपतृणं दूरीकरोति । == कुदाल से वह खरपतवार दूर करता है।

कृषकः बलीवर्दाभ्यां सह बीजवपनं करोति। == किसान बैलों के साथ बीज बोता है।

कृषकः आतपे अपि कार्यं करोति। == किसान धूप में भी काम करता है

कृषकः वर्षाकाले अपि कार्यं करोति। == किसान बरसात में भी काम करता है।

कृषकः शीतकाले अपि कार्यं करोति। == किसान जाड़े में भी काम करता है।

वयं यदा अन्नं खादामः तदा कृषकं न स्मरामः। == जब हम अन्न खाते हैं तब किसान को याद नहीं करते हैं।

भोजनसमये ईश्वरं स्मरन्तु। == भोजन के समय ईश्वर को याद करें।

कृषकम् अपि स्मरन्तु। == किसान को भी याद करिये।

सः /सा जृम्भते । == वह जँभाई लेता / लेती है ।

सः /सा वारं वारं जृम्भते । == वह बार बार जँभाई लेता / लेती है ।

सः रात्रौ शयनं न कृतवान् । == वह रात सोया ही नहीं ।

सा रात्रौ शयनं न कृतवती। == वह रात सोई ही नहीं ।

किमर्थम् ?? == किसलिये ??

अद्य तस्य / तस्याः परिक्षा अस्ति। == आज उसकी परीक्षा है।

आरात्रि: सः / सा पुस्तकं पठितवान् / पठितवती। == सारी रात उसने पुस्तक पढ़ी।

प्रातः त्रिवादने सः / सा शयनं कृतवान् / कृतवती। == सुबह तीन बजे वह सोया / सोई।

पञ्चवादने उत्थितवान् / उत्थितवती। == पाँच बजे उठ गया / उठ गई।

अधुना सः / सा पुनः पठति। == अभी वह फिर से पढ़ रहा / रही है।

अष्टवादने स्नानं करिष्यति। == आठ बजे स्नान करेगा / करेगी।

अनन्तरं विश्वविद्यालयं गमिष्यति। == बाद में विश्वविद्यालय जाएगा / जाएगी।

सः / सा माम् उक्तवान् / उक्तवती। == वह मुझसे बोला / बोली

” चिन्ता मास्तु … परीक्षाखण्डे निद्रां न करिष्यामि।” == चिन्ता मत करिये … परीक्षाखंड में नींद नहीं करूँगा / करूँगी।

सम्यक् उत्तराणि लेखिष्यामि। == अच्छे से उत्तर लिखूँगा / लिखूँगी।

तस्य वामनेत्रं स्फुरति। == उसकी बाईं आँख फड़क रही है।

सः पृच्छति , अद्य किं भविष्यति ? == वह पूछता है , आज क्या होगा ?

ह्यः तस्य दक्षिणनेत्रं स्फुरति स्म। == कल उसकी दाईं आँख फड़क रही थी।

सायंकाले भार्यया सह कलहः अभवत्। == शाम को पत्नी के साथ झगड़ा हो गया।

तर्हि अद्य पुनः किमपि असम्यक् भविष्यति !? == तो आज फिर से कुछ गलत हो जाएगा !?

न , न भविष्यति। == न नहीं होगा ।

रक्तसंचार-कारणात् नेत्रं स्फुरति। == रक्तसंचार के कारण आँख फड़कती है

नेत्रं यदा स्फुरति तदा किमपि असम्यक् भविष्यति इति मिथ्या धारणा। == आँख जब फड़कती है तब कुछ गलत होगा यह गलत धारणा है

नेत्रं स्फुरति चेत् चिन्ता मास्तु। == आँख फड़कती है तो चिंता न करें

अन्धविश्वासेन अलम् == अंधविश्वास न करें ।

प्रियंकायाः पतिः जलं पिबति। == प्रियंका के पति पानी पी रहे हैं

सः शीतकात् जलं निष्कास्य जलं पिबति। == वह फ्रिज से पानी निकाल कर पीता है

प्रियंका रुष्टा भवति। == प्रियंका गुस्से हो जाती है

प्रियंका अवदत् == प्रियंका बोली

” अहम् अद्य घटम् आनेष्यामि ” == मैं आज घड़ा लाऊँगी

प्रियंका घटम् आनेतुम् विपणिं गच्छति। == प्रियंका घड़ा लेने बाजार जाती है

सा घटस्य परीक्षणं करोति। == वह घड़े का परीक्षण करती है।

प्रियंका वदति – ” एषः घटः तु स्यन्दते” == प्रियंका बोली – ” ये घड़ा तो रिस रहा है ”

अपरं ददातु। == दूसरा दीजिये।

सा पुनः परीक्षणं करोति। == वह फिर से जाँचती है।

अपरः घटः न स्यन्दते। == दूसरा घड़ा नहीं रिस रहा है।

सा घटं क्रीणाति। == वह घड़ा खरीदती है।

वृन्दे ! …. हे वृन्दे ….. !

वृन्दे ! तव प्रकोष्ठे व्यजनं चलति वा ? == वृन्दा ! तुम्हारे कमरे में पंखा चल रहा है क्या ?

वृन्दा – आम् अम्ब ! == हाँ माँ !

माता – तर्हि निर्वापय , == तो बन्द कर दो ,

वृन्दा – किम् अभवत् ? == क्या हुआ ?

माता – पूर्वं व्यजनं निर्वापय == पहले पंखा बन्द करो

माता – नीरज ! ….. नीरज ….

तव प्रकोष्ठे व्यजनं चलति वा ? == तुम्हारे कमरे में पंखा चल रहा है क्या ?

नीरजः – न अम्ब !

माता – बहु शोभनम् । == बहुत अच्छा

त्वं तु विद्युतं संरक्षसि == तुम तो बिजली बचाते हो।

नीरजः – किम् अभवत् अम्ब ? == क्या हुआ माँ ?

माता – पश्य , सः कपोतः == देखो , वो कबूतर

प्रकोष्ठे डयते == कमरे में उड़ रहा है।

व्यजनं चलति चेत् कपोतस्य पक्षौ भग्नौ भविष्यतः। == पंखा चलता है तो कबूतर के पंख टूट जाएँगे।

वृन्दा – अहं तं बहिः निष्कासयामि। == मैं उसे बाहर निकालती हूँ।

भार्या – अद्य किमर्थं न लिखति ? == आज क्यों नहीं लिख रहे हो ?

अहम् – ” किं लिखानि ” इति चिन्तयामि। == ” क्या लिखूँ ” ये सोच रहा हूँ।

भार्या – चिन्तयतु , यद् रोचते तद् लिखतु। == सोचिये , जो अच्छा लगे वो लिख दीजिये।

अहम् – किं करवाणि ? अद्य विचाराः न जायन्ते। == क्या करूँ ? आज विचार ही उत्पन्न नहीं हो रहे हैं ।

भार्या – तर्हि गृहकार्ये मम साहाय्यं करोतु। == तो फिर घर के काम में मुझे सहयोग करिये।

अहम् – ओ … चिन्तनम् आगतम् …. आगतम् । == ओ …. विचार आ गया … आ गया

लिखामि अहम् । == मैं लिखता हूँ ।

शीघ्रमेव लिखामि। == जल्दी से लिखता हूँ।

एषा मम भार्या अस्ति == ये मेरी पत्नी है ।

एषा मत् (मत्तः) बहुविधानि कार्याणि कारयति। == ये मुझसे बहुत प्रकार के काम करवाती है।

एतद् वाक्यं पठित्वा सा रुष्टा जाता । == ये वाक्य पढ़ कर वो रूठ गई है।

अधुना अपि रुष्टा अस्ति। == अभी भी रूठी हुई है।

सः गृहे नास्ति। == वह घर में नहीं है।

तस्य गृहे कोsपि नास्ति। == उसके घर कोई नहीं है।

प्रातःकाले एव सर्वेजनाः कारयानेन गतवन्तः। == सुबह ही सभी जन कार से चले गए।

विभायाः गृहे यज्ञः अस्ति। == विभा के घर में हवन है।

सः अपि यज्ञं करिष्यति। == वह भी यज्ञ करेगा।

भार्यया सह यज्ञं करिष्यति। == पत्नी के साथ यज्ञ करेगा

यज्ञस्य अनन्तरं तस्य पुत्री भजनं गास्यति। == यज्ञ के बाद उसकी बेटी भजन गाएगी।

तस्य पुत्री बहु मधुरं गायति। == उसकी बेटी बहुत मधुर गाती है।

तदनन्तरं शास्त्रीमहोदयः वेदव्याख्यानं करिष्यति। == उसके बाद शास्त्री जी वेद व्याख्यान करेंगे।

सर्वे व्याख्यानं श्रोष्यन्ति। == सभी व्याख्यान सुनेंगे।

दशवादने सर्वे गृहं प्रत्यागमिष्यन्ति। == दस बजे सभी घर वापस आएँगे।

सः बहु हासयति। == वह बहुत हँसाता है

यदा मिलति तदा परिहासं करोति। == जब मिलता है तब मजाक करता है।

अकारणमपि हासयति। == कारण बिना भी हँसाता है

तस्य सम्वादशैली हास्यसम्पन्ना अस्ति। == उसकी बात करने की शैली हँसी से भरी है।

यथा == जैसे

अहं शीघ्रमेव गृहं गच्छामि == मैं जल्दी जाता हूँ

तदा सः वदति … == तब वह बोलता है …

किमर्थं भार्यायाः बिभेति ? == क्यों पत्नी से डरते हो ?

किमपि न खादामि तदा सः वदति … == कुछ भी नहीं खाता हूँ तब बोलता है …

किं भार्या निषेधितवती वा ? == क्या पत्नी ने मना किया है ?

अधिकं खादामि तदा वदति … == अधिक खाता हूँ तब बोलता है …

अहं भार्यां दूरवाणीं करोमि == मैं तुम्हारी पत्नी को फोन करता हूँ

सः सर्वै: सह तथैव वदति। == वह सबके साथ ऐसे ही बोलता है

सर्वे तस्य स्वभावं जानन्ति। == सब उसका स्वभाव जानते हैं

सर्वे बहु हसन्ति। == सब बहुत हँसते हैं

त्वमेव जानासि मम व्याधिम् == तुम ही मेरी व्याधि जानते हो।

कियत् संघर्षं करोमि अहम् == मैं कितना संघर्ष करता हूँ

मम त्वयि विश्वासः अस्ति। == मेरा तुम पर विश्वास है

मम व्याधिः समाप्ता भविष्यति एव। == मेरी व्याधि समाप्त होगी ही ।

कष्टं तु अस्ति एव == कष्ट तो है ही ।

असह्यं कष्टम् अस्ति == असह्य कष्ट है

तथापि निर्वहामि अहम् == फिर भी झेल रहा हूँ।

त्वमेव मम त्राता असि। == तुम ही मेरे तारनहार हो।

तव कारणाद् एव न रोदिमि। == तुम्हारे कारण ही नहीं रोता हूँ।

त्वं सर्वदा मया सह असि। == तुम हमेशा मेरे साथ हो ।

तव ध्यानं कृत्वा आनन्दं प्राप्नोमि। == तुम्हारा ध्यान करके आनंद पाता हूँ।

उपरि लिखितानि वाक्यानि एकः उपासकः प्रार्थनायां वदति। == ऊपर लिखे वाक्य एक उपासक प्रार्थना में बोलता है।

सः / सा प्रेरयति । == वह प्रेरित करता / करती है।

सः / सा किं कर्तुं प्रेरयति ? == वह क्या करने के लिये प्रेरित कर रहा / रही है ?

सः / सा वृक्षारोपणं कर्तुं प्रेरयति। == वह वृक्षारोपण करने के लिये प्रेरित कर रहा / रही है।

आगामिनि वर्षाऋतौ वृक्षारोपणं कुर्वन्तु । == आगामि वर्षा ऋतु में वृक्षारोपण करिये।

भारत-विकास-परिषदा निःशुल्कमेव वृक्षवितरणं करिष्यते। == भारत विकास परिषद द्वारा निःशुल्क वृक्ष वितरण किया जाएगा।

यः कोsपि वृक्षम् इच्छति ( वृक्षान् इच्छति) == जो कोई भी पेड़ चाहता है ( बहुत से पेड़ चाहता है )

सः पूर्वमेव सूचयेत्। == वह पहले ही सूचित करे ।

गृहस्य पार्श्वे वृक्षम् अवश्यमेव रोपयन्तु। == घर के पास वृक्ष अवश्य लगाएँ।

प्राची – अहम् एकं वृक्षम् इच्छामि। == मैं एक वृक्ष चाहती हूँ ।

धीरजः – अहं द्वौ वृक्षौ इच्छामि। == मैं दो वृक्ष चाहता हूँ।

शान्तला – अहं चतुरः वृक्षान् इच्छामि। == मैं चार वृक्ष चाहती हूँ।

सः नाविकः अस्ति। == वह नाविक है।

सः नौकां चालयति। == वह नौका चलाता है।

सः नद्यां नौकां चालयति। == वह नदी में नौका चलाता है।

सः केनिपातेन नौकां चालयति। == वह चप्पू ( पतवार ) से नौका चलाता है

नद्यां यदा जलं भवति तदा सः नौकां चालयति। == नदी में जब पानी होता है तब वह नौका चलाता है।

नाव्यायां नद्यां सः नौकां चालयति। == नाव चलाने लायक नदी में वह नाव चलाता है।

सुप्रतरायां नद्यां सः नौकां चालयति। == अच्छे से पार हो सके ऐसी नदी में वह नौका चलाता है।

जलपूर्णा नदी सुप्रतरा भवति == जल से भरी नदी पार लगाने वाली होती है।

नौकायां जनाः यात्रां कुर्वन्ति। == नौका में लोग यात्रा करते हैं

नौयात्रिणः नौयात्रायाः आनन्दं लभन्ते। == यात्री नौका यात्रा का आनंद पाते हैं।

कृषकः – मम ग्रामस्य तड़ागे जलं नास्ति। == मेरे गाँव के तालाब में पानी नहीं है

मम ग्रामस्य पशवः अन्यत्र गत्वा जलं पिबन्ति । == मेरे गाँव के पशु और कहीं जाकर पानी पीते हैं

ग्रामस्य जनाः अपि नलकूपात् जलं निष्कासयन्ति। == गाँव के लोग भी ट्यूबवेल से पानी निकालते हैं

वर्षायाः प्रतीक्षां कुर्मः । == वर्षा की प्रतीक्षा कर रहे हैं

कदाचित् आगामिनि मासे वर्षा भवेत्। == शायद अगले महीने वर्षा हो जाए।

वर्षा बहु आवश्यकी अस्ति। == बरसात बहुत आवश्यक है।

अधुना भूमिः बहु ऊष्णा अस्ति। == अभी भूमि बहुत गरम है।

प्रथमवर्षायां भूम्याः ऊष्णता समाप्ता भविष्यति। == पहली वर्षा में भूमि की ऊष्णता समाप्त होगी।

तदनन्तरं बीजानि वप्स्यामि। == उसके बाद बीज बोउँगा ।

तदनन्तरं सर्वत्र हरीतिमा भविष्यति। == उसके बाद सब जगह हरियाली हो जाएगी।

सायंकाले आपणिकः सेवकं वदति। == शाम को दुकानदार अपने सेवक से कहता है

स्थापय … धनं मम स्यूते स्थापय … == रखो …. धन मेरे थैले में रख दो …

नाणकानि पृथक् स्थापय … == सिक्के अलग रखो ….

रूप्यकाणि पृथक् स्थापय … == रुपये अलग रखो …

सेवकः अवदत् == सेवक बोला

सेवकः – धनाकर्षणयन्त्रेण अपि धनम् आगतम् । == स्वाइप से भी धन आया

तद् कुत्र स्थापयामि । == वो कहाँ रखूँ ।

आपणिकः – ओ मूर्ख ! तद् धनं तु साक्षात् वित्तकोषं गच्छति। == ओ मूर्ख ! वो धन तो सीधे बैंक में जाता है ।

मम लेखायां सञ्चितं भवति । == मेरे खाते में जमा हो जाता है

सेवकः – ओ … एवं वा ?? == ओ … ऐसा क्या ??

अधुना अवगतम् । == अब समझा

सा सर्वान् दूरवाणीं करोति। == वह सबको फोन करती है

राजेश ! किमर्थं न आगतवान् ? == राजेश ! क्यों नहीं आए ?

दीप्ति ! किमर्थं न आगतवती ? == दीप्ति ! क्यों नहीं आईं ?

जानाति खलु ? अद्य रविवासरः … == जानते हो न ? / जानती हो न ? आज रविवार है ….

अद्य समाजभवने यज्ञः अस्ति। == आज समाज के भवन में यज्ञ है ।

अन्यत्र तु समये प्राप्नोति। == अन्य जगहों पर तो समय से पहुँचते हो ।

शीघ्रमेव आगच्छन्तु सर्वे। == सब जल्दी आ जाएँ

राजेशः – आम् आगच्छामि। == हाँ आता हूँ।

दीप्ति: – अहमपि आगच्छामि। == मैं भी आती हूँ ।

बेला – अहं मार्गे अस्मि , प्राप्नोमि। == मैं रास्ते में हूँ , पहुँचती हूँ।

केयूरः – मात्रा सह आगच्छामि। == माँ के साथ आता हूँ।

शिलालेखं पठामि।

पुरातनं नगरं धोरावीरां पश्यामि। == पुरातन नगरी धोरावीर देख रहा हूँ

तदानीम् अपि जनाः सुशिक्षिताः आसन्। == तब भी लोग सुशिक्षित थे

तदानीम् अपि जनाः सुसभ्याः आसन्। == तब भी लोग सुसभ्य थे

तदानीम् अपि सर्वत्र सुव्यवस्था आसीत् == तब भी सर्वत्र सुव्यवस्था थी

सुशासनम् आसीत्। == सुशासन था

सर्वेषां पार्श्वे धनम् अपि आसीत्। == सभी के पास धन भी था

सर्वे मिलित्वा निवसन्ति स्म। == सभी मिलजुल कर रहते थे

सर्वे स्वावलम्बिनः आसन्। == सभी स्वावलंबी थे

विदेशतः वस्तूनि न आनयन्ति स्म। == विदेश से वस्तुएं लाते नहीं थे

स्वदेशीनां वस्तूनाम् उपयोगं कुर्वन्ति स्म। == स्वदेशी वस्तुओं का ही उपयोग करते थे

तेषां भाषा अपि संस्कृतभाषा आसीत् । == उनकी भाषा भी संस्कृत थी

कृपया सर्वे चिन्तयन्तु । == कृपया सभी सोचें

बालिका मात्रा सह अस्ति। == बच्ची माँ के साथ है।

सा माता शाकआपणे अस्ति। == वह माँ सब्जी मण्डी में है।

बालिका अपि शाकआपणे अस्ति। == बच्ची भी सब्जी मण्डी में है।

बालिका सद्यः एव मुखं गोपायति। == बच्ची अचानक अपना मुँह छुपाती है।

बालिका मातुः शाटिकायां मुखं गोपयति। == बच्ची माँ की साड़ी में मुँह छुपाती है।

माता पृच्छति – ” किम् अभवत् ?” == माँ पूछती है – ” क्या हुआ ?”

बालिका किमपि न वदति। == बच्ची कुछ नहीं बोलती है।

माता पुनः पृच्छति – ” किम् अभवत् ?” == माँ फिर से पूछती है – ” क्या हुआ ?”

बालिका वदति – मम शिक्षिका … == बच्ची बोलती है – मेरी शिक्षिका ….

माता – कुत्र अस्ति तव शिक्षिका ? == कहाँ है तुम्हारी शिक्षिका ?

बालिका अँगुल्या दर्शयति। == बच्ची उँगली से दिखाती है।

माता – तर्हि किमर्थं लज्जसे । == तो शर्मा क्यों रही हो ।

आगच्छ , मिलावः == आओ मिलते हैं।

सा अपि शाकं क्रीणाति। == वह भी सब्जी खरीद रही है।

अहं तं न जानामि। ( पुंलिङ्ग ) == मैं उसे नहीं जानता हूँ

अहं तां न जानामि। ( स्त्रीलिङ्ग) == मैं उसे नहीं जानता हूँ

सः कः ? / सा का ? == वह कौन है ?

भवान् जानाति वा ? ( पुंलिङ्ग ) == आप जानते हैं क्या ?

भवती जानाति वा ? ( स्त्रीलिङ्ग) == आप जानती हैं क्या ?

न , अहं न जानामि। == नहीं , मैं नहीं जानता / जानती हूँ।

आम् , अहं जानामि । == हाँ , मैं जानता हूँ / जानती हूँ।

सः संस्कृत-शिक्षकः ।

सा संस्कृत-शिक्षिका

सः साधु: अस्ति।

सा साध्वी अस्ति।

सः पशुपालकः / सा पशुपालिका

सः गायकः / सा गायिका

सः कृष्णस्य पिता अस्ति।

सा कृष्णस्य माता अस्ति।

तं दृष्ट्वा कुक्कुराः सचेताः भवन्ति। == उसको देखकर कुत्ते सचेत हो जाते हैं।

सर्वे कुक्कुराः तं प्रति चलन्ति। == सभी कुत्ते उसकी ओर चलते हैं।

चलन्ति न धावन्ति। == चलते हैं , दौड़ते नहीं हैं ।

सः समीपम् आगच्छति। == वह पास आता है ।

सर्वे कुक्कुराः तं परितः उपविशन्ति। == सभी कुत्ते उसके चारों ओर बैठ जाते हैं।

सः सर्वेभ्यः कुक्कुरेभ्यः रोटिकां ददाति। == वह सभी कुत्तों को रोटी देता है।

कोsपि कुक्कुरः न बुक्कति। == कोई भी कुत्ता भौंकता नहीं है।

यः कुक्कुरः बुक्कति तस्मै रोटिका न ददाति। == जो कुत्ता भौंकता है उसे वह रोटी नहीं देता है।

सः सज्जनः प्रतिप्रातः भ्रमणार्थम् अत्र आगच्छति। == वो सज्जन हर सुबह यहाँ घूमने आता है।

तेन सह रोटिकाः आनयति। == उसके साथ रोटियाँ लाता है।

कुक्कुराः तं दृष्ट्वा पुच्छं दोलायन्ते। == कुत्ते उसको देखकर पूँछ हिलाते हैं।

सः सुदर्शनः अस्ति।

सुदर्शनस्य भागिनेयः तस्य गृहम् आगतवान् अस्ति।

भागिनेयः मोडासातः आगतवान् ।

भागिनेयः तृतीयकक्षायां पठति।

ग्रीष्मावकाशे भागिनेयः मातुलस्य गृहम् आगतवान्।

सः माम् अमिलत् ( मिलितवान् )

अहं तस्य नाम पृष्टवान् ।

” तव नाम किम् ? ”

सः बालकः उक्तवान्

” सर्वे मां लाला वदन्ति । ”

” विद्यालये मम नाम लोकेशः अस्ति।”

तदानीमेव सुदर्शनः तम् आह्वयति

लाला ….. लाले त्वं कुत्र असि ?

तदा सः बालकः पुनः वदति

“पश्यतु … मम मतुलः अपि मां लाला नाम्ना आह्वयति। ”

सः लोकयानस्य नामफलकं पश्यति। == वह बस के नाम प्लेट को देखता है।

सः लोकयानस्य नामफलकं पठति। == वह बस की नाम प्लेट पढ़ता है

एषा का भाषा ? == ये कौनसी भाषा है ?

कस्यां भाषायां लिखितम् अस्ति ? == किस भाषा में लिखा है ?

ओह …. तेलगुभाषायां लिखितम् अस्ति। == ओह …. तेलगु भाषा में लिखा है।

यानं कुत्र गच्छति ? == वाहन कहाँ जा रहा है ?

सः वारं वारं पृच्छति। == वह बार बार पूछता है।

कोsपि उत्तरं न ददाति। == कोई भी उत्तर नहीं देता है।

तदानीमेव यानचालकः आगच्छति। == उसी समय वाहनचालक आता है

उच्चै: वदति। == जोर से बोलता है।

” विजयवाड़ा ….. विजयवाड़ा …..”

सः जनः उक्तवान् – ” आम् अहं विजयवाड़ां गन्तुम् इच्छामि। == वह व्यक्ति बोला – ” हाँ मैं विजयवाड़ा जाना चाहता हूँ।

सः जनः याने उपविशति। == वह व्यक्ति वाहन में बैठता है।

सः गीतं श्रृणोति।

सः सर्वदा गीतानि श्रृणोति।

सः सर्वदा आँग्ल गीतानि श्रृणोति।

सः बहु उच्चै: गीतानि श्रृणोति।

भोजनसमये अपि गीतानि श्रृणोति।

जनाः आगत्य निवेदयन्ति।

तथापि सः न मन्यते।

जनाः तस्य गृहस्य पार्श्वे कोलाहलं कुर्वन्ति।

तदा सः ध्वनिं मन्दां करोति।

अद्य एका विमतिः अभवत् । == आज एक गैरसमझ ( मिसअंडरस्टैंडिंग) हो गई।

सः हसति स्म == वह हँस रहा था।

अहं चिन्तितवान् मयि हसति। == मैंने सोचा मुझपर हँस रहा है।

सः आहूतवान्। == उसने बुलाया ।

अहं चिन्तितवान् माम् आह्वयति। == मैंने सोचा मुझे बुला रहा है।

सः पृष्टवान् – ” कथम् अस्ति ?” == उसने पूछा – कैसे हो ?

अहम् उक्तवान् – कुशली अस्मि। == मैंने कहा – कुशल हूँ।

वस्तुतः सः वितारेण वार्तालापं करोति स्म। == वास्तव में वह ब्लुटूथ से बात कर रहा था।

अहं तस्य वितारं न दृष्टवान्। == मैंने उसका ब्लुटूथ नहीं देखा था

अतएव मम विमतिः अभवत् । == इसलिये मुझे नासमझी हो गई।

यदाकदा विमतिः भवति == कभी कभी नासमझ हो जाती है ।

ओह … सार्ध अष्टवादनं जातम्। == ओह … साढ़े आठ बज गए

अधुना अपि स्नानं न कृतम् == अभी तक स्नान नहीं किया

प्रौञ्छवस्त्रं कुत्र अस्ति ? == तौलिया कहाँ है ?

फेनकं कुत्र अस्ति ? == साबुन कहाँ है ?

द्रोणी अपि रिक्ता अस्ति। == बाल्टी भी खाली है।

जलं न पूरितम् । == पानी नहीं भरा है।

न … न … अद्य स्नानगृहे न गास्यामि। == नहीं .. आज स्नानघर में नहीं गाऊँगा।

हो..हो … शीघ्रं शीघ्रं जलम् आगच्छ == हो हो जल्दी जल्दी पानी आओ

मां स्नानं कारय == मुझे स्नान करा दो

ओ जलदेवता ! ओ जलदेवता !

अभवत् .. स्नानम् … अभवत् । == हो गया स्नान हो गया ।

केशतैलं कुत्र ? == केशतेल कहाँ है ?

कङ्कतं कुत्र अस्ति ? == कंघा कहाँ है ?

आम् … अहं सिद्ध: । == हाँ … मैं तैयार हो गया।

सः मां निवेदयति। == वह मुझसे निवेदन करता है।

अत्र हस्ताक्षरं करोतु। == यहाँ हस्ताक्षर करिये।

अहं हस्ताक्षरं करोमि। == मैं हस्ताक्षर करता हूँ ।

सः मम हस्ताक्षरं पश्यति। == वह मेरे हस्ताक्षर देखता है।

कस्यां भाषायाम् ( लिप्याम् ) अस्ति ? == किस भाषा में ( लिपि में ) है ?

अहम् – देवनागरी-लिप्याम् अस्ति। == देवनागरी लिपि में है।

सः – देवनागर्यां हस्ताक्षरं करोति। == देवनागरी में हस्ताक्षर करते हैं

अहम् – आं , हस्ताक्षरं तु मम निधिः । == हाँ , हस्ताक्षर तो मेरी निधि है ।

स्वभाषायामेव हस्ताक्षरं करणीयम् । == अपनी भाषा में ही हस्ताक्षर करने चाहिये।

कदापि अन्यस्यां भाषायां हस्ताक्षरं मा करोतु। == कभी भी अन्य भाषा में हस्ताक्षर न करिये।

स्वभाषायै आदरं ददातु। == अपनी भाषा को आदर दीजिये।

सः स्वामी अक्षयानन्दः अस्ति। == वह स्वामी अक्षयानन्द हैं।

सः उत्तरकाश्यां निवसति। == वो उत्तरकाशी में रहते हैं ।

गङ्गानद्याः तटे तेषाम् आश्रमः अस्ति। == गङ्गा नदी के तट पर उनका आश्रम है।

सन्यासात् पूर्वं तस्य नाम चन्द्रभूषण शास्त्री आसीत्। == सन्यास से पहले उनका नाम चंद्रभूषण शास्त्री था।

सः सर्वदा सर्वत्र संस्कृतभाषायाम् एव वदति। == वह हमेशा सब जगह संस्कृत में ही बात करते हैं।

सः सर्वै: सह संस्कृतभाषायाम् एव वदति। == वह सबके साथ संस्कृत में ही बात करते हैं।

विंशतिः वर्षेभ्यः पूर्वं सः मम गृहम् आगतवान् । == बीस वर्ष पहले वे मेरे घर आए थे।

संस्कृते सम्भाषणं कर्तुं मां प्रेरितवान् आसीत्। == संस्कृत में बातचीत करने के लिये मुझे प्रेरित किया था।

तेन सह अनेकवारं वार्तालापः भवति। == उनके साथ अनेक बार बात होती है।

ह्यः एव दूरवाण्या वार्तालापः जातः। == कल ही फोन से बात हुई।

सः मह्यम् आशीर्वादम् अयच्छत्। == उन्होंने मुझे आशीर्वाद दिया।

सः संकल्पं करोति।

अद्य आरभ्य अहं संस्कृत-भाषायां वदिष्यामि।

त्रुटि: भवति चेत् चिन्तां न करिष्यामि।

अहं सरलं वदिष्यामि।

गृहे वदिष्यामि

आपणे वदिष्यामि ।

मन्दिरे वदिष्यामि।

उद्याने वदिष्यामि।

प्रातः वदिष्यामि ।

सायं वदिष्यामि ।

कोsपि हसति तथापि वदिष्यामि।

संस्कृते एव वदिष्यामि।

सा पूजा अस्ति । == वह पूजा है

पूजा संस्कृत छात्रा अस्ति । == पूजा संस्कृत छात्रा है

सा संस्कृतवर्गम् आगच्छति। == वह संस्कृत वर्ग में आती है।

सा हरीन्द्रः अस्ति == वह हरीन्द्र है

सः अपि संस्कृतवर्गम् आगच्छति। == वह भी संस्कृत वर्ग में आता है

सः पुस्तकम् आनयति == वह पुस्तक लाता है

सः मननः अस्ति। == वह मनन है

मननः पूर्वं श्रृणोति। == मनन पहले सुनता है

अनन्तरं मननः वदति। == बाद में मनन बोलता है।

मननः सम्यक् अभ्यासं करोति। == मनन अच्छे से अभ्यास करता है।

सः जलं पिबति।

सः ऊष्णं जलं पिबति।

सः प्रातःकाले ऊष्णं जलं पिबति।

मध्याह्ने सः शीतलं जलं पिबति।

सः घटस्य जलं पिबति।

सा फलं खादति।

सा आम्रफलं खादति।

आम्रफलं मधुरम् अस्ति ।

सा स्वादुफलम् अपि खादति।

सा कदलीफलं न खादति।

सा केवलं फलं खादति।

पिता पुत्राय आशीर्वादं ददाति।

तेजस्वी भव

यशस्वी भव

पिता किमर्थम् आशीर्वादं ददाति ?

यतोहि पुत्रः उच्चशिक्षार्थं गच्छति।

पुत्रः उच्चशिक्षार्थं कुत्र गच्छति ?

पुत्रः उच्चशिक्षार्थं मणिपालं गच्छति।

पिता पुत्राय शिक्षां ददाति।

कदापि व्यसनं मा कुरु ।

समयस्य सदुपयोगं कुरु ।

धनस्य अपव्ययं कदापि मा कुरु।

प्रातः शीघ्रमेव उत्तिष्ठ ( उत्थातव्यम् )

रात्रौ अधिकं जागरणं न करणीयम् ।

श्वः केतनः भोपालं गमिष्यति।

केतनः तत्र किं करिष्यति ?

केतनः भोपाले व्याख्यानं दास्यति।

केतनः कस्मिन् विषये व्याख्यानं दास्यति ?

केतनः स्वच्छतायाः विषये व्याख्यानं दास्यति।

सः किं वदिष्यति ?

सः स्वच्छतायाः महत्वं वदिष्यति ।

सर्वे किं करिष्यन्ति ?

सर्वे जनाः तस्य व्याख्यानं श्रोष्यन्ति।

न केवलं श्रोष्यन्ति अपितु पालनम् अपि करिष्यन्ति।

सर्वे जनाः स्वच्छताम् इच्छन्ति।

कदा – कब ?

कदा पर्यन्तम् – कब तक ?

सः कदा गृहं गमिष्यति ?

विपुलः कदा धनं दास्यति ?

नीति: कदा गीतं गास्यति ?

विवेकः कदा वृक्षारोपणं करिष्यति ?

चिकित्सकः कदा आगमिष्यति ?

वर्षा कदा भविष्यति ?

वर्गः कदा पर्यन्तं चलिष्यति ?

भवान् कदा पर्यन्तं हसिष्यति ?

भवती कदा पर्यन्तं कार्यं करिष्यति ?

सः बालकः कदा पर्यन्तं रोदिष्यति ?

संजयः – समाचारपत्रं पठामि ।

विजयः – किमर्थं समाचारपत्रं पठति।

संजयः – अहं तु प्रतिदिनं पठामि।

विजयः – नैव अहं न पठामि।

संजयः – किमर्थं न पठति भवान् ?

विजयः – समाचारपत्रं पठित्वा मम मनः खिन्नं भवति ।

संजयः – मम तु ज्ञानं वर्धते ।

विजयः – भवतः ज्ञानं वर्धते , मम तु अवसादः वर्धते।

केवलं हिंसायाः , दुराचारस्य च वार्ताः भवन्ति।

संजयः – अहं तु लेखान् एव पठामि अतः ज्ञानं वर्धते।

मम पुत्रः श्वः देहलीतः चलिष्यति।

सः रेलयानेन यात्रां करिष्यति।

तेन सः मम आवुत्तः अपि प्रस्थानं करिष्यति।

मम आवुत्तः मम पुत्रस्य कृते पाथेयम् आनेष्यति।

मार्गे मम पुत्रः भोजनं करिष्यति।

मम आवुत्तः अपि भोजनं करिष्यति।

अधुनैव सूचना प्राप्ता ।

रेलयानं विलम्बेन चलति ।

अतः तौ द्वौ विलम्बेन आगमिष्यतः ।

पुत्रः विलम्बेन आगमिष्यति।

आवुत्तः अपि विलम्बेन आगमिष्यति।

( अवुत्तः == जीजाजी )

भवतः चिन्तनं सम्यक् अस्ति ।

भवत्या निर्मितं भोजनं सम्यक् अस्ति ।

तस्य स्वास्थ्यं सम्यक् नास्ति।

तस्मिन् नगरे वातावरणं सम्यक् नास्ति।

गतवर्षे सम्यक् वर्षा न अभवत् ।

कुमारस्वामी सम्यक् कार्यं न करोति।

तद् जलं सम्यक् नास्ति , मा पिबतु।

तस्य मनोवृत्तिः सम्यक् नास्ति।

सः शीघ्रं शीघ्रं स्नानं कृतवान् , सम्यक् स्नानं न कृतवान्।

सः औषधं खादति चेत् सम्यक् भविष्यति।

सः बालीद्वीपं गतवान् ।

सः परिवारजनैः सह बालीद्वीपं गतवान् ।

बालीद्वीपस्य संस्कृतिं दृष्टवान् ।

बालीद्वीपे अनेकानि मन्दिराणि सन्ति।

तत्र जनाः यज्ञं कुर्वन्ति।

यदा मार्गे कोsपि मिलति तदा ते “ओं स्वस्तिः” इति वदन्ति।

बालीद्वीपे बहु हरीतिमा अस्ति।

औषधीनां वृक्षाः सन्ति ।

तत्रत्या संस्कृतिः भारतसदृशी अस्ति।

केवलं तत्र भाषाभेदः एव अस्ति।

भारतात् अनेके जनाः बालीद्वीपं गच्छन्ति।

मार्गम् उभयतः वृक्षाः सन्ति।

वृक्षेषु खगाः निवसन्ति।

वृक्षेषु चिक्रोडाः अपि निवसन्ति।

चिक्रोडाः इतः धावन्ति।

चिक्रोडाः ततः धावन्ति।

चिक्रोडाः अत्र धावन्ति।

क्रोडाः तत्र धावन्ति।

चिक्रोडाः उपरि गच्छन्ति।

चिक्रोडाः अधः आगच्छन्ति।

चिक्रोडाः वेगेन धावन्ति।

चिक्रोडाः मन्दं न धावन्ति।

यदा अन्नं मिलति तदा तिष्ठन्ति।

पुच्छम् उपरि कृत्वा धावन्ति।

चिक्रोडाः फलानि खादन्ति।

चिक्रोडाः तृणं खादन्ति।

( चिक्रोडाः == गिलहरियाँ )

सः माम् आह्वयति । == वह मुझे बुलाता है ।

सः उच्चै: आह्वयति == वह जोर से बुलाता है।

अहं स्थितवान् ( अतिष्ठम् ) == मैं रुक गया ।

तस्य पार्श्वम् अहं गतवान्। == उसके पास मैं गया।

सः मह्यम् एकं स्यूतं दत्तवान्। == उसने मुझे एक थैला दिया।

सः अवदत्। == वह बोला

गतदिने भवान् मम आपणे विस्मृतवान्। == कल आप मेरी दूकान पर भूल गए थे।

स्यूते भवतः कार्यालयस्य लेख्यपत्राणि सन्ति। == थैले में आपके कार्यालय के डॉक्यूमेंट हैं।

ओह , अहं तदेव अन्वेषयामि स्म। == ओह , मैं वही खोज रहा था।

अहं तं ” धन्यवादः ” इति उक्तवान्। == मैंने उसे ” धन्यवाद ” कहा ।

तेजसः वस्त्रापणं गच्छति। == तेजस कपड़े की दूकान जाता है।

आपणिकं वदति। == दूकानदार को बोलता है ।

मम पुत्र्याः कृते सुन्दरं चोलां ददातु। == मेरी बेटी के लिये अच्छी फ्रॉक दीजिये।

आपणिकः पृच्छति। == दुकानदार पूछता है।

भवतः पुत्री कति वर्षीया अस्ति ? == आपकी बेटी कितने साल की है ?

तेजसः उत्तरं ददाति। == तेजस उत्तर देता है ।

मम पुत्री द्विवर्षीया अस्ति। == मेरी बेटी दो वर्ष की है।

तेजसः तस्याः सेविकाम् आह्वयति। == तेजस उसकी नौकरानी को बुलाता है।

सेविके ! पुत्रीम् अन्तः आनयतु। == सेविका ! बेटी को अंदर लाओ।

पश्यतु , एषा अस्ति मम पुत्री। == देखिये , ये है मेरी बेटी।

आपणिकः वदति। == दुकानदार बोलता है।

एषा तु भवतः सेविकायाः पुत्री अस्ति। == यह तो आपकी नौकरानी की बेटी है।

तेजसः – आम् , अद्य एतस्याः जन्मदिनम् अस्ति। == हाँ , आज इसका जन्मदिन है।

एतस्याः कृते चोलां ददातु । == इसके लिये फ्रॉक दीजिये।

सः न निद्राति। == वह नहीं सोता है

तारकान् पश्यति। == तारों को देखता है।

तारकान् गणयति। == तारों को गिनता है।

कुक्कुराणां रवं श्रृणोति। == कुत्तों की आवाज सुनता है

अत्र तत्र भ्रमति। == यहाँ वहाँ घूमता है।

निद्रा न आगच्छति। == नींद नहीं आती है।

सः उत्तिष्ठति। == वह उठता है।

विद्युतं ज्वालयति। == बिजली जलाता है।

सः पुस्तकं पठति। == वह पुस्तक पढ़ता है।

तथापि निद्रा न आगच्छति। == फिर भी नींद नहीं आती है।

सः रात्रौ द्विवादने स्नानं करोति। == वह रात में दो बजे स्नान करता है।

आगत्य भूमौ उपविशति। == आकर भूमि पर बैठ जाता है।

अनन्तरं सः शवासनं करोति। == बाद में वह शवासन करता है।

रात्रौ सार्ध त्रिवादने तं निद्रा आगच्छति। == रात साढ़े तीन बजे उसे नींद आती है।

बालकाय आम्रफलं रोचते == बच्चे को आम पसंद है।

बालिकायै आम्रफलं रोचते == बच्ची को आम पसंद है।

बालकाः स्वादेन अधिकं खादन्ति। == बच्चे स्वाद से अधिक खा लेते हैं

आम्रफलं अधिकं खादन्ति तर्हि पित्तं वर्धते । == आम अधिक खाते हैं तो पित्त बढ़ता है।

बालकस्य मुखे पिटकानि जातानि। == बच्चे के मुँह पर फुंसियाँ हो गई हैं।

सः बालकः रोदिति। == वह बच्चा रो रहा है।

अधुना माता बालकाय आम्रफलं न ददाति। == अब माँ बच्चे को आम नहीं देती है।

माता स्वयमपि आम्रफलं न खादति। == माँ स्वयं भी आम नहीं खाती है।

अधुना सा तरंबूजम् आनयति। == अब वो तरबूज लाती है।

बालकः तरंबूजं खादति। == बालक तरबूज खाता है।

माता अपि खादति। == माँ भी खाती है।

छात्रः – पुनः पुनः तदेव पाठयति भवान् । == फिर फिर वही पढ़ाते हैं आप ।

भवतः नाम किम् ?

भवत्याः नाम किम् ? == आपका नाम क्या है ?

सः युवकः ।

सा युवती

तद् फलम्

एषः युवकः

एषा युवती

एतद् फलम्

शिक्षकः – भवान् प्रतिदिनं भोजनं करोति ?

छात्रः – आम् ।

शिक्षकः – रोटिकां प्रतिदिनं खादति।

छात्रः – आम् ।

शिक्षकः – यथा रोटिकां प्रतिदिनं खादति

तथैव प्रतिदिनम् अभ्यासं करोतु।

तेन बहु लाभः भविष्यति।

भवान् अभ्यासं न करोति अतः तदेव पाठयामि।

अद्य अभ्यासं करोतु ।

कस्य अभ्यासं करोमि ?

करोतु ।

किं करवाणि ?

करोतु ।

आम् , अवगतम् । वदामि ।

कृपया जलं पिबतु ।

कृपया भोजनं खादतु ।

कृपया आपणं चलतु।

कृपया अत्र उपविशतु।

कृपया चलचित्रं पश्यतु।

कृपया शास्त्रीयं सङ्गीतं श्रृणोतु ।

कृपया तत्र मा गच्छतु।

कृपया मा हसतु।

कृपया उच्चै: वदतु।

आम् तथैव ।

तथैव सर्वे अभ्यासं कुर्वन्तु।

सर्वे वदन्तु।

सर्वे पठन्तु।

बालकः – त्वं किं खादसि ? == तुम क्या खा रहे हो ?

ज्येष्ठ: – न बालक ! त्वम् इति न वक्तव्यम् == नहीं बालक ! “तुम” नहीं कहना चाहिये।

अहं भवता ज्येष्ठ: । == मैं तुमसे बड़ा हूँ।

अतः भवान् इति वद। == इसलिये “आप” बोलो ।

बालकः – अस्तु , भवान् किं खादसि ? == ठीक है , आप क्या खा रहे हो ?

ज्येष्ठ: – पुनः दोषः == फिर से गलती।

भवान् किं खादति ?

भवान् किं पठति ?

भवान् किं लिखति ?

वान् किं करोति ?

भवान् कुत्र गच्छति ?

तथा वक्तव्यम् ?

स्त्रीलिङ्गे भवती इति वक्तव्यम् ।

भवती किं खादति ?

भवती किं पठति ?

भवती किं लिखति ?

भवती किं करोति ?

भवती कुत्र गच्छति ?

बालकः – एवं वा ?

एतद् तु बहु सरलम् अस्ति ।

भवान् मोदकं खादति।

भवती चित्रं पश्यति।

भवान् ध्यानं करोति।

भवती पत्रं लिखति।

भवान् दुग्धं पिबति।

भवती गीतं श्रृणोति।

बालकः – अधुना अहं कमपि ” त्वं ” न वदिष्यामि। == अब मैं किसी को तुम नहीं बोलूँगा।

भवान् ….. भवती …..

पश्यन्तु , सः आगतवान् । == देखिये , वह आ गया ।

सः समये एव आगतवान् । == वह समय पर ही आया

सः सर्वान् उत्थापितवान् । == उसने सबको उठाया।

सः सर्वेषां कृते ऊर्जाम् आनीतवान्। == वह सबके लिये ऊर्जा लाया।

सः सर्वेभ्यः एकसमानं ददाति । == वह सबको एकसमान देता है।

तं दृष्ट्वा छात्राः विद्यालयं गच्छन्ति। == उसको देखकर छात्र विद्यालय जाते हैं

तं दृष्ट्वा कृषकाः क्षेत्रं प्रति चलन्ति। == उसे देखकर किसान खेत की ओर चलते हैं।

तं दृष्ट्वा सर्वे मन्त्रान् पठन्ति। == उसे देखकर सभी मन्त्र पढ़ते हैं।

सर्वे नमस्कारं कुर्वन्ति । == सभी नमस्कार करते हैं ।

तं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति। == उसे देखकर सभी प्रसन्न होते हैं।

सः कः अस्ति ? == वह कौन है ?

सः सूर्यः अस्ति ।

सः भास्करः

सः दिवाकरः

सः मार्तण्डः

सः आदित्यः

सः दिनकरः

चलभाषेण वार्तालापः …. == मोबाइल से बातचीत ….

तदपि संस्कृतभाषायाम् !!!! == वह भी संस्कृत भाषा में !!!

गतदिने अहं कस्यापि आसम् == कल मैं किसी की ऑफिस में था।

एकस्य दूरवाणी आगता == किसी का फोन आया।

नमस्ते , अहं हंसदत्त शास्त्री वदामि। == नमस्ते , मैं हंसदत्त शास्त्री बोल रहा हूँ।

अहम् – नमस्ते , वदतु … कथम् अस्ति ? == नमस्ते , बोलिये … कैसे हैं ?

…. अहम् उत्थाय बहिः गन्तुं प्रवृत्तः अभवम्। == …. मैं उठकर बाहर जाने लगा ।

कार्यालय-संचालकः निवेदितवान् ( न्यवेदयत् ) == कार्यालय के संचालक ने निवेदन किया

अत्रैव वार्तालापं करोतु। == यहीं बात करिये।

अहं श्रोतुम् इच्छामि। == मैं सुनना चाहता हूँ।

आवयोः संस्कृत-सम्भाषणं सः प्रेम्णा श्रुतवान्। == हम दोनों का संस्कृत सम्भाषण उसने प्रेम से सुना।

हंसदत्तः कुमायूँतः वदति स्म। == हंसदत्त जी कुमायूँ से बोल रहे थे।

चलतु …

कुत्र ?

योगं कर्तुम्

अहं तु प्रतिदिनं योगं करोमि।

अद्य सर्वे एकसाकं करिष्यामः ।

अहम् अत्रैव एकाकी एव ध्यानं करिष्यामि।

तर्हि अहं गच्छामि।

योगश्चित्त वृत्ति: निरोधः।

भवता सह उपविशामि।

शान्तभावेन योग-ध्यानं करोतु।

विश्वयोगदिनस्य शुभकामनाः ।

माता शिशोः कृते पुत्तलिकाम् आनयति। == माँ शिशु के लिये गुड़िया लाती है।

शिशुः पुत्तलिकां हस्ते गृह्णाति। == बालक गुड़िया को हाथ में लेता है।

शिशुः पुत्तलिकां पश्यति। == बालक गुड़िया को देखता है।

बालकः पुत्तलिकायाः नेत्रे पश्यति। == बालक गुड़िया की दोनों आँखें देखता है।

बालकः पुत्तलिकायाः केशान् पश्यति। == बालक गुड़िया की आँखें देखता है।

बालकः पुत्तलिकायाः एकं हस्तम् उपरि करोति। == बालक गुड़िया का एक हाथ ऊपर करता है।

बालकः पुत्तलिकायाः द्वितीयं हस्तम् उपरि करोति। == बालक गुड़िया का दूसरा हाथ ऊपर करता है।

बालकः पुत्तलिकया सह क्रीडति। == बालक गुड़िया के साथ खेलता है।

बालकः पुत्तलिकां दृष्ट्वा हसति। == बालक गुड़िया को देखकर हँसता है।

बालकः पुत्तलिकां हस्ते गृहीत्वा शयनं करोति। == बालक गुड़िया को हाथ में लेकर सोता है।

सः सर्वान् नृत्यतः जनान् पश्यति। == वह सभी नाचते हुए लोगों को देख रहा है।

सर्वे तं परितः नृत्यन्ति। == सब उसके चारों नाचते हैं।

तस्य भ्रातृजाया नृत्यति। == उसकी भाभी नाच रही है।

तस्य भ्राता नृत्यति। == उसका भाई नाचता है।

तस्य मतुलः नृत्यति। == उसका मामा नाचता है।

तस्य भगिनी अपि नृत्यति। == उसकी बहन भी नाच रही है।

तस्य मित्राणि अपि नृत्यन्ति। == उसके मित्र भी नाच रहे हैं।

किमर्थं सर्वे नृत्यन्ति ? == क्यों सब नाच रहे हैं ?

अद्य तस्य विवाहः अस्ति। == आज उसका विवाह है।

सः दिव्यांगः अस्ति । == वह दिव्यांग है।

अद्य तस्य विवाहः अस्ति । == आज उसका विवाह है।

तस्य वधू अपि दिव्याङ्गिनी अस्ति । == उसकी दुल्हन भी दिव्यांग है।

सः लेखापरीक्षकः अस्ति। == वह चार्टर्ड अकाउंटेंट है।

तस्य वधू शिक्षिका अस्ति। == उसकी दुल्हन शिक्षिका है।

मम प्रतिवेशी अस्वस्थः अस्ति । == मेरा पड़ोसी बीमार है।

सः चिकित्सालये प्रविष्टः अस्ति। == वह अस्पताल में भर्ती है।

प्रातः अहं तं द्रष्टुं गतवान्। == सुबह मैं उसको देखने गया।

चिकित्सिकालयस्य स्वागतकेन्द्रे अहं पृष्टवान् । == अस्पताल के स्वागतकेंद्र पर मैंने पूछा।

सः रुग्णः कुत्र अस्ति ? == वह रुग्ण कहाँ है ?

कस्मिन् प्रकोष्ठे अस्ति ? == कौनसे कमरे में है ?

सा परिचारिका उक्तवती == वह सेविका बोली

उपरि गच्छतु। == ऊपर जाईये ।

वामभागे द्वितीयः प्रकोष्ठ: अस्ति। == बाईं तरफ कमरा है।

एकशतम् अष्टतमे प्रकोष्ठे सः अस्ति। == एक सौ आठवें कमरे में वह है

तेन सः अधिकां वार्तां मा करोतु। == उसके साथ अधिक बात नहीं करेंगे।

सः विश्राममेव कुर्यात् । == वह विश्राम ही करे ।

सः आवासं परिवर्तयति ।

वह निवास बदलता है।

पूर्वं सः लघुगृहे निवसति स्म। == पहले वह छोटे घर में रहता था।

अधुना सः विशाले गृहे निवसिष्यति। == अब वह विशाल घर में रहेगा।

नूतने गृहे पाकशाला विशाला अस्ति। == नए घर में रसोई बड़ी है।

बालकानां एकः प्रकोष्ठः अस्ति। == बच्चों का एक कमरा है।

अतिथीनां कृते अपि एकः प्रकोष्ठः अस्ति। == अतिथियों के लिये भी एक कमरा है।

आवास-परिसरे अनेके वृक्षाः सन्ति। == आवास परिसर में अनेक वृक्ष भी हैं।

नूतने गृहे सः पुरातनानि वस्तूनि नेष्यति। == नए घर में वह पुरानी वस्तुएँ ले जाएगा।

सर्वाणि पुस्तकानि अपि नेष्यति। == सभी पुस्तकें ले जाएगा।

गृहप्रवेश समये सः धौतवस्त्रं धारयिष्यति। == गृहप्रवेश के समय वह धोती पहनेगा।

तस्य भार्या शाटिकां धारयिष्यति। == उसकी पत्नी साड़ी पहनेगी।

गृहप्रवेशसमये अनेकानि संस्कृतमित्राणि आगमिष्यन्ति। == गृहप्रवेश के समय अनेक संस्कृत मित्र आएँगे।

ते संस्कृत-गीतानि गास्यन्ति। == वे संस्कृत गीत गाएँगे।

कति जनाः आसन् ? == कितने लोग थे ?

ते त्रयः आसन् । == वो तीन थे।

ताः तिस्रः आसन् । ( स्त्रीलिंग ) == वो तीन थीं ।

न .. न .. तौ द्वौ आस्ताम् । == नहीं … नहीं .. वो दो थे ।

ते द्वे आस्ताम् । (स्त्रीलिंग ) == वो दो थीं ।

अनन्तरं द्वौ आगतवन्तौ == बाद में दो आ गए।

तदा ते चत्वारः अभवन् । == तब वो चार हो गए।

अनन्तरं द्वे आगतवत्यौ (स्त्रीलिंग ) == बाद में दो आ गईं।

तदा ताः चतस्रः अभवन् । == तब वो चार हो गईं ।

ते / ताः किं कुर्वन्ति ? == वो क्या कर रहे / रही हैं ?

ते/ताः संस्कृते सम्भाषणं कुर्वन्ति। == वे संस्कृत में सम्भाषण कर रहे / रही हैं ।

नगरपालिकायाः जनः उद्घोषणां करोति।

अद्य जलं न आगमिष्यति।

द्वितीये दिने पुनः उद्घोषणां करोति।

अद्य जलं न आगमिष्यति।

तृतीये दिने पुनः उद्घोषणां करोति।

अद्य जलं न आगमिष्यति।

जनाः चिन्तयन्ति।

ह्यः जलं न आगतम् ।

परह्यः अपि न आगतम् ।

अद्य अपि न आगमिष्यति।

श्वः आगमिष्यति न वा ?

नगरपालिकया न प्रेष्यते

तर्हि वयं जलं संरक्षामः ।

वयं सर्वे जलं रक्षिष्यामः ।

अहं यस्मिन् कार्यालये कार्यं करोमि … == मैं जिस कार्यालय में काम करता हूँ …

तत्र अनेके सैनिकाः आगच्छन्ति। == वहाँ अनेक सैनिक आते हैं।

तेषां कार्यम् अहं शीघ्रमेव करोमि। == उनका काम मैं जल्दी करता हूँ।

ते बहु प्रसन्नाः भवन्ति। == वे बहुत खुश होते हैं ।

अहम् उत्थाय तेषां स्वागतं करोमि। == मैं खड़े होकर उनका स्वागत करता हूँ।

पाकिस्तानस्य सीमा मम कार्यालयतः द्विशतं क्रोश दूरे अस्ति। == पाकिस्तान की सीमा मेरे कार्यालय से एक सौ मील दूर है।

सैन्यशिबिरम् अस्माकं नगरे अस्ति। == सेना की छावनी हमारे नगर में है।

ते यदाकदा मम कार्यालयम् आगच्छन्ति। == वे कभी कभी मेरे कार्यालय आते हैं।

तान् दृष्ट्वा मम मनसि वीरभावः जायते। == उनको देखकर मेरे मन में वीरभाव जगता है।

जयतु वीरसैनिकाः

सः मूढः जनः अस्ति। == वह पागल व्यक्ति है।

सः सर्वदा हसति। == वह हमेशा हँसता है।

अकारणमेव हसति। == कारण बिना के हँसता है।

तस्य वस्त्राणि मलिनानि सन्ति। == उसके वस्त्र मैले हैं।

तस्य केशाः बहु दीर्घाः सन्ति। == उसके बाल बहुत लम्बे हैं।

आदिनम् अटति। == सारा दिन घूमता है।

सः यत्र इच्छति तत्र उपविशति। == वो जहाँ चाहता है वहाँ बैठ जाता है।

यत्र इच्छति तत्र शयनं करोति। == जहाँ चाहता है वहाँ सो जाता है।

कदापि स्नानं न करोति। == कभी नहाता नहीं है।

जनाः तस्मै भोजनं ददति। == लोग उसे भोजन देते हैं।

तदा सः खादति। == तब वह खाता है।

सः कम् अपि न पीड़यति। == वह किसी को परेशान नहीं करता है।

सुजाता वित्तकोषे वृत्तिं प्राप्तवती। == सुजाता ने बैंक में नौकरी पाई।

सा अद्य वित्तकोषं गच्छति। == वह आज बैंक जा रही है।

सुजाता तस्याः स्यूतं पश्यति। == सुजाता अपना थैला देखती है।

स्यूते लेखनी अस्ति

स्यूते करवस्त्रम् अस्ति।

स्यूते धनम् अस्ति।

स्यूते यानचालन-अनुज्ञप्ति अस्ति। == थैले में ड्राइविंग लाइसेंस है।

स्यूते मम नियुक्तिपत्रम् अस्ति। == थैले में मेरा नियुक्ति पत्र है।

जलस्य कूपीं स्थापितवती। == पानी की बोतल रख दी।

चलभाषम् अपि स्थापितवती। == मोबाइल भी रख दिया।

सा यदा गृहात् प्रस्थानं करोति तदा गायत्रीमन्त्रं जपति। == वह जब घर से निकलती है तब गायत्री मन्त्र का जाप करती है।

सा स्कूटरयानेन वित्तकोषं गच्छति। == वह स्कूटर से बैंक जाती है।

अद्य नूतनं स्यूतम् आनीतवान्। == आज नया थैला लाया।

आपणात् किमपि क्रेष्यामि तस्मिन् स्यूते एव आनेष्यामि। == बाजार से कुछ भी खरीदूँगा उस थैले में ही लाऊँगा।

सः स्यूतः वस्त्रेण निर्मितम् अस्ति। == वो थैला कपड़े से बना है।

कल्पकस्य नास्ति। == प्लास्टिक का नहीं है।

अधुना कल्पकस्य स्यूतस्य उपयोगः समापनीयः। == अब प्लास्टिक के थैले का उपयोग बंद करना है

सर्वे तथैव कुर्वन्तु। == सभी वैसा ही करें।

कल्पकस्य स्यूतं बहु प्रतनु भवति। == प्लास्टिक की थैली बहुत पतली होती है।

यदा क्षिपामः तदा उड्डयते == जब फेंकते हैं तब उड़ती है।

स्यूते खाद्यसामग्री भवति चेत् धेनुः स्यूतेन सह सर्वं खादति। == थैली में खाद्यसामग्री होती है तो गाय थैली के साथ खाती है।

पर्यावरणस्य अपि बहु हानिः भवति। == पर्यावरण की भी बहुत हानि होती है।

सः यानचालकः ।

सः भारवाहनस्य चालकः।

भारवाहने श्रमिकाः भारं आरोहयन्ति।

याने यदा भारः आरुह्यते तदा चालकः रज्ज्वा बध्नाति।

एकवारं यानस्य निरीक्षणं करोति।

याने ईंधनस्य अपि निरीक्षणं करोति।

अनन्तरं याने उपविशति।

सः यानचालकः कदापि मद्यपानं न करोति।

सः यातायातस्य नियमान् पालयति।

मम भ्रात्रीयः मुम्बई-नगरे निवसति। == मेरा भतीजा मुंबई में रहता है।

सः रेलयानेन गच्छति स्म। == वह रेल से जा रहा था।

सः समाचारं प्राप्तवान्। == उसने समाचार पाया।

अंधेरी उपनगरे सेतु: पतितः। == अंधेरी में पुल गिर गया है।

सः बोरीवली स्थानके अवतरितवान्। == वह बोरीवली स्टेशन पर उतर गया।

अग्रे सः रक्षायानेन गतवान्। == आगे वह रिक्शा से गया।

सः सुरक्षितः अस्ति। == वह सुरक्षित है।

तेन सह चलभाषेण वार्तां कृतवान् अहम्। == उसके साथ मैंने मोबाइल से बात की

महानगरे तु विविधाः घटनाः भवन्ति एव। == महानगर में विविध घटनाएँ होती ही हैं।

तथापि जनाः तु सर्वदा कार्यरताः भवन्ति। == फिर भी लोग हमेशा कार्यरत रहते हैं ।

सः शिशुः मातुः अङ्के अस्ति। == वह बच्चा माँ की गोद में है।

मां वारं वारं पश्यति। == मुझे बार बार देखता है।

मातुः शाटिकायां मुखं गोपायति। == माँ की साड़ी में मुख छिपाता है।

पुनः शाटिकातः मुखं बहिः निष्कासयति। == पुनः साड़ी से मुख बाहर निकालता है।

सः शाटिकातः मां लोकयति । == वह साड़ी से मुझे झाँकता है।

अहं तं दृष्ट्वा हसामि। == मैं उसे देखकर हँसता हूँ।

सः अपि हसति। == वह भी हँसता है।

अहं मम हस्तम् अग्रे करोमि तदा मुखं गोपायति। == मैं हाथ आगे करता हूँ तब मुख छुपा लेता है।

लोकयाने तेनैव सह क्रीडायां समयः गतः। == बस में उसके साथ खेल में समय गया

शिशोः निर्मलं हास्यं सर्वेभ्यः रोचते। == बच्चे का निर्मल हास्य सबको पसंद आता है।

मनसि आगच्छति , अहमपि शिशुः भवेयम् == मन में आता है मैं भी बच्चा बन जाऊँ।

तत्र वर्षा भवति ।

अत्र न भवति ।

तत्र सर्वं जलमग्नं जातम् ।

तत्र सर्वम् आर्द्रं जातम् ।

अत्र तु सूर्यः तपति।

वायुः बहु वेगेन चलति।

मेघाः वायोः कारणात् डयन्ते।

नखत्राणा नगरे वृष्टियज्ञः भविष्यति।

दश दिनानि पर्यन्तं वृष्टियज्ञः भविष्यति।

कदाचित् वर्षा भवेत् ।

कथञ्चिद् अपि तत्र प्रापणीयम् अस्ति। == कैसे भी कर के वहाँ पहुँचना है।

मार्गे बहवः विघ्नाः सन्ति। == रास्ते में बहुत सारे विघ्न हैं।

कण्टकपूर्णः मार्गः अस्ति। == कँटीला रास्ता है।

गहनं वनम् अस्ति। == घना वन है।

मार्गे हिंसकाः पशवः अपि मिलन्ति। == रास्ते में हिंसक पशु भी मिलते हैं।

मार्गे अनेके पर्वताः अपि सन्ति। == रास्ते में अनेक पर्वत भी हैं।

अधुना तु रात्रिकालः अस्ति। == अभी तो रात का समय है।

बहु अन्धकारः अपि अस्ति। == बहुत अँधेरा है।

ओह , मार्गे वर्षा अपि भवति। == ओह , मार्ग में वर्षा भी हो रही है।

तथापि अहं प्राप्स्यामि। == फिर भी मैं पहुँच जाऊँगा।

मम दृढ़निश्चयः , अहं शत्रून् मारयित्वा आगमिष्यामि । == मेरा दृढनिश्चय है मैं शत्रुओं को मार के आऊँगा।

इत्थं प्रायः सर्वे वीराः सैनिकाः चिन्त्यन्ति। == ऐसा प्रायः सभी वीर सैनिक सोचते हैं।

गुहायां बालकाः सन्ति। == गुफा में बच्चे हैं ।

कति बालकाः सन्ति ? == कितने बच्चे हैं ?

गुहायाम् एकादश बालकाः सन्ति। == गुफा में ग्यारह बच्चे हैं ।

ते सर्वे पादकन्दुक-क्रीडकाः सन्ति। == वे सभी फुटबॉल खिलाड़ी हैं।

ते खेलन्तः गुहां गतवन्तः। == वे खेलते खेलते गुफा में चले गए।

ते खेलन्तः गुहां प्रविष्टवन्तः। == वे खेलते खेलते गुफा में प्रवेश कर गए।

वर्षायाः कारणात् गुहा जलमग्ना जाता। == वर्षा के कारण गुफा जल से भर गई।

गुहा बहु दीर्घा अस्ति। == गुफा बहुत लंबी है।

गुहा बहु गहना अस्ति। == गुफा बहुत गहरी है।

गुहायाः मार्गः बहु संवृतः अस्ति। == गुफा का मार्ग बहुत संकरा है।

बालकानां मोचनाय सर्वे प्रयत्नं कुर्वन्ति। == बच्चों को छुड़ाने के लिये सभी प्रयत्न कर रहे हैं।

सर्वे प्रयत्नरताः सन्ति।

कः समयः ?

सपाद अष्टवादनम् ।

स्नानं ध्यानं च कृतवान् वा ?

आम् । सप्तवादने एव सर्वं कृतवान्।

अधुना किं करोति ?

अधुना पुस्तकं पठामि।

अल्पाहारं कदा करिष्यति ?

पादोन नववादने ।

किमर्थं पादोन नववादने ?

सार्ध अष्टवादने दुग्धम् आगमिष्यति।

तर्हि दुग्धं पास्यति वा चायम् ?

दुग्धं पास्यामि।

अल्पाहारे किम् अस्ति ?

अल्पाहारे यवागू: अस्ति।

( यवागू: == दलिया )

अहमपि आगमिष्यामि।

आगच्छतु , स्वागतम् ।

सः बहु हासयति। == वह बहुत हँसाता है।

सः हास्यकणिकाः वदति। == वह चुटकुले बोलता है।

सः अभिनयं कृत्वा हास्यकणिकाः वदति। == वह अभिनय करके चुटकुले बोलता है।

यदा सः हास्यकणिकां वदति …. == जब वह चुटकुला बोलता है …

…. तदा तस्य मुखं बहु गंभीरं भवति। == …. तब उसका मुख बहुत गंभीर रहता है।

हास्यकणिका समाप्ता भवति तदा सर्वे हसन्ति। == चुटकुला समाप्त होता है तब सभी हँसते हैं।

सर्वान् हसतः दृष्ट्वा सः अपि हसति। == सबको हँसता हुआ देखकर वह भी हँसता है।

तस्य हास्यम् अपि बहु विशिष्टम् अस्ति। == उसकी हँसी भी बहुत विशिष्ट है।

तं हसन्तं दृष्ट्वा अपि सर्वे हसन्ति। == उसको हँसता हुआ देखकर भी सभी हँसते हैं।

रात्रौ सः बहु हासितवान्। == रात में उसने बहुत हँसाया।

सर्वे निद्रायाम् अपि हसन्ति स्म। == सभी नींद में भी हँस रहे थे।

सः अक्षोटं खादति। == वह अखरोट खाता है।

तस्य भगिनी अपि खादति। == उसकी बहन भी खाती है।

सः अक्षोटं भिंदति । == वह अखरोट तोड़ता है।

अक्षोटस्य त्वक् भिन्नं करोति। == अखरोट का छिलका अलग करता है।

भगिन्यै अक्षोटस्य बीजं ददाति। == बहन को अखरोट का बीज देता है।

एकवारं सः बीजं खादति । == एकबार वह बीज खाता है।

द्वितीयवारं भगिनी खादति। == दूसरी बार बहन खाती है।

भगिनी वदति। == बहन बोलती है

बहु स्वादिष्ठम् अस्ति। == बहुत स्वादिष्ट है।

भ्राता वदति। == भाई बोलता है

आम् , एतस्य त्वक् बहु दृढ़म् अस्ति । == हाँ , इसका छिलका बहुत कड़क है।

भञ्जने बहु कष्टं भवति। == तोड़ने में कष्ट होता है।

भगिनी – ददातु भ्रातः ! अहं भिनद्मि । == दीजिये भैया ! मैं तोड़ती हूँ।

भ्राता – अधुना तु पञ्च एव अवशिष्टाः । == अब तो पाँच ही रह गए।

सः आशीषः

सः मम क्षेत्रीयः प्रबंधकः अस्ति।

रात्रौ अपि मां न त्यजति।

श्वस्तनं कार्यं सूचयति।

सः दूरवाण्या वदति।

वयं श्वः निरोणा ग्रामं गमिष्यामः ।

पशु-चिकित्सकः अपि आवाभ्यां सह चलिष्यति।

निरोणा ग्रामे महिष्यः सन्ति।

तेषां बीमा करणीयम् अस्ति।

पशु-चिकित्सकः महिषीणां स्वास्थ्य परीक्षणं करिष्यति ।

वित्तकोषस्य अधिकारी पशुपालकेभ्यः ऋणं दास्यति।

अस्तु तर्हि अध निरोणां गमिष्यामि।

सा मत्तः असूयति । == वह मुझसे ईर्ष्या करती है ।

सः मत्तः ईर्ष्यति । == वह मुझसे ईर्ष्या करता है ।

किमर्थम् ? == क्यों ?

सा स्थूला अस्ति । == वह मोटी है ।

अहं कृशाङ्गी अस्मि। == मैं पतली हूँ।

सः स्थूलः अस्ति। == वह मोटा है।

अहं कृशाङ्गः अस्मि। == मैं पतला हूँ।

अहं वेगेन धावामि। == मैं तेज दौड़ता / दौड़ती हूँ।

सा / सः मन्दं मन्दं चलति। == वह धीरे धीरे चलती / चलता है।

अतएव सः / सा ईर्ष्यति। == इसलिये वह ईर्ष्या करता / करती है।

( एतानि केवलं वाक्यानि एव।

स्थूलाः अपि प्रसन्नाः भवन्तु।

कृशा: अपि प्रसन्नाः भवन्तु। )

सः सर्वान् पालयति। == वह सबको पालता है।

अतएव सः सर्वपालकः । == अतः वह सबका पालक है।

सः सर्वान् पोषयति। == वह सबका पोषण करता है।

अतएव सः सर्वपोषकः । == अतः वह सबका पोषकः है।

सः सर्वान् सुखेन भरति। == वह सबको सुख से पालता है।

अतएव सः सर्वेषां भर्ता अस्ति। == अतः वह सबका भर्ता है।

सः सर्वान् बिभर्ति । == वह सबको पालता है।

सः सर्वान् धारयति। == वह सबको धारण करता है ।

अतएव सः सर्वेषां धर्ता अस्ति। == अतः वह सबका धर्ता है।

ईश्वरः सर्वं कर्तुं शक्नोति। == ईश्वर सब कुछ कर सकता है।

अतएव सः सर्वशक्तिमान् अस्ति। == अतः वह सर्वशक्तिमान है।

जीवनम् अपि एका यात्रा अस्ति। == जीवन भी एक यात्रा है।

यस्य रथं वयं नयामः। == जिसका रथ हम ले जाते हैं।

यस्य रथं वयं वहामः । == जिसका रथ हम ढोते हैं।

जीवनरथस्य चालकः तु परमेश्वरः अस्ति। == जीवनरथ के चालक तो परमेश्वर हैं।

अस्माकं रथे सर्वदा बलं भवेत्। == हमारे रथ में सदा बल हो।

रथे सर्वदा भद्रं चिन्तनं भवेत्। == रथ में सदा भद्र चिन्तन हो।

अस्माकं दिनचर्या अपि सुभद्रा भवेत्। == हमारी दिनचर्या भी अच्छी हो।

सर्वदा सुखेन जीवनरथम् अग्रे नयेम। == हमेशा सुख से जीवनरथ को आगे ले जाएँ।

ईश्वरस्य अनुकम्पा सर्वदा सर्वेषाम् उपरि भवेत्। == ईश्वर की अनुकम्पा सदा सबके ऊपर रहे।

रथयात्रा पर्वणः , आषाढ़-द्वितीया पर्वणः सर्वेभ्यः मङ्गलकामनाः।

न ज्ञायते अद्य शब्दाः कुत्र गताः। == नहीं समझ आ रहा है कि आज शब्द कहाँ गए।

शब्दाः कदाचित् अवकाशे स्युः । == शब्द शायद छुट्टी पर होंगे।

लिखामि चेत् दोषः भवति। == लिखता हूँ तो भूल होती है

अद्यतनानि वाक्यानि भवन्तः एव पठन्तु । == आज के वाक्य आप ही पढ़िये।

दोषाः सन्ति चेत् वदन्तु। == दोष हैं तो बताईये।

अहं न लिखति।

सा लिखामि।

मुकेशः दुग्धं पिबन्ति।

वृन्दा अजमेरे गच्छति।

शिक्षिका संस्कृतं पाठितवान्।

अमितः पुरस्कारं प्राप्तवती ।

बालकः कन्दुकेन क्रीडन्ति।

बालिका ….. करोति ।

बालिका ….. पिबति ।

बालिका ….. पश्यति ।

बालिका ….. ददाति ।

बालिका ….. पठति ।

बालिका ….. गच्छति ।

बालिका ….. खादति ।

बालिका ….. श्रृणोति ।

सा क्षत्रियबाला अस्ति == वह क्षत्रिय बच्ची है।

सा हस्ते खड्गम् उन्नयति। ( उद्गृह्णाति ) == वह हाथ में तलवार उठाती है।

सा खड्गं चालयति। == वह तलवार चलाती है।

सा वेगेन खड्गं चालयति। == वह वेग से तलवार चलाती है।

तस्याः खड्गचालनं दृष्ट्वा जनाः बिभ्यति। == उसके तलवार चालन को देखकर लोग डरते हैं।

सा खड्गात् न बिभेति। == वह तलवार से नहीं डरती है।

खड्गचालनात् न बिभेति। == तलवार चलाने से नहीं डरती है।

जनाः करताड़नं कुर्वन्ति == लोग ताली बजाते हैं।

सा अधुना द्वयोः हस्तयोः खड्गौ गृह्णाति। == वह अब दोनों हाथों में तलवार लेती है।

द्वौ खड्गौ घूर्णयति == दोनों तलवारें घुमाती है।

उपविश्य घूर्णयति , उत्थाय घूर्णयति। == बैठकर घुमाती है , खड़ी होकर घुमाती है ।

आत्मरक्षार्थं युवतीभिः शस्त्रविद्या अधीतव्या। == आत्मरक्षा के लिये युवतियों को शस्त्रविद्या सीखनी चाहिये।

पिता प्राणायामं करोति।

पितरं दृष्ट्वा पुत्रः अपि प्राणायामं करोति।

पितरं दृष्ट्वा पुत्री अपि प्राणायामं करोति।

माता भजनं गायति।

मातुः भजनं श्रुत्वा पुत्रः अपि गायति।

मातुः भजनं श्रुत्वा पुत्री अपि गायति।

माता-पितरौ यज्ञं कुरुतः।

मातरं पितरं दृष्ट्वा पुत्रः पुत्री च यज्ञं कुरुतः ।

माता गायत्रीमन्त्रं जपित्वा भोजनं पचति।

मातुः अनुकरणं सन्ततिः करोति।

पिता भोजनात् पूर्वं भोजनमन्त्रं वदति।

पिता भूमौ उपविश्य भोजनं करोति।

यथा माता-पितरौ कुरुतः तथैव बालकाः कुर्वन्ति।

बालकेभ्यः मातुः पितुः व्यवहारः रोचते।

हिमा कृषकस्य पुत्री अस्ति।

तस्याः पिता प्रतिदिनं क्षेत्रं गच्छति।

हिमा प्रातः विद्यालयं गच्छति।

मध्याह्ने पित्रे भोजनं दातुं सा अपि क्षेत्रं गच्छति।

पित्रा सह सा अपि भोजनं करोति।

सा भोजनपात्राणि नीत्वा कुटीरम् आगच्छति।

गृहम् आगत्य मातुः साहाय्यं करोति।

सायंकाले सा धावति।

बहु वेगेन धावति।

प्रातः पञ्चवादने उत्थाय पुनः धावति।

हिमायाः पार्श्वे साधनानि न सन्ति।

तथापि सा अखिलविश्व-धावनस्पर्धायां स्वर्णपदकं प्राप्तवती।

हिमायै कोटिशः अभिनन्दनानि ।

दानेन धनं वर्धते । == दान से धन बढ़ता है।

दानेन यशः वर्धते । == दान से यश बढ़ता है।

बाल्यात् प्रभृतिः विकासः इदम् उपदेशं श्रृणोति स्म। == बचपन से विकास यह उपदेश सुनता था।

चतुर्भ्यः वर्षेभ्यः पूर्वं विकासः व्यवसायम् आरब्धवान् । == चार वर्ष पहले विकास ने व्यवसाय प्रारम्भ किया।

विकासः अर्जितात् धनात् प्रतिदिनं दानं ददाति। == विकास कमाए हुए धन से प्रतिदिन दान देता है।

सः निर्धनेभ्यः छात्रेभ्यः धनं ददाति। == वह निर्धन छात्रों को धन देता है।

विकासः रुग्णेभ्यः धनं ददाति। == विकास रोगियों को धन देता है।

गोशालायै दानं ददाति। == गौशाला को दान देता है।

दानेन विकासस्य व्यवसायः विकसति। == दान से विकास का व्यवसाय विकसित होता है।

विकासः बहु सुखम् अनुभवति। == विकास बहुत सुख अनुभव करता है।

किमपि कर्म फलविहीनं न भवति। == कोई भी कर्म फल बिना का नहीं होता है।

यद् किमपि वयं कुर्मः तस्य फलं तु मिलति एव। == जो भी हम करते हैं उसका फल तो मिलता ही है।

कर्म विना कोsपि न जीवति। == कर्म के बिना कोई नहीं जीता है।

कर्म विना कोsपि जीवितुं न शक्नोति। == कर्म के बिना कोई जी नहीं सकता है।

अनुचितस्य कर्मणः फलम् अनुचितमेव भवति। == अनुचित कर्म का फल अनुचित ही होता है।

उचितस्य कर्मणः फलम् उचितमेव भवति। == उचित कर्म का फल उचित ही होता है।

उचितम् अनुचितं विचिन्त्य एव कर्म करणीयम् । == उचित अनुचित का विचार कर के ही कर्म करना चाहिये।

अस्माकं कर्मणा अन्ये अपि लाभं प्राप्नुवन्ति । == हमारे कर्म से अन्यों को भी लाभ होता है।

संस्कृतप्रचारकः अन्येषां लाभाय एव संस्कृतं पाठयति। == संस्कृत प्रचारक दूसरों के लाभ के लिये ही संस्कृत पढ़ाता है।

योगप्रचारकः योगं कारयति जनाः लाभान्विताः भवन्ति। == योगप्रचारक योग कराता है लोग लाभान्वित होते हैं।

चिकित्सकः चिकित्सां करोति , रुग्णः स्वस्थः भवति। == चिकित्सक चिकित्सा करता है रोगी स्वस्थ होता है।

पुण्यकर्मणि ये रताः प्राप्स्यन्ति पुण्यं फलम् । == पुण्य कर्म में जो रत हैं वे पुण्य फल ही पाएँगे।

किमपि कर्म फलविहीनं न भवति। == कोई भी कर्म फल बिना का नहीं होता है।

यद् किमपि वयं कुर्मः तस्य फलं तु मिलति एव। == जो भी हम करते हैं उसका फल तो मिलता ही है।

कर्म विना कोsपि न जीवति। == कर्म के बिना कोई नहीं जीता है।

कर्म विना कोsपि जीवितुं न शक्नोति। == कर्म के बिना कोई जी नहीं सकता है।

अनुचितस्य कर्मणः फलम् अनुचितमेव भवति। == अनुचित कर्म का फल अनुचित ही होता है।

उचितस्य कर्मणः फलम् उचितमेव भवति। == उचित कर्म का फल उचित ही होता है।

उचितम् अनुचितं विचिन्त्य एव कर्म करणीयम् । == उचित अनुचित का विचार कर के ही कर्म करना चाहिये।

अस्माकं कर्मणा अन्ये अपि लाभं प्राप्नुवन्ति । == हमारे कर्म से अन्यों को भी लाभ होता है।

संस्कृतप्रचारकः अन्येषां लाभाय एव संस्कृतं पाठयति। == संस्कृत प्रचारक दूसरों के लाभ के लिये ही संस्कृत पढ़ाता है।

योगप्रचारकः योगं कारयति जनाः लाभान्विताः भवन्ति। == योगप्रचारक योग कराता है लोग लाभान्वित होते हैं।

चिकित्सकः चिकित्सां करोति , रुग्णः स्वस्थः भवति। == चिकित्सक चिकित्सा करता है रोगी स्वस्थ होता है।

पुण्यकर्मणि ये रताः प्राप्स्यन्ति पुण्यं फलम् । == पुण्य कर्म में जो रत हैं वे पुण्य फल ही पाएँगे।

वीथ्यां जलम् आगतम् == गली में पानी आ गया।

कुतः आगतम् ? == कहाँ से आया ?

पश्यामि । == देखता हूँ।

ओह …. दुर्गन्धः आगच्छति। == ओह … दुर्गन्ध आ रही है।

एतद् जलं नास्ति। == ये पानी नहीं है।

मलम् अस्ति। == मल है।

वीथ्याः मलनालात् मलिनं जलं बहिः आगच्छति। == गली की गटर लाइन से गंदा पानी बाहर आ रहा है।

मलकोषः पूरितः जातः। == गटर भर गया है।

वीथ्यां मलिनं जलं प्रवहति तर्हि जनाः कथं बहिः गमिष्यन्ति। == गली में गंदा पानी बह रहा है तो लोग बाहर कैसे जाएँगे।

नगरसेवासदनं गच्छामि …. == नगर सेवा सदन जाता हूँ …

निवेदयिष्यामि …. == निवेदन करूँगा ….

बहु विशालं सदनम् अस्ति। == बहुत विशाल सदन है।

सदनस्य द्वारम् अपि बहु विशालम् == सदन का द्वार भी बहुत बड़ा है।

सदनं प्रविशामि अहम् । == सदन में मैं प्रवेश करता हूँ।

द्वारस्य अन्तः उद्यानम् अस्ति। == दरवाजे के अंदर बगीचा है।

स्वागतकक्षः तु बहु विशालः अस्ति। == स्वागत कक्ष तो बहुत विशाल है।

सदने अष्ट प्रकोष्ठा: सन्ति। == सदन में आठ कमरे हैं

पाकशाला अपि बहु विशाला अस्ति। == रसोई भी बहुत विशाल है।

कति जनाः निवसन्ति ? == कितने लोग रहते हैं ?

एकः एव वृद्धः निवसति। == एक वृद्ध ही रहता है।

अन्ये सर्वे कुत्र सन्ति ? == अन्य सब कहाँ है ?

ज्येष्ठ: पुत्रः हाँगकाँग-देशे निवसति। == बड़ा बेटा हाँगकाँग रहता है।

कनिष्ठ: पुत्रः जोहान्सबर्ग-नगरे निवसति। == छोटा बेटा जोहान्सबर्ग में रहता है।

वृद्ध: कथं जीवति ? == वृद्ध कैसे रहता है ?

पुत्रौ धनं प्रेषयतः । == दोनों पुत्र धन भेजते हैं।

सदने चत्वारः सेवकाः सन्ति। == सदन में चार सेवक हैं ।

तिस्रः सेविकाः सन्ति । == तीन सेविकाएँ हैं ।

पुत्रयोः धनेन सेवकाः अपि लाभान्विताः भवन्ति। == पुत्रों के धन से सेवक भी लाभान्वित होते हैं ।

ह्यः रात्रौ सम्मान समारोहः अभवत्। == कल रात सम्मान समारोह हुआ।

लवजी भ्रातुः सर्वे सम्मानं कृतवन्तः। == लवजी भाई का सम्मान किया गया।

लवजी किं करोति ? == लवजी क्या करता है ?

लवजी नववादने कार्यालयम् उद्घाटयति। == लवजी नौ बजे कार्यालय खोलता है।

कार्यालये स्वच्छतां करोति। == कार्यालय में स्वच्छता करता है।

कार्यालयस्य अवकरं बहिः क्षिपति। == कार्यालय का कूड़ा बाहर फेंकता है।

कार्यालयस्य पात्राणि प्रक्षालयति। == कार्यालय के पात्र धोता है।

घटे जलं पुरयति। == घड़े में पानी भरता है।

पत्रालयतः पत्राणि आनयति। == डाकघर से पत्र लाता है।

पत्राणि पञ्जिकायां ग्रथ्नाति। == कागजातों को फाइल में संगृहीत करता है।

अतिथीन् जलं पाययति। == अतिथियों को जल पिलाता है।

लवजी सर्वदा हसति। == लवजी हमेशा हँसता है।

सायंकाले सः कार्यालयं पिधायति। == शाम को वह कार्यालय बन्द करता है।

कार्यालयस्य कुञ्चिकां गृहे नयति। == कार्यालय की चाभी घर ले जाता है।

लवजी कदापि न ग्लायति। == लवजी कभी भी नहीं थकता है।

सिंगापुरतः कञ्चन-भगिन्याः दूरवाणी आसीत् । == सिंगापुर से कंचन बहन का फोन था।

अहं कञ्चन , सिंगापुरतः ।

कथम् अस्ति भवान् ?

अहम् अधुना सिंगापुरे निवसामि ।

मम पौत्रः अत्र अभियन्ता अस्ति।

पौत्रवधू अपि पर्यटन-संस्थाने कार्यं करोति।

सिंगापुरे लघुभारतम् अस्ति।

तत्र वयं निवसामः।

मम गृहस्य पार्श्वे आर्यसमाजः अपि अस्ति।

अहं यज्ञार्थं तत्र गच्छामि।

अत्र किमपि कष्टं नास्ति।

कञ्चन भगिनी सर्वम् एकसाकम् उक्तवती।

अहं तु मध्ये मध्ये ” आम् , उत्तमम् , शोभनम् , एवं वा ? ” इति उक्तवान् ।

सुधा – पश्य भ्रातरम् ! == देखो भैया को

विभा – कुत्र अस्ति सः ? == कहाँ है वो ?

सुधा – रेलयानेन अवतरति । == रेल द्वारा उतर रहा है।

विभा – ” रेलयानात् अवतरति” तथा वद । == “रेल से उतर रहा है” ऐसे बोलो ।

सुधा – आम् अहम् अशुद्धम् उक्तवती। == हाँ मैं अशुद्ध बोली ।

विभा – तर्हि शुद्धं किम् ? == तो शुद्ध क्या है ?

सुधा – भ्राता रेलयानेन आगतवान् । == भैया रेल द्वारा आए ।

भ्राता रेलयानात् अवतरति। == भैया रेल से उतर रहा है।

विभा – आम् अधुना शुद्धम् । == हाँ अब शुद्ध है।

विभा – चल , भ्रातरं मिलावः । == चलो , भैया को मिलते हैं।

ये ज्ञानिनः सन्ति ते मम गुरवः == जो ज्ञानी हैं वे मेरे गुरु हैं ।

ये वेदपाठिनः सन्ति ते मम गुरवः == जो वेदपाठी हैं वे मेरे गुरु हैं

ये सदाचारिणः सन्ति ते मम गुरवः == जो सदाचारी हैं वे मेरे गुरु हैं

ये सर्वदा सन्मार्गे चलितुं प्रेरयन्ति ते मम गुरवः == जो हमेशा सन्मार्ग पर चलने के लिये प्रेरित करते हैं वे मेरे गुरु हैं

ये मम दोषान् दूरीकुर्वन्ति ते मम गुरवः == जो मेरे दोषों को दूर करते हैं वे मेरे गुरु हैं

ये मम विकारान् नाशयन्ति ते मम गुरवः == जो मेरे विकारों को नष्ट करते हैं वे मेरे गुरु हैं

ये मां निर्भयं कुर्वन्ति ते मम गुरवः सन्ति == जो मुझे निर्भय बनाते हैं वे मेरे गुरु हैं

सर्वेभ्यः वन्दनीयेभ्यः गुरुभ्यः सादरं नमांसि भूयांसि। == सभी वन्दनीय गुरुओं को सादर अनेक बार नमन

श्रद्धास्पदेषु गुरुचरणेषु सादरं प्रणतयः == श्रद्धास्पद गुरुचरणों में सादर अनेक प्रणाम ।

गुरुपूर्णिमा-पर्वणः सर्वेभ्यः मङ्गलकामनाः == गुरुपूर्णिमा पर्व की सभी को मंगलकामनाएँ

सुभाषः रेलयानात् यानपेटिकाम् अवतारयति। == सुभाष रेल से अटैची उतारता है।

एकां यानपेटिकाम् अवतारितवान् । == एक अटैची उतारता है।

पुनः उपरि गच्छति। == फिर से ऊपर जाता है।

द्वितीयां यानपेटिकाम् अवतारयति। == दूसरी अटैची उतारता है।

सः पुनः रेलकोष्ठं प्रविशति। == वह फिर से रेल के कम्पार्टमेंट में घुसता है।

पुनः तृतीयां यानपेटिकाम् अवतारयति। == फिर से तीसरी अटैची उतारता है ।

सः पुनः रेलयानम् आरोहति। == वह फिर से रेल में चढ़ता है।

एकं चक्रासन्दम् अवतारयति। == एक व्हील चेयर उतारता है।

इतोsपि एकवारं सः रेलकोष्ठं गच्छति। == वह एक बार और भी रेल कम्पार्टमेंट में जाता है।

एकां वृद्धां महिलाम् अवतारयति। == एक बूढ़ी महिला को उतारता है।

सः तां वृद्धां अङ्के उन्नीय अवतारयति। == वह उस वृद्धा को गोदी में उठाकर उतारता है।

चक्रासन्दे तां वृद्धाम् उपावेशयति। == व्हीलचेयर पर वृद्धा को बिठाता है।

( अग्रे किं भवति ? किम् अभवत् ? तद् श्वः पठन्तु == आगे क्या होता है ? क्या हुआ ? ये कल पढ़ियेगा )

{ निवेदनम्   न केवलं पठन्तु अपितु संस्कृते सम्भाषणम् अपि कुर्वन्तु । == निवेदन – न केवल पढ़िये बल्कि संस्कृत में बातचीत भी करिये )

( ह्यस्तनं पाठम् अग्रे पठन्तु । == कल के पाठ को आगे पढ़िये )

वृद्धया सह तस्याः पौत्री आसीत् । == वृद्धा के साथ उसकी पोती थी।

पौत्री दशवर्षीया अस्ति। == पोती दस वर्ष की है।

सा पौत्री शनैः शनैः चक्रासन्दं चालयति। == वह पोती धीरे धीरे व्हीलचेयर चलाती है

चक्रासन्दे तस्याः रुग्णा पितामही उपविष्टा अस्ति । == व्हीलचेयर पर उसकी बीमार दादी बैठी है।

सुभाषः यानपेटिकाः नयति। == सुभाष अटैचियाँ उठाता है।

यानपेटिकानाम् अधः चक्राणि सन्ति == अटैचियों के नीचे व्हील हैं

अतः शुभाषस्य कृते सुकरं भवति। == अतः सुभाष के लिये सरल हो जाता है।

सः एकां लघु-यानपेटिकां चक्रासन्दे स्थापयति। == वह एक छोटी अटैची व्हीलचेयर पर रखता है।

ते सर्वे रेलस्थानकात् बहिः आगच्छन्ति। == वे सभी रेलवे स्टेशन से बाहर आते हैं

रक्षायानेन गृहं गच्छन्ति। == रिक्शा से घर जाते हैं ।

सः हीरा श्रेष्ठी अस्ति। == वह हीरा सेठ है।

हीरा श्रेष्ठी वस्त्रविक्रेता अस्ति। == हीरा सेठ वस्त्र विक्रेता है।

तस्य बहु विशालं वस्त्रापणम् अस्ति। == उसके बहुत बड़ी कपड़े की दूकान है।

तस्य आपणे धनिकाः अपि आगच्छन्ति । == उसकी दुकान में धनिक भी आते हैं।

निर्धनाः अपि आगच्छन्ति। == निर्धन भी आते हैं ।

धनिकाः उत्तमानि वस्त्राणि कृणन्ति। == धनिक अच्छे कपड़े खरीदते हैं ।

निर्धनाः समान्यानि वस्त्राणि कृणन्ति। == निर्धन लोग सामान्य कपड़े खरीदते हैं ।

सः निर्धनेभ्यः अधिकं मूल्यं न स्वीकरोति। == वह निर्धनों से अधिक मूल्य नहीं लेता है।

श्रावण-मासे हीरा श्रेष्ठी निर्धनेभ्यः बालकेभ्यः वस्त्राणि ददाति। == सावन महीने में हीरा सेठ निर्धन बच्चों को वस्त्र देता है।

ये बालकाः विद्यालयं गच्छन्ति तेभ्यः गणवेशं ददाति। == जो बच्चे विद्यालय जाते हैं उन्हें गणवेश देता है।

सः अल्पं वदति । == वह कम बोलता है ।

सः अल्पेन एव वार्तां समापयति। == वह थोड़े में बात समाप्त करता है।

अचिरेण एव सः भोजनं समापयति। == थोड़े में ही वह भोजन समाप्त करता है।

शिखा चलचित्रागारं गच्छति। == शिखा थियेटर जाती है।

स्तोकमेव चलचित्रं दृष्ट्वा बहिः आगच्छति। == थोड़ी ही फ़िल्म देखकर बाहर आ जाती है।

तद् चलचित्रं तस्यै न अरोचत। == वो फ़िल्म उसे पसंद नहीं आई।

शंकराचार्यः अल्पमेव अजीवत्। == शकराचार्य जी थोड़ा ही जिये।

तस्याः पार्श्वे स्तोकमेव धनम् अस्ति। == उसके पास थोड़ा ही धन है।

स्तोकेन धनेन सः जीवनं यापयति। == थोड़े ही धन से वह जीवन बिताता है।

प्रतिदिनं स्वल्पं स्वल्पं धनं सञ्चयतु , धनं वर्धिष्यते। == प्रतिदिन थोड़ा थोड़ा धन इकट्ठा करिये धन बढ़ेगा।

कांची भगिनी प्रतिदिनं मिलति। == कांची बहन प्रतिदिन मिलती है।

यदा मां पश्यति तदा स्वं कार्यं स्थगयति। == जब मुझे देखती है तब अपना काम रोक देती है।

स्वं कार्यं स्थगयित्वा मां “नमस्ते” इति वदति। == अपना काम छोड़ के मुझे नमस्ते बोलती है।

मां नमस्करोति। == मुझे नमस्कार करती है।

कांची नगरसेविका अस्ति। == कांची नगरसेविका है।

सा मार्गे स्वच्छतां करोति। == वह रास्ते में स्वच्छता करती है।

तस्याः हस्ते सम्मार्जकं भवति। == उसके हाथ में झाड़ू होती है।

सा मार्गं मार्जयति। == वह रास्ता साफ करती है।

अवकरं पात्रे स्थापयति। == कचरा डब्बे में डालती है।

यदाकदा अहं तां चायं पाययामि। == कभी कभी मैं उसे चाय पिलाता हूँ।

वर्षे एकवारं तस्यै शाटिकां ददामि। == वर्ष में एकबार साड़ी देता हूँ।

सा प्रसन्ना भवति। == वह प्रसन्न होती है।

ह्यः जसवंतस्य जन्मदिनम् आसीत्। == कल जसवंत का जन्मदिन था।

सः सर्वेभ्यः मिष्ठान्नं अखादयत्। == उसने सबको मिठाई खिलाई।

सर्वे स्वल्पम् एव खादितवन्तः। == सभी ने थोड़ी ही खाई।

जयदीपाय मिष्ठान्नं दत्तवान्। == जयदीप को मिठाई दी।

जयदीपः अवदत् – न मम शरीरे मेदसारः अवर्धत। == जयदीप बोला – नहीं मेरे शरीर में कोलेस्ट्रॉल बढ़ गया है।

जसवन्तः हिमायै मिष्ठान्नं दत्तवान्। == जसवंत ने हिमा को मिठाई दी।

हिमा अवदत् – अहम् अपथ्ये अस्मि। == हिमा बोली – मैं डाइटिंग में हूँ।

जोसेफ उक्तवान् – मम तु मधुप्रमेहः अस्ति। == जोसेफ बोला – मुझे तो मधुमेह है।

नम्या उक्तवती – अहम् अधिकं मिष्ठान्नं न खादामि। == नम्या बोली – मैं अधिक मीठा नहीं खाती हूँ।

अन्यथा अम्लं वर्धते। == नहीं तो अम्ल बढ़ता है।

जसवन्तः श्रमिकाय मिष्टान्नं दत्तवान् । == जसवंत ने मजदूर को मिठाई दी ।

श्रमिकः प्रेम्णा खादितवान्। == मजदूर प्रेम से खा गया।

श्रमिकः पृष्टवान् – इतोsपि अस्ति वा ? == मजदूर ने पूछा – और है क्या ?

रेलमार्गस्य उपरि सेतुः निर्मीयते स्म। == रेल लाइन के ऊपर पुल बन रहा था।

सर्वेषां सुखार्थं सेतुः निर्मीयते स्म। == सबके सुख के लिये पुल बन रहा था।

निर्माता अर्धमेव निर्माणं कृतवान्। == निर्माता ने आधा ही निर्माण किया।

सः अर्धमेव त्यक्त्वा गतवान्। == वो आधा ही छोड़ कर चला गया।

सर्वे श्रमिकाः अपि गतवन्तः। == सारे श्रमिक भी चले गए।

सर्वे अभियन्तारः अपि अन्यत्र गतवन्तः। == सारे इंजीनियर भी कहीं और चले गए।

अधुना सेतुना विना जनाः कष्टम् अनुभवन्ति। == अब पुल के बिना लोग कष्ट अनुभव कर रहे हैं।

यदा रेलयानम् आगच्छति तदा द्वारं पिधीयते। == जब रेल आती है तब द्वार बंद किया जाता है।

सर्वाणि यानानि रेलमार्गम् उभयतः तिष्ठन्ति। == सभी वाहन रेल लाइन के दोनों ओर खड़े हो जाते हैं।

सर्वेषां यानेभ्यः धूम्रः निस्सरति। == सभी के वाहन से धुँआ निकलता है।

कोsपि यानयन्त्रं न पिधायति। == कोई भी इंजिन बन्द नहीं करता है।

तेन वायुप्रदूषणम् अपि भवति। == उससे वायुप्रदूषण भी होता है।

तत्र सम्मर्दः किमर्थम् अस्ति ? == वहाँ भीड़ क्यों है ?

न जानामि । == नहीं जानता / जानती हूँ।

चलतु , पश्यावः । == चलिये , देखते हैं।

ओह … अत्र तु द्वन्द्वं भवति। == ओह … यहाँ तो झगड़ा हो रहा है।

परस्परं मारयतः । == एकदूसरे को मार रहे हैं।

अहं द्वौ मोचयामि। == मैं दोनों को छुड़ाता हूँ।

विरमताम् == आप दोनों रुकिये।

किमर्थं कलहं कुरुतः ? == क्यों लड़ रहे हैं दोनों ?

शान्तौ भवताम् == दोनों शान्त हो जाइये।

द्वन्द्वेन द्वयोः हानिः भविष्यति। == लड़ाई से दोनों की हानि होगी।

अहं जलं पाययामि। == मैं पानी पीलता / पिलाती हूँ।

अधुना द्वन्द्वं समाप्तं जातम् । == अब लड़ाई बन्द हो गई।

अद्य रविवासरे स्वामी शान्तानन्दः मिलितवान्। == आज रविवार को स्वामी शान्तानन्द जी मिले।

ह्यः प्रभाकरः मिलितवान्। == कल प्रभाकर जी मिले।

परह्यः सुवर्णा भगिनी मिलितवती। == परसों सुवर्णा बहन मिली थीं।

सर्वे ध्यानस्य विषये एव उक्तवन्तः । == सभी ध्यान के विषय पर बोले ।

श्वः दीपांशु: मेलिष्यति। == कल दीपांशु जी मिलेंगे

परश्वः प्रियंवदा मेलिष्यति। == परसों प्रियंवदा जी मिलेंगी।

प्रपरश्वः ब्रह्मचारी अरुणः मेलिष्यति। == परसों ब्रह्मचारी अरुण जी मिलेंगे।

सभी ध्यानस्य विषये एव वदिष्यन्ति। == सभी ध्यान के विषय पर बोलेंगे।

अद्य ध्यानम् ।

ह्यः , परह्यः , प्रपरह्यः ध्यानम् ।

श्वः ध्यानम्

परश्वः ध्यानम् ,

प्रपरश्वः ध्यानम्

विद्यालये प्रार्थना अभवत् । == विद्यालय में प्रार्थना हो गई।

अनन्तरं व्यायामः भवति । == बाद में व्यायाम हो रहा है।

कुलदीपः अग्रे स्थित्वा व्यायामं कारयति। == कुलदीप आगे खड़ा होकर व्यायाम करा रहा है।

कुलदीपं दृष्ट्वा सर्वे छात्राः तथैव व्यायामं कुर्वन्ति। == कुलदीप को देखकर सभी छात्र वैसे ही करते हैं।

कुलदीपः संख्यां वदति। == कुलदीप संख्या बोलता है।

एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षड् , सप्त , अष्ट

अधुना विपरीतं वदति। == अब उल्टा बोलता है।

अष्ट , सप्त , षड् , पञ्च , चत्वारि , त्रीणि , द्वे , एकम्

कुलदीपः अधुना सूर्यनमस्कारं करोति कारयति च। == कुलदीप अब सूर्यनमस्कार करता है , कराता है।

दश पर्यन्तं संख्याः वदति।

लोकयान-स्थानके सर्वे यानस्य प्रतीक्षां कुर्वन्ति। ( कुर्वन्तः सन्ति)

यदा यानम् आगच्छति तदा सर्वे नामपट्टिकां पठन्ति।

गन्तव्यस्य स्थलस्य पट्टिकां पठित्वा ते यानम् आरोहन्ति।

केचन उपविश्य गच्छन्ति।

केचन उत्थाय गच्छन्ति।

दिव्याङ्गः कोsपि आरोहति तदा जनाः तस्मै स्थानं ददति।

महिलानां पृथक् आसन्दाः सन्ति।

महिलानां कृते चत्वारः आसन्दाः सन्ति।

यदा कस्यापि नगरम् आगच्छति तदा सः अवतरति।

यदा एकः अवतरति तदा स्थानं रिक्तं भवति।

रिक्तं स्थानं दृष्ट्वा अन्यः तत्र उपविशति।


क्रीडनकम् …. क्रीडनकानि …. == खिलौना ….. खिलौने ….

क्रीणन्तु …. क्रीणन्तु …. == खरीदिये …. खरीदिये ….

पू…ऊँ… ऊँ …ऊँ

मधुरा ध्वनिनादं नदति। == मधुर ध्वनिनादं होता है।

पश्यन्तु एषा चक्री परिभ्रमति। == देखिये ये चकरी घूमती है।

क्रीणन्तु …. क्रीणन्तु …. == खरीदिये …. खरीदिये ….

बालकाः प्रसन्नाः भविष्यन्ति। == बच्चे प्रसन्न होंगे।

क्रीणन्तु …. फेनपात्रं क्रीणन्तु …. == खरीदिये …. फेनपात्र खरीदिये …

पश्यन्तु … फूत्कारेण फेनः उड्डयते। == देखिये … फूँकने से फेन उड़ती है।

पुत्तलिका अस्ति … == गुड़िया है …

पुत्तलिका गीतं गायति। == गुड़िया गाना गाती है।

क्रीणन्तु …. क्रीणन्तु …. == खरीदिये …. खरीदिये ….

अद्य रोदिमि अहम् । == आज मैं रो रहा हूँ।

किमर्थम् ? == क्यों ?

प्रातः अहं विद्याभारती-विद्यालयं गच्छामि स्म। == सुबह मैं विद्याभारती विद्यालय जा रहा था।

बहु मन्दम् एव स्कूटरयानं चालयामि स्म। == बहुत धीमे स्कूटर चला रहा था।

एकः चिक्रोडः मार्गे आगतः। == एक गिलहरी रास्ते में आ गई।

चिक्रोडः बहु वेगेन धावति स्म। == गिलहरी बहुत तेज भाग रही थी।

चिक्रोडः इतस्ततः धावति स्म। == गिलहरी यहाँ वहाँ दौड़ रही थी।

वारंवारं मार्गं पारयति स्म। == बार बार रास्ता पार कर रही थी।

मम यानस्य अग्रे अपि धावति स्म। == मेरे वाहन के आगे भी दौड़ रही थी।

अहं तां रक्षितुं प्रयत्नं कृतवान्। == मैंने उसे बचाने की कोशिश की।

न जानामि , चिक्रोडः कदा मम यानस्य चक्रस्य अधः आगतः। == नहीं पता , गिलहरी कब मेरे वाहन के व्हील के नीचे आ गई।

यदा अहं पृष्ठे दृष्टवान् तदा बहु दुखितः अभवम् । == जब मैंने पीछे देखा तब मैं बहुत दुखी हुआ।

ओह …

दश दिनेभ्यः मम प्रतिवेशी गृहे नास्ति। == दस दिन से मेरा पड़ोसी घर में नहीं है।

सः सूचनां विना एव गतवान्। == वह बिना सूचना के चला गया।

तस्य अङ्गणे मृत्तिकास्थाले जलं नास्ति। == उसके आँगन में मिट्टी के थाल में पानी नहीं है।

चटकाः चूं चूं … कूजन्ति। == चिड़ियाएँ चूं चूं … कूजन करती हैं।

मार्जार्याः दुग्धपात्रं रिक्तम् अस्ति। == बिल्ली का दूध का पात्र खाली है।

प्रातः कोsपि न पूरयति। == सुबह कोई नहीं भरता है।

मार्जारी सीवति। == बिल्ली म्याऊँ म्याऊँ करती है।

धेनुः द्वारे रम्भते। == गाय दरवाजे पर रंभाती है।

शुने रोटिकां कोsपि न ददाति। == कुत्ते को कोई भी रोटी नही देता है।

अतः श्वानः बुक्कति। == इसलिये कुत्ता भौंकता है।

राजीवः – नमो नमः ।

नीरजः – नमस्ते , नमो नमः। कथम् असि ? == नमस्ते , नमो नमः । कैसे हो तुम ?

राजीवः – अहं कुशली अस्मि। == मैं कुशल हूँ।

नीरजः – अत्र आश्रमे किं करोषि त्वम् ? == यहाँ आश्रम में क्या कर रहे हो ?

राजीवः – अयम् आश्रमः नास्ति। एषा मम क्षेत्रवाटिका अस्ति। == यह आश्रम नहीं है। यह मेरा फार्म हाउस है।

नीरजः – तव क्षेत्रवाटिका ?? == तुम्हारा फार्म हाउस ??

राजीवः – आम् । नगरे तु अध्ययनार्थं निवसामि। == हाँ , नगर में तो मैं पढ़ने के लिये रहता हूँ।

प्रति शनिवासरे अत्र आगच्छामि। == हर शनिवार को यहाँ आ जाता हूँ।

रविवासर पर्यन्तम् अत्रैव तिष्ठामि। == रविवार तक यहाँ ही रहता हूँ।

नीरजः – अन्येषु दिनेषु अत्र कः निवसति? == अन्य दिनों में यहाँ कौन रहता है ?

राजीवः – पितामहः निवसति। सः धेनूनां पालनं करोति। == दादाजी रहते हैं। वे गायों का पालन करते हैं।

मम पितामही निवसति। सा दुग्धं दोग्धि । == मेरी दादीजी रहती हैं। वे दूध दुहति हैं।

आदिनं वृक्षाणां रक्षणं कुरुतः । == पूरे दिन वृक्षों की रक्षा करते हैं।

नीरजः – तव माता-पितरौ कुत्र स्तः ? == तुम्हारे माता पिता कहाँ है ?

राजीवः – पश्य … ओ … तत्र दृश्येते । == देखो … ओ … वहाँ दिख रहे हैं ।

नीरजः – तौ किं कुरुतः ? == वे दोनों क्या कर रहे हैं ?

राजीवः – तौ तत्र बीजवपनं कुरुतः । == वे दोनों बीज बो रहे हैं।

नीरजः – तव भगिनी न दृश्यते। == तुम्हारी बहन नहीं दिख रही है।

राजीवः – पश्य ताम् ….. सा तु दोलायां दोलायते । == उसको देखो…. वह तो झूले में झूल रही है।

नीरजः – तव कृषिवाटिकायां तु बहु मोदः अस्ति। == तुम्हारे फार्म हॉउस में तो बहुत मजा है।

रात्रौ तस्य उदरे पीड़ा भवति स्म। == रात में उसके पेट में पीड़ा हो रही थी।

उदरशूलेन सः पीडितः आसीत् । == पेट दर्द से वह पीडित था।

रात्रौ सः एरण्डतैलं पीतवान्। == रात में उसने अंडी का तेल पिया।

प्रातः त्रिवादने तस्य उदरं स्वच्छं जातम् । == सुबह तीन बजे उसका पेट साफ हो गया।

भोजनसमारोहे सः पित्तकं खादितवान् । == भोजन समारोह में उसने पीज़ा खाया था।

तस्य शरीरे पित्तम् अवर्धत। == उसके शरीर में पित्त बढ़ गया।

वायुविकारः अपि अवर्धत। == वायुविकार भी बढ़ गया।

अधुना सः स्वस्थः अस्ति। == अब वह स्वस्थ है।

प्राणायामं करोति । == प्राणायाम कर रहा है।

पीज़ा खादनेन पित्तम् अवर्धत अतः तस्य नाम पित्तकम् । == पीज़ा खाने से पित्त बढ़ गया अतः उसका नाम पित्तकम्

ह्यः अनन्त कुलकर्णी महोदयस्य दूरवाणी आसीत्। == कल अनंत कुलकर्णी जी का फोन था।

पूनातः सः वदति स्म। == वे पूना से बोल रहे थे।

ते सर्वेषां विषये पृच्छन्ति स्म। == वे सबके लिये पूछ रहे थे।

भवतः भार्या कथम् अस्ति ? == आपकी श्रीमती जी कैसी हैं ?

पुत्रः किं करोति ? == बेटा क्या कर रहा है ?

पङ्कजः किं करोति ? == पंकज क्या करता है ?

तम् अहं स्मरामि इति सूचयतु। == उसको मैं याद करता यह बताना ।

तत्र संस्कृतकार्यं कथं चलति ? == वहाँ संस्कृत कार्य कैसा चल रहा है ?

अहं पुनः भवतः नगरम् आगन्तुम् इच्छामि। == मैं पुनः तुम्हारे नगर आना चाहता हूँ।

यदा आगमिष्यामि तदा सूचयिष्यामि। == जब आऊँगा तब सूचित करूँगा।

पुत्रः – अम्ब ! किं फलम् आनयानि ? == माँ ! कौनसा फल लाऊँ ?

एकं फलम् आनयानि वा अनेकानि ? == एक फल लाऊँ या अनेक ?

माता – अद्य सेवफलमेव आनय । == आज सेव ही लाओ ।

पुत्रः – नैव , भवती आदिनम् एकमेव फलं खादति। == नहीं , आप सारा दिन एक ही फल खाती हैं।

अहं विविधानि फलानि आनेष्यामि। == मैं विविध फल लाऊँगा।

माता – कदलीफलं बहु गलितं भवति। == केला बहुत गला हुआ होता है।

मा आनय । == मत लाना ।

पुत्रः – अम्ब ! अहं स्वादुफलं आनेष्यामि। == माँ , मैं चीकू लाऊँगा।

सीताफलम् , अमृतफलं च आनेष्यामि। == सीताफल और नासपाती लाऊँगा।

माता – तुभ्यं यथा रोचते पुत्र ! == तुम्हें जैसा ठीक लगे बेटा !

लाली !! बहिः आगच्छ । == लाली ! बाहर आओ ।

प्रकोष्ठात् बहिः आगच्छ । == कमरे से बाहर आओ ।

लाली – आगच्छामि। == आती हूँ।

( लाली प्रकोष्ठात् बहिः आगच्छति == लाली कमरे से बाहर आती है )

माता – ओ…हो .. लाली ….

त्वं तु भारतमातुः सदृशी दृश्यसे। == तुम तो भारत माता जैसी लग रही हो।

युवराजः कुत्र अस्ति ? == युवराज कहाँ है ?

लाली – पश्यतु सः आगच्छति । == देखिये वह आ रहा है।

माता – ओ … हो … त्वं तु वीरसैनिकस्य वस्त्राणि धारितवान्। == ओ हो , तुमने तो वीर सैनिक के वस्त्र पहने हैं।

युवराजः – अद्य विद्यालये लाली भारतमातुः अभिनयं करिष्यति। == आज विद्यालये लाली भारतमाता का अभिनय करेगी।

अहं तस्याः सैनिकः भविष्यामि। == मैं उसका सैनिक बनूँगा।

माता – भारतस्य वीरः सुपुत्रः युवराजः।

भारतस्य वीरांगना सुपुत्री लाली।

अस्माकं देशः सशक्त: भवेत् इति वयं प्रार्थयामहे। == हमारा देश सशक्त बने यही हम प्रार्थना करते हैं।

सर्वेभ्यः स्वाधीनतापर्वणः मङ्गलकामनाः।

प्रातःकाले सर्वप्रथमं किं दृष्टवान् / दृष्टवती ?

प्रातःकाले सर्वप्रथमं सूर्यं दृष्टवान्/ दृष्टवती ।

प्रातःकाले सर्वप्रथमं किं श्रुतवान् / श्रुतवती ? == प्रातःकाले सर्वप्रथमं वेदमन्त्रान् श्रुतवान् / श्रुतवती

प्रातःकाले सर्वप्रथमं किं पठितवान् / पठितवती ?

प्रातःकाले सर्वप्रथमं न्यायदर्शनं पठितवान् / पठितवती

प्रातःकाले सर्वप्रथमं किं पीतवान् / पीतवती ?

प्रातःकाले सर्वप्रथमं ऊष्णं जलं पीतवान् / पीतवती

प्रातःकाले सर्वप्रथमं कुत्र गतवान् / गतवती ?

प्रातःकाले सर्वप्रथमं गोशालां गतवान् / गतवती


सप्तसप्ततितमे वर्षे तस्य नाम श्रुतवान् अहम् । == वर्ष 1977 में उनका नाम मैंने सुना था।

सः तदानीं भारतस्य विदेशमन्त्री अभवत्। == वे तब भारत के विदेशमन्त्री बने थे।

संसदि यदा सः सदनं संबोधयति स्म तदा सर्वे सांसदाः निरुत्तराः भवन्ति स्म। == संसद में जब वे सदन को संबोधित करते थे तब सभी निरुत्तर हो जाते थे।

अशीतितमे वर्षे यदा भाजपा दलस्य स्थापना कृता …. == 1980 में जब भाजपा की स्थापना हुई

…. तदा सः भाजपा दलस्य अध्यक्षः नियुक्तः जातः। == …. तब वे भाजपा दल के अध्यक्ष नियुक्त हुए।

अष्टनवतितमे वर्षे यदा सः पुनः प्रधानमन्त्री अभवत् …. == 1998 के वर्ष में जब वे पुनः प्रधानमंत्री बने …

….. तदा सर्वे हृष्टा: अभवन्। == तब सभी खुश हुए।

अष्टनवतितमे वर्षे पोखरणे परमाणु-परीक्षणं कृतम् । == 1998 में पोखरण में परमाणु परीक्षण किया।

समग्रे विश्वे अटलबिहारी महोदयः सम्मानितः जनः आसीत्। == सारे विश्व में अटलबिहारी जी सम्मानित व्यक्ति थे।

कुशलः राजनीतिज्ञ:, श्रेष्ठः कवि: अटलबिहारी महाभागः दिवंगतः जातः। == कुशल राजनीतिज्ञ , श्रेठ कवि अटलबिहारी जी दिवंगत हो गए।

दिवंगताय पुण्यात्मने वयं भावपूर्णां श्रद्धाञ्जलिं दद्मः। == दिवंगत पुण्यात्मा को हम भावपूर्ण श्रद्धांजलि देते हैं।

भारत-विकास-परिषदा आयोजितं कार्यक्रमम् अहं गतवान्। == भारत विकास परिषद् द्वारा आयोजित कार्यक्रम में मैं गया था।

“भारतं जानातु” विषयाधारिता प्रश्नस्पर्धा आसीत्। == भारत को जानिये विषय पर आधारित प्रश्नस्पर्धा थी।

प्रारम्भे सर्वे जनाः भारतरत्नाय अटलबिहारी महाभागाय श्रद्धांजलिम् अर्पितवन्तः। == प्रारम्भ में सभी लोगों ने भारतरत्न अटलबिहारी जी को श्रद्धाञ्जलि दी।

षोडशविद्यालयानां छात्राः आगतवन्तः । == सोलह विद्यालयों के छात्र आए थे।

षोडशविद्यालयेभ्यः छात्राः आगतवन्तः । == सोलह विद्यालयों से छात्र आए थे।

स्पर्धायाः संचालकः प्राचीनभारतस्य विषये प्रश्नान् पृच्छति स्म। == स्पर्धा का संचालक प्राचीन भारत के बारे में प्रश्न पूछता था।

सर्वे तेजस्विनः छात्राः उत्तराणि ददति स्म। == सभी तेजस्वी छात्र उत्तर देते थे।

शास्त्रीय-सङ्गीतस्य विषये प्रश्नाः आसन्। == शास्त्रीय संगीत विषय पर प्रश्न थे।

महापुरुषाणां विषये प्रश्नाः आसन्। == महापुरुषों के विषय पर प्रश्न थे।

भारतस्य विविधानां स्थलानां विषये अपि प्रश्नाः आसन्। == भारत के विविध स्थलों के बारे में प्रश्न थे।

कार्यक्रमः बहु ज्ञानवर्धकः आसीत्। == कार्यक्रम बहुत ज्ञानवर्धक था।

सूर्योदयः अभवत् == सूर्योदय हो गया ।

योगासनम् अभवत् == योगासन हो गया।

स्नानम् अभवत् == स्नान हो गया ।

यज्ञः अभवत् == यज्ञ हो गया।

अल्पाहारः अभवत् वा ? == अल्पाहार हो गया क्या ?

न अल्पाहारः न अभवत्। == नहीं अल्पाहार नहीं हुआ ।

अधुना स्वाध्यायः न अभवत्। == अभी स्वाध्याय नहीं हुआ है।

अत्र वर्षा अभवत्। == यहाँ वर्षा हुई।

तेन सह वार्तालापः अभवत्। == उसके साथ बात हो गई।

कार्यक्रमः समाप्तः अभवत्। == कार्यक्रम समाप्त हो गया।

लिखन्तु किं किम् अभवत् ?

केरलराज्ये जलौघः समागतः । == केरल राज्य में बाढ़ आई हुई है।

अतिवृष्टेः कारणाद् सर्वे जलबन्धाः पूरिताः जाताः । == अतिवृष्टि के कारण सभी डैम भर गए।

पेरियार नद्याम् इडुकि नामकः जलबन्धः अस्ति। == पेरियार नदी पर इडुकि नाम का बांध है।

तस्य जलबन्धस्य पञ्च द्वाराणि एकसाकम् एव उद्घाटितानि। == उस बाँध के पाँच दरवाजे एक साथ ही खोल दिये गए।

यथा एकेन मित्रेण सूचितं , केरले द्वात्रिंशत जलबन्धाः सन्ति। == जैसा एक मित्र ने बताया , केरल में बत्तीस डैम हैं।

सर्वे जलबन्धाः जलपूर्णाः अभवन्। == सभी डैम जल से भर गए।

अतएव सर्वे ग्रामाः जलमग्नाः जाताः । == इस कारण सभी गाँव जलमग्न हो गए।

जलप्लावनस्य कारणाद् कोच्चि विमानपत्तनम् अपि अवरुद्धम् । == बाढ़ के कारण कोच्चि एयरपोर्ट भी बंद है।

रेलमार्ग: अपि अवरुद्ध: अस्ति। == रेलमार्ग भी अवरुद्ध है।

अनेके सेवाभाविनः जनाः जनानां सेवां कुर्वन्ति। == अनेक सेवाभावी लोग लोगों की सेवा कर रहे हैं।

दीपककुमारः गुरुकुले अधीतवान्। == दीपककुमार ने गुरुकुल में अध्ययन किया।

देहरादून-गुरुकुले सः वैदिकशिक्षां प्राप्तवान्। == देहरादून गुरुकुल में उसने वैदिक शिक्षा पाई।

जकार्ता (यज्ञकर्ता)

यज्ञकर्तरि अधुना एशियन खेलोत्सवः चलति। == जकार्ता में इस समय एशियन खेल चल रहे हैं

दीपककुमार आर्यः भुशुण्डिप्रहारे ( भुशुण्डिवधे ) रजतपदकं लब्धवान्। == दीपककुमार आर्य ने राइफल शूटिंग में रजतपदक प्राप्त किया।

दीपकः आर्यः संस्कृतं जानाति। == दीपक आर्य संस्कृत जानता है।

सः धाराप्रवाहेण संस्कृते वदति। == वह धाराप्रवाह संस्कृत में बोलता है।

सत्यार्थप्रकाश-ग्रन्थेन सः प्रेरितः जातः। == सत्यार्थप्रकाश ग्रन्थ से वह प्रेरित हुआ।

वयं सर्वे संस्कृतनुरागिणः दीपकाय कोटिशः अभिनन्दनानि दद्मः। == हम सभी संस्कृतनुरागी दीपक को कोटि कोटि अभिनन्दन देते हैं।

दीपकेन प्रतिपादितम् यत् ……

दीपक ने प्रतिपादित किया कि …..

….संस्कृतज्ञः सर्वेषु कार्येषु निपुणः भवितुं शक्नोति। == …..संस्कृतज्ञ सभी कामों में निपुण बन सकता है।

जयतु संस्कृतम्

जयतु भारतम् ।

सः युवकः लोकयाने अस्ति। == वह युवक बस में है।

अनेके जनाः अपि लोकयाने सन्ति। == अनेक लोग भी बस में हैं।

सः युवकः सङ्गीतं श्रृणोति। == वह युवक सङ्गीत सुन रहा है।

तस्य चलभाषयन्त्रे गीतानि संरक्षितानि सन्ति। == उसके मोबाइल में गाने सेव किये हुए हैं।

सः बहु उच्चैः गीतानि वादयति। == वह बहुत ज़ोर से गाने बजाता है।

तस्य पार्श्वे कर्णवादित्रं नास्ति। == उसके पास ईयरफोन नहीं है।

तस्य पुरतः एका वृद्धा उपविष्टा अस्ति। == उसके आगे एक वृद्धा बैठी है।

तस्य पृष्ठे चत्वारः छात्राः सन्ति। == उसके पीछे चार छात्र हैं।

तस्य वामतः एका युवती अस्ति। == उसके बाएँ एक युवती है।

तस्य दक्षिणतः द्वौ बालकौ स्तः। == उसके दाहिने दो बालक हैं।

सर्वे तं निषेधयन्ति , अवरोधयन्ति। == सब उसे मना करते हैं , रोकते हैं।

सः न मन्यते। == वह नहीं मानता है।

परिचालकः तं तर्जयति। == कंडक्टर उसे डाँटता है।

तदा सः युवकः मन्यते। == तब वह युवक मानता है।

अधुना लोकयाने शान्तिः वर्तते। == अभी बस में शान्ति है।

अद्य स्वातिः शीघ्रमेव विद्यालयं गच्छति। == आज स्वाति शीघ्र ही विद्यालय जाती है।

सा आम्रपत्रैः तोरणं निर्माति। == वह आम के पत्तों से तोरण बनाती है।

विद्यालयस्य द्वारे तोरणं लम्बयति। == विद्यालय के द्वार पर तोरण लटकाती है।

सा द्वारे सुशोभनं करोति। == वह द्वार पर सुशोभन करती है।

स्वातिः प्रतिप्रकोष्ठं गच्छति। == स्वाति हर कमरे में जाती है।

फलके सूचनां लिखति। == बोर्ड पर सूचना लिखती है।

अद्य आरभ्य संस्कृत सप्ताहः आरभते। == आज से संस्कृत सप्ताह शुरू हो रहा है।

सर्वे संस्कृतभाषायाम् एव वदन्तु। == सभी संस्कृत भाषा में बोलें।

विद्यालयस्य प्रार्थनासत्रे सा संस्कृतगीतं गायति। == विद्यालय के प्रार्थना सत्र में वह संस्कृत गीत गाती है।

तस्याः (स्वात्याः) उत्साहं दृष्ट्वा प्रधानाचार्यः मोदते। == उसका ( स्वाति का) उत्साह देखकर प्रधानाचार्य खुश होते हैं।

प्रधानाचार्यः स्वात्या संस्कृते जयघोषं कारयति। == प्रधानाचार्य स्वाति से संस्कृत में जयघोष करवाते हैं।

सर्वेभ्यः संस्कृत सप्ताहस्य कोटिशः मङ्गलकामनाः।

जयतु संस्कृतम् ।

जयतु भारतम् ।

मुम्बय्यां जुहू चौपाटी अस्ति। == मुंबई में जुहू चौपाटी है।

समुद्रतटे वालुका एव अस्ति। == सागर किनारे रेती ही है।

वालुकामयं तटं बहु दूर पर्यन्तं विस्तृतम् अस्ति। == रेती वाला तट बहुत दूर तक फैला है।

प्रातःसायम् अत्र जनाः भ्रमणार्थम् आगच्छन्ति। == सुबह शाम लोग यहाँ घूमने आते हैं।

समुद्रे जनाः स्नानम् अपि कुर्वन्ति। == समुद्र में लोग नहाते भी हैं।

बालकाः वालुकायां क्रीडन्ति। == बच्चे रेती में खेलते हैं ।

जलतरङ्गाः उपरि उपरि उत्प्लवन्ते। == पानी की लहरें ऊपर ऊपर उछलती हैं।

अद्य प्रातः नीरजा भगिनी जुहूतटं गतवती। == आज सुबह नीरजा बहन जुहू चौपाटी गई।

तत्र सा संस्कृतगीतानि गीतवती। == वहाँ उसने संस्कृत गीत गाए।

सुमधुरेण स्वरेण सा गीतानि गीतवती। == सुमधुर स्वर में उसने गाने गाए।

जनाः संस्कृतगीतानि श्रुत्वा प्रसन्नाः अभवन्। == लोग संस्कृत गाने सुनकर खुश हुए।

सुजाता – आशे ! दर्शने ! अंकिते ! हर्षे !

कुत्र सन्ति सर्वाः ? == कहाँ हैं सभी ?

आशा – अहम् अत्र फलकं लम्बयामि। == मैं यहाँ बैनर लटका रही हूँ।

तोरणम् अपि लम्बयिष्यामि। == तोरण भी लटकाऊँगी।

दर्शना – अहम् अंकिता च अत्र मञ्चस्य व्यवस्थां कुर्वः। == मैं और अंकिता यहाँ मंच की व्यवस्था कर रहे हैं।

सुजाता – हर्षा कुत्र अस्ति ? == हर्षा कहाँ है ?

अंकिता – सा पारितोषिकानि आनेतुं गतवती। == वह पारितोषिक लेने गई है।

पश्यतु , सा आगच्छति। == देखिये वह आ रही है।

सुजाता – आगच्छ हर्षे ! == आओ हर्षा !

हर्षा – पारितोषिकानि कुत्र स्थापयामि ? == पारितोषिक कहाँ रखूँ ?

अंकिता – मञ्चे … == मंच पर …

सुजाता – अधुना वयं श्लोकगान स्पर्धाम् आरभामहे। == अब हम श्लोकगान स्पर्धा शुरू करते हैं।

जयतु संस्कृतम् ।

जयतु भारतम् ।

श्रुतिः सैन्यनिवासं गच्छति। == श्रुति सैन्य छावनी जाती है।

सा तत्र रक्षासूत्राणि नयति। == वह वहाँ रक्षासूत्र ले जाती है।

सर्वेषां सैनिकानां हस्ते रक्षासूत्रं बध्नाति। == सभी सैनिकों के हाथ में राखी बाँधती है।

सा वदति – ” भवन्तः देशस्य रक्षां कुर्वन्तु ” == वह बोलती है – ” आप देश की रक्षा करिये ”

” अहं संस्कृत्याः रक्षां करिष्यामि ” == मैं संस्कृति की रक्षा करूँगी

सैनिकाः सर्वे देशभक्तिगीतानि गायन्ति। == सभी सैनिक देशभक्ति का गीत गाते हैं।

श्रुतिः संस्कृतगीतानि गायति। == श्रुति संस्कृत गाने गाती है।

अद्य संस्कृतदिनम् अस्ति। == आज संस्कृत दिन है।

सा संस्कृतस्य महत्वम् अपि कथयति। == वह संस्कृत का महत्व भी कहती है।

संस्कृतभाषायां देशभक्तिगीतं गायति। == संस्कृत में देशभक्ति गीत गाती है।

सर्वे सैनिकाः उत्थाय उच्चै: वदन्ति == सभी सैनिक खड़े होकर बोलते हैं

“” जयतु जयतु संस्कृतभाषा ”

” जयतु जयतु भारतदेशः ”

संस्कृतदिनस्य कोटिशः मङ्गलकामनाः ।

सुहासिनी – आगच्छतु , मंजुला भगिनि ! == आईये , मंजुला बहन !

मंजुला – न , अत्र संस्कृत-सम्भाषणं भवति खलु ? == ना , यहाँ संस्कृत सम्भाषण होता है न ?

सुहासिनी – आं भवति … अत्र कः दोषः ?? == हाँ होता है … इसमें क्या बुराई है ??

मंजुला – महिलाभिः संस्कृतसम्भाषणं न करणीयम् । == महिलाओं को संस्कृत में बातचीत नहीं करनी चाहिये।

सुहासिनी – एवं केन उक्तम् ? == ऐसा किसने कहा ?

श्रेष्ठं कार्यं तु महिलाभिः अवश्यमेव करणीयम् । == अच्छा काम तो महिलाओं को अवश्य करना चाहिये।

भाषा सर्वेषां कृते भवति। == भाषा सबके लिये होती है।

महिला संस्कृते वदति चेत् गृहे शीघ्रमेव संस्कृतमयं वातावरणं भवति। == महिला संस्कृत में बोलती है तो घर में जल्दी ही संस्कृतमय वातावरण बनता है।

पश्यतु , अहं प्रतिदिनं वदामि। == देखिये, मैं प्रतिदिन बोलती हूँ।

अतः मम गृहे सर्वे संस्कृते सम्भाषणं कुर्वन्ति। == इसलिये मेरे घर में सभी संस्कृत में बातचीत करते हैं।

मम पुत्री , मम श्वश्रू: , मम ननांदृ == मेरी बेटी , मेरी सासजी , मेरी ननंद …

मंजुला – शोभनम् … अहमपि अभ्यासं करिष्यामि। == बढ़िया … मैं भी अभ्यास करूँगी।

सुलेखायाः गृहे अद्य संस्कृतभोजनम् अस्ति। == सुलेखा के घर आज संस्कृत भोजन है।

प्राची पायसं निर्माति। == प्राची खीर बना रही है।

गोविन्दः विपणितः मोदकानि आनयति। == गोविन्द बाजार से लड्डू लाता है।

अमरीशः मकोयस्य रोटिकाः आनयति। == अमरीश मकई की रोटियाँ लाता है।

दीप्तिः वृन्ताकस्य शाकम् आनयति। == दीप्ति बैंगन की सब्जी लाती है।

सुलेखा केवलम् ओदनं सुपं च पचति। == सुलेखा केवल दाल चावल पकाती है।

किशोरः पातव्यानि पात्राणि आनयति। == किशोर डिस्पोज़ेबल बर्तन लाता है।

भोजने पञ्चविंशतिः जनाः आगच्छन्ति। == भोजन में पच्चीस लोग आते हैं।

अनुरागः कटं प्रसारयति। == अनुराग दरी बिछाता है।

सर्वे उपविशन्ति। == सभी बैठते हैं।

सर्वे संस्कृतक्रीड़ां क्रीड़न्ति। == सभी संस्कृत खेल खेलते हैं।

संस्कृतगीतानि गायन्ति। == संस्कृत गीत गाते हैं।

स्वपरिचयम् अपि संस्कृतभाषायां ददति। == अपना परिचय भी संस्कृत में देते हैं।

अनन्तरं सर्वे भोजनमन्त्रं वदन्ति। == बाद में सभी भोजन मंत्र बोलते हैं ।

सर्वे एकसाकं भोजनं कुर्वन्ति। == सभी एक साथ भोजन करते हैं।

दृष्टम् !! ? == देखा !! ?

सः अद्य पुनः विस्मृतवान् । == वो आज फिर भूल गया ।

जलस्य कूपीं विस्मृतवान् सः । == पानी की बोतल भूल गया।

अनेकवारम् उक्तवती अस्मि == मैंने अनेक बार कहा है।

विद्यालयात् यदा आगच्छति … == विद्यालय से जब आते हो …

तदा कूपीं मा विस्मर … == तब बोतल मत भूलो …

अधुनैव चल विद्यालयम् …. == अभी ही स्कूल चलो ….

श्वः जलं कथं नेष्यति ? == कल पानी कैसे ले जाओगे ?

श्वः जलं कस्मिन् नेष्यति ? == कल पानी किसमें ले जाओगे ?

सा माता पुत्रं तर्जयति। == वह माँ बेटे को डाँट रही है।

पुत्रेण सह विद्यालयं गच्छति। == बेटे के साथ विद्यालय जाती है।

विद्यालयस्य प्रहरीं निवेदयति। == विद्यालय के चौकीदार को निवेदन करती है।

कूपीम् आनयति। == बोतल लाती है।

अनन्तरं सा पुत्राय भोजनं ददाति। == बाद में वह बेटे को भोजन देती है।

श्वश्रू: – वधु ! पश्य सः अग्रे वर्धते। == बहू ! देखो वह आगे बढ़ रहा है।

ओह , सः सर्वाणि वस्तूनि स्पृशति। == ओह , वह सभी वस्तुएँ छू रहा है।

वधू: – आम् अम्ब ! पश्यामि । == हाँ माँ , देखती हूँ।

इदानीं दुग्धं क्वथ्यते। == अभी दूध उबल रहा है।

श्वश्रू: – तन्नु … तन्नू …

विरम … अग्रे मा वर्धस्व == रुक जाओ … आगे मत बढ़ो

अग्रे सोपानम् अस्ति। == आगे सीढ़ी है।

सोपानात् पतिष्यसि। == सीढ़ी से गिर जाओगे।

आगच्छ … मम अङ्के आगच्छ। == आओ …. मेरी गोदी में आओ ।

क्रीडनकं ददामि । == खिलौना देती हूँ।

वधू: – आगच्छामि …. == आई …..

( वधू: शीघ्रम् आगच्छति। शिशुम् अङ्के उन्नयति। == बहू जल्दी से आती है। बालक को गोदी में उठाती है ।)

वधू: – त्वं बहु चपलः जातः । == तुम बहुत चपल हो गए हो ।


गमनागमनं करोमि। == आना जाना करता हूँ / करती हूँ।

सः / सा अपि गमनागमनं करोति। == वह भी आना जाना करता है / करती है।

सः सूरततः मुम्बई पर्यन्तं गमनागमनं करोति। == वह सूरत से मुम्बई तक आना जाना करता है।

सा मेरठतः देहली पर्यन्तं गमनागमनं करोति। == वह मेरठ से दिल्ली तक आना जाना करती है।

सर्वेषां गमनागमने एव अधिकः समयः व्यतीयते == सबका आने जाने में ही अधिक समय व्यतीत होता है।

केचन जनाः शिक्षार्थं गमनागमनं कुर्वन्ति। == कुछ लोग शिक्षा के लिये गमनागमनं करते हैं।

केचन जनाः व्यवसायार्थं गमनागमनं कुर्वन्ति। == कुछ लोग व्यवसाय के लिये गमनागमनं करते हैं।

केचन जनेभ्यः गमनागमनं बहु रोचते। == कुछ लोगों को आना जाना बहुत पसंद आता है।

केचन तु वारं वारं विदेशं गच्छन्ति आगच्छन्ति। == कुछ लोग तो बार बार विदेश जाते हैं आते हैं।

गमनागमनं करोमि। == आना जाना करता हूँ / करती हूँ।

सः / सा अपि गमनागमनं करोति। == वह भी आना जाना करता है / करती है।

सः सूरततः मुम्बई पर्यन्तं गमनागमनं करोति। == वह सूरत से मुम्बई तक आना जाना करता है।

सा मेरठतः देहली पर्यन्तं गमनागमनं करोति। == वह मेरठ से दिल्ली तक आना जाना करती है।

सर्वेषां गमनागमने एव अधिकः समयः व्यतीयते == सबका आने जाने में ही अधिक समय व्यतीत होता है।

केचन जनाः शिक्षार्थं गमनागमनं कुर्वन्ति। == कुछ लोग शिक्षा के लिये गमनागमनं करते हैं।

केचन जनाः व्यवसायार्थं गमनागमनं कुर्वन्ति। == कुछ लोग व्यवसाय के लिये गमनागमनं करते हैं।

केचन जनेभ्यः गमनागमनं बहु रोचते। == कुछ लोगों को आना जाना बहुत पसंद आता है।

केचन तु वारं वारं विदेशं गच्छन्ति आगच्छन्ति। == कुछ लोग तो बार बार विदेश जाते हैं आते हैं।

दृश्यते ?? == दिख रहा है ??

आम् । == हाँ ।

गवाक्षतः सम्पूर्णं नगरं दृश्यते । == झरोखे से सारा नगर दिख रहा है।

अत्र तु कति गवाक्षाः सन्ति !! == यहाँ तो कितने झरोखे हैं !!

आम् , वायुप्रासादे बहवः गवाक्षाः सन्ति। == हाँ , हवामहल में बहुत से झरोखे हैं।

सर्वे जनाः गवाक्षात् बहिः पश्यन्ति। == सभी लोग झरोखे से बाहर देख रहे हैं।

वायुप्रासादतः कुत्र चलिष्यावः ? == हवामहल से कहाँ चलेंगे ?

इतः आमेरदुर्गं चलिष्यावः । == यहाँ से आमेर किला चलेंगे।

ततः वयं सम्पूर्णं जयपुरं द्रक्ष्यावः । == वहाँ से हम सारा जयपुर देखेंगे।

हवामहल बहु अरोचत । == हवामहल बहुत पसंद आया।

विशेषतः गावक्षाः अरोचन्त। == विशेष रूप से झरोखे पसंद आए।

वर्षायाः कारणात् सा बालिका स्खलितवती। == वर्षा के कारण वह बच्ची फिसल गई।

बालिका रोदिति। == बच्ची रो रही है।

बालिका क्लिन्ना जाता। == बच्ची गीली हो गई ।

माता धावित्वा ताम् उन्नयति। == माँ दौड़कर उसे उठाती है।

माता स्वशाटिकया बालिकां प्रौञ्छति। == माता अपनी साड़ी से बच्ची को पोंछती है।

बालिकां नूतनानि वस्त्राणि धारयति। == बच्ची को नए वस्त्र पहनाती है।

माता बालिकां निर्दिशति। == माँ बच्ची को निर्देश देती है।

वर्षासमये वेगेन न धावनीयम्। == वर्षा के समय तेज नहीं दौड़ना चाहिये।

अङ्गणे भूमिः चिक्कणा भवति। == आँगन में भूमि चिकनी होती है।

शनैःशनैः चलनीयम् । == धीरे धीरे चलना चाहिये।

वर्षां दृष्ट्वा त्वं तु नृत्यसि स्म। == वर्षा देखकर तुम तो नाच रहीं थीं।

बालिका – अम्ब ! पुनः स्नानार्थं गच्छानि वा ? == माँ ! फिर से नहाने जाऊँ ?

अधुना न पतिष्यामि। == अब नहीं गिरूँगी।

माता – तर्हि पुनः क्लिन्नानि वस्त्राणि धारय । == तो फिर से गीले कपड़े पहन लो।

वयं सर्वे श्रीकृष्णं जानीमः। == हम सब श्रीकृष्ण को जानते हैं।

वयं सर्वे श्रीकृष्णं वन्दामहे। == हम सब श्रीकृष्ण को वन्दन करते हैं।

श्रीकृष्णः संस्कृतभाषायाम् एव वदति स्म। == श्रीकृष्ण संस्कृत भाषा में ही बोलते थे।

संस्कृते एव अर्जुनाय उपदेशम् अयच्छत्। == संस्कृत में ही अर्जुन को उपदेश दिया।

वयं संस्कृतभाषायां किमर्थं न वदामः ? == हम संस्कृत भाषा में क्यों नहीं बोलते हैं ?

श्रीकृष्णभक्ताः स्मः वयम् । == हम श्रीकृष्ण भक्त हैं ।

अस्माभिः संस्कृतभाषायां वक्तव्यम् । == हमें संस्कृत में बोलना चाहिये।

श्रीकृष्णः गोपालकः आसीत्। == श्रीकृष्ण गौ पालक थे।

वयं गां न पालयामः। == हम गाय को नहीं पालते हैं।

वयं गोदुग्धम् अपि न पिबामः। == हम गाय का दूध भी नहीं पीते हैं।

अस्माभिः गोदुग्धं पेयम् । == हमें गाय का दूध पीना चाहिये।

गोशालां गत्वा गोपालनम् अपि करणीयम्। == गौशाला जाकर गौपालन भी करना चाहिये।

योगिराजस्य श्रीकृष्णस्य जन्मजयन्ति निमित्तं सर्वेभ्यः मङ्गलकामनाः ।

तस्य ओष्ठौ रक्तवर्णीयौ स्तः। == उसके दोनों होंठ लाल हैं।

किमर्थम् ? == क्यों ?

सः ताम्बूलं खादति। == वह पान खाता है।

तस्य ताम्बूले तमाखू न भवति। == उसके पान में तम्बाकू नहीं होती है।

( ताम्रचूडः न भवति। == तम्बाकू नहीं होती है। )

सः ताम्बूले चूर्णकं , कत्थां च लिम्पति। == वह पान पर चूना और कत्था लीपता है।

पुगीफलम् एलां च स्थापयति। == सुपारी और इलायची डालता है।

यदाकदा सः लवंगम् अपि स्थापयति। == कभी कभी लौंग भी डालता है।

( देवकुसुमम् == लौंग )

भोजनान्तरं सः एकं ताम्बूलं खादति। == भोजन के बाद वह एक पान खाता है।

सः कुत्रापि निष्ठीवनं न करोति। == वह कहीं भी थूकता नहीं है।

सः औषधरूपेण एव ताम्बूलं खादति। == वह औषधि के रूप में ही पान खाता है।

सः शिक्षकः अस्ति। == वह शिक्षक है।

सा शिक्षिका अस्ति। == वह शिक्षिका है।

अद्य पर्यन्तम् अनेकान् छात्रान् सः पाठितवान्। ( सा पाठितवती ) == आज तक उसने अनेक छात्रों को पढ़ाया है।

त्रिंशत्वर्षेभ्यः सः / सा पाठयति। == तीस वर्षों से पढ़ा रहा है / रही है ।

सः / सा बहु प्रेम्णा पाठयति। == वह बहुत प्रेम से पढ़ाता है / पढ़ाती है।

तस्य / तस्याः छात्राः अधुना बहुषु क्षेत्रेषु वृत्तिं प्राप्तवन्तः। == उसके छात्र अब बहुत से क्षेत्रों में नौकरी पा चुके हैं।

तेन / तया पाठिताः छात्राः अद्य तस्य / तस्याः गृहम् आगतवन्तः । == उसके द्वारा पढ़ाए हुए छात्र आज उसके घर आए।

तिलकं कृत्वा तस्य / तस्याः सम्मानं कृतवन्तः । == तिलक करके उसका सम्मान किया।

तस्मै / तस्यै मिष्ठान्नं दत्तवन्तः । == उसको मिठाई दी ।

सः / सा छात्रेभ्यः आशीर्वादम् अयच्छत्। == उसने छात्रों को आशीर्वाद दिया।

सः / सा छात्रान् पृष्टवान् / पृष्टवती। == उसने छात्रों से पूछा।

भवन्तः / भवत्यः स्वाध्यायं कुर्वन्ति खलु ? == आप सभी स्वाध्याय करते हैं न ?

छात्राः अवदन् – ” आम् ”

छात्र बोले – ” हाँ ”

सर्वे छात्राः स्वस्तिवाचनं कृतवन्तः। == सभी छात्रों ने स्वस्तिवाचन किया।

सर्वान् शिक्षकान् शिक्षकदिवसे अहं सादरं वन्दे ।

सर्वाः शिक्षिकाः शिक्षकदिवसे अहं सादरं वन्दे।

इदानीम् अहं केरले अस्मि। == अभी मैं केरल में हूँ।

एकस्मिन् विवाहसमारोहे अस्मि। == एक विवाह समारोह में हूँ।

प्रातः दशवादने सर्वे एकं मन्दिरं गतवन्तः। == सुबह दस बजे सभी एक मंदिर गए।

तत्र वरः वधूश्च आगत्य एकं पात्रं शालिना पूरितवन्तौ। == वहाँ वर वधू ने एक पात्र को धान से भर दिया।

मन्दिरस्य अर्चकः तुलसीमाले आनीतवान्। == मंदिर का पुजारी दो तुलसी मालाएँ लाया।

मन्दिरस्य द्वारे बृहद्दीपम् आसीत्। == मंदिर के पास बड़ा दीप था।

तत्रैव वरवधू: परस्परं तुलसीमाल्यार्पणं कृतवन्तौ। == वहीं वर वधू ने एकदूसरे को तुलसी माला पहनाई।

मृदङ्गवादकः मृदङ्गं वादयति स्म। == मृदङ्गवादक मृदङ्ग बजा रहा था।

श्रृङ्गीवादकः श्रृङ्गीं वादयति स्म। == शहनाई बजाने वाला शहनाई बजा रहा था।

नादस्वरं श्रुत्वा बहु आनन्दः आगतः। == नादस्वर सुनकर बहुत आनंद आया।

अधुना सर्वे सध्यां खादन्ति। == अभी सब सध्या खा रहे हैं।

( केरले विवाहस्य भोजनस्य नाम सध्या अस्ति। == केरल में विवाह के भोजन का नाम सध्या है। )

सर्वे समाचारपत्रं पठन्ति। == सभी समाचारपत्र पढ़ रहे हैं।

एकः उत्थाय पठति। == एक खड़ा होकर पढ़ रहा है।

अन्यः उपविश्य पठति। == दूसरा बैठकर पढ़ रहा है।

केचन जनाः याचित्वा पठन्ति। == कुछ लोग माँगकर पढ़ते हैं।

यदा कोsपि समाचारपत्रं याचते … == जब कोई समाचार पत्र माँगता है …

तदा वाचकः एकं पृष्ठं तस्मै ददाति । == तब पढ़ने वाला व्यक्ति एक पृष्ठ उसे देता है।

एकः वृद्धः काचेन समाचारपत्रं पठति। == एक वृद्ध ग्लास द्वारा समाचार पत्र पढ़ रहा है।

एकः छात्रः केवलं मुख्यं समाचारम् एव पठति। == एक छात्र केवल मुख्य समाचार ही पढ़ता है।

अपरः छात्रः सम्पूर्णं समाचारपत्रं पठति। == दूसरा छात्र पूरा समाचारपत्र पढ़ता है।

एकः तु केवलं खेलसमाचारम् एव पठति। == एक तो केवल खेल समाचार ही पढ़ता है।

एका युवती समाचारपत्रे स्वचित्रं दृष्ट्वा मोदते। == एक युवती समाचारपत्र में अपना चित्र देखकर खुश होती है।

सा युवती श्लोकस्पर्धायां प्रथमं पुरस्कारं प्राप्तवती। == उस युवती ने श्लोक स्पर्धा में प्रथम पुरस्कार पाया।

बहवः जनाः “सम्भाषण सन्देशम्” पठन्ति। == बहुत से लोग “सम्भाषण सन्देशम्” पढ़ते हैं।


अधुना सर्वत्र अवकरपात्रं दृश्यते। == अब सब जगह कूड़ादान दिखता है।

आपणिकाः आपणात् बहिः अवकरपात्रं स्थापयन्ति। == दुकानदार दूकान से बाहर कूड़ेदान को रखते हैं।

गृहस्वामिनः अपि गृहेषु अवकरपात्रं स्थापयन्ति। == घरों के मालिक घरों में कूड़ादान रखते हैं।

उच्छिष्टम् अन्नं पशूनां कृते पृथक स्थापयन्ति। == जूठा भोजन पशुओं के लिये अलग रखते हैं।

अवशिष्टम् अवकरम् अवकरपात्रे क्षिपन्ति। == बाकी बचा कचरा कूड़ेदान में फेंकते हैं।

कर्गदानि क्षिपन्ति। == कागज फेंकते हैं।

कूपीः क्षिपन्ति। == बोतलें फेंकते हैं।

बालकाः अपि ज्येष्ठानाम् अनुकरणं कुर्वन्ति। == बच्चे भी बड़ों का अनुकरण करते हैं।

प्रातःसायं अवकरपात्रं रिक्तं क्रियते। == सुबह शाम कूड़ादान खाली किया जाता है।

स्वच्छता सर्वेभ्यः रोचते। == स्वच्छता सबको पसन्द है।

माता – हस्तौ प्रक्षालय वत्स ! == हाथ धो लो बेटा !

पुत्रः – किमर्थम् अम्ब ? == क्यों माँ ?

माता – तव पादौ अपि प्रक्षालय । == तुम्हारे पैर भी धो लो।

पुत्रः – अम्ब ! बहु बुभुक्षा अस्ति। == माँ ! बहुत भूख लगी है।

भोजनं ददातु। == भोजन दीजिये।

माता – नैव , पूर्वं हस्तौ पादौ च प्रक्षालय। == नहीं पहले हाथ पैर धो लो।

भोजनात् पूर्वं हस्तपाद-प्रक्षालनम् आवश्यकं भवति। == भोजन से पहले हाथ पैर धोना आवश्यक होता है।

पुत्रः – आम् , अम्ब ! प्रक्षालयामि। == हाँ माँ ! धोता हूँ।

माता – शोभनम् । == बढ़िया ।

यथा शुद्धं , स्वादिष्टं भोजनम् आवश्यकम् अस्ति। == जैसे शुद्ध , स्वादिष्ट भोजन आवश्यक है।

तथैव देहशुद्धि: मनःशुद्धि: अपि आवश्यकी भवति। == उसी प्रकार देहशुद्धि , मनःशुद्धि आवश्यक होती है।

अद्य रजकः न आगतवान्। == आज धोबी नहीं आया।

सः स्वं पुत्रं प्रेषितवान्। == उसने अपने पुत्र को भेजा।

मम प्रक्षालितानि वस्त्राणि तेन सह प्रेषितवान्। == मेरे साफ किये हुए वस्त्र उसके साथ भेज दिये।

रजकस्य पुत्रः मम वस्त्राणि आनयति स्म। == धोबी का पुत्र मेरे वस्त्र ला रहा था।

रजकस्य पुत्रः द्विचक्रिकया आगच्छति स्म। == धोबी का पुत्र साइकिल से आ रहा था।

मार्गे गर्तः आसीत् । == रास्ते में गड्ढा था।

सः बालकः पतितवान्। == वह बालक गिर गया।

मम वस्त्राणि अपि पतितानि। == मेरे कपड़े भी गिर गए।

तस्य जानौ व्रणः अभवत्। == उसकी जांघ पर घाव हो गया।

रक्तम् अपि प्रवहति स्म। == खून भी बह रहा था।

सः तत्रैव उपविश्य रोदनम् आरब्धवान्। == उसने वहीं बैठकर रोना शुरू कर दिया।

मम पुत्रः मार्गे तं दृष्टवान्। == मेरे पुत्र ने रास्ते में उसे देख लिया।

मम पुत्रः तम् उत्थापितवान्। == मेरे पुत्र ने उसे उठाया।

तस्य चिकित्सां कारितवान्। == उसकी चिकित्सा करवाई।

मम वस्त्राणि गृहे आनीतवान्। == मेरे वस्त्र घर ले आया।

केवलं द्वे वस्त्रे एव मलिने जाते। == केवल दो ही वस्त्र मैले हुए।

शीतलभगिनी यात्रां कृत्वा प्रत्यागतवती। == शीतल बहन यात्रा करके लौट आई।

सा विवृणोति। == वह वर्णन करती है।

सर्वप्रथमम् अहम् अमृतसरं गतवती। == सबसे पहले मैं अमृतसर गई।

तत्र अहं स्वर्णमन्दिरं दृष्टवती। == वहाँ मैंने स्वर्णमंदिर देखा।

अहं जलियांवाला उद्यानम् अपि गतवती। == मैं जलियांवाला बाग भी गई।

तत्र अहं प्राणत्यागिभ्यः श्रद्धाञ्जलिम् अर्पितवती। == वहाँ मैंने शहीदों को श्रद्धांजलि दी।

अमृतसरतः अहं बाघां गतवती। == अमृतसर से मैं बाघा गई।

तत्र अहं बाघासीमां दृष्टवती। == वहाँ मैंने बाघा सीमा देखी।

तत्रत्यानां सैनिकानाम् अभिवादनं कृतवती। == वहाँ के सैनिकों को मैंने अभिवादन किया।

पंजाबराज्ये अहं सतलज , झेलम , रावी नदीषु स्नानं कृतवती। == पंजाब राज्य में मैंने सतलज , झेलम , रावी नदियों में स्नान किया।

पंजाबतः अद्य अहं गृहम् आगतवती। == पंजाब से मैं आज घर आ गई।

पौत्री आगत्य पश्यति। == पोती आकर देखती है।

पौत्री – पितामही शेते । == दादीजी सो रही हैं।

कथम् एतस्यै औषधं ददानि। == इनको औषधि कैसे दूँ ?

माता उक्तवती नववादने पितामह्यै औषधं देहि। == माँ ने कहा था नौ बजे दादीजी को औषधि देना।

अहं सपाद नववादने दास्यामि। == मैं सवा नौ बजे दूँगी।

( सपाद नववादने पुनः पौत्री पश्यति )

पौत्री – पितामही गाढनिद्रायां स्वपिति। == दादीजी तो गहरी नींद में सो रही हैं।

सा शयनं करोतु नाम। == इनको सोने दो ।

रात्रौ मां कथां श्रावितवती। == रात को मुझे कथा सुनाई।

रात्रौ पितामही बहु कासते स्म। == रात में दादीजी बहुत खाँस रही थीं।

औषधं दशवादने दास्यामि। == औषधि दस बजे दूँगी।

अधुना तु सुखेन निद्राति। == अभी तो सुख से सो रही हैं।

माता विद्यालयतः द्वादशवादने आगमिष्यति। == माँ विद्यालय से बारह बजे आएँगी।

तावद् दास्यामि। == तब तक दे दूँगी।

एका बालिका गणेशमण्डपं गच्छति। == एक बच्ची गणेशमंडप जाती है।

तत्र सा जनान् पूजनं कुर्वतः पश्यति। == वहाँ वह लोगों को पूजा करते हुए देखती है।

सा अपश्यत् । == उसने देखा।

सर्वे किमपि न किमपि याचन्ते। == सभी कुछ न कुछ माँग रहे हैं।

सा अपि तत्र गत्वा तिष्ठति। == वह भी वहाँ जाकर खड़ी हो जाती है।

सा प्रार्थयते। == वह प्रार्थना करती है।

” भवान् तु गणनायकः अस्ति।” == आप तो गणनायक हैं।

” मम पितरं जानाति स्यात्।” == मेरे पिता को जानते होंगे।

“सः मद्यपानं करोति।” == वो शराब पीते हैं।

” गृहम् आगत्य मम मातरं ताड़यति।” == घर आकर मेरी माँ को मारते हैं।

“गृहे धनाभावः अस्ति।” == घर में धन का अभाव है।

“अतः अहं विद्यालयात् आगत्य गृहेषु कार्यं करोमि।” == इसलिये मैं विद्यालय से आकर घरों में काम करती हूँ।

“अहं पठितुम् इच्छामि।” == मैं पढ़ना चाहती हूँ।

“मम गृहे शान्तिम् इच्छामि।” == मेरे घर में शान्ति चाहती हूँ।

“मम पिता मद्यपानं त्यजेत् इति अहम् इच्छामि।” == मेरे पिता मद्यपान छोड़ दें यह मैं चाहती हूँ।

“मम इच्छापूर्तिः भवति तदा अहं बालकेभ्यः मोदकानि दास्यामि।” == मेरी इच्छापूर्ति होगी तो मैं बच्चों को लड्डू दूँगी।

“बालकेषु अपि भवान् अस्ति एव।” == बच्चों में भी आप हैं ही।

सा बालिका बहु श्रद्धया प्रार्थनां कृतवती। == उस बच्ची ने बहुत श्रद्धा से प्रार्थना की।

कथं गच्छानि ? == कैसे जाऊँ ?

यानं तु सः नीतवान्। == वाहन तो वह ले गया।

पदभ्यां गच्छामि। == पैदल जाता हूँ।

न…न…मम पार्श्वे भारः अपि अस्ति। == नहीं …नहीं … मेरे पास भार भी है।

कथं नेष्यामि ? == कैसे ले जाऊँगा ?

प्रतिवेशी अपि गृहे नास्ति। == पड़ोसी भी घर में नहीं है।

अस्तु, मुख्य मार्गं गच्छामि। == ठीक है, मेन रोड पर जाता हूँ।

कमपि हस्तं दर्शयामि। == किसी को भी हाथ दिखाता हूँ।

कदाचित् कोsपि तिष्ठेत् । == शायद कोई रुक जाए।

कदाचित् कोsपि नयेत् । == शायद कोई ले चले।

सः कदा विरंस्यति == वह कब रुकेगा।

द्विहोरातः सः व्यायामं करोति। == दो घंटे से व्यायाम कर रहा है।

पञ्चदश निमेष पर्यन्तं सः अकूर्दत। == पंद्रह मिनट तक वह कूदा।

अर्धहोरा पर्यन्तं सः अधावत्। == आधा घंटे तक वह दौड़ा।

पञ्चदश निमेष पर्यन्तं सः दण्डम् अकरोत्। == पन्द्रह मिनट तक उसने दण्ड किये।

पञ्चदश निमेष पर्यन्तं सः हस्तौ चालितवान्। == पन्द्रह मिनट तक उसने दोनों हाथ चलाए।

पञ्चदश निमेष पर्यन्तं सः मुद्गरम् अधुनोत् == पन्द्रह मिनट तक उसने मुद्गर घुमाया।

अधुना सः आसनानि करोति। == अभी वह आसन कर रहा है।

अर्धहोरा अभवत्। == आधा घंटा हो गया।

विविधानि आसनानि कुर्वन् अस्ति सः। == वह विविध आसन कर रहा है।

तस्य शरीरात् प्रस्वेदः निर्गच्छति। == उसके शरीर से पसीना निकल रहा है।

अधुना कदाचित् विरमेत्। == अब शायद रुक जाए।

अधुना सः शवासनं करोति। == अभी वह शवासन कर रहा है।

वयं सर्वे लाहौर-नगरस्य नाम श्रुतवन्तः। == हम सबने लाहौर नगर का नाम सुना है।

लवकुशाभ्यां तस्य निर्माणं कृतम्। == लवकुश द्वारा उसका निर्माण किया गया।

आधुनिकस्य लाहौरस्य निर्माणं केन कृतं तद् वयं न जानीमः। == आधुनिक लाहौर का निर्माण किसने किया वह हम नहीं जानते।

सर गंगाराम नाम्नः एकः अभियन्ता आसीत्। == सर गंगाराम नाम के एक इंजीनियर थे।

तस्य जन्म 1851 तमे वर्षे अभवत्। == उनका जन्म 1851 के वर्ष में हुआ था।

( एक सहस्र अष्ट शतं एक पञ्चाशत् )

सः मरुभूमौ कृषिकार्यम् आरब्धवान्। == उन्होंने मरुभूमि पर खेती शुरू की।

सः यत्किमपि धनम् अर्जयति स्म तस्य सदुपयोगं लाहौरस्य विकासाय एव करोति स्म। == वह जो कुछ भी धन कमाते थे उसका सदुपयोग लाहौर के विकास के लिये ही करते थे।

लाहौर नगरे मुख्य पत्रालयः, लाहौर संग्रहालयः , मेयो महाविद्यालयः , गंगाराम चिकित्सालयः इत्यादीनां भवनानां निर्माणं तेनैव कृतम्। == लाहौर नगर में मुख्य डाकघर , लाहौर संग्रहालय, मेयो कॉलेज गंगाराम चिकित्सालय, आदि भवनों का निर्माण उन्होंने ही किया।

विद्युत्उत्पादन केन्द्रस्य निर्माणम् अपि तेनैव कृतम्। == बिजली उत्पन्न करने के केंद्र का भी निर्माण उन्होंने किया।

पठानकोटतः अमृतसर पर्यन्तं रेलमार्गस्य निर्माणम् अपि सः एव कृतवान् आसीत्। == पठानकोट से अमृतसर तक रेलमार्ग का निर्माण भी उन्होंने ही किया था।

दिल्ही-नगरे अपि सर गंगाराम चिकित्सालयः वर्तते। == दिल्ली में भी सर गंगाराम अस्पताल है।

लाहौर नगरे अधुना अपि सर गंगारामस्य समाधिः विद्यते। == लाहौर में आज भी सर गंगाराम की समाधि है।

वयं सर गंगारामं वन्दामहे। == हम सर गंगाराम को वन्दन करते हैं।

दुःखस्य विषयः लाहौर अधुना पाकिस्थाने अस्ति। == दुख का विषय है लाहौर अब पाकिस्तान में है।

मातुलानी – संजय ! उत्तिष्ठ । == संजय , उठो ।

संजयः तु अत्र नास्ति। == संजय तो यहाँ नहीं है।

शीघ्रमेव उत्थितवान् । == जल्दी उठ गया वह।

एषः तु अत्र ध्यानं करोति। == ये तो यहाँ ध्यान कर रहा है।

संजयः ध्यानं करोति !!! आश्चर्यम् == संजय ध्यान कर रहा है , आश्चर्य ।

( संजयः यदा उत्थास्यति तदा प्रक्ष्यामि। == संजय जब उठता है तब पूछती हूँ। )

मातुलानी – त्वं कदा आरभ्य ध्यानं करोषि ? == तुम कब से ध्यान करने लगे।

संजयः – गतमासे अहं संस्कारशिबिरं गतवान्। == पिछले महीने मैं संस्कार शिबिर गया था।

तत्र ते योगध्यानस्य अभ्यासं कारितवन्तः । == वहाँ उन्होंने योग ध्यान का अभ्यास कराया।

मातुलानी – संजय !! त्वं तु श्रेष्ठः जातः। == तुम तो सुधर गए।

पत्नी – सेविका तु न आगतवती। == सेविका तो नहीं आई।

पात्राणि कः प्रक्षालयिष्यति ? == बर्तन कौन धोएगा ?

अद्य मम विद्यालयं शिक्षणाधिकारी आगामिष्यति। == आज मेरे विद्यालय में शिक्षणाधिकारी आएँगे।

पतिः – कति सन्ति पात्राणि ? == कितने बर्तन हैं ?

ओह , केवलं विंशतिः खलु। == ओह , केवल बीस न ।

अष्ट तु चमसाः सन्ति। == आठ तो चम्मच हैं।

चत्वारः चषकाः । == चार गिलास।

तिस्रः स्थालिकाः सन्ति। == तीन थालियाँ हैं।

अन्यानि पात्राणि लघूनि एव। == अन्य पात्र छोटे ही हैं।

आवां द्वौ प्रक्षालयितुं शक्नुवः। == हम दोनों धो सकते हैं।

पत्नी – सेविका कदा आगमिष्यति ? == सेविका कब आएगी ?

पतिः – अधुना तु सेवकः आगतः । == अभी तो सेवक आ गया है।

आगच्छ , पात्राणि प्रक्षालयावः। == आओ , बर्तन धोते हैं ।

मित्राणि !!! भो: मित्राणि !!!

श्रुतम् ?? == सुना ??

प्रधानमन्त्री महोदयः अस्माकं छात्रावासम् आगच्छति। == प्रधानमंत्री महोदय हमारे छात्रावास आ रहे हैं।

प्रधानमन्त्रिणे स्वच्छता बहु रोचते। == प्रधानमंत्री को स्वच्छता बहुत पसंद है।

मेहुल ! त्वं दीर्घां स्वच्छां कुरु । == मेहुल ! तुम गलिहारा साफ करो।

तव गौतमगणस्य छात्राः सहयोगं करिष्यन्ति। == तुम्हारे गौतम गण के छात्र सहयोग करेंगे।

किरीट ! अत्र पश्य , ऊर्णनाभस्य जालानि सन्ति। == किरीट ! यहाँ देखो , मकड़ी के जाले हैं।

तव कणादगणस्य छात्राः एतद् कार्यं करिष्यन्ति। == तुम्हारे कणाद गण के छात्र ये काम करेंगे।

नलिन ! त्वं छात्रावासात् बहिः आगच्छ । == नलिन ! तुम छात्रावास से बाहर आओ।

अत्र पश्य , जनाः अत्रैव निष्ठीवनं कुर्वन्ति। == यहाँ देखो , लोग यहीं पर थूकते हैं।

तव कपिल गणस्य छात्राः भित्तिं स्वच्छां करिष्यन्ति। == तुम्हारे कपिल गण के छात्र दीवाल साफ करेंगे।

मम वसिष्ठगणस्य छात्राः छात्रावासे सुशोभनं करिष्यन्ति। == मेरे वसिष्ठ गण के छात्र सुशोभन करेंगे।

तस्य केशाः पतन्ति। == उसके बाल गिर रहे हैं।

सः यदा स्नानं करोति तदा केशाः भ्रष्टाः भवन्ति। == वह जब नहाता है तब बाल झड़ते हैं।

प्रतिदिनं केशाः क्षरन्ति। == हररोज़ बाल झड़ रहे हैं।

भोजनसमये स्थालिकायां केशाः पतन्ति। == भोजन के समय थाली में बाल गिरते हैं।

मार्गे तस्य युतके अपि केशाः आगच्छन्ति। == रास्ते में उसकी शर्ट पर भी बाल आ जाते हैं।

अधुना सः शिरसि रिष्टकस्य लेपनं करोति। == अभी वह सिर पर रीठे का लेप कर रहा है।

आमलकस्य अपि सेवनं करोति। == आँवले का भी सेवन करता है।

यदाकदा दध्ना केशान् प्रक्षालयति। == कभी कभी दही से बाल धोता है।

यथा वैद्येन उक्तं तथैव सः करोति। == जैसा वैद्य ने कहा वैसा वह कर रहा है।

तस्य केशाः सुदृढ़ाः भविष्यन्ति इति अहं मन्ये। == उसके बाल मजबूत हो जाएँगे ऐसा मैं मानता हूँ।

कदलीवृक्षे पुष्पम् अपि भवति। == केले के पेड़ पर फूल भी होते हैं।

पुष्पं बहु दीर्घं भवति। == फूल बहुत बड़ा होता है।

तद् पुष्पं यदा अपक्वं भवति तदा कर्त्यते। == वो फूल जब कच्चा होता है तब काटा जाता है।

दक्षिणभारतीयाः जनाः तस्य शाकं प्रचुरं खादन्ति। == दक्षिण भारत के लोग उसकी सब्जी अधिक खाते हैं।

तद् शाकम् अहं खादितवान्। == वो सब्जी मैंने खाई।

बहु स्वादिष्टं भवति। == बहुत स्वादिष्ट होती है।

लवणयुक्ते जले कदलीपुष्पं क्वथ्यते। == नमकीन पानी में केले का फूल उबाला जाता है।

अनन्तरं तस्य शाकं निर्मीयते। == उसके बाद उसकी सब्जी बनाई जाती है।

मधुमेहरोगिणः एतद् शाकं खादन्ति। == मधुमेह के रोगी इस सब्जी को खाते हैं।

अपक्वं कदलीफलम् अपि आपणे मिलति। == कच्चा केला भी बाजार में मिलता है।

तस्य अपि शाकं महिलाः पचन्ति। == उसकी भी सब्जी महिलाएँ बनाती हैं।

अहं तं बीमाशुल्कम् सूचितवान् == मैंने उसे बीमा प्रीमियम बताया ।

सः त्वरितमेव धनगणनाम् आरब्धवान्। == उसने तुरन्त धन गिनना शुरू कर दिया।

एकम्

द्वे

त्रीणि

चत्वारि

पञ्च

षट्

सप्त

अष्ट

नव

दश

एकादश

द्वादश

त्रयोदश

चतुर्दश

पञ्चदश

षोडश

सप्तदश

अष्टादश

नवदश

विंशतिः

एकविंशतिः

द्वविंशतिः

त्रयोविंशतिः

चतुर्विंशतिः

पञ्चविंशतिः

षड्विंशतिः

सप्तविंशतिः

सः तु सप्तविंशतिः पर्यन्तं गणनां कृतवान्। == उसने सत्ताईस तक गिन लिया।

सः मह्यम् सप्तविंशतिः सहस्रं दत्तवान्। == उसने मुझे सत्ताईस हजार दिये।

मया उक्तं ” न , केवलं एकविंशतिः सहस्रमेव भवति।” == मैंने कहा ” नहीं केवल इक्कीस हजार ही होते हैं।”

अहं षड्सहस्रं तस्मै प्रत्यर्पितवान्। == मैंने उसे छः हजार वापस किये।

सः अवदत् – ” भवति मम विश्वासः अस्ति।” == उसने कहा – “आप पर मुझे विश्वास है”

अधुना सः पुनः गणयति। == अभी वह फिर से गिन रहा है।

मह्यं केवलं एकविंशतिः सहस्रं दास्यति। == मुझे केवल इक्कीस हजार देगा।

भवन्तः / भवत्यः अपि गणयन्तु। == आप भी गिनिये।

सुभाषस्य गृहं गतवान् अहम् । == सुभाष के घर मैं गया।

सः मोदकम् अखादयत्। == उसने लड्डू खिलाया ।

अनन्तरं देवेशस्य गृहं गतवान् अहम् । == उसके बाद देवेश के घर गया।

सः नारिकेलम् अखादयत्। == उसने नारियल खिलाया।

अनन्तरम् अर्चनायाः गृहं गतवान् अहम् । == उसके बाद अर्चना के घर गया।

सा मोमकम् अखादयत्। == उसने पेड़ा खिलाया।

अनन्तरम् सुमित्रायाः गृहं गतवान् अहम् । == उसके बाद सुमित्रा के घर गया।

सा सैंयावम् अखादयत्। == उसने हलुआ खिलाया।

अधुना किमपि खादितुं न इच्छामि। == अब कुछ नहीं खाना चाहता हूँ।

अधुना गृहम् आगत्य तक्रं पिबामि। == अभी घर आकर छास पी रहा हूँ।

ते के सन्ति ? == वे कौन हैं ?

ते श्रमिकाः सन्ति। == वे श्रमिक हैं।

कति श्रमिकाः सन्ति ? == कितने श्रमिक हैं ?

चत्वारः श्रमिकाः सन्ति। == चार श्रमिक हैं।

ते किं कुर्वन्ति ? == वे क्या कर रहे हैं ?

ते भारवाहनात् इष्टिकाः अवतारयन्ति। == वे ट्रक से ईंटें उतारते हैं।

अधुना बहु आतपः अस्ति। == अभी बहुत धूप है।

अतएव द्वौ श्रमिकौ विश्रामं कुरुतः। == अतः दो श्रमिक विश्राम कर रहे हैं।

द्वौ एव कार्यं कुरुतः । == दो ही काम कर रहे हैं।

एकः इष्टिकाः अवतारयति। == एक ईंटें उतार रहा है।

द्वितीयः भूमौ स्थापयति। == दूसरा भूमि पर रख रहा है।

कति इष्टिकाः सन्ति ? == कितनी ईंटें हैं ?

दशसहस्र इष्टिकाः सन्ति। == दस हजार ईंटें हैं।

सा करण्डकं रिक्तं करोति। == वह टोकरी खाली करती है।

अनन्तरं करण्डकं स्वच्छं करोति। == उसके बाद टोकरी साफ करती है।

करण्डके एकं स्वच्छं वस्त्रं प्रसारयति। == टोकरी में साफ कपड़ा बिछाती है।

अनन्तरं करण्डके सेवफलानि स्थापयति। == उसके बाद टोकरी में सेव रखती है।

करण्डकं शिरसि उन्नयति। == टोकरी सिर पर उठाती है।

आपणं गच्छति। == बाजार जाती है।

आपणे एकस्मिन् कोणे उपविशति। == बाजार में एक कोने में बैठती है।

सा सेवफलं विक्रीणाति। == वह सेव बेचती है।

सा यानि सेवफलानि विक्रीणाति तानि बहु मधुराणि सन्ति। == वह जो सेव बेचती है वो बहुत मीठे हैं।

तस्याः स्वभावः अपि बहु मधुरः अस्ति। == उसका स्वभाव भी बहुत मीठा है।

भोः मित्र ! अत्र अवकरं मा क्षिप । == ओ मित्र ! यहाँ कूड़ा मत फेंको।

यथा अस्ति तव गृहं स्वच्छम् == जैसे तुम्हारा घर स्वच्छ है।

तथैव भवेत् मम गृहं स्वच्छम् == वैसे ही हो स्वच्छ घर मेरा।

पश्य , तत्र अस्ति अवकरपात्रम् । == देखो , वहाँ है कूड़ेदान ।

नगरपालिकायाः अस्ति अवकरपात्रम् । == नगरपालिका का है कूड़ेदान।

वीथिः अस्ति सर्वेषाम् । == गली तो सबकी है।

मा कुरु, मा कुरु मार्गम् अस्वच्छम्। == मत करो , मत करो रास्ते को अस्वच्छ।

स्वच्छतायां नास्ति किमपि कष्टम्। == स्वच्छता में कोई कष्ट नहीं है।

उत्थापय तव सर्वम् अवकरम्। == उठा लो सारा कूड़ा तुम्हारा।

नय , नय इतः सर्वम् अवकरम्। == ले जाओ यहाँ से सारा कूड़ा।

क्षिप क्षिप अवकरपात्रे अवकरम्। == फेंको कूड़ेदान में कूड़ा।

सः अत्रिः अस्ति। == वह अत्रि है।

अत्रिः संस्कृतशिक्षकः अस्ति। == अत्रि संस्कृत शिक्षक है।

ह्यः अत्रिणा सह वार्तालापः अभवत्। == कल अत्रि के साथ बातचीत हुई।

सः गढ़सीसा ग्रामे राजकीय-विद्यालये पाठयति। == वह गढ़सीसा गाँव में सरकारी स्कूल में पढ़ाता है।

( गढ़सीसा ग्रामः कच्छ जनपदे अस्ति == गढ़सीसा गाँव कच्छ जिले में है )

यदा अत्रिः बालकः आसीत् तदा अहं तं मिलितवान्। == जब अत्रि बालक था तब मैं उसे मिला था।

तदानीं गागोदर ग्रामे मिलितवान् । == तब गागोदर गाँव में मिला था।

( गागोदर ग्रामः कच्छ जनपदे अस्ति == गागोदर गाँव कच्छ जिले में है )

नवलशङ्करः राजगोरः तस्य पिता अस्ति। == नवलशंकर राजगोर उसके पिता हैं।

नवलशङ्करः कथाकारः अस्ति। == नवलशंकर जी कथाकार हैं।

नवलशङ्करः संस्कृतज्ञः अस्ति। == नवलशङ्कर जी संस्कृतज्ञ हैं।

अत्रिः मया सह संस्कृतभाषायाम् एव वार्तालापं कृतवान्। == अत्रि ने मेरे साथ संस्कृत में ही बात की।

सः दिनदर्शिकां दर्शयति। == वह कलेंडर दिखाता है।

पश्यतु , प्रथमतः पञ्चदशदिनाङ्क पर्यन्तम् अहं छात्रावासे न आसम् । == देखिये , पहली से पंद्रह तारीख तक मैं छात्रावास में नहीं था।

षोडशदिनाङ्के मम मित्रस्य जन्मदिनम् आसीत्। == सोलह तारीख को मेरे मित्र का जन्मदिन था।

मम मित्रस्य गृहे भोजनं कृतवान् अहम् । == मेरे मित्र के घर मैंने भोजन किया।

अतः षोडशदिनाङ्क पर्यन्तम् अहं छात्रावासे भोजनं न कृतवान्। == अतः सोलह तारीख तक मैंने छात्रावास में खाना नहीं खाया।

श्वः रविवासरः अस्ति। == कल रविवार है।

रविवासरे अहं मम गृहं गच्छामि। == रविवार को मैं मेरे घर जा रहा हूँ।

अतः त्रयोदश दिनानामेव भोजनशुल्कम् अहं ददामि। == इसलिये तेरह दिन का ही भोजनशुल्क मैं देता हूँ।

स्वीकरोतु …

दूरवाण्या सः वार्तालापं करोति। == फोन से वह बात करता है।

गणेश ! किं करोषि त्वम् ? == गणेश ! तुम क्या कर रहे हो ?

अद्य रविवासरः । == आज रविवार है ।

अधिकं शयनं मा कुरु। == अधिक मत सोना।

गृहे त्वम् एकाकी असि। == घर में तुम अकेले हो ।

माता तव मातुलस्य गृहे अस्ति। == माँ तुम्हारे मामा के घर है।

अहम् उदयपुरे अस्मि। == मैं उदयपुर में हूँ।

तव भगिनी कोलकातायाम् अस्ति। == तुम्हारी बहन कोलकाता में है।

दूरदर्शनम् अधिकं मा पश्य। == टीवी अधिक मत देखना।

त्वं तु भोजनं पक्तुं जानासि। == तुम तो भोजन पकाना जानते हो।

प्रेम्णा भोजनं खाद । == प्रेम से भोजन खा लेना।

पुत्रः – आं तात ! अहं प्रवेशपरीक्षायाः अभ्यासं करोमि। == हाँ पिताजी ! मैं प्रवेश परीक्षा की तैयारी कर रहा हूँ।

भवान् अपि जानाति। == आप भी जानते हैं।

अहम् एकान्ते प्रेम्णा पठामि। == मैं एकान्त में प्रेम से पढ़ रहा हूँ।

चिन्ता मास्तु। == चिंता मत करिये।

सः पठन् आसीत्।  == वह पढ़ रहा था।

सद्यः एव तस्य उदरे पीड़ा जाता।  == अचानक उसके पेट में दर्द शुरू हुआ।

सः त्वरितमेव उत्थितवान्। == वह तुरन्त खड़ा हो गया।

मातुः समीपं गतवान्।  == माँ के पास गया।

माता तस्मै यवानीं गुडं श्यामलवणं च सम्मेल्य दत्तवती।  == माँ ने उसे अजवाइन गुड़ और काला नमक मिला कर दिया।

एक होरा पर्यन्तं सः विश्रामं कृतवान्। == एक घंटा तक उसने आराम किया।

अनन्तरं सः शौचलयं गतवान्। == बाद में वह शौचलय गया।

उदरं स्वच्छम् अभवत्। == पेट साफ हो गया।

सः स्वस्थः अभवत्।  == वह स्वस्थ हो गया।

प्रायः बुद्धिमत्यः मातरः गृहोपचारमेव कुर्वन्ति। == प्रायः बुद्धिमती माताएँ घर में ही उपचार करती हैं।

लाभः अपि भवति। == लाभ भी होता है।

माता – चल पुत्र ! रुग्णालयं चल। == चलो बेटा ! अस्पताल चलो।

पुत्रः – किमर्थम् ?  == क्यों ?

माता – तव मतुलः रुग्णः अस्ति। == तुम्हारे मामा बीमार हैं।

पुत्रः – आं चलामि। == हाँ चलता हूँ।

माता – तव कृते कूप्यां जलं स्वीकृतवती। == तुम्हारे लिये बोतल में पानी ले लिया है।

मातुलस्य चषकेन जलं मा पिब । == मामा के गिलास से पानी मत पीना।

सः तु रुग्णः। == वो तो बीमार है।

-रुग्णस्य चषकेन जलं न पेयम् । == बीमार के गिलास से पानी नहीं पीना चाहिये।

पुत्रः – सः तु मम मातुलः अस्ति।  == वह तो मेरे मामा जी हैं।

माता – सः तव मातुलः … तद् सत्यम् । == वो तुम्हारे मामाजी हैं … वो सच है।

अधुना सः रुग्णः। == अभी वो बीमार है।

सः दिनदर्शिकां पश्यति। == वह कैलेण्डर देखता है।

चिन्तयति।  == विचारता है। 

“श्वः अवकाशः अस्ति।”  == कल छुट्टी है ।

परश्वः अवकाशः नास्ति। == परसों छुट्टी नहीं है।

प्रपरश्वः अपि अवकाशः नास्ति।  == नरसों भी छुट्टी नहीं है।

अनन्तरं दिनद्वयम् अवकाशः अस्ति।  == बाद में दो दिन छुट्टी है।

तर्हि सोमवासरस्य मङ्गलवासरस्य च अवकाशावेदनं ददामि। == तो सोमवार और मंगलवार की छुट्टी का आवेदन देता हूँ।

षट् दिनानां कृते गृहं गमिष्यामि।  == छः दिनों के लिये घर जाऊँगा।

भ्रातृद्वितीया: अनन्तरम् आगमिष्यामि। == भाई दूज के बाद आऊँगा।

सः मां पृच्छति। == वह मुझसे पूछता है।

भवान् अवकाशे अस्ति वा ?  == आप छुट्टी पर हैं क्या ?

अहम् उक्तवान् ” न अहम् अवकाशे नास्मि।”  == मैंने कहा ” नहीं मैं छुट्टी पर नहीं हूँ।

सः अवकाशस्य आवेदनं ददाति।  == वह छुट्टी का आवेदन देता है।

सङ्केतेन मा वद == इशारों से मत बोलो ।

वाण्या वद।  == वाणी से बोलो

वाचा वद । == वाणी से बोलो ।

वाचा ( वाण्या) यद्किमपि वक्तव्यम् उत्तमम् एव वक्तव्यम्।  == वाणी से जो भी बोलें अच्छा ही बोलें।

अस्माकं मधुरां वाणीं ( वाचम् ) श्रुत्वा जनाः मोदन्ते।  == हमारी मधुर वाणी सुनकर लोग खुश होते हैं।

कर्कशां वाणीं ( वाचम् ) श्रुत्वा जनाः रुष्टाः भवन्ति।  == कर्कश वाणी सुनकर लोग नाराज होते हैं।

गुरवः वाचा एव उपदेशं ददति।  == गुरु वाणी से ही उपदेश देते हैं ।

सः वाचा यत्किमपि वदति तद् कार्यम् अवश्यमेव करोति। == वह वाणी से जो कुछ भी बोलता है वो काम अवश्य करता है।

मनसा वाचा कर्मणा सः एकसमानः अस्ति। == मन वचन और कर्म से वह एकसमान है।

गुरोः वाचः ज्ञानं निस्सरति।  == गुरु की वाणी से ज्ञान निकलता है।

तस्य वाचि पवित्रता वर्तते । == उसकी वाणी में पवित्रता है।

अद्य वाक्द्वादशी अस्ति।  == आज वाणी द्वादशी है।

धनम् आनीतवान् वा ?  == धन लाए क्या ?

न , अहं तु पुस्तकम् आनीतवान्। == नहीं , मैं तो पुस्तक लाया हूँ ।

पुस्तकं लेहानि वा ??  == पुस्तक चाटूँ क्या ?

त्वं धनं न जानासि ??  == तुम धन नहीं जानते ??

जानामि अहं ….  == जानता हूँ मैं …

विद्या अपि धनम् अस्ति। == विद्या भी धन है ।

संस्कारः अपि धनं भवति।  == संस्कार भी धन होता है।

संतोषः तु परमं धनम् । == संतोष तो परम धन है।

सद्गुणः अपि धनमेव । == सद्गुण भी धन ही है।

सर्वदा धनं धनं न करणीयम् । == हमेशा धन धन नहीं करना चाहिये।

ओह , अहं तु मुद्रा एव धनंम् , आभूषणमेव धनं भवति इति मन्ये स्म।  == ओह , मैं तो नोट ही धन है , आभूषण ही धन है ऐसा मानता था।

त्वं तु … संस्कारधनिकः ।  == तुम तो … संस्कार धनी हो।

धनत्रयोदशी पर्वणः सर्वेभ्यः मङ्गलकामनाः।

श्यामवर्णीयम् उरुकं सर्वेभ्यः रोचते।  == काली पैन्ट सबको पसन्द होती है।

कज्जलं श्यामवर्णीयं भवति। == काजल भी काला होता है।

पुस्तकेषु प्रायः श्यामवर्णेन एव लिख्यते। == पुस्तक में प्रायः काले रंग से लिखा जाता है।

सूर्योपनेत्रं श्यामवर्णीयम् एव धार्यते। == धूप का चश्मा काला ही पहना जाता है।

युवावस्थापर्यन्तं केशाः अपि श्यामवर्णीयाः भवन्ति। == युवावस्था तक बाल भी काले होते हैं।

पाकशालायाम् ऋजीषम् अपि श्यामवर्णीयं भवति।  == रसोई में तवा भी काला होता है।

यानानां चक्राणि श्यामवर्णीयानि भवन्ति।  == वाहनों के पहिये काले होते हैं ।

श्यामफलके शिक्षिका / शिक्षकः लिखति।  == काले बोर्ड पर शिक्षिका / शिक्षक लिखती / लिखता है।

अतः श्यामवर्णेन सह भेदभावः न करणीयः।  == इसलिये काले रंग से भेदभाव नहीं करना चाहिये।

मनः श्यामं न भवेत्।  == मन काला न हो ।

अद्य श्यामचतुर्दशी अस्ति।  == आज काली चौदस है।

रात्रौ कति जनाः दीपान् प्रज्जवालितवन्तः।  == रात में कितने लोगों ने दीप जलाए।

मम सर्वाणि मित्राणि ज्वालितवन्तः।  == मेरे सभी मित्रों ने प्रज्ज्वलित किये।

कति दीपाः आसन् ?  == कितने दीप थे ?

सुरेशस्य गृहे दीपावल्याम् एकादश दीपाः आसन्।  == सुरेश के घर दीपों की आवलि में ग्यारह दीप थे।

ममतायाः गृहे दीपावल्याम् एकापञ्चाशत् दीपाः आसन्।  == ममता के घर दीपों की आवलि में इक्यावन दीप थे।

कुत्र प्रज्जवालितवन्तः । == कहाँ प्रज्ज्वालितकिये।

गृहाङ्गणे प्रज्जवालितवन्तः। == घर के आँगन में प्रज्ज्वलित किये।

शशांकस्य गृहे रंगावल्यां दीपा: प्रज्जवालिताः  == शशांक के घर में रंगोली पर दीप प्रज्ज्वलित किये थे।

क्षितिजः द्वारे द्वौ दीपौ स्थापितवान्।  == क्षितिज ने दरवाजे पर दो दीप रखे ।

सुशीला तुलसीपादपस्य पार्श्वे एकं दीपं स्थापितवती।  == सुशीला ने तुलसी के पौधे के पास एक दीप रखा।

मम मित्रेषु कोsपि चाइनादीपं न क्रीतवान्। == मेरे मित्रों में से किसी ने भी चाइना का दीप नहीं खरीदा।

सा शन्नोदेवी माता अस्ति। == वह शन्नोदेवी माँ है।

सा पञ्चनवतिः वर्षीया अस्ति।  == वो पच्चानवे वर्ष की हैं।

तस्याः पञ्च पुत्राः चतस्रः पुत्र्यः च सन्ति।  == उनके पाँच पुत्र और चार बेटियाँ हैं।

सर्वे विविधेषु नगरेषु निवसन्ति। == सभी अलग अलग नगरों में रहते हैं।

अद्य सर्वे मूलनिवासस्थले एकत्रिताः अभवन्।  == आज सभी मूलनिवास स्थान पर एकत्रित हुए हैं।

सर्वे एकसाकं यज्ञं कुर्वन्तः सन्ति।  == सभी एक साथ यज्ञ कर रहे हैं।

भ्रातृणां भगिनीनां मेलनं बहूनि दिनानि अनन्तरम् अभवत्। == भाइयों बहनों का मिलना बहुत दिनों बाद हुआ है।

सर्वेषां बालकाः अपि समागताः। == सभी के बच्चे भी आए हैं।

ते अपि यज्ञं कुर्वन्तः सन्ति। == वो भी यज्ञ कर रहे हैं।

भ्रातृद्वितीयायाः सर्वेभ्यः /सर्वाभ्यः मङ्गलकामनाः।

नूतनानि वस्त्राणि सः धारितवान्।  == उसने नए वस्त्र पहने।

सर्वे प्रशंसां कृतवन्तः।  == सबने प्रशंसा की।

सर्वे पृष्टवन्तः ।  == सबने पूछा।

कुतः क्रीतवान् ?  == कहाँ से खरीदे ?

मूल्यं किम् अस्ति ?  == कीमत क्या है ?

सः आपणस्य नाम उक्तवान्।  == उसने दूकान का नाम बताया।

सः मूल्यम् अपि उक्तवान्। == उसने कीमत भी कही।

सर्वे उक्तवन्तः – वस्त्राणां संयोजनं बहु योग्यम् अस्ति।  == सभी ने कहा – कपड़ों की फिटिंग अच्छी है।

सर्वेषां प्रशंसां श्रुत्वा सः प्रसन्नः अभवत्। == सबकी प्रशंसा सुनकर वह खुश हुआ।

अद्य तृतीयं दिनम् अस्ति  == आज तीसरा दिन है

सः तानि एव वस्त्राणि धारयित्वा बहिः गतवान्।  == वो वही कपड़े पहनकर बाहर गया है।

तत्र बहु अन्धकारः आसीत्। == वहाँ बहुत अँधेरा था।

कुत्र ?  == कहाँ ?

भूगर्भे । == भूगर्भ में ( बेसमेन्ट में )

किमर्थम् ?  == क्यों ?

यतोहि तत्र दीपगोलकम् न आसीत्। == क्योंकि वहाँ बल्ब नहीं था।

तत्र दण्डदीपः न आसीत्।  == वहाँ ट्यूबलाइट नहीं थी।

कस्य अपि पार्श्वे करदीपः न आसीत्। == किसी के पास टॉर्च नहीं थी।

तत्र वातायानम् अपि न आसीत्। == वहाँ खिड़की भी नहीं थी।

प्रकाशव्यवस्था न आसीत्। == प्रकाश की व्यवस्था नहीं थी।

सूर्यप्रकाशः अपि न आसीत्।  == सूर्यप्रकाश भी नहीं था।

अतः तत्र अन्धकारः आसीत्।  == इसलिये वहाँ अँधेरा था।

( “आसीत् ” प्रयोगः )

राजेशः पनवेल-नगरे निवसति। == राजेश पनवेल में रहता है।

पनवेले सः केन्द्रीय-विद्यालये शिक्षकः अस्ति।  == पनवेल में वह केंद्रीय विद्यालय में शिक्षक है।

सः संस्कृतशिक्षकः अस्ति।  == वह संस्कृत शिक्षक है।

पाठनसमये सः हस्ते पुस्तकं न स्थापयति। == पढ़ाते समय वह हाथ में पुस्तक नहीं रखता है।

सः सर्वान् पाठान् अभिनयं कृत्वा पाठयति।  == वह सभी पाठ अभिनय करके पढ़ाता है।

तस्य छात्राः अपि अभिनयं कृत्वा उत्तरं ददति। == उसके छात्र भी अभिनय करके उत्तर देते हैं।

सः प्रतिदिनं श्लोकान् वा गीतम् गापयति। == वह प्रतिदिन श्लोक या गीत गवाता है।

सः एकं वाक्यं वदति। == वह एक वाक्य बोलता है।

छात्राः तस्य अनुकरणं कुर्वन्ति। == छात्र उसका अनुकरण करते हैं।

छात्राः नूतनानि वाक्यानि अपि वदन्ति। == छात्र नए वाक्य भी बोलते हैं।

छात्राः राजेशस्य पाठन पद्धत्या प्रसन्नाः सन्ति। == छात्र राजेश की पढ़ाने की पद्धति से खुश हैं।

सः सहारनपुरतः दूरवाणीं कृतवान्।  == उसने सहारनपुर से फोन किया।

नमो नमः महोदय !

नमो नमः ।

कथम् अस्ति भवान् ?  == कैसे हैं आप ?

अहं कुशली अस्मि।  == मैं ठीक हूँ।

भवान् कः ?  == आप कौन ?

अहं सहारनपुरतः वदामि। == मैं सहारनपुर से बोल रहा हूँ।

मम नाम राजेन्द्रकुमारः ।

अहं पूर्वमाध्यमिक-विद्यालये शिक्षकः अस्मि।  == मैं पूर्व माध्यमिक विद्यालय में शिक्षक हूँ ।

संस्कृतं पाठयामि।  == संस्कृत पढ़ाता हूँ।

एवं वा ?  == ऐसा क्या ?

प्रतिदिनं भवतः पाठान् पठामि। == प्रतिदिन आपके पाठ पढ़ता हूँ।

तेन अभ्यासं करोमि।  == उससे अभ्यास करता हूँ।

बहु लाभः भवति।  == बहुत लाभ होता है।

भवतः धन्यवादः । == आपका धन्यवाद ।

स्वागतम् ।

गोंडलनगरस्य समीपे वीरपुरम-ग्रामः अस्ति।  == गोंडल शहर के पास वीरपुर गाँव है।

द्विशतं विंशतिः वर्षेभ्यः पूर्वं वीरपुरे बापा-जलारामस्य जन्म अभवत् । == दो सौ बीस वर्ष पहले वीरपुर में जलाराम बापा का जन्म हुआ था।

जलारामस्य पितुः नाम प्रधान ठक्करः आसीत्।  == जलाराम के पिता का नाम प्रधान ठक्कर था।

जलारामस्य मातुः नाम राजबाई ठक्करः आसीत्।  == जलाराम जी की माँ का नाम राजबाई ठक्कर था।

जलारामः ईश्वरभक्तः , धर्मपरायणः , सेवाभावी च आसीत्।  == जलाराम जी ईश्वरभक्तः , धर्मपरायणः और सेवाभावी थे।

सः गोसेवां करोति स्म।  == वह गौसेवा करते थे।

सः मूकानां पशूनां सेवां करोति स्म।  == वे मूक पशुओं की सेवा करते थे।

वीरपुरे सः सर्वेषां कृते अन्नक्षेत्रं चालयति स्म।  == वीरपुर में सबके लिये अन्नक्षेत्र चलाते थे।

तद् अन्नक्षेत्रम् अद्यापि चलति।  == वो अन्नक्षेत्र आज भी चलता है।

वीरपुरे अन्नक्षेत्रे प्रतिदिनम् अनेके जनाः भोजनं कुर्वन्ति।  == वीरपुर में अन्नक्षेत्र में प्रतिदिन अनेक लोग भोजन करते हैं।

अद्य जलारामस्य जन्मजयन्ति अस्ति।  == आज जलाराम जी की जन्मजयन्ति है।

अहं लोकयाने आसम् ।

संस्कृतगीतं गायन् आसम् ।

एका बालिका मम गीतं श्रृणोति स्म।

सा मातरम् अवदत्।

सः दादा गीतं गायति।

अहं श्रोतुम् इच्छामि।

सा बालिका मम अङ्के आगत्य उपविष्टवती।

सा ध्यानपूर्वकं संस्कृतगीतं श्रुतवती।

सः बहु श्रान्तः आसीत्।  == वह बहुत थका हुआ था।

रात्रौ चतुर्वादन पर्यन्तं सः कार्यं कृतवान्।  == रात में चार बजे तक उसने कार्य किया।

तस्य गृहे चतुर्दश अतिथयः आगतवन्तः। == उसके घर चौदह अतिथि आए थे।

तस्य अतिथयः रेलयानेन , लोकयानेन गच्छन्ति स्म।  == उसके अतिथि रेल से , बस से जा रहे थे।

एकं रेलयानम् एकादशवादने आसीत्।  == एक रेल ग्यारह बजे थी।

तेन यानेन सप्त जनाः अगच्छन्।  == उस गाड़ी से सात जने गए।

एकं रेलयानं सार्धएकवादने आसीत् == एक रेल डेढ़ बजे थी।

तेन यानेन चत्वारः अतिथयः अगच्छन्।  == उस गाड़ी से चार अतिथि गए।

लोकयानं सपादत्रिवादने गच्छन् आसीत्।  == बस सवातीन बजे जानी थी।

लोकयानेन त्रयः अतिथयः गतवन्तः।  == बस से तीन अतिथि गए।

सः गृहम् आगत्य स्नानं कृतवान्। == उसने घर आकर स्नान किया।

तदनन्तरं सः शयनं कृतवान्।  == उसके बाद वह सोया।

तथापि सः प्रातः सार्धपञ्चवादने उत्थितवान्।  == फिर भी वह सुबह साढ़े पाँच उठ गया।

सा अश्वचालनं शिक्षते । == वह घोड़ा चलाना सीख रही है।

सा प्रतिदिनम् अश्वम् आरोहति। == वह प्रतिदिन घोड़े पर चढ़ती है।

आरोहणात् पूर्वं सा अश्वारोहणस्य गणवेशं धारयति। == घोड़े पर चढ़ने से पहले वह अश्वारोहण का गणवेश पहनती है।

शिरसि शिरस्त्राणं धारयति।  == सिर पर हेल्मेट पहनती है।

पादयोः पादत्राणं धारयति।  == पैरों में बूट पहनती है।

अनन्तरं सा प्रेम्णा अश्वम् आरोहति।  == उसके बाद वह प्रेम से घोड़े पर चढ़ती है।

सा अश्वाभिधानीं हस्ते गृह्णाति।  == वह घोड़े की लगाम हाथ में लेती है।

अश्वपाशं हस्ते गृहीत्वा सा अश्वं चालयति। == घोड़े की लगाम हाथ में लेकर वह घोड़े को चलाती है।

अश्वपाशेन सा अश्वाय आदेशं ददाति। == लगाम से वह घोड़े को आदेश देती है।

तस्याः आदेशं अश्वः अपि मन्यते। == उसके आदेश को घोड़ा भी मानता है।

सा अश्वे बहु स्निह्यति।  == वह घोड़े को बहुत प्यार करती है।

एतद् तव  == ये तुम्हारा

एतद् मम  == ये मेरा

एतद् भवतः (पुंलिङ्ग ) == ये आपका

एतद् भवत्याः ( स्त्रीलिंग ) == ये आपका

एतद् तस्य (पुंलिङ्ग ) == ये उसका

एतद् तस्याः ( स्त्रीलिंग ) == ये उसका

एतद् एतस्य (पुंलिङ्ग ) == ये इसका

एतद् एतस्याः ( स्त्रीलिंग ) == ये इसका

एतद् कस्य (पुंलिङ्ग ) == ये किसका

एतद् कस्याः ( स्त्रीलिंग ) == ये किसका

एतद् सर्वेषाम्  == ये सबका

एतद् भवतः (पुंलिङ्ग ) == ये आपका

एतद् अस्माकम्  == ये हमारा

बङ्गाल राज्ये गङ्गानदी समुद्रे विलीना भवति।  == बंगाल में गंगानदी समुद्र में विलीन होती है।

गङ्गानद्याः मुखभूमौ सुन्दरवनम् अस्ति। == गङ्गा नदी के डेल्टा में सुंदरवन है।

सुन्दरवने बहुविधाः वृक्षाः सन्ति। == सुन्दरवन में बहुत प्रकार के वृक्ष हैं।

सुन्दरवने राजसीयः बङ्गव्याघ्राः वसन्ति। == सुन्दरवन में रॉयल बंगाल टाइगर रहते हैं।

सुन्दरवने अनेके सरीसृपाः अपि वसन्ति।  == सुंदरवन में अनेक सरीसृप भी रहते हैं।

वने कच्छपाः अपि सन्ति।  == वन में कछुए भी हैं।

विविधाः खगाः अपि वसन्ति। == विविध पक्षी भी रहते हैं।

तत्रत्ये जले मकराः वसन्ति। == वहाँ के पानी में मगरमच्छ रहते हैं।

सागरस्य लवणीये जले अपि मकराः वसन्ति। == सागर के नमकीन पानी में भी मगरमच्छ रहते हैं।

सुन्दरवने सर्वदा पशूनां खगानां च रवः श्रूयते। == सुन्दरवन में हमेशा पशुओं पक्षियों की आवाजें सुनाई देती हैं।

जनाः अत्र नौकाविहारम् अपि कुर्वन्ति। == लोग यहाँ नौकाविहार भी करते हैं।

सुन्दरवनम् अस्माकं राष्ट्रीयम् उद्यानम् अस्ति।  == सुन्दरवन हमारा राष्ट्रीय उद्यान है।

नीरवः लोकयानेन यात्रां कुर्वन् अस्ति।  == नीरव बस से यात्रा कर रहा है।

सः यानस्य दक्षिणभागे उपविष्टः अस्ति।  == वह वाहन के दाहिने भाग में बैठा है।

यदा सः यात्रां करोति तदा तं निद्रा आगच्छति।  == जब वह यात्रा करता है तब उसे नींद आ जाती है।

अद्य अपि सः निद्रां कुर्वन् अस्ति। == आज भी वह नींद कर रहा है।

निद्रायां नीरवस्य दक्षिणहस्तः वातायनात् बहिः आगतः । == नींद में नीरव का दाहिना हाथ खिड़की से बाहर आ गया है।

यानचालकः उच्चैः अवदत्। == ड्राइवर जोर से बोला

“हस्तम् अन्तः करोतु।”  == हाथ अन्दर करिये।

” कस्य हस्तः बहिः अस्ति ?”  == किसका हाथ बाहर है ?

सः न श्रृणोति। == वह नहीं सुनता है।

अतः नीरवस्य सहयात्री तं वदति। == इसलिये नीरव का सहयात्री उसे कहता है।

” हस्तम् अन्तः करोतु”  == हाथ अंदर करिये।

भवान् निद्राधीनः अस्ति। == आप निद्राधीन हैं।

दुर्घटना भवितुं शक्यते। == दुर्घटना हो सकती है।

पुत्रः – तात ! एकशतं रूप्यकम् इच्छामि।  == पिताजी ! सौ रुपया चाहिये।

पिता – किमर्थम् एकशतम् ?  == किसलिये एक सौ ?

पुत्रः – ददातु न ….  == दीजिये न ….

पिता – दास्यामि पुत्र ! पूर्वं प्रयोजनं वद । == दूँगा बेटा ! पहले प्रयोजन बताओ।

पुत्रः – एकं पुस्तकं क्रयणीयम् अस्ति।  == एक पुस्तक खरीदनी है।

पिता – चल , आवां द्वौ क्रीणावः । == चलो , हम दोनों खरीदते हैं।

पुत्रः – न तात ! मम सहपाठिनः पार्श्वे पुस्तकानि न सन्ति == मेरे सहपाठी के पास पुस्तकें नहीं हैं । == अहं तस्मै दातुम् इच्छामि।  == मैं उसे देना चाहता हूँ।

पिता – त्वं तव मित्रस्य सहयोगं कर्तुम् इच्छसि।  == तुम तुम्हारे मित्र को सहयोग करना चाहते हो।

पुत्रः – आम् । == हाँ ।

पिता – तम् आह्वय । केवलं पुस्तकानि न अपितु लेखनी , टिप्पणीपुस्तकानि अपि दास्यामि।  == उसे बुलाओ , केवल पुस्तकें ही नहीं अपितु पेन , कॉपी भी दूँगा।

सः पिता निर्धनस्य बालकस्य साहाय्यं करोति।  == वह पिता निर्धन बालक का सहयोग करता है।

सः नूतनस्य कार्यालयस्य निर्माणं कारितवान् । == उसने नया कार्यालय बनवाया है।

कार्यालयस्य प्रवेशद्वारं बहु विशालम् अस्ति।  == कार्यालय का प्रवेशद्वार बहुत विशाल है।

द्वारे पादरक्षाः अवतारयितुं स्थानम् अस्ति। == दरवाजे पर चप्पलें उतारने का स्थान है।

उभयतः अनेके पादपाः सन्ति।  == दोनों तरफ अनेक पौधे हैं।

सर्वप्रथमं स्वागतकक्षः अस्ति। == सबसे पहले स्वागत कक्ष है।

एका युवतिः सर्वेषां स्वागतं करोति।  == एक युवती सबका स्वागत करती है।

एकः सेवकः सर्वान् आगन्तुकान् जलं पाययति।  == एक सेवक सभी आने वालों को पानी पिलाता है।

तस्मात् अग्रे कर्मकराणां प्रकोष्ठाः सन्ति।  == उसके आगे कर्मचारियों के कमरे हैं।

अनन्तरं प्रबंधकस्य प्रकोष्ठः अस्ति।  == उसके बाद मैनेजर का कमरा है।

सर्वेषां कृते सुखासन्दानि सन्ति।  == सबके लिये रिवोल्विंग चेयर है।

तस्य कार्यालये सर्वे नम्रभावेन वार्तालापं कुर्वन्ति।  == उसके कार्यालय में सभी नम्रभाव से बात करते हैं ।

एकसहस्र पञ्चशतं सप्तवंशतिःतमे वर्षे गुरुनानकस्य जन्म अभवत् == सम्वत पन्द्रह सौ सत्ताईस में गुरुनानक जी का जन्म हुआ।

कार्तिक मासस्य पूर्णिमा तिथिः आसीत्। == कार्तिक महीने की पूर्णिमा तिथि थी।

गुरुनानकस्य जन्म तलवंडी नगरे अभवत्।  == गुरुनानक जी का जन्म तलवंडी नगर में हुआ।

अधुना तद् नगरं नानकाना साहिब नाम्ना सुप्रसिद्धम् अस्ति। == अब वह नगर नानकाना साहिब के नाम से प्रसिद्ध है।

सः गुरुग्रन्थं लिखितवान्।  == उन्होंने गुरुग्रंथ लिखा।

करतारपुरस्य स्थापनाम् अपि गुरुनानकः एव कृतवान्।  == करतारपुर की स्थापना भी गुरुनानक जी ने ही की ।।

अधुना करतारपुरं पाकिस्थाने अस्ति। == अब करतारपुर पाकिस्तान में है।

सिक्ख-सम्प्रदायस्य स्थापना अपि गुरुनानकेन कृता। == सिक्ख सम्प्रदाय की स्थापना भी गुरुनानक जी ने की।

सिक्खानां देवालयं वयं गुरुद्वारा नाम्ना जानीमः । == सिक्खों के देवालय को हम गुरुद्वारा नाम से जानते हैं।

अद्य गुरुद्वाराषु सर्वे सिक्ख जनाः प्रार्थनां करिष्यन्ति।  == आज गुरुद्वारों में सभी सिख लोग प्रार्थना करेंगे।

अनन्तरं ते प्रसादवितरणं करिष्यन्ति। == बाद में वे प्रसाद बाँटेंगे।

सर्वेभ्यः गुरुनानकजयन्तेः शुभकामनाः ।

पतिः – त्वं गच्छ , अहम् आगच्छामि। == तुम चलो , मैं आता हूँ।

पत्नी – कुत्र गच्छति भवान् ?  == आप कहाँ जा रहे हैं ?

पतिः – फलानि आनेतुम् गच्छामि।  == फल लाने जा रहा हूँ।

पत्नी – शीघ्रम् आगच्छतु …  == जल्दी आईयेगा ….

हरिद्रालेपनं समये एव आरप्स्यते। == हल्दी लेपन समय पर शुरू होगा।

पतिः – त्वं हरिद्रालेपनम् आरभस्व । == तुम हल्दी लेपन शुरू करो।

अहं शीघ्रमेव आगमिष्यामि। == मैं जल्दी से आऊँगा।

पत्नी – फलानि न आवश्यकानि।  == फल आवश्यक नहीं हैं।

पतिः – न ,कस्यापि गृहं रिक्तहस्तः तु नैव गन्तव्यम् ।  == नहीं, किसी के भी घर खाली हाथ तो नहीं जाना चाहिये।

अद्य तु तस्य गृहे माङ्गलिकं कार्यं भवति।  == आज तो उसके घर मांगलिक काज हो रहा है।

“मैंगते चंग्नेइजैंग मैरी कॉम” अस्माकं भारतीया भगिनी अस्ति। == मैंगते चंग्नेइजैंग मैरी कॉम हमारी भारतीय बहन है।

तां सर्वे जनाः “मैरी कॉम” नाम्ना जानन्ति। == उसे सभी “मैरी कॉम” नाम से जानते हैं।

सा मुष्टिमल्लक्रीडायां विश्वविजयिनी अभवत्। == वह मुक्केबाजी के खेल में विश्वविजेता बनीं।

मुष्टिमल्लक्रीडायां सा षष्ठमवारं विश्वविजयिनी अभवत्। == मुक्केबाजी में वह छठी बार विश्वविजेता बनी है।

मैरी कॉमस्य जन्म मणिपुर राज्ये अभवत्।  == मैरी कॉम का जन्म मणिपुर राज्य में हुआ था।

सा राज्यसभायाः सदस्या अपि अस्ति। == वह राज्यसभा की सदस्य भी है।

सा अर्जुनपुरस्कारेण सम्मानिता जाता । == वह अर्जुन पुरस्कार से सम्मानित हुई हैं।

संस्कृतं प्रति बहूनां रुचिः अवर्धत।  == संस्कृत के प्रति बहुतों की रुचि बढ़ी है।

न केवलं ज्येष्ठाः अपितु युवकाः / युवत्यः अपि संस्कृतं पठन्ति।  == न केवल बड़े अपितु युवक / युवतियाँ भी संस्कृत पढ़ते हैं।

संस्कृते वदन्ति अपि।  == संस्कृत में बोलते भी हैं।

संस्कृत गीतं श्रृण्वन्ति / गायन्ति च। == संस्कृत गीत सुनते और गाते हैं।

यदा संगोष्ठिः भवति तदा युवकाः / युवत्यः आगच्छन्ति। == जब बैठक होती है तब युवक / युवतियाँ आते हैं।

अनेके जनाः “संस्कृतवार्तावलीम् अपि पश्यन्ति। == अनेक लोग “संस्कृतवार्तावली” भी देखते हैं।

अनेके परिवाराः सन्ति यस्य सर्वेजनाः संस्कृतं जानन्ति , वदन्ति च। == अनेक परिवार हैं जिसके सभी लोग संस्कृत जानते हैं और बोलते हैं।

तादृशानां परिवाराणां संख्या अवर्धत। == ऐसे परिवारों की संख्या बढ़ी है।

अनेके प्रतिदिनम् अभ्यासं कुर्वन्ति। == अनेक लोग प्रतिदिन अभ्यास करते हैं।

तेषाम् अनुकरणम् अन्ये जनाः कुर्वन्ति। == उनका अनुकरण अन्य लोग करते हैं।

सः बहु कुपितः जातः । == वह बहुत गुस्सा हो गया।

यदा सः कोपायमानः जातः तदा तस्य नेत्रे रक्तवर्णीये जाते। == जब वह क्रुद्ध हुआ तब उसकी दोनों आँखें लाल हो गईं।

तस्य सम्पूर्णं शरीरं कम्पते स्म।  == उसका पूरा शरीर काँप रहा था।

क्रुध्यमानः सः अनर्गलं प्रलापं करोति स्म।  == वह क्रुद्ध होकर अनर्गल बोल रहा था।

तस्य श्वासप्रश्वासः अपि वेगेन चलति। == उसकी श्वांस भी तेज चल रही है।

तदानीम् एका माता आगच्छति। == तभी एक माताजी आती हैं।

विरम … वत्स ! विरम । == रुको … बेटा ! रुको।

अधिकं क्रोधं मा कुरु।  == अधिक क्रोध मत करो।

अत्र उपविश …  == यहाँ बैठो …

नेत्रे निमीलय …  == आँखें बन्द करो …

शान्तः भव ….  == शान्त हो जाओ …

क्रोधेन रक्तचापः वर्धते। == क्रोध से ब्लडप्रेशर बढ़ता है।

अतः क्रोधः न करणीयः। == इसलिये क्रोध नहीं करना चाहिये।

भवान् कं कम् आहूतवान् ?  == आपने किस किसको बुलाया है ?

भवती कं कम् आहूतवती ?  == आपने किस किसको बुलाया है ?

अहम् अमितम् ( अमितभ्रातरम् ) आहूतवान् ।

दुष्यंतम् आहूतवान् / आहूतवती।

जिगरम् आहूतवान् / आहूतवती।

हिमांशुम् आहूतवान् / आहूतवती।

जगदीशम् आहूतवान् / आहूतवती।

मेहुलम् आहूतवान् / आहूतवती।

संध्याम् (संध्याभगिनीम् ) आहूतवान् / आहूतवती।

ममताम् आहूतवान् / आहूतवती।

रागिणीम् आहूतवान् / आहूतवती।

ज्योत्स्नाम् आहूतवान् / आहूतवती।

शैलजाम् आहूतवान् / आहूतवती।

अधुना कः अवशिष्टः / का अवशिष्टा ?  == अब कौन रह गया / कौन रह गई ?

नामानि लिखन्तु।

कश्मीरे शारदापीठम् अस्ति।  == कश्मीर में शारदा पीठ है।

तत्र सरस्वतीमातुः मन्दिरम् अस्ति। == वहाँ माँ सरस्वती का मंदिर है।

पूर्वं तत्र अनेकानि वैदिक-गुरुकुलानि आसन् । == पहले वहाँ अनेक वेदिक गुरुकुल थे।

अधुना तद् पीठम् पाकिस्थानाधिकृते विस्तारे अस्ति। == अब वो पीठ पाकिस्तान अधिकृत विस्तार में है।

शारदापीठं नीलमनद्याः (किशनगङ्गायाः) तटे अस्ति।  == शारदापीठ नीलम नदी ( किशनगङ्गा) के तट पर है।

अधुना तत्र शारदापीठस्य भग्नावशेषाः दृश्यन्ते।  == अब वहाँ शारदापीठ के भग्नावशेष दिखते हैं।

काश्मीरी पण्डिताः तत्र निवसन्ति स्म।  == काश्मीरी पण्डित वहाँ रहते थे।

ते तत्र वेदपाठं कुर्वन्ति स्म।  == वे वहाँ वेदपाठ करते थे।

ते शास्त्रार्थम् अपि कुर्वन्ति स्म। == वे शास्त्रार्थ भी करते थे।

पुनः तत्र वैदिकं वातावरणं भवेत् इति वयं कामयामहे।  == पुनः वहाँ वैदिक वातावरण हो यही हम कामना करते हैं।

नासिकस्य समीपे एव हरिहर-दुर्गः अस्ति। == नासिक के पास में ही हरिहर किला है।

तस्य अपरं नाम “हर्षगढ़” अपि अस्ति। == उसका दूसरा नाम हर्षगढ़ भी है।

पर्वतोपरि अस्ति हरिहरदुर्गः। == पर्वत के ऊपर हरिहर किला है।

पर्यटकाः , अनुधावकाः च पर्वतारोहणं कुर्वन्ति। == पर्यटक और ट्रैकर पर्वतारोहण करते हैं।

अत्र ऋजुः आरोहणं करणीयं भवति।  == यहाँ सीधी चढ़ाई करनी होती है।

अतएव हिमालयात् अपि हर्षगढ़स्य आरोहणं क्लिष्टम् अस्ति। == अतः हर्षगढ़ का आरोहण हिमालय से भी अधिक कष्टकारी है।

आरोहणार्थं सोपानानि सन्ति।  == चढ़ने के लिये सीढियाँ हैं।

पर्वतस्य उपरि गणेशमन्दिरम् अस्ति। == पहाड़ के ऊपर गणेश मंदिर है।

एकं विशालं यज्ञकुण्डम् अस्ति। == एक विशाल यज्ञकुंड है।

एकः जलाशयः अपि अस्ति। == एक जलाशय भी है।

अवतरणसमये ध्यानं देयं भवति। == उतरते समय ध्यान देना होता है।

छब ….छब … छब … छब ….

सः शिशुः जलेन सह क्रीडति। == वह बच्चा पानी के साथ खेलता है।

माता द्रोणीं पूरयित्वा अपरे कार्ये मग्ना जाता।  == माँ बाल्टी भरकर दूसरे किसी काम में मगन हो गई।

द्रोण्यां जलं पूरयित्वा सा पाकशालां गतवती।  == बाल्टी में पानी भर कर वह रसोई में चली गई।

शिशुः द्वाभ्यां हस्ताभ्यां जलताड़नं करोति।  == बालक दोनों हाथों से पानी में तालियाँ देता है।

माता पाकशालातः श्रुतवती। == माँ ने रसोई से सुन लिया।

माता झटिति स्नानगृहम् आगत्य शिशुम् उन्नीतवती। == माँ ने जल्दी से स्नानगृह आकर बालक को उठा लिया।

सा अवदत् – सूनो ! जलं शीतलम् अस्ति। == वह बोली – पुत्र ! पानी ठंडा है।

शिशुः मुखेन केवलम् ” अ..बू … , अ…बू..वदति।  == बालक मुख से केवल ” अ..बू … , अ…बू.. बोलता है।

माता अपि वदति – ” आम् वत्स ! अम्बु: ,  == माँ भी बोलती है – ” हाँ बेटा ! अम्बु ,

” अहम् अम्बा , एतद् अम्बुः ।”  == मैं माँ , ये पानी ।

अधुना किञ्चिद् ऊष्णं जलं मेलयामि। == अभी थोड़ा गरम पानी मिलाती हूँ।

तदा क्रीड । == तब खेलो।

शिशवे जलक्रीड़ा बहु रोचते। == बालक को जल से खेलना पसंद है।

सः / सा प्रतिरविवासरे सत्सङ्गं गच्छति।  == वह हर रविवार को सत्संग जाता है / जाती है।

सत्सङ्गे सः / सा प्रवचनं श्रृणोति। == सत्संग में वह प्रवचन सुनता / सुनती है।

बहवः जनाः सत्सङ्गं गच्छन्ति। == बहुत से लोग सत्संग में जाते हैं।

सर्वे मिलित्वा वेदपाठं कुर्वन्ति। == सब मिलकर वेदपाठ करते हैं।

सर्वे जनाः भजनानि अपि गायन्ति। == सभी लोग भजन भी गाते हैं।

समापने ते सर्वे ध्यानं कुर्वन्ति।  == समापन में वे सभी ध्यान भी करते हैं।

सत्सङ्गस्य प्रभावः सर्वेषां जीवने दृश्यते। == सत्संग का प्रभाव सबके जीवन में दिखता है।

ये सत्सङ्गं गच्छन्ति ते सर्वे धैर्यवन्तः अभवन्।  == जो सत्संग जाते हैं वे सभी धैर्यवान बन गए हैं ।

ते कष्टात् भयं न अनुभवन्ति। == वे कष्ट से भय अनुभव नहीं करते हैं।

ते अन्धविश्वासम् अपि न कुर्वन्ति। == वे अन्धविश्वास भी नहीं करते हैं।

सतसङ्गिनः दुराचारं न कुर्वन्ति। == सत्संगी लोग दुराचार नहीं करते हैं।

प्रातः सा भ्रमणार्थं गतवती। == सुबह वह घूमने गई थी।

सा पत्या सह भ्रमणार्थं गतवती। == वह पति के साथ घूमने गई थी।

सा पत्या सह उद्याने भ्रमणं कृतवती। (भ्रमितवती)  == वह पति के साथ बगीचे में घूमी।

अर्धहोरा पर्यन्तं सा भ्रमितवती।  == आधा घंटे तक वह घूमी 

( तौ द्वौ भ्रमितवन्तौ == वे दोनों घूमे )

पञ्चनिमेष पर्यन्तं द्वौ विश्रामं कृतवन्तौ।  == पाँच मिनट तक दोनों ने विश्राम किया।

अनन्तरं द्वौ गृहं प्रति प्रस्थानं कृतवन्तौ। == बाद में दोनों ने घर की ओर प्रस्थान किया।

मार्गे शाकविक्रेता मिलितवान्।  == रास्ते में सब्जी बेचने वाला मिला।

सा शाकानि क्रीतवती। == उसने सब्जियाँ खरीदीं।

सा मेथिकाम् अपि क्रीतवती। == उसने मेथी भी खरीदी।

अधुना सा मेथिकायाः पूपिकां पचति। == अभी वह मेथी का पराठा बना रही है।

द्वौ खादिष्यतः ।  == दोनों खाएँगे ।

बालकाः अपि खादिष्यन्ति। == बच्चे भी खाएँगे।

दक्षिणभारते अन्दमाननिकोबार द्वीपसमूहः अस्ति।  == दक्षिण भारत में अंडमान निकोबार द्वीप समूह है।

द्वीपसमूहे प्रायः त्रिशतं द्वीपानि सन्ति। == द्वीपसमूह में प्रायः तीन सौ द्वीप हैं।

तेषु एकम् अस्ति सेंटिनल द्वीपम् । == उनमें से एक है सेंटिनल द्वीप ।

सेंटिनल द्वीपे आदिवासिनः निवसन्ति।  == सेंटिनल द्वीप में आदिवासी रहते हैं।

सेंटिनल द्वीपे प्रायः द्विशतम् आदिवासिनः वसन्ति। == सेंटिनल द्वीप में लगभग दो सौ आदिवासी रहते हैं।

यदा कोsपि द्वीपं प्रवेष्टुं प्रयत्नं करोति तदा ते बाणैः प्रहारं कुर्वन्ति।  == जब कोई भी द्वीप में घुसने का प्रयास करता है तब बाण से प्रहार करते हैं।

ते अग्निबाणम् अपि चालयितुं जानन्ति। == वे अग्निबाण भी चलाना जानते हैं।

अधुना एकः ईसाई प्रचारकः द्वीपं प्रवेष्टुं प्रयत्नं कृतवान्।  == अभी एक ईसाई प्रचारक ने द्वीप में घुसने का प्रयास किया।

ते आदिवासिनः तं प्रचारकं मारितवन्तः । == उन आदिवासियों ने उस प्रचारक को मार दिया।

आदिवासिनः आत्मरक्षणं स्वयमेव कुर्वन्ति। == आदिवासी लोग आत्मरक्षा स्वयं ही करते हैं।

गतदिने भुजनगरे युद्धकविमानानि उड्डयन्ते स्म। == कल भुज शहर में युद्धक विमान उड़ रहे थे।

वायुसैनिकाः युद्धाभ्यासं कुर्वन्ति स्म। == वायुसैनिक युद्धाभ्यास कर रहे थे।

कदाचित मिग विमानानि आसन्।  == शायद मिग विमान थे।

विमानानि बहु वेगेन उड्डयन्ते स्म।  == विमान बहुत वेग से उड़ रहे थे।

अद्य प्रातः पुनः उड्डयन्ते।  == आज सुबह पुनः उड़ रहे हैं।

यदा विमानानि उड्डयन्ते तदा बालकाः मोदन्ते। == जब विमान उड़ते हैं तब बच्चे खुश होते हैं।

परस्परं वदन्ति , पृच्छन्ति च …  == एक दूसरे से कहते हैं और पूछते हैं …..

पश्य ….. ओ …. तद् गच्छति । == देखो … ओ … वो जा रहा है ।

दृष्टवान् वा ?  == देखा क्या ?

दृश्यते वा ?  == दिख रहा है ?

अहं तु दृष्टवान् / दृष्टवती । == मैंने तो देख लिया।

ओ … पश्य … आकाशे … लघु: लघु: दृश्यते।  == ओ … देखो …. आकाश में छोटा छोटा दिख रहा है।

धन्यवादः 

किमर्थम् ? == क्यों / किसलिये ?

भवान् मम कार्यं कृतवान् अतः। == आपने मेरा काम कर दिया इसलिये।

भवती मम पुत्रं सम्यक् पाठितवती अतएव।  == आपने मेरे बेटे को अच्छे से पढ़ाया इसलिये।

यतोहि भवान् मां मार्गं अदर्शयत्।  == क्योंकि आपने मुझे रास्ता दिखाया।

यतोहि भवती मम वार्ताम् अमन्यत । == क्योंकि आपने मेरी बात मान ली ।

भवान् समये एव माम् उत्थापितवान् अतः । == आपने समय पर मुझे उठा दिया अतः।

भवती मम कार्यं मां स्मारितवती अतः । == आपने मुझे मेरा काम याद करा दिया इसलिये।

भवती संस्कृतसम्मेलनम् आगतवती अतः । == आप संस्कृतसम्मेलन में आईं इसलिये।

भवान् मम प्रतीक्षां कृतवान् अतः ।  == आपने मेरी प्रतीक्षा की इसलिये ।

भवतः / भवत्याः राष्ट्रसेवार्थं धन्यवादः । == आपकी राष्ट्रसेवा के लिये धन्यवाद।

यद् यद् श्रेष्ठं कार्यं क्रियते तदर्थं धन्यवादः ।  == जो जो श्रेष्ठ काम किये जाते हैं उसके लिये धन्यवाद।

मालविका श्वः राँचीं गमिष्यति।  == मालविका कल राँची जाएगी।

सा कोटातः राँचीं गमिष्यति। == वह कोटा से राँची जाएगी

तत्र सा मातुलस्य गृहे वत्स्यति == वह वहाँ मामा के घर रहेगी।

( वसति == रहता है / रहती है 

वत्स्यति == रहेगा / रहेगी )

मातुलस्य गृहे सा लिट्टी-चोखा खादिष्यति। == मामाजी के घर वह लिट्टी-चोखा खाएगी।

मतुलः मालविकां भ्रमणार्थं नेष्यति। == मामाजी मालविका को घुमाने ले जाएँगे।

राँचीनगरे सा जलप्रपातान् द्रक्ष्यति। == राँची में वो झरने देखेगी।

सा टैगोर पर्वतं गमिष्यति। == वह टैगोर पर्वत जाएगी।

रविवासरे सा राँची विश्वविद्यालये नर्तिष्यति।  == रविवार को वह राँची विश्वविद्यालय में नाचेगी।

सा कत्थक-नृत्यं करिष्यति।  == वह कत्थक नृत्य करेगी।

मालविका तत्र पुरस्कारं प्राप्स्यति।  == मालविका वहाँ पुरस्कार पाएगी।

सः प्रश्नं पृष्टवान्  == उसने प्रश्न पूछा

आदेशः कथं दीयते ?  == आदेश कैसे दिया जाता है ?

त्वं गच्छ 

त्वं वद 

त्वं पठ 

त्वं लिख 

त्वं खाद 

त्वं पिब 

त्वं हस 

त्वं नय 

त्वम् आगच्छ 

त्वं पश्य 

त्वं श्रृणु

यदा आदेशः त्वद् अर्थं दीयते तदा – गच्छ , वद ,लिख , पठ तथा वक्तव्यम् ।

यदा भवान् / भवती अर्थम् आदेशः देयः भवति तदा

भवान् / भवती गच्छतु ।

भवान् / भवती लिखतु

भवान् / भवती पठतु

भवान् / भवती खादतु

भवान् / भवती पिबतु

भवान् / भवती पश्यतु

भवान् / भवती श्रृणोतु

भवान् / भवती नयतु

भवान् / भवती करोतु

भवान् / भवती आगच्छतु

भवान् / भवती चलतु

भवान् / भवती स्मरतु

तथा भविष्यति।

सा अद्य बहु प्रसन्ना अस्ति। == वह आज बहुत खुश है।

सा अद्य बहु उत्साहे अपि अस्ति। == वह आज बहुत उत्साह में भी है।

किमर्थम् ?  == किसलिये ?

तस्याः भ्राता आगच्छति। == उसका भाई आ रहा है ।

तस्याः भ्राता अद्य आगमिष्यति। == उसका भाई आज आएगा ।

तस्याः भ्राता मणिपाले पठति। == उसका भाई मणिपाल में पढ़ता है।

तस्याः भ्राता तत्र खगोलशास्त्रं पठति।  == उसका भाई वहाँ खगोलशास्त्र पढ़ता है।

सा शीघ्रमेव सिद्धा जाता । == वह जल्दी ही तैयार हो गई।

पित्रा सह रेलस्थानकं गतवती। == पिता के साथ रेलवेस्टेशन गई।

भ्रातुः कृते तस्याः माता स्वादिष्टम् अल्पाहारं निर्मितवती। == भैया के लिये माँ ने स्वादिष्ट अल्पाहार भी बनाया है।

रेलस्थानकतः गृहं गत्वा सा भ्रात्रा सह अल्पाहारं करिष्यति। == रेलवेस्टेशन से घर जाकर वह भाई के साथ अल्पाहार करेगी।

तस्याः भ्राता एकसप्ताह-पर्यन्तं गृहे स्थास्यति। == उसका भाई एक सप्ताह तक घर में रुकेगा।

दिनद्वयं किमपि न लिखितवान् अहम् । == दो दिन मैंने कुछ भी नहीं लिखा।

सतर्कता अधिकारी मम कार्यालयम् आगतवान् आसीत्।  == विजिलेंस ऑफिसर मेरे कार्यालय में आए थे।

सः सर्वान् बहुविधान् प्रश्नान् पृष्टवान्।  == उसने सबको बहुत प्रकार के प्रश्न पूछे।

भवान् / भवती किं कार्यं करोति ? == आप क्या काम करते / करती हैं ?

एतद् कार्यं किमर्थं करोति ? == यह कार्य क्यों करते हैं ?

तद् कार्यं किमर्थं न करोति ? == वह कार्य क्यों नहीं करते हैं ?

भवान् / भवती कियत् कार्यं करोति ?  == आप कितना काम करते / करती हैं ?

सर्वेषां पञ्जिकाः कुत्र स्थापयति ?  == सबकी फाइल कहाँ रखते हो ?

एकस्मिन् दिने कति कार्याणि करोति ?  == एक दिन में कितने काम करते हो ?

अवशिष्टं कार्यं कदा समापयति ?  == बचा हुआ काम कब पूरा करते हो ?

ग्राहकेन सह कथं व्यवहरति ?  == ग्राहक के साथ कैसे व्यवहार करते हो ?

ओह … प्रश्नाः !!!

रविवासरे गाँधीधाम्नि संस्कृतसम्मेलनं भविष्यति। == रविवार को गाँधीधाम में संस्कृत सम्मेलन होगा।

प्रातः नववादने संस्कृत-शोभायात्रां निष्कासयिष्यामः। == प्रातः नौ बजे संस्कृत शोभायात्रा निकालेंगे।

गाँधीधामनगरस्य स्वामीनारायणस्य गुरुकुलतः शोभयात्रा आरप्स्यते। == गाँधीधाम के स्वामीनारायण गुरुकुल से शोभयात्रा शुरू होगी।

सिन्धुबागमार्गतः सम्मेलनस्थलं गामिष्यति। == सिंधुबाग मार्ग से सम्मेलन स्थल जाएगी।

शोभायात्रायां शिक्षकाः , शिक्षिकाः , छात्राः , कार्यकर्तारः च भविष्यन्ति। == शोभायात्रा में शिक्षक , शिक्षिकाएँ , छात्र और कार्यकर्ता होंगे।

अनन्तरं सम्मेलनस्य उद्घाटनसत्रं भविष्यति।  == बाद में सम्मेलन का उद्घाटन सत्र होगा।

कच्छ जनपदस्य सांसदः श्री विनोद चावड़ा महोदयः कार्यक्रमस्य उद्घटनं करिष्यति। == कच्छ जिले के सांसद श्री विनोद चावड़ा जी कार्यक्रम का उद्घाटन करेंगे।

छात्राः विविधानि संस्कृत गीतानि गास्यन्ति। == छात्र विविध संस्कृत गीत गाएँगे।

छात्राः विविधानि नृत्यानि अपि करिष्यन्ति == छात्र विविध नृत्य करेंगे।

संस्कृत-प्रदर्शनी अपि भविष्यति।  == संस्कृत प्रदर्शनी भी होगी।

सायंकाले सम्मेलनस्य समापनं भविष्यति। == शाम को सम्मेलन का समापन होगा।

सर्वे जनाः कृपया अवश्यमेव आगच्छन्तु। == सभी लोग अवश्य ही आएँ।

अमितः प्रश्नं पृच्छति। == अमित प्रश्न पूछता है।

किं किं कार्यम् अभवत् ?  == क्या क्या काम हो गया ?

दुष्यन्तः उत्तरं ददाति। == दुष्यन्त उत्तर देता है।

भरतभ्राता सर्वां व्यवस्थां पश्यति। == भरतभाई सारी व्यवस्था देख रहे हैं।

दीपेनः फलकानि निर्मितवान्। == दीपेन ने पोस्टर बना दिये।

शिवा भगिनी वस्तूनि क्रीतवती।  == शिवा बहन ने वस्तुएँ खरीद ली हैं

गीताभगिनी छात्रान् अभ्यासं कारयति।  == गीता बहन छात्रों को अभ्यास करा रही है।

अखिलेशः दानं स्वीकर्तुं गच्छति।  == अखिलेश दान लेने जा रहा है।

अहं ( दुष्यन्तः ) सर्वान् आमन्त्रणं दातुं गच्छामि।  == मैं (दुष्यन्त ) सबको आमंत्रण देने जा रहा हूँ।

रक्षिताभगिनी भोजनव्यवस्थां पश्यति। == रक्षिता बहन भोजन व्यवस्था देख रही है।

अन्ये कार्यकर्तारः अपि स्वं स्वं कार्यं कुर्वन्ति। == अन्य कार्यकर्ता भी अपना अपना काम कर रहे हैं।

कृपया सर्वे संस्कृतसम्मेलनम् अवश्यमेव आगच्छन्तु। == कृपया सभी संस्कृतसम्मेलन में अवश्य ही आएँ।

दिनांक: :-१६/१२/१८ रविवासरः

स्थानम् :- सहयोग सरस्वती विद्यामंदिर,गुरुकुल मार्ग:,गांधीधाम-कच्छ

समय: :-प्रातः नवतः सायं सार्ध सप्तवादन पर्यन्तम्

अखिलेशः- दक्षाभगिनी कुत्र अस्ति ?  == दक्षा बहन कहाँ है ?

तस्याः पार्श्वे वर्णाः सन्ति। == उसके पास रंग हैं।

अत्र रङ्गवल्ली करणीया अस्ति। == यहाँ रंगोली करनी है।

दुष्यन्तः – पश्यतु दक्षा भगिनी ततः आगच्छति । == देखिये , दक्षा बहन वहाँ से आ रही है।

तया सह आहुतिभगिनी अपि अस्ति।  == उसके साथ आहुति बहन भी है।

अमितः – तर्हि चलन्तु , वर्णवल्ली भविष्यति एव।  == तो चलिये , रंगोली तो हो ही जाएगी।

वयं अन्यानि कार्याणि कुर्मः ।  == हम दूसरे काम करते हैं।

भरतः – मञ्चस्य व्यवस्थाम् एकवारं पश्यन्तु।  == मंच की व्यवस्था एक बार देख लीजिये।

संस्कृतसम्मेलनस्य फलकं कुत्र लम्बनीयम् अस्ति ? == संस्कृतसम्मेलन का पोस्टर कहाँ लगाना है ?

संचालकः कुत्र स्थास्यति?  == संचालक कहाँ खड़ा रहेगा ?

धर्मेन्द्र: – एतद् कार्यम् अहं करोमि।  == यह काम मैं करता हूँ।

विरलः , शिवमः , भाविकः च मया सह सन्ति। == विरल , शिवम और भाविक मेरे साथ हैं।

ओ भ्रातरः , भगिन्यः ! अवश्यमेव संस्कृतसम्मेलनम् आगच्छन्तु।

दिनांक: :-१६/१२/१८ रविवासरः*

स्थानम् :- सहयोग सरस्वती* *विद्यामंदिर,गुरुकुल मार्ग:,गांधीधाम-कच्छ*

समय: :-प्रातः नवतः सायं सार्ध सप्तवादन पर्यन्तम्*

गतदिने गाँधीधाम्नि संस्कृतसम्मेलनम् अभवत्।

प्रातः आरभ्य अनेके कार्यकर्तारः आगतवन्तः।

अनेके शिक्षकाः , शिक्षिकाः , छात्राः च आगतवन्तः।

प्रातः नववादने शोभायात्रा आरब्धा ।

आवासीयपरिसरे ये जनाः आसन् ते अपि संस्कृतजयघोषं कृतवन्तः ।

जनाः सर्वेषाम् उपरि पुष्पवर्षां कृतवन्तः।

अनन्तरं सर्वे यज्ञं कृतवन्तः।

सम्मेलनस्य उद्घाटनसत्रे विद्वान्सः जनान् उद्बोधितवन्तः ।

अनन्तरं संस्कृतभाषायां सांस्कृतिककार्यक्रमाः अभवन्।

संस्कृतप्रदर्शनीं द्रष्टुम् जनाः आगतवन्तः।

सायंकाले सम्मेलनस्य समापनम् अभवत्।

कीर्ति: – सुमेधा …… हे सुमेधे !!

सुमेधायाः माता – श् …श् .. श् …

सुमेधा गीतापाठं करोति।

आगच्छ … त्वमपि उपविश ।

कीर्ति: – अहं संस्कृतं न जानामि।

कथं पठिष्यामि ?

सुमेधायाः माता – सरलम् अस्ति।

यथा हिन्दीकाव्यं पठति तथैव पठ ।

गच्छ , तत्र सुमेधया सह उपविश ।

तस्याः पार्श्वे गीतायाः अपरा प्रति अस्ति।

सुमेधा उच्चै: पठति, अर्थसहितं पठति।

त्वमपि पठ ।

अद्य गीता जयन्ति अस्ति।

गीता जयन्ते: सर्वेभ्यः मङ्गलकामनाः ।

रक्षिता भगिनी स्वां विद्यालयं नीतवती।

विद्यालयस्य नाम ब्रह्मसमाज विद्यालयः अस्ति।

बालकाः तत्र वैदिकशिक्षां प्राप्नुवन्ति।

बालकाः प्रतिदिनं यज्ञं कुर्वन्ति।

बालकाः महापुरुषाणां जीवनचरित्रं पठन्ति।

अद्य बालकाः गीतापाठं कृतवन्तः ।

प्रधानाचार्यः गीताविषये व्याख्यानं दत्तवान्।

सर्वे श्रेष्ठानि कर्माणि कुर्वन्तु।

ईश्वरः अस्माकं कर्मानुसारं न्यायं करोति ।

आजीवनं सत्कर्म एव करणीयम् ।

शिक्षिका – सतीश ! त्वं किमर्थं विलम्बेन आगतवान् ?  == सतीश , तुम क्यों देरी से आए ?

सतीशः – मार्गे श्वानः धावन्ति स्म ।  == रास्ते में कुत्ते दौड़ रहे थे।

शिक्षिका – श्वभिः सह तव कः सम्बन्धः ?  == कुत्तों के साथ तुम्हारा क्या सम्बन्ध ?

सतीशः – ते एकं कुक्कुरशावकं मारयितुं धावन्ति स्म। == वे एक कुत्ते के पिल्ले को मारने के लिये दौड़ रहे थे।

शिक्षिका – तर्हि त्वं किं कृतवान् ?  == तो तुमने क्या किया ?

सतीशः – अहं तं शावकं रक्षितवान्।  == मैंने उस पिल्ले को बचाया।

पाषाणं क्षिप्तवा शुनां दूरम् अपसारितवान्।  == पत्थर फेंककर कुत्तों को दूर भगाया।

शिक्षिका – अस्तु , प्रतिदिनं तथा मा करोतु। समये एव विद्यालयम् आगच्छ।  == ठीक है, रोज ऐसा नहीं करना । समय पर विद्यालय आओ।

आरात्रिः सा कासते स्म । == सारी रात वह खाँस रही थी।

तस्याः पञ्चदशवर्षीया पुत्री वारं वारम् उत्थाय तां पश्यति स्म।  == उसकी पन्द्रह वर्ष की बेटी बार बार उठ कर उसे देख रही थी।

अधुनैव पुत्री ऊष्णं जलं मात्रे दत्तवती।  == अभी अभी बेटी ने माँ को गरम पानी दिया।

पुत्रः एक होरा अनन्तरम् आगमिष्यति। == बीटा एक घण्टे बाद आएगा।

पुत्रः मार्गे अस्ति। == बेटा रास्ते में है।

पुत्रः जामनगरतः आगच्छति। == बेटा जामनगर से आ रहा है।

पुत्रः आयुर्वेदस्य अध्ययनं करोति।  == पुत्र आयुर्वेद की पढ़ाई कर रहा है।

मार्गे सः दूरवाणीम् अपि कृतवान्।  == रास्ते में उसने फोन भी की किया ।

भगिनीम् उक्तवान् – मात्रे कासामृतं देहि। == बहन को कहा – माँ को कासामृत दे दो।

अधुना पुनः दूरवाणीं कृतवान्।  == अभी फिर से फोन किया।

” भगिनि ! अहं द्विहोरायाः अनन्तरं प्राप्स्यामि।  == बहना , मैं दो घंटे बाद पहुँचूँगा।

तावद् मात्रे मधुना सह आर्द्रकस्य रसं सम्मेल्य देहि।  == तब तक माँ को शहद के साथ अदरक का रस दे दो।

पितरं वद “एलोपैथिक औषधं मा ददातु।”  == पिताजी से कहना ” एलोपैथिक दवा न दें”

अहं पुस्तकम् इच्छामि ।

त्वं फलम् इच्छसि।

सः जलम् इच्छति ।

सा पुष्पम् इच्छति।

एषः लेखनीम् इच्छति।

एषा विश्रामम् इच्छति।

अहं पठितुम् इच्छामि।

त्वं खादतुम् इच्छसि।

सा वक्तुम् इच्छति।

एषा चलचित्रं द्रष्टुम् इच्छति।

सः दुग्धम् पातुम् इच्छति।

एषः गीतं श्रोतुम् इच्छति।

अहं किम् इच्छामि ?

त्वं किम् इच्छसि ?

भवान् किम् इच्छति ?

भवती किम् इच्छति ?

सा / एषा किम् इच्छति ?

सः / एषः किम् इच्छति ?

अहं किं कर्तुम् इच्छामि ?

त्वं किं कर्तुम् इच्छसि ?

भवान् किं कर्तुम् इच्छति ?

भवती किं कर्तुम् इच्छति ?

सा / एषा किं कर्तुम् इच्छति ?

सः / एषः किं कर्तुम् इच्छति ?

राष्ट्रहितार्थं ये कार्यं कृतवन्तः तान् प्रायः वयं न जानीमः।  == राष्ट्रहित के लिये जिन्होंने काम किया उन्हें प्रायः हम नहीं जानते हैं।

धर्मरक्षार्थं ये कार्यं कृतवन्तः तान् अपि प्रायः वयं न जानीमः।  == धर्म की रक्षा के लिये जिन्होंने काम किया उन्हें भी प्रायः हम नहीं जानते हैं।

स्वामी श्रद्धानन्दः राष्ट्रहितार्थं कार्यम् अकरोत्।  == स्वामी श्रद्धानन्द ने राष्ट्रहित के लिये काम किया।

स्वामी श्रद्धानन्दः धर्मणः अपि रक्षां कृतवान्।  == स्वामी श्रद्धानन्द ने धर्म की भी रक्षा की।

ये विधर्मिणः अभवन् तान् सः पुनः सनातन-वैदिक धर्मणि आनीतवान्।  == जो विधर्मी हो गए थे उन्हें पुनः सनातन वैदिक धर्म में ले आए।

सः शुद्धि-आन्दोलनं चालितवान्।  == उन्होंने शुद्धि आन्दोलन चलाया।

हरिद्वारे सः काँगड़ी गुरुकुलस्य स्थापनां कृतवान्।  == हरिद्वार में उन्होंने गुरुकुल काँगड़ी की स्थापना की।

गुरुकुलीय-शिक्षायाः सः प्रचारकः आसीत्।  == गुरुकुलीय शिक्षा के वे प्रचारक थे।

स्वाधीनतासंग्रामे अपि सः बहुविधं कार्यम् अकरोत्।  == स्वाधीनतासंग्राम में उन्होंने बहुत से काम किये।

आँग्लजनाः अपि तस्मात् बिभ्यति स्म । == अँग्रेज लोग भी उनसे डरते थे।

अद्य स्वामी श्रद्धानन्दस्य बलिदानदिनम् अस्ति।

राष्ट्रोद्धारकं , धर्मरक्षकं वयं वन्दामहे।

सा अवदत् == वह बोली ।

सप्तवादने मम गृहम् आगच्छतु । == सात बजे मेरे घर आईये।

यज्ञस्य कृते सर्वाणि वस्तूनि भवान् एव आनयतु।  == यज्ञ के लिये सभी वस्तुएँ आप ही लाएँ।

सपादसप्तवादने यज्ञम् आरभताम् । == सवा सात बजे यज्ञ शुरू करिये।

सार्धअष्टवादने यज्ञं समापयतु।  == साढ़े आठ बजे यज्ञ समाप्त करिये।

अनन्तरं मम बालकान् किञ्चित् बोधयतु।  == बाद में मेरे बच्चों को कुछ समझाईये ।

तैः सह वार्तालापं करोतु।  == उनके साथ बात करिये।

दुग्धं पिबतु।  == दूध पीजिये।

नव वादने भवान् कार्यमुक्तः भविष्यति। == नौ बजे आप कार्यमुक्त हो जाएँगे।

नववादने भवान् गच्छतु।  == नौ बजे आप जाईये ।

अहं भवतः अधिकं समयं न स्वीकरिष्यामि। == मैं आपका अधिक समय नहीं लूँगी।

गांधीनगरस्य पार्श्वे कोलवाड ग्रामः अस्ति। == गांधीनगर के पास कोलवाड गाँव है।

कोलवाडग्रामे आयुर्वेदविद्यालयः अस्ति।  == कोलवाड ग्राम में आयुर्वेद विद्यालय है।

आयुर्वेदविद्यालयस्य परिसरः बहु विशालः अस्ति।  == आयुर्वेद विद्यालय का परिसर बहुत बड़ा है।

परिसरे अनेकानां औषधीनां वृक्षाः सन्ति।  == परिसर में अनेक औषधियों के वृक्ष हैं।

एतस्मिन् परिसरे अधुना गुजरातराज्यस्य संस्कृतसम्मेलनं चलति।  == इस परिसर में अभी गुजरात राज्य का संस्कृतसम्मेलन चल रहा है।

समग्र-गुजराततः एकसहस्र संस्कृतकार्यकर्तारः समागताः सन्ति।  == समग्र गुजरात से एक हजार संस्कृत कार्यकर्ता आए हैं।

आदिनं संस्कृतविषये एव चिन्तनं चलति।  == पूरा दिन संस्कृत के बारे में चिन्तन चल रहा है।

गुजरातराज्यस्य मुख्यमन्त्री श्री विजयः रूपाणी सम्मेलनस्य उद्घाटनं कृतवान्।  == गुजरात राज्य के मुख्यमंत्री श्री विजय रूपाणी ने सम्मेलन का उद्घाटन किया।

विशाला संस्कृतप्रदर्शनी अपि अत्र स्थापिता अस्ति।  == विशाल संस्कृत प्रदर्शनी भी यहाँ रखी गई है।

गतरात्रौ संस्कृतभाषायां सांस्कृतिककार्यक्रमः अपि अभवत्।  == कल रात संस्कृत भाषा में सांस्कृतिक कार्यक्रम भी हुआ।

सर्वे उत्साहपूर्वकं श्रृण्वन्ति , पश्यन्ति च। == सभी उत्साह के साथ सुन रहे हैं और देख रहे हैं।

तस्याः पुत्री वनस्थल्यां पठति।  == उसकी बेटी वनस्थली में पढ़ती है।

वनस्थली कुत्र अस्ति ? == वनस्थली कहाँ है ?

वनस्थली राजस्थाने जयपुरस्य समीपे अस्ति।  == वनस्थली राजस्थान में जयपुर के पास है।

वनस्थली विद्यापीठम् अस्ति।  == वनस्थली विद्यापीठम् है ।

समविश्वविद्यालयः अस्ति।  == डीम्ड यूनिवर्सिटी है।

अत्र केवलं बालिकाः एव पठन्ति।  == यहाँ केवल बच्चियाँ ही पढ़ती हैं।

विद्यापीठस्य परिसरे छात्राणां निवासव्यवस्था बहु उत्तमा अस्ति।  == विद्यापीठ के परिसर में छात्राओं की निवासव्यवस्था बहुत ही उत्तम है।

वनस्थलीविद्यापीठे अश्वारोहणम् अपि शिक्ष्यते । == वनस्थली विद्यापीठ में घुड़सवारी भी सिखाई जाती है।

समग्र-भारतस्य युवत्यः अत्र आगत्य अध्ययनं कुर्वन्ति। == सारे भारत से युवतियाँ यहाँ आकर अध्ययन करती हैं।

मम भ्रात्रीया “कुहू” अपि तत्रैव पठति। == मेरी भतीजी कुहू भी वहीं पढ़ती है।

अहम् आलस्यं त्यजामि ।  == मैं आलस छोड़ रहा हूँ / रही हूँ ।

अहम् आलस्यं त्यक्ष्यामि।  == मैं आलस छोड़ूँगा / छोडूँगी ।

अहम् आलस्यं त्यक्तवान् / त्यक्तवती । == मैंने आलस्य छोड़ दिया।

भवान् / भवती आलस्यं त्यजतु।  == आप आलस छोड़ दीजिये।

सः / सा आलस्यं त्यजति।  == वह आलस छोड़ता है / छोड़ती है।

सः / सा आलस्यं त्यक्ष्यति।  == वह आलस छोड़ेगा / छोड़ेगी।

सः / सा आलस्यं त्यक्तवान् / त्यक्तवती ।  == उसने आलस छोड़ दिया ।

भवान् / भवती कदा आलस्यं त्यक्ष्यति ?  == आप कब आलस छोड़ेंगे / छोड़ेंगी ?

जयदीपः आलस्यं त्यक्त्वान्।  == जयदीप ने आलस छोड़ दिया।

शोभना आलस्यं त्यक्तवती।  == शोभना ने आलस छोड़ दिया।

अहं आलस्यं त्यक्त्वान्।  == मैंने आलस छोड़ दिया।

अहं आलस्यं त्यक्तवती।  == अहं आलस छोड़ दिया।

रात्रौ सः उपधानस्य पार्श्वे एव क्रीड़नकं स्थापितवान्।  == रात में तकिया के पास ही उसने खिलौना रखा।

उपधानस्य पार्श्वे एव क्रीड़नकं स्थापयित्वा शयनं कृतवान्।  == तकिया के पास ही खिलौना रखकर सो गया।

किं क्रीड़नकम् आसीत् ?  == कौनसा खिलौना था ?

पुत्तलिका आसीत्। == गुड़िया थी।

रात्रौ सः बालकः तां पुत्तलिकां गीतं श्रावितवान्।  == रात में उस बच्चे ने गुड़िया को गीत सुनाया

” शयनं कुरु , शयनं कुरु “

दुग्धं पीत्वा शयनं कुरु

प्रभुस्मरणं कृत्वा शयनं कुरु।

मम पुत्तलिका शयनं कुरु।

गीतं गीत्वा गीत्वा ( गायन् ) सः अपि शयनं करोति।  == गाना गाते गाते वह भी सो जाता है।

ह्यः एकस्य मित्रस्य गृहं गतवान् अहम् । == कल मैं एक मित्र के घर गया था।

तस्मै बीमापात्राणि देयानि आसन्।  == उसे बीमा के कागजात देने थे।

सः द्वारम् उद्घाटितवान्। == उसने दरवाजा खोला।

सः अवदत् – शीघ्रम् अन्तः आगच्छतु। == वह बोला – जल्दी से अंदर आओ।

बहु शीतलं वायुः प्रवहति। == बहुत ठंडी हवा बह रही है।

मम हस्तः अपि शीतलः अभवत्।  == मेरा हाथ भी ठंडा हो गया है।

(मम हस्तौ अपि शीतलौ अभवताम्  == मेरे दोनों हाथ भी ठंडे हो गए हैं । )

सः भार्याम् आहूतवान् । == उसने पत्नी को बुलाया ।

ओ … एतस्मै हरिद्रायाः दुग्धं देहि।  == ओ … इसको हल्दी वाला दूध दो।

ऊष्णम् …. हं …

सा हरिद्रायाः दुग्धम् आनीतवती।  == वह हल्दी वाला दूध लाई।

अहं हरिद्रादुग्धं पीत्वा कार्यालयं गतवान्।  == मैं हल्दीवाला दूध पीकर कार्यालय गया।

अद्य मम भ्रातृजायायाः जन्मदिनम् अस्ति। == आज मेरी भाभीजी का जन्मदिन है।

सा मम ज्येष्ठतमा भ्रातृजाया अस्ति। == वह मेरी सबसे बड़ी भाभीजी हैं।

अद्य प्रातः गृहे यज्ञः अभवत्।  == आज सुबह यज्ञ हुआ।

सर्वे तस्याः स्वस्थस्य सुखमयस्य जीवनस्य च कामनाः कृतवन्तः । == सभी ने उनके स्वस्थ और सुखमय जीवन की कामना की।

मम भ्रत्रीयः अपि मुम्बईतः आगतवान् अस्ति।  == मेरा भतीजा भी मुम्बई से आया है ।

मम भ्रातृजाया मुद्गस्य सैंयावं पक्तवती।  == मेरी भाभीजी ने मूँग का हलुआ बनाया।

सर्वे प्रसादरूपेण खादितवन्तः। == सभी ने प्रसाद रूप में खाया।

सायंकाले अहं रक्तफलानां सूपं निर्मास्यामि।  == शाम को मैं टमाटर का सूप बनाऊँगा।

मम हस्तेन निर्मितं सूपं भ्रातृजायायै बहु रोचते।  == मेरे हाथ से बना सूप भाभीजी को पसंद है।

आर्द्रकम् , अजगन्धं , श्याममरीचिकां , मधुरां च स्थापयिष्यामि। == अदरक , पुदीना , कालीमिर्च , सौंफ डालूँगा।

स्वदेशी रक्तफलानि आनीतवान्।  == स्वदेशी टमाटर लाया हूँ।

किं किं करणीयम् ?*

प्रातः शीघ्रं जागरणीयम् ।

योगासनं करणीयम् ।

यज्ञः करणीयः ।

ईशवन्दना करणीया ।

गोदानं करणीयम् ।

श्रेष्ठं पुस्तकं पठनीयम् ।

काव्यं लेखनीयम् ।

भजनं श्रवणीयम् ।

दुग्धं पानीयम् ।

दानं दानीयम् ।

विद्यालयः गमनीयः ।

किं किं न करणीयम् ?*

आलास्यं न करणीयम् ।

असत्यं न वदनीयम् ।

यानं वेगेन न चलनीयम् ।

धेनुः न ताड़नीया।

रात्रौ विलम्बेन गृहं न आगमनीयम् ।

लिखन्तु भवन्तः / भवत्यः अपि*

सूर्योदयः अभवत् ।  == सूर्योदय हो गया ।

अधुना अहं किं किं पश्यामि ??  == अभी मैं क्या क्या देख रहा हूँ ?

महिला मन्दिरं गच्छति।  == महिला मन्दिर जा रही है।

महिलाः मन्दिरं गच्छन्ति।  == महिलाएँ मंदिर जा रही हैं।

बालकाः विद्यालयं गच्छन्ति।  == बच्चे विद्यालय जा रहे हैं।

एकः सज्जनः धेनवे तृणं ददाति।  == एक सज्जन गाय को घास दे रहा है।

धेनुः तृणं खादति। == गाय घास खा रही है।

एका महिला वस्त्राणि प्रक्षालयति।  == एक महिला वस्त्र धो रही है।

जनाः उद्याने भ्रमन्ति।  == लोग बगीचे में घूम रहे हैं।

मम ज्येष्ठ भ्राता यजुर्वेदं पठति।  == मेरे बड़े भाई यजुर्वेद पढ़ रहे हैं।

मम अनुजः ऊष्णं जलं पिबति।  == मेरा छोटा भाई गरम पानी पी रहा है।

सः यज्ञं करोति। ( ते यज्ञं कुर्वन्ति )  == वह यज्ञ कर रहा है। ( वे यज्ञ कर रहे हैं )

जनाः योगासनं कुर्वन्ति।  == लोग योगासन कर रहे हैं।

भवन्तः / भवत्यः अपि लिखन्तु।*

अद्य शैत्यम् अस्ति । == आज ठण्ड है।

ह्यः शैत्यम् आसीत्।  == कल ठंड थी।

श्वः शैत्यं भविष्यति।  == कल ठण्ड होगी।

अद्य शैत्यं नास्ति । == आज ठण्ड नहीं है।

ह्यः शैत्यम् न आसीत्।  == कल ठंड नहीं थी।

श्वः शैत्यं न भविष्यति।  == कल ठण्ड नहीं होगी।

अद्य मम मित्रस्य गृहे वेदकथा अस्ति। == आज मेरे मित्र के घर वेदकथा है।

ह्यः मम मित्रस्य गृहे वेदकथा आसीत्।  == कल मेरे मित्र के घर वेदकथा थी।

श्वः मम मित्रस्य गृहे वेदकथा भविष्यति।  == कल मेरे मित्र के घर वेदकथा होगी।

अद्य मम मित्रस्य गृहे रामकथा नास्ति। == आज मेरे मित्र के घर रामकथा नहीं है।

ह्यः मम मित्रस्य गृहे रामकथा न आसीत्।  == कल मेरे मित्र के घर रामकथा नहीं थी।

श्वः मम मित्रस्य गृहे रामकथा न भविष्यति।  == कल मेरे मित्र के घर रामकथा नहीं होगी।

अस्ति , आसीत्, भविष्यति*

नास्ति , न आसीत् , न भविष्यति*

भवन्तः/भवत्यः अपि लिखन्तु*

भवान् कुत्र गच्छति ?  == आप कहाँ जा रहे हैं ?

भवती कुत्र गच्छति ?  == आप कहाँ जा रही हैं ?

अहं नदीतटं गच्छामि।  == मैं नदी किनारे जा रहा हूँ / रही हूँ ।

अहं मानसरोवरं गच्छामि।  == मैं मानसरोवर जा रहा हूँ / रही हूँ ।

अहं गोशालां गच्छामि।  == मैं गौशाला जा रहा हूँ / रही हूँ ।

अहं पानीपतं गच्छामि।  == मैं पानीपत जा रहा हूँ / रही हूँ ।

सः कुत्र गच्छति ?  == वह कहाँ जा रहा है ?

सा कुत्र गच्छति ?  == वह कहाँ जा रही है ?

सः लोनावालां गच्छति।  == वह लोनावाला जा रहा है।

सा राँचीं गच्छति।  == वह राँची जा रही है।

देवेन्द्रः कार्यालयं गच्छति।  == देवेन्द्र कार्यालय जा रहा है।

सुष्मिता नाट्यगृहं गच्छति।  == सुष्मिता नाट्यगृह जा रही है।

कः / का कुत्र गच्छति ? == कौन कहाँ जा रहा / रही है ?

भवन्तः / भवत्यः अपि लिखन्तु*

पश्यामि , पश्यामः*

पश्यति , पश्यन्ति*

अहं सूर्योदयं पश्यामि।

अहं भवतः गृहं पश्यामि।

वयं जलपोतं पश्यामः ।

वयं कबड्डीक्रीडां पश्यामः।

बालकः मोदकं पश्यति।

शिक्षिका छात्रस्य लेखनं पश्यति।

चिकित्सकः रुग्णं पश्यति।

महिलाः शाटिकाः पश्यन्ति।

साधवः ग्रन्थान् पश्यन्ति।

जनाः विमानं पश्यन्ति।

भवन्तः / भवत्यः अपि लिखन्तु*

भवति , भवन्ति*

भवामि , भवामः*

क्रीड़नकं दृष्ट्वा बालकः प्रसन्नः भवति।  == खिलौना देखकर बच्चा खुश होता है।

तत्र कोलाहलः भवति।  == वहाँ शोर हो रहा है।

मम वामहस्ते पीड़ा भवति।  == मेरे बाएँ हाथ में पीड़ा हो रही है।

चिकित्सालये रुग्णाः स्वस्थाः भवन्ति। == चिकित्सालय में रोगी स्वस्थ होते हैं।

योगासनं कृत्वा सर्वे स्वस्थाः भवन्ति। == योगासन करके सभी स्वस्थ होते हैं।

सर्वेषां मुखे द्वात्रिंशत् दन्ताः भवन्ति।  == सबके मुँह में बत्तीस दाँत होते हैं।

महिलाः श्रृङ्गारं कृत्वा प्रसन्नाः भवन्ति। == महिलाएँ श्रृंगार करके खुश होती हैं।

भवामि , भवामः*

दुग्धं पीत्वा अहं तृप्तः भवामि।  == दूध पीकर मैं तृप्त हो जाता हूँ।

वेदान् पठित्वा अहं ज्ञानी भवामि।  == वेद पढ़ कर मैं ज्ञानी बनता हूँ।

रात्रिकाले अहं गृहे एव भवामि।  == रात में मैं घर पे ही होता हूँ।

कबड्डी क्रीड़ायां कति क्रीड़काः भवन्ति ?  == कबड्डी खेल में कितने खिलाड़ी होते हैं ?

यज्ञसमये सर्वे शान्ताः भवन्ति।  == यज्ञ के समय सभी शान्त होते हैं ।

राजमार्गाः बहु दीर्घाः भवन्ति।  == राजमार्ग बहुत लम्बे होते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*  == आप सब भी लिखिये।

इच्छति , इच्छन्ति*

छात्रः पुस्तकम् इच्छति।  == छात्र पुस्तक चाहता है।

मम पुत्री खादीकरांशुकम् इच्छति।  == मेरी बेटी खादी का कुर्ता चाहती है।

सैनिकः राष्ट्ररक्षां कर्तुम् इच्छति।  == सैनिक राष्ट्र रक्षा करना चाहता है।

कति जनाः प्रधानमन्त्री भवितुम् इच्छन्ति ?  == कितने लोग प्रधानमंत्री बनना चाहते हैं ?

ते सर्वे संस्कृतगीतं श्रोतुम् इच्छन्ति। == वे सभी संस्कृतगीत सुनना चाहते हैं।

सुयोग्याः छात्राः व्यर्थमेव समयं यापयितुम् न इच्छन्ति।  == सुयोग्य छात्र व्यर्थ में समय बिताना नहीं चाहते है।

इच्छामि , इच्छामः*

अहं मानसरोवरं गन्तुम् इच्छामि।  == मैं मानसरोवर जाना चाहता / चाहती हूँ।

अहं शुण्ठीपाकं खादितुम् इच्छामि।  == मैं सोंठपाक खाना चाहता/ चाहती हूँ।

अहं असत्यभाषणं न इच्छामि।  == मैं असत्यभाषण नहीं चाहता / चाहती हूँ।

वयं राष्ट्रोन्नतिम् इच्छामः।  == हम सब राष्ट्रोन्नति चाहते हैं।

वयं संस्कृतं पठितुम् इच्छामः।  == हम सब संस्कृत पढ़ना चाहते हैं।

वयं कुम्भमेलां गन्तुम् इच्छामः। == हम कुम्भमेला जाना चाहते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*

जानाति , जानन्ति*

सः सम्यक् संस्कृतं जानाति।

भवान् अद्य न जानाति श्वः ज्ञास्यति।  == आप आज नहीं जानते हैं कल जान लेंगे।

सा महिला वित्तकोषस्य मार्गं न जानाति।

सः निर्दोषः अस्ति इति जनाः न जानन्ति। == वह निर्दोष है यह लोग नहीं जानते हैं।

कोकाकोला पीत्वा हानिः भवति इति जनाः जानन्ति। == कोकाकोला पीने से हानि होती है यह लोग जानते हैं

बहवः जनाः संस्कृतं जानन्ति।

जानामि , जानीमः*

अहं किमपि न जानामि।  == मैं कुछ नहीं जानता / जानती हूँ।

अहं सर्वं जानामि।  == मैं सब कुछ जानता / जानती हूँ।

अहं यज्ञं कर्तुं जानामि। == मैं यज्ञ करना जानता हूँ।

वयं जानीमः “भारतम् अस्माकं देशः”  == हम जानते हैं “भारत हमारा देश है”

वयं सर्वे भोजनं कर्तुं जानीमः। == हम सभी भोजन करना जानते हैं।

वयं आत्मगुणान् जानीमः। == हम सभी अपने गुण जानते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*

गायति , गायन्ति*

श्रेया बहु मधुरं गायति।  == श्रेया बहुत मीठा गाती है।

माता प्रातःकाले स्तोत्रं गायति।  == माँ सुबह स्तोत्र गाती है।

सः किशोरकुमार-सदृशं गायति।  == वह किशोरकुमार जैसा गाता है।

ते / ताः राष्ट्रगीतं गायन्ति।  == वे राष्ट्रगीत गाते हैं / गाती हैं।

सुमित्रा भगिनी विष्णुसहस्रनामं गायति।  == सुमित्रा बहन विष्णुसहस्रनाम गाती है।

भगिन्यः विष्णुसहस्रनामं गायन्ति ।  == बहनें विष्णुसहस्रनाम गाती हैं।

गायामि , गायामः*

अहं देशभक्तिगीतं गायामि।  == मैं देशभक्ति गीत गा रहा हूँ।

अहं प्रतिदिनं स्नानगृहे गायामि।  == मैं प्रतिदिन स्नानगृह में गाता हूँ।

वयं “वन्दे मातरम्” गीतं गायामः।  == हम वन्दे मातरम् गीत गाते हैं ।

वयं सर्वे मिलित्वा संस्कृतगीतं गायामः।  == हम सब मिलकर संस्कृत गीत गाते हैं।

आगच्छन्तु , वयं बालगीतं गायामः।  == आईये , हम बालगीत गाते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*

ददाति , ददति*

तेजस्विनी वृक्षाय जलं ददाति।  == तेजस्विनी वृक्ष को जल देती है।

( वृक्षेभ्यः == वृक्षों को )

सा कस्मै जलं ददाति ?  == वह किसको जल देती है ?

पितामहः पौत्राय ज्ञानं ददाति। == दादाजी पोते को ज्ञान देते हैं।

चिकित्सकः रुग्णाय औषधं ददाति।  == चिकित्सक रोगी को औषधि देता है।

जनाः श्रेष्ठाय नेत्रे मतं ददति।  == लोग अच्छे नेता को मत देते हैं।

सर्वे जनाः गुरवे आदरं ददति। == सभी लोग गुरु को आदर देते हैं ।

वृक्षाः जनेभ्यः फलानि ददति। == वृक्ष लोगों को फल देते हैं।

ददामि , दद्मः*

अद्य अहं धनं ददामि , भवती मा ददातु। == आज मैं धन देता हूँ , आप मत दीजिये।

अहं धेनवे तृणं ददामि। == मैं गाय को घास देता हूँ।

अहं खगेभ्यः कणं ददामि।  == मैं पक्षियों को दाना देता हूँ।

वयं यज्ञे आहुतिं दद्मः । == हम यज्ञ में आहुति देते हैं।

वयं समाजाय किं दद्मः ?  == हम समाज को क्या देते हैं ?

वयं पठने अधिकं ध्यानं न दद्मः । == हम पढ़ाई पर अधिक ध्यान नहीं देते हैं ।

लिखन्तु भो: ! भवन्तः / भवत्यः अपि*

उपविशति ….उपविशन्ति*

यजमानः कटे उपविशति।  == यजमान दरी पर बैठता है।

पण्डितः कुशासने उपविशति। == पण्डित कुश के आसन पर बैठता है।

छात्रः वृक्षस्य छायायाम् उपविशति। == छात्र पेड़ की छाया में बैठता है।

जनाः कथां श्रोतुम् उपविशन्ति । == लोग कथा सुनने बैठते हैं ।

संसदि लोकप्रतिनिधयः उपविशन्ति। == संसद में लोकप्रतिनिधि बैठते हैं।

अश्वाः कदापि न उपविशन्ति। == घोड़े कभी भी नहीं बैठते हैं।

उपविशामि …… उपविशामः*

अधुना अहं लोकयाने उपविशामि।  == अब मैं बस में बैठ रहा हूँ।

यदा श्रान्तः भवामि तदा अहम् उपविशामि। == जब मैं थक जाता हूँ तब बैठ जाता हूँ।

/ जब मैं थक जाती हूँ तब बैठ जाती हूँ।

ध्यानसमये अहं नेत्रे निमील्य उपविशामि।  == ध्यान के समय मैं आँखें बन्द कर के बैठता / बैठती हूँ।

आगच्छन्तु , वयम् अत्र उपविशामः । == आईये , हम यहाँ बैठते हैं।

वयं यज्ञं कर्तुम् उपविशामः।  == हम यज्ञ करने के लिये बैठते हैं।

विमानस्य प्रतीक्षायां वयम् उपविशामः। == विमान की प्रतीक्षा में हम सभी बैठते हैं।

लिखन्तु वदन्तु …सरलं संस्कृतम् 

वदति ….. वदन्ति*

माता पुत्रं वदति – “विद्यालयं गच्छ”  == माँ पुत्र को बोलती है – “विद्यालय जाओ”

प्रबंधकः कर्मकरं वदति -“कार्यं कुरु”  == प्रबंधक कर्मचारी को बोलता है – ” काम करो”

वैद्यः रुग्णं वदति – “औषधं स्वीकरोतु”  == वैद्य रोगी से कहता है – “औषधि लीजिये”

जनाः विधायकस्य गृहं गत्वा स्वां समस्यां वदन्ति।  == लोग विधायक के घर जाकर अपनी समस्या बोलते हैं।

छात्राः परस्परं वदन्ति। == छात्र आपस में बोलते हैं।

सज्जनाः कष्टं सहन्ते , किमपि न वदन्ति।  == सज्जन लोग सहन करते हैं , कुछ नहीं बोलते हैं।

वदामि ….. वदामः*

अहं आदिनं संस्कृते वदामि। == मैं दिन भर संस्कृत में बोलता/ बोलती हूँ।

अहं गृहे किमपि न वदामि  == मैं घर पे कुछ नहीं बोलता / बोलती हूँ।

अहं पूर्वं श्रृणोमि अनन्तरं वदामि।  == मैं पहले सुनता हूँ बाद में बोलता हूँ।

वयं किमर्थं वदामः ?  == हम क्यों बोलते हैं ?

वयं किमर्थं न वदामः ?  == हम क्यों नहीं बोलते हैं ?

वयं भोजनसमये न वदामः । == हम भोजन के समय नहीं बोलते हैं।

वयम् असत्यं न वदामः। == हम असत्य नहीं बोलते हैं।

अधुना भवन्तः /भवत्यः अपि वदन्तु*

संस्कृतं सरलम् अस्ति*

गणयति …. गणयन्ति*

एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षट् , सप्त , अष्ट , नव , दश …..

बालकः क्रीडनकानि गणयति।  == बालक खिलौने गिनता है।

महिला शाटिकाः गणयति। == महिला साड़ियाँ गिनती है।

शिक्षिकः छात्रान् गणयति। == शिक्षक छात्रों को गिन रहा है।

छात्राः दिनानि गणयन्ति।  == छात्र दिन गिन रहे हैं।

(परीक्षायाः कृते कति दिनानि अवशिष्टानि ?  == परीक्षा के लिये कितने दिन शेष रह गए हैं ? )

प्रतिदिनं जनाः धनम् अवश्यमेव गणयन्ति।  == प्रतिदिन लोग धन अवश्य ही गिनते हैं।

गणयामि ….. गणयामः*

अहं मम गृहस्य पुस्तकानि गणयामि। == मैं मेरे घर की पुस्तकों को गिन रहा हूँ।

गोशालायां कति धेनवः सन्ति ? अहं गणयामि।  == गौशाला में कितनी गाय हैं ? मैं गिनता हूँ।

कति जनाः संस्कृताभ्यासं कुर्वन्ति ? तेषां संख्यां गणयामि।  == कितने लोग संस्कृत अभ्यास करते हैं ? उनकी संख्या गिन रहा हूँ।

वयं रेलयानात् अवतरामः तदा यानपेटिकाः गणयामः।  == हम सब जब रेल से उतरते हैं तब सूटकेस गिनते हैं।

वयं अस्माकं केशान् गणयामः वा ?  == हम अपने बाल गिनते हैं क्या ?

उद्याने वयं वृक्षान् गणयामः।  == बगीचे में हम वृक्ष गिनते हैं।

कुर्वन्तु भो: अभ्यासं , प्रतिदिनम् अभ्यासम्*

हसति …… हसन्ति*

बालकः हसति।

बालकः किमर्थं हसति ?

बालकः क्रीडनकं दृष्ट्वा हसति।

शिल्पा दुग्धं पीत्वा हसति। दुग्धे शर्करा न आसीत्।

मृदुला सर्वदा हसति।

योगेशः हास्यकणिकां श्रुत्वा हसति।

यदा शिक्षिका गच्छति तदा छात्राः हसन्ति।

जनाः हास्यकणिकायाः अर्थं ज्ञात्वा हसन्ति।

गजः शुण्डाम् उपरि करोति तदा बालकाः हसन्ति।

हसामि ….. हसामः*

अहं राहुलं मिलित्वा हसामि।

अहं तस्य अभिनयं स्मृत्वा हसामि।

अहं कदा न हसामि ?

कोsपि पतति तदा वयं न हसामः।

बालकानां बाललीलां दृष्ट्वा वयं हसामः ।

कोsपि अशुद्धं वदति तदा वयं न हसामि ।

ओह , अशुद्धम् 

कोsपि अशुद्धं वदति तदा वयं न हसामः।

हसन्तु , अवश्यमेव हसन्तु*

हसित्वा हसित्वा संस्कृताभ्यासं कुर्वन्तु*

खादति ….. खादन्ति*

सः तिलस्य मोदकं खादति। == वह तिल का लड्डू खाता है।

विजयः गृञ्जनं खादति। == विजय गाजर खाता है।

अमिता भूचणकपट्टिकां खादति। == अमिता मूँगफली की कतली ( चिकी) खा रही है।

बालकाः इक्षुदण्डं छिनित्वा खादन्ति।  == बच्चे गन्ना छील कर खाते हैं।

( इक्षुदण्डं चूषन्ति == गन्ना चूसते हैं),

बालिकाः बदरीफलं खादन्ति।  == बालिकाएँ बेर खाती हैं ।

अश्वाः चणकं खादन्ति।  == घोड़े चना खाते हैं।

खादामि ….. खादामः*

अहं मोमकं खादामि।  == मैं पेड़ा खाता हूँ।

अहं दुग्धे रोटिकां मेलयित्वा खादामि। == मैं दूध में रोटी मिला कर खाता हूँ।

अहं वृक्षस्य अधः उपविश्य खादामि।  == मैं पेड़ के नीचे बैठकर खा रहा हूँ।

वयं ऊष्णं भोजनं खादामः। == हम गरम भोजन खाते हैं।

वयं सर्वे मिलित्वा भोजनं खादामः।  == हम सब मिलकर खाना खाते हैं।

पूर्वं वयं धेनवे भोजनं दद्मः अनन्तरं खादामः।  == पहले हम गाय को खाना देते हैं बाद में खाते हैं।

भवान् / भवती किं खादति ? लिखतु*

कः / का किं खादति ? लिखतु*

नयति*

सः / सा नयति == वह ले जाता है / ले जाती है।

सः/सा किं नयति ?  == वह क्या ले जाता है / जाती है ?

सः / सा दुग्धं नयति । == वह दूध ले जाता है / ले जाती है।

सः/सा दुग्धं कुत्र नयति ?  == वह दूध कहाँ ले जाता है / ले जाती है ?

सः / सा दुग्धं गृहे नयति। == वह दूध घर में ले जाता है / ले जाती है।

सः/सा कुतः दुग्धम् आनयति ?  == वह कहाँ से दूध लाता /लाती है ?

सः/ सा दुग्धालयतः दुग्धम् आनयति। == वह दुग्धालय से दूध लाता है / लाती है।

सः / सा कस्मिन् दुग्धं नयति ?  == वह किसमें दूध ले जाता है / ले जाती है ?

सः / सा करमण्डले दुग्धं नयति।  == वह कमण्डल में दूध ले जाता / ले जाती है ।

नयामि*

अहं नयामि । == मैं ले जाता / ले जाती हूँ।

अहं किं नयामि ?  == मैं क्या ले जाता/ ले जाती हूँ ?

मैं तृणं नयामि। == मैं घास ले जा रहा हूँ / ले जा रही हूँ ।

अहं तृणं कुत्र नयामि ?  == मैं घास कहाँ ले जा रहा / ले जा रही हूँ?

अहं तृणं गोशालायां नयामि।  == मैं घास गौशाला में ले जा रहा /ले जा रही हूँ।

अहं कुतः तृणम् आनयामि ?  == मैं कहाँ से घास ला रहा / ला रही हूँ ?

अहं तृणं क्षेत्रात् आनयामि == मैं खेत से घास ला रहा /ला रही हूँ।

अहं कस्मिन् तृणं नयामि ?  == मैं किसमें घास ले जाता/ ले जाती हूँ ?

अहं द्विचक्रिकायां तृणं नयामि।  == मैं साइकिल पर घास ले जा रहा हूँ/ ले जा रही हूँ।

करोतु …. कुर्वन्तु*

हे मित्र ! यज्ञं करोतु। == हे मित्र ! यज्ञ करिये।

भवान् भोजनं करोतु।  == आप भोजन करिये।

हे मातः ! भवती विश्रामं करोतु। == हे माँ ! आप विश्राम करिये।

आगच्छतु , गङ्गास्नानं करोतु।  == आईये , गङ्गास्नान करिये।

भवन्तः सर्वे प्रतीक्षां कुर्वन्तु … अहम् आगच्छामि। == आप सभी प्रतीक्षा करिये … मैं आता हूँ।

भवत्यः सर्वाः अभ्यासं कुर्वन्तु।  == आप सभी अभ्यास करिये।

भो: सज्जनाः ! स्वच्छतां कुर्वन्तु।  == हे सज्जनों ! स्वच्छता करिये।

आगच्छन्तु , गङ्गास्नानं कुर्वन्तु।  == सभी आईये , गङ्गास्नान करिये।

नृत्यं करोतु ।

नृत्यं कुर्वन्तु ।

शयनं करोतु।

शयनं कुर्वन्तु।

कोलाहलं मा करोतु।

कोलाहलं मा कुर्वन्तु ।

अभ्यासं करोतु , कुर्वन्तु इति मम निवेदनम्*

सम्वादः न भवति चेत् भाषाभ्यासः न भवति।  == सम्वाद नहीं होता है तो भाषा का अभ्यास नहीं होता है।

यदा वयं केनापि सह सम्वादं कुर्मः तदा अस्माकं सम्वादं जनाः अपि श्रृण्वन्ति।  == जब हम किसी के साथ भी सम्वाद करते हैं तब हमारा सम्वाद लोग भी सुनते हैं।

संस्कृते सम्वादं श्रुत्वा जनाः आकृष्टाः भवन्ति। == संस्कृत में सम्वाद सुनकर लोग आकर्षित होते हैं।

सरलं संस्कृतं श्रुत्वा मुदिताः भवन्ति।  == सरल संस्कृत सुनकर खुश होते हैं।

जनाः वदन्ति – “ओह , संस्कृतं तु सरलम् अस्ति।”  == लोग बोलते हैं – “ओह, संस्कृत तो सरल है।

अहमपि पठितुम् इच्छामि।  == मैं भी पढ़ना चाहता / चाहती हूँ।

अतः यदा आपणं गच्छामः तदा परस्परं संस्कृते वार्तालापः करणीयः।  == अतः जब हम बाज़ार जाते हैं तब एकदूसरे से संस्कृत में बात करनी चाहिये।

कथं करणीयम् ?  == कैसे करें ?

“नमस्ते / नमो नमः ।”

कथम् अस्ति ?

अहं फेनकं क्रेतुम् इच्छामि।  == मैं साबुन खरीदना चाहता/ चाहती हूँ।

न एतद् न तद् दर्शयतु । == नहीं ये नहीं वो दिखाईये।

एतद् ददातु।  == ये दीजिये।

एतस्य मूल्यं किम् ?  == इसकी कीमत क्या है?

धनं स्वीकरोतु। == पैसा लीजिये।

पुनः मिलामः  == फिर मिलेंगे।

आवर्षं संस्कृतं वदन्तु*

किशोरस्य गृहं रेलपट्टिकायाः पार्श्वे एव अस्ति। == किशोर का घर रेल लाइन के पास ही है।

आदिनं रेलयानानि ततः गच्छन्ति , आगच्छन्ति च। == सारा दिन वहाँ से रेलगाडियाँ जाती हैं और आती हैं।

यात्रियानानि ततः गच्छन्ति । == यात्री रेल जाती है।

भारयानानि अपि गच्छन्ति। == माल रेल भी जाती है।

कर्षकः कर्कशनादं करोति।  == इंजिन कठोर ध्वनि करता है।

शीश्कारं करोति।  == व्हिसिल बजाता है।

किशोरः प्रातः ध्यानं कर्तुम् अन्यत्र गच्छति। == किशोर सुबह ध्यान करने के लिये अन्यत्र जाता है।

किशोरस्य भार्या पुत्रं सिद्धं करोति। == किशोर की पत्नी पुत्र को तैयार करती है।

सा पुत्रं विद्यालयं प्रेषयति।  == वह पुत्र को विद्यालय भेजती है।

किशोरः गृहम् आगत्य सिद्धः भवति अनन्तरं सः कार्यालयं गच्छति। == किशोर घर आकर तैयार होता है बाद में ऑफिस जाता है।

किशोरस्य भार्या चिकित्सालये परिचारिका अस्ति।  == किशोर की पत्नी अस्पताल में नर्स है।

सा दशवादने चिकित्सालयं गच्छति।  == वह दस बजे अस्पताल जाती है।

किशोरस्य पुत्रः विद्यालयतः गृहं न आगच्छति।  == किशोर का बेटा विद्यालय से घर नहीं आता है।

सः मातुः समीपं गच्छति।  == वह माँ के पास जाता है।

चिकित्सालये एव स्वाध्यायं करोति।  == चिकित्सालय में ही स्वाध्याय करता है।

ते सर्वे आदिनं ध्वनेः दूरमेव भवन्ति।  == वे सभी सारा दिन ध्वनि से दूर रहते हैं।

सायंकाले सर्वे परिवारजनाः गृहम् आगच्छन्ति।  == शाम को सभी परिवार जन घर आते हैं।

शानचन्दः शाकविक्रेता अस्ति।  == शानचन्द सब्जी बेचने वाला है।

सः शकटे शाकानि स्थापयति। == वह ठेले पर सब्जियाँ रखता है।

प्रातः नववादने शकटं स्वीकृत्य गृहात् निर्गच्छति।  == प्रातः नौ बजे ठेला लेकर घर से निकलता है।

एकवीथितः द्वितीयां वीथिं गच्छति।  == एक गली से दूसरी गली जाता है।

सः उच्चै: ध्वनति। (ध्वन् धातु: ) == वह जोर से आवाज लगाता है।

प्रायः महिलाः एव गृहात् (गृहेभ्यः) बहिः आगच्छन्ति।  == प्रायः महिलाएँ ही घर से ( घरों से ) बाहर आती हैं।

महिलाः प्रश्नान् पृच्छन्ति।  == महिलाएँ प्रश्न पूछती हैं।

शानचन्दः प्रेम्णा उत्तरं ददाति।  == शानचन्द प्रेम से उत्तर देता है।

सः सर्वेषां शाकानां मूल्यम् अपि वदति।  == वह सभी सब्जियों का भाव भी बोलता है।

का अपि महिला यावद् वदति तावद् शाकं सः तोलयति।  == कोई भी महिला जितना बोलती है उतनी सब्जी वह तौलता है।

अनन्तरं महिलाभ्यः सः धनं स्वीकरोति । == बाद में वह महिलाओं से धन स्वीकार करता है।

सः धनं गणयति , कोशे स्थापयति।  == वह धन गिनता है , जेब में रखता है।

महिलाः शाकं नीत्वा गृहस्य अन्तः गच्छन्ति।  == महिलाएँ सब्जी लेकर घर के अन्दर जाती हैं ।

अद्य एकस्य बालकस्य नामाभिधानं करणीयम् आसीत्।  == आज एक बालक का नामकरण कराना था।

नवजातस्य बालकस्य शरीरे पितामही तैलमर्दनं कृतवती।  == नवजात बालक के शरीर में दादी ने तेलमालिश की

नवजातं बालकं पितामही स्नानं कारितवती।  == नवजात बालक को दादी ने नहलाया।

अनन्तरं सा बालकं वस्त्रेण बद्धवती । == बाद में उसने बच्चे को वस्त्र से बाँध दिया।

नेत्रयोः कज्जलं स्थापितवती। == आँखों में काजल लगाया।

अनन्तरं सर्वे यज्ञार्थम् उपाविशन्।  == बाद में सभी यज्ञ के लिये बैठे।

बालकस्य नामाभिधानम् “आर्ष:” कृतम्।  == बालक का नाम “आर्ष” रखा गया।

अनन्तरं पितामही धेनवे तृणं दत्तवती।  == बाद में दादी जी ने गाय को घास दी।

अतिथयः भोजनं कृतवन्तः।  == अतिथियों ने भोजन किया।

सर्षपस्य शाकम् आसीत्।  == सरसों का साग था।

मकोयस्य रोटिका आसीत्।  == मक्के की रोटी थी।

तेन सह गुडम् अपि आसीत्।  == उसके साथ गुड़ भी था।

ततः खादित्वा अधुनैव गृहम् आगतवान्।  == वहाँ से खाकर अभी ही घर आया हूँ।

ह्यः “उरी” चलचित्रं द्रष्टुं गतवान् अहम् । == कल मैं “उरी” फ़िल्म देखने गया था।

बहवः जनाः चलचित्रं द्रष्टुम् आगतवन्तः। == बहुत से लोग फ़िल्म देखने आए थे।

प्रारम्भे राष्ट्रगानार्थं सर्वे उत्थितवन्तः।  == प्रारम्भ में राष्ट्रगान के लिये सभी खड़े हो गए।

अनन्तरं चलचित्रम् आरब्धम् । == बाद में फ़िल्म शुरू हुई।

पूर्वोत्तरभारते अस्माकं सैनिकाः आतंकवादिभिः हताः। == पूर्वोत्तर भारत में हमारे सैनिक आतंकवादियों द्वारा मारे गए।

तेषां प्रतीकारार्थम् अस्माकं सैनिकाः कटिबद्धाः आसन्। == उनका बदला लेने के लिये हमारे सैनिक कटिबद्ध थे।

ते सर्वे ब्रह्मदेशं प्रविश्य सर्वान् आतंकवादीन् मारितवन्तः। == उन सबने म्यांमार में प्रवेश कर के सभी आतंकवादियों को मार दिया।

आतंकवादिनां शिबिराणि अपि ध्वस्तानि कृतानि।  == आतंकवादियों के शिबिर भी ध्वस्त किये।

सर्वे दर्शकाः प्रसन्नाः अभवन्।  == सभी दर्शक प्रसन्न हुए।

अनन्तरम् उरी विस्तारे पाकिस्थानस्य आतंकवादिनः अस्माकं वीरान् मारितवन्तः। == बाद में उरी विस्तार में पाकिस्तान के आतंकवादियों ने हमारे वीरों को मार दिया।

उरीधटनायाः अपि प्रतिकारम् अस्माकं वीराः कुशलतया कृतवन्तः । == उरी घटना का भी प्रतिकार हमारे वीरों ने कुशलतापूर्वक किया।

रात्रौ घनान्धकारे वीरसैनिकाः सीमापारं गतवन्तः। == रात में घने अन्धकार में हमारे वीर सैनिक सीमापार गए।

शिबिरेषु ये आतंकवादिनः सुप्ताः आसन् तान् ते मारितवन्तः । == शिविरों में जो आतंकवादी सो रहे थे उनको उन्होंने मार दिया।

चलचित्रं दृष्ट्वा अहम् अतीव आनंदितः अस्मि। == फ़िल्म देखकर मैं बहुत खुश हूँ।

रामेश्वरः भ्रमणार्थं निर्गतः।  == रामेश्वर घूमने के लिये निकला।

सः गृहात् निर्गत्य पूर्वदिशं प्रति प्रस्थितः। == वह घर से निकल कर पूर्व दिशा की ओर चल दिया।

मार्गे एकः कुक्कुरः मृतः आसीत्।  == रास्ते में एक कुत्ता मरा था।

रामेश्वरः तत्र स्थित्वा मुखे करवस्त्रं बध्नाति। == रामेश्वर वहाँ खड़ा होकर मुँह पर रुमाल बाँधता है।

अनन्तरं सः रज्ज्वा कुक्कुरस्य एकं पादं बध्नाति। == बाद में वह रस्सी से कुत्ते का एक पैर बाँधता है।

सः रज्ज्वा मृतं कुक्कुरं कर्षति। == वह रस्सी से मरे हुए कुत्ते को खींचता है।

तं मृतं कुक्कुरं सः बहु दूरं नयति।  == उस मरे हुए कुत्ते को वह बहुत दूर ले जाता है।

अनन्तरं सः गृहम् आगच्छति। == बाद में वह घर आता है।

गृहम् आगत्य सः स्नानं करोति।  == घर आकर वह स्नान करता है।

अधुना तस्मिन् मार्गे दुर्गन्धः नास्ति। == अभी उस रास्ते में दुर्गन्ध नहीं है।

शिवकुमार-स्वामिनः विषये पठामि स्म।  == शिवकुमार स्वामि के बारे में पढ़ रहा था।

स्वामि-शिवकुमारः लिंगायतसमुदायस्य नायकः आसीत्।  == स्वामी शिवकुमार लिंगायत समुदाय के नायक थे।

कर्णाटक-राज्यस्य तुमकुरजनपदे शिवगङ्गामठः अस्ति।  == कर्नाटक राज्य के तुमकुर जिले में शिवगंगा मठ है।

स्वामिशिवकुमारः शिवगङ्गामठस्य मठाधीशः आसीत्।  == स्वामी शिवकुमार शिवगङ्गा मठ के मठाधीश थे।

अशीतिः वर्षेभ्यः सः शिवगङ्गामठस्य मठाधीशः आसीत्।  == अस्सी वर्ष से वे शिवगङ्गा मठ के मठाधीश थे।

सः शताधिकानां विद्यालयानां संचालनं करोति स्म।  == वे सौ से भी विद्यालयों का संचालन करते थे।

अनेकानि स्वास्थ्यकेन्द्राणि अपि मठेन संचाल्यन्ते। == अनेक स्वास्थ्यकेंद्र भी मठ के द्वारा संचालित होते हैं।

सः जातिविभेदं न मन्यते स्म। == वो जाति भेद नहीं मानते थे।

सः सात्विकं भोजनं खादति स्म ( भुङ्क्ते स्म)  == वे सात्विक भोजन खाते थे।

एकादशाधिकशतं वर्षीयः शिवकुमारस्वामि: गतसप्ताहे दिवंगतः जातः । == एक सौ ग्यारह वर्ष के शिवकुमार स्वामी पिछले सप्ताह दिवंगत हुए।

पुण्यपुरुषाय वयं श्रद्धाञ्जलिं दद्मः।  == पुण्यपुरुष को हम श्रद्धाञ्जलि देते हैं।

सः भोपालं गन्तुम् इच्छति। == वह भोपाल जाना चाहता है।

सः यात्रापरामर्शदातारं दूरवाणीं करोति। == वह ट्रैवेल एडवाइज़र को फोन करता है।

परामर्शकेन्द्रे एका युवतिः दूरवाणीम् उन्नयति।  == एडवाइज़र केन्द्र में एक युवती फोन उठाती है।

सा प्रश्नान् पृच्छति। == वह प्रश्न पूछती है।

“भवतः नाम किम् ?”  == आपका नाम क्या ?

“कुतः वदति भवान् ?”  == आप कहाँ से बोल रहे हो ?

“भवान् कुत्र गन्तुम् इच्छति?” == आप कहाँ जाना चाहते हैं ?

“रेलयानेन गन्तुम् इच्छति वा विमानेन ?” == रेल से जाना चाहते हैं या विमान से ?

“कति जनाः भोपालं गमिष्यन्ति ?”  == कितने लोग भोपाल जाएँगे ?

“भोपाले पथिकालये स्थातुम् इच्छति वा ?”  == भोपाल में होटल में ठहरना चाहते हैं क्या ?

“कति दिनानि भवान् तत्र स्थास्यति ?”  == आप कितने दिन वहाँ ठहरेंगे ?

“भवतः चलभाषक्रमांकं वदतु।”  == आपका मोबाइल नंबर बोलिये।

“अस्तु , महोदय ! भवतः विमानचिटिका सिद्धा जाता।”  == ठीक है महोदय ! आपकी विमान टिकट तैयार है।

‘भवतः निवासव्यवस्था अपि अभवत्।”  == आपकी निवास की व्यवस्था भी हो गई।

“भवान् चलतन्त्रेण धनं दातुं शक्नोति।”  == आप ऑनलाइन भुगतान कर सकते हैं।

प्रातः स्नानं कृत्वा सः बहिः गतवान्।  == प्रातः नहाकर वह बाहर गया।

गृहात् बहिः यत्र यत्र अवकरम् आसीत् तद् सर्वं अवकरपात्रे स्थापितवान्।  == घर के बाहर जहाँ जहाँ कूड़ा था वो सब कूड़ेदान में डाल दिया।

तं दृष्ट्वा अन्ये अपि जनाः स्वच्छतां कृतवन्तः।  == उसको देखकर अन्य लोगों ने भी स्वच्छता की।

सम्पूर्णा वीथिः स्वच्छा जाता।  == सारी गली साफ हो गई।

अनन्तरं सः बालकान् आहूतवान्।  == बाद में उसने बच्चों को बुलाया।

वीथ्याः सर्वे जनाः अपि आगतवन्तः।  == गली के सभी लोग आए।

सर्वे ध्वजारोहणं कृतवन्तः। == सबने ध्वजारोहण किया।

अनन्तरं सर्वेषां गृहे ये सेवकाः , सेविकाश्च कार्यं कुर्वन्ति तेभ्यः कम्बलवितरणं कृतम्।  == बाद में सबके घरों में जो सेवक , सेविकाएँ काम करती हैं उनको कम्बल बाँटे।

सेवकानां बालकेभ्यः विद्यालयस्यस्यूतं दत्तवन्तः।  == सेवकों के बच्चों को स्कूल बैग दी।

सर्वे मिलित्वा “वन्देमातरम्” गीतं गीतवन्तः।  == सबने मिलकर वन्देमातरम गीत गाया।

गणतंत्रदिनस्य सर्वेभ्यः मङ्गलकामनाः।

परह्यः जखौ गतवान् आसम्। == परसों जखौ गया था।

जखौ समुद्रतीरे अस्ति।  == जखौ समुद्र के किनारे है।

अनतिदूरे एव कराँची अस्ति।  == कुछ ही दूरी पर कराँची है।

जखौ मध्ये मत्स्यग्रहणकार्यम् अधिकं भवति। == जखौ में मछली पकड़ने का काम अधिक होता है।

अनेके धीवराः तत्र आसन्।  == अनेक मछुआरे वहाँ थे।

केचन धीवराः नौकायाम् आसन्।  == कुछ मछुआरे नाव में थे।

केचन धीवराः जालं नीत्वा गच्छन्ति स्म।  == कुछ मछुआरे जाल लेकर जा रहे थे।

समुद्रतटे बहु सिक्ता अस्ति।  == समुद्र के किनारे बहुत रेती है।

तत्र लघुमीनाः आसन् , बहु विशालाः मीनाः अपि आसन्।  == वहाँ छोटी मछलियाँ थी, बहुत बड़ी मछलियाँ भी थीं।

अहं तत्र तारामत्स्यं दृष्टवान्।  == मैंने वहाँ तारा मछली देखी।

एकः सर्पसदृशः मत्स्यः अपि आसीत्।  == एक साँप जैसी भी मछली थी।

समुद्रजले अपि अहं गतवान्।  == समुद्र के जल में भी मैं गया।

तस्य गृहस्य तलं बहु चिक्कणम् अस्ति। == उसके घर का फर्श बहुत चिकना है।

सर्वे ध्यानपूर्वकं चलन्ति।  == सब ध्यान से चलते हैं।

तले यदा जलं पतति तदा जलं न दृश्यते।  == फर्श पर जब पानी गिरता है तब पानी नहीं दिखता है।

तलस्य वर्णः अपि श्वेतः अस्ति।  == फर्श का रंग भी सफेद है।

ह्यः सः प्रकोष्ठात् पाकशालां गच्छति स्म। == कल वह कमरे से रसोईघर जा रहा था।

प्रकोष्ठस्य तले जलं पतितम् आसीत्। == कमरे के फर्श पर पानी गिरा था।

सः अनवधानेन चलितवान्।  == वह ध्यान बिना के चला।

सः प्रकोष्ठे पतितवान्।  == वह कमरे में गिर गया।

तस्य पादः वक्रः जातः।  == उसका पैर मुड़ गया।

तस्य पादे वितनम् अभवत्। == उसके पैर में मोच लग गई।

तस्य भार्या शीघ्रम् आगत्य शामकं लिम्पति। == उसकी पत्नी शीघ्र आकर बाम लगाती है।

पट्टं बध्नाति।  == पट्टा बाँधती है।

अधुना सः विश्रामं करोति।  == अभी वह विश्राम कर रहा है।

समाचारपत्रम् आगतम् । == समाचारपत्र आ गया।

सः समाचारपत्रं हस्ते गृहीत्वा पठति। == वह समाचारपत्र हाथ में लेकर पढ़ता है।

सः प्रथमं पृष्ठं त्यजति।  == वह पहला पेज छोड़ देता है।

द्वितीयं पृष्ठं पश्यति।  == दूसरा पृष्ठ देखता है।

तृतीयं पृष्ठं केवलं पश्यति।  == तीसरा पृष्ठ को केवल देखता है।

चतुर्थं पृष्ठं केवलम् अवलोकयति।  == चौथा पृष्ठ केवल देखता है।

पञ्चमं पृष्ठं दृष्ट्वा शीघ्रमेव परिवर्तयति। == पाँचवाँ पृष्ठ शीघ्र ही बदल देता है।

षष्ठे पृष्ठे सम्पादकीयं पठति।  == छठे पृष्ठ पर संपादकीय पढ़ता है।

सप्तमे पृष्ठे संस्कृतिविषये लेखं पठति। == सातवें पृष्ठ पर संस्कृति के विषय पर लेख पढ़ता है।

अष्टमे पृष्ठे सः सामाजिकसंस्थानां चित्राणि पश्यति।  == आठवें पृष्ठ पर सामाजिकसंस्थाओं के चित्र देखता है।

नवमे पृष्ठे क्रीड़ाजगतः चित्राणि पश्यति।  == नवें पृष्ठ पर क्रीड़ा जगत के चित्र देखता है।

दशमे ( अन्तिमे) पृष्ठे सः दुर्घटनायाः चित्राणि पश्यति। == दसवें ( अन्तिम) पृष्ठ पर वह दुर्घटना के चित्र देखता है।

शीघ्रमेव समाचारपत्रम् उत्पीठिकायां स्थापयति।  == जल्दी से वह समाचारपत्र टेबल पर रख देता है।

पतिः गृहम् आगच्छति। == पति घर आता है।

स्ववस्त्राणि अवतार्य प्रक्षालनार्थं स्थापयति।  == अपने कपड़े उतारकर धोने के लिये रख देता है।

सः उरूकस्य कोशं न पश्यति।  == वह पैंट की जेब नहीं देखता है।

तस्य भार्या प्रक्षालनयन्त्रे वस्त्राणि स्थापयति। == उसकी पत्नी वाशिंग मशीन में कपड़े डाल देती है।

सा प्रक्षालनयन्त्रं चालयति।  == वह वाशिंग मशीन चलाती है।

यदा सा शुष्कीकर्तुं वस्त्राणि लम्बयति तदा द्विसहस्रस्य रूप्यकम् अधः पतति। == जब वह सुखाने के लिये कपड़े लटकाती है तब दो हजार की नोट नीचे गिरती है।

कोशात् यदा द्विसहस्रस्य रूप्यकम् अधः पतति तदा सा चकिता भवति। == जेब से जब दो हजार की नोट नीचे गिरती है तब वह चकित हो जाती है।

सा पतिम् आह्वयति।  == वह पति को बुलाती है।

“किमर्थं प्रमादं करोति?”  == लापरवाही क्यों करते हैं ?

“भवतः उरूकस्य कोशे पुनः पश्यतु।” == आपकी पेंट की जेब में फिर से देखिये।

“कदाचित् इतोsपि धनं स्यात्” == शायद और भी धन होगा।

पतिः कोशं पुनः पश्यति।  == पति फिर से जेब देखता है।

राजेशः संस्कृतकार्यकर्ता अस्ति। == राजेश संस्कृतकार्यकर्ता है।

सः वित्तकोषे वृत्तिं प्राप्तवान्।  == उसको बैंक में नौकरी मिली।

तस्य मित्रं तस्मै अभिनन्दति। == उसका मित्र उसको बधाई देता है।

सः मित्रं पृच्छति – “कुत्र नियुक्तिं प्राप्तवान् ?” == वह मित्र पूछता है – ” कहाँ नियुक्ति पाई ?

राजेशः – ब्यावरे …  == ब्यावर में ….

मित्रम् – ब्यावर कुत्र अस्ति ?  == ब्यावर कहाँ है ?

राजेशः – राजस्थानराज्ये …. अजमेरस्य समीपे एव अस्ति ब्यावर  == राजस्थान राज्य में …. अजमेर के पास है ब्यावर

मित्रम् – गमिष्यसि त्वम् ?  == तुम जाओगे ?

राजेशः – आं गमिष्यामि।  == हाँ जाऊँगा।

माता पिता अपि चलिष्यतः मया सह।  == माता पिता भी मेरे साथ चलेंगे।

तौ अपि तत्र निवत्स्यतः ।  == वे दोनों भी वहीं रहेंगे।

मित्रम् – तत्र संस्कृतं त्यक्ष्यसि वा ?  == वहाँ संस्कृत छोड़ दोगे ?

राजेशः – नैव … कदापि नैव …  == नहीं … कभी नहीं ….

वृत्तिं त्यक्तुं शक्नोमि .. संस्कृतं त्यक्तुं न शक्नोमि।  == नौकरी छोड़ सकता हूँ … संस्कृत नहीं छोड़ सकता ।

माता – मा रुदिहि वत्स !  == मत रो बेटा !

दुग्धम् आनयामि।  == दूध लाती हूँ।

पश्य , दुग्धं दुहित्वा आनीतवती।  == देखो , दूध दुह कर ले आई।

गोमातुः दुग्धम् …. == गाय माता का दूध …

गोमाता मम वत्साय दुग्धं ददाति।  == गायमाता मेरे पुत्र को दूध देती है।

गोमाता गोवत्साय अपि दुग्धं ददाति।  == गाय माता बछड़े को भी दूध देती है।

पिब पिब मम वत्स ! मधुरं मधुरं दुग्धं पिब। == पियो पियो मेरे पुत्र ! मीठा मीठा दूध पियो।

ज्येष्ठः भूत्वा गोमातुः सेवां कुरु।  == बड़े होकर गौमाता की सेवा करो।

मातुः दुग्धं पीतवान् ।  == माँ का दूध पी लिया।

अधुना गोमातुः दुग्धं पिबसि त्वम् । == अब गाय माता का दूध पी रहे हो।

नासिकस्य समीपे एव हरिहर-दुर्गः अस्ति। == नासिक के पास में ही हरिहर किला है।

तस्य अपरं नाम “हर्षगढ़” अपि अस्ति। == उसका दूसरा नाम हर्षगढ़ भी है।

पर्वतोपरि अस्ति हरिहरदुर्गः। == पर्वत के ऊपर हरिहर किला है।

पर्यटकाः , अनुधावकाः च पर्वतारोहणं कुर्वन्ति। == पर्यटक और ट्रैकर पर्वतारोहण करते हैं।

अत्र ऋजुः आरोहणं करणीयं भवति।  == यहाँ सीधी चढ़ाई करनी होती है।

अतएव हिमालयात् अपि हर्षगढ़स्य आरोहणं क्लिष्टम् अस्ति। == अतः हर्षगढ़ का आरोहण हिमालय से भी अधिक कष्टकारी है।

आरोहणार्थं सोपानानि सन्ति।  == चढ़ने के लिये सीढियाँ हैं।

पर्वतस्य उपरि गणेशमन्दिरम् अस्ति। == पहाड़ के ऊपर गणेश मंदिर है।

एकं विशालं यज्ञकुण्डम् अस्ति। == एक विशाल यज्ञकुंड है।

एकः जलाशयः अपि अस्ति। == एक जलाशय भी है।

अवतरणसमये ध्यानं देयं भवति। == उतरते समय ध्यान देना होता है।

करवाचतुर्थी निमित्तम् एका भगिनी अनशनं कुर्वती अस्ति। == करवाचौथ पर एक बहन उपवास कर रही है।

प्रातः केवलं नारिकेलस्य रसं पीतवती। == सुबह केवल नारियल का जूस पिया।

अधुना पुनः नारिकेलस्य रसं पीतवती। == अभी फिर से नारियल का जूस पिया।

अधुना सा दूरदर्शनं पश्यति। == अभी वह टी वी देख रही है।

महिलाभिः सायंकाले किं करणीयं एतद् पश्यति। == महिलाओं को शाम को क्या करना है यह देख रही है।

सा पतिं वारंवारं दूरवाणीं करोति। == वह पति को बार बार फोन करती है।

“भवान् कदा आगमिष्यति ?” == आप कब आएँगे ?

सायं चतुर्वादने सा भोजनं पक्ष्यति ? == शाम चार बजे वह भोजन बनाएगी।

रात्रौ सा पत्या सह भोजनं करिष्यति। == रात को वह पति के साथ भोजन करेगी।

सा चन्द्रमसः प्रतीक्षां करिष्यति। == वह चाँद की प्रतीक्षा करेगी।

शुभकर्मणः शुभं संस्मरणं सर्वदा भवति। == अच्छे काम की अच्छी यादें रहती हैं।

शुभकर्तारं सर्वे स्मरन्ति। == अच्छे काम करनेवाले को सभी याद करते हैं।

अद्य मम पितुः जन्मशताब्दी अस्ति। == आज मेरे पिताजी की जन्मशताब्दी है।

श्रीमन्तः आचार्य रामचन्द्र महाभागाः मम पितृवर्याः सन्ति। == श्रीमान आचार्य रामचंद्र जी मेरे पिताजी हैं।

तेषां गुरुवर्याः श्रीमन्तः ब्रह्मदत्त जिज्ञासु महाभागाः आसन्। == उनके गुरुजी श्री ब्रह्मदत्त जिज्ञासु जी थे।

पितुः शिक्षा दीक्षा च लाहौरे अभूत्। == पिताजी की शिक्षा दीक्षा लाहौर में हुई थी।

गुरोः आज्ञया मम पिता शुद्धियज्ञार्थम् अभ्रमत्। == गुरु जी की आज्ञा से मेरे पिताजी शुद्धि यज्ञ के लिये घूमे थे।

श्री रामचन्द्राचार्यः बुलन्दशहर , एटा , खुर्जा , अलीगढ़ इत्यादिषु स्थानेषु शुद्धिकार्यम् अकरोत्। == श्री रामचन्द्र आचार्य जी ने बुलन्दशहर , एटा , खुर्जा , अलीगढ़ इत्यादि स्थानों पर शुद्धि कार्य किया।

ये जनाः विधर्मिणः अभवन् तान् वैदिकं ज्ञानं दत्वा पुनः वैदिकधर्मी निर्मितवान्। == जो लोग विधर्मी हो गए थे उनको वैदिक ज्ञान देकर पुनः वैदिक धर्मी बनाया था।

अष्टात्रिंशत् उत्तर एकसहस्र एकोनविंशतिःतमे वर्षे हैदराबादसत्याग्रहे सः सक्रियः अभवत्। == 1938 के वर्ष में वे हैदराबाद सत्याग्रह में सक्रिय हुए।

हैदराबादनिजामः हिन्दूनाम् उपरि अत्याचारं करोति स्म। == हैदराबाद निजाम हिन्दुओं पर अत्याचार करता था।

अतः अनेके आर्यवीराः सत्याग्रहम् अकुर्वन्। == इसलिये अनेक आर्यवीरों ने सत्याग्रह किया।

आचार्य रामचन्द्रः लातूरस्य कारागारे , सिकंदराबादस्य कारागारे च कठोरं दण्डम् अवहत्। == आचार्य रामचन्द्र जी ने लातूर जेल में और सिकंदराबादस्य जेल में कठोर दण्डम् झेला।

स्वातंत्र्यानन्तरं ते आदिपुरम् आगतवन्तः। == स्वतंत्रता के बाद वे आदिपुर आ गए।

अत्र ते संस्कृतप्राध्यापकाः अभवन्। == यहाँ वे संस्कृत प्राध्यापक बने।

तेषां छात्राः अधुनापि तान् स्मरन्ति। == उनके छात्र आज भी उन्हें याद करते हैं।

सात्विकं , श्रेष्ठं , निस्पृहं जनं तु सर्वे स्मरन्ति एव। == सात्विक श्रेष्ठ निस्पृह व्यक्ति को सभी याद करते ही हैं।

तस्याः गृहे वायुचुल्ली अस्ति। == उसके घर में गैस का चूल्हा है।

तथापि सा अद्य अग्निचुल्लीं ज्वालितवती। == फिर भी उसने आज अँगीठी जलाई है।

तस्याः पतिः अपि भोजनपाचने सहयोगं करोति। == उसका पति भी भोजन पकाने में सहयोग कर रहा है।

सा बर्जरस्य रोटिकाः पचति। == वह बाजरे की रोटियाँ सेंक रही है।

अग्निचुल्ली उपरि सा मृत्तिकायाः तप्तकं स्थापितवती। == अँगीठी पर उसने मिट्टी का तवा रखा है।

मृत्तिकातप्तके सा बर्जरस्य रोटिकाः पचति। == मिट्टी के तवे पर वह बाजरे की रोटियाँ सेंक रही है।

अग्निचुल्ली उपरि एव सा शाकं निर्मितवती। == अँगीठी पर ही उसने सब्जी बनाई।

सा यदाकदा पायसम् अपि अग्निचुल्ली उपरि निर्माति। == वह कभी कभी अँगीठी पर खीर भी बनाती है।

मासे एकवारं अग्निचुल्ली प्रज्ज्वाल्यते। == महीने में एकबार अँगीठी जलाई जाती है।

तस्याः परिवारजनेभ्यः अग्निचुल्याः भोजनं बहु रोचते। == उसके परिवारजनों को अँगीठी का भोजन बहुत पसंद है

एषः चित्रकारः अस्ति। == यह चित्रकार है।

एतस्य नाम डोंगा बज्जीबाबु नागेश्वररावः अस्ति। == इसका नाम डोंगा बज्जीबाबु नागेश्वररावः है।

एषः आन्ध्रप्रदेशीयः अस्ति। == यह आंध्रप्रदेश का है।

अधुना ममैव नगरे निवसति। == अभी मेरे ही नगर में रहता है।

एषः मम मित्रम् अस्ति। == यह मेरा मित्र है।

बहु सुन्दराणि चित्राणि रचयति। == बहुत सुंदर चित्र रचता है।

एतस्य चित्राणां प्रदर्शनी अपि आयोज्यते। == इसके चित्रों की प्रदर्शनी भी आयोजित की जाती है।

अधुना एषः मोरोक्को देशं गच्छति। == अभी यह मोरोक्को देश जा रहा है।

मोरोक्को देशे एतस्य चित्राणां प्रदर्शनं भविष्यति। == मोरोक्को देश में इसके चित्रों की प्रदर्शनी होगी।

डोंगा बज्जीबाबु भ्रात्रे कोटिशः शुभकामनाः , अभिनन्दनानि च।

सा प्रातः षट्वादने धेनवे तृणं ददाति। == वह प्रातः छः बजे गाय को घास देती है।

सपाद षट्वादने धेनुं दोग्धि। == सवा छः बजे गाय दुहती है।

सार्ध षट्वादने सा गोमयेन भूमिं लिम्पति। == साढ़े छः बजे वह गोबर से भूमि लीपती है।

सा भूमौ रङ्गावलीं करोति। == वह भूमि पर रंगोली करती है।

अनन्तरं सप्तवादने सा गोदुग्धस्य पायसं पचति। == बाद में वह सात बजे गाय के दूध की खीर पकाती है।

तस्याः ग्रामे अद्य यज्ञः भवति। == उसके गाँव में आज यज्ञ हो रहा है।

अष्टवादने सा पायसं यज्ञशालायां नयति। == वह आठ बजे यज्ञशाला में खीर ले जाती है।

सा यज्ञे पायसस्य आहुतिं ददाति। == वह यज्ञ में खीर से आहुति देती है।

यज्ञे सा अपि मन्त्रपाठं करोति। == यज्ञ में वह भी मंत्रपाठ करती है।

शरदपूर्णिमायां सा सर्वेभ्यः पायसं ददाति। == शरदपूर्णिमा पर वह सबको खीर देती है।

एषा श्रमिणी अस्ति। == यह श्रमिणी है।

कृषिक्षेत्रे एषा श्रमं करोति। == यह खेत में श्रम करती है।

सर्वासु ऋतुषु एषा कार्यं करोति। == सभी ऋतुओं में यह काम करती है।

एषा उटजे निवसति। == ये झोपड़ी में रहती है।

एतस्याः गृहे अधिकानि साधनानि न सन्ति। == इसके घर अधिक साधन नहीं हैं।

तथापि एषा कार्यरता भवति। == फिर भी यह कार्यरत रहती है।

सर्वदा हसति। == हमेशा हँसती है।

एतस्याः मुखे विषादः न दृश्यते। == इसके चेहरे पर विषाद नहीं दिखता है।

साधारणानि वस्त्राणि धारयति तथापि प्रसन्ना अस्ति। == साधारण वस्त्र पहनती है फिर भी प्रसन्न है।

श्रृंगारं विना अपि सुन्दरी दृश्यते। == श्रृंगार के बिना भी सुंदर दिख रही है।

मृत्तिकायां कार्यं करोति एषा। == ये मिट्टी में काम करती है।

एषा महिला कदापि चिन्तां न करोति। == ये महिला कभी भी चिंता नहीं करती है।

सः श्रेष्ठः अभिनेता अस्ति। == वह श्रेष्ठ अभिनेता है।

सा श्रेष्ठा अभिनेत्री अस्ति। == वह श्रेष्ठ अभिनेत्री है।

यदा सः/सा हसति तदा दर्शकाः अपि हसन्ति। == जब वह हँसता/हँसती है तब दर्शक भी हँसते हैं।

यदा सः/सा रोदिति तदा दर्शकाः अपि रुदन्ति == जब वह रोता/रोती है तब दर्शक भी रोते हैं।

यदा सः/सा कुप्यति तदा दर्शकाः अपि कुप्यन्ति == जब वह क्रोध करता / करती है तब दर्शक भी क्रोध करते हैं।

अभिनयात् पूर्वं सः/सा अभ्यासं करोति। == अभिनय से पहले वह अभ्यास करता/करती है।

सः/ सा संवादं स्मरति। == वह संवाद याद करता / करती है।

रङ्गमञ्चस्य व्यवस्थां सः / सा पश्यति। == वह रंगमंच की व्यवस्था देखता/ देखती है।

नाटकात् पूर्वं सर्वे अभिनेतारः प्रार्थनां कुर्वन्ति। == नाटक से पहले सभी अभिनेता प्रार्थना करते हैं।

यवनिका यदा उत्थाप्यते तदा नाटकम् आरभते। == पर्दा जब उठता है तब नाटक शुरू होता है।

नाटकं दृष्ट्वा प्रेक्षकाः प्रसन्नाः भवन्ति। == नाटक देखकर प्रेक्षक प्रसन्न होते हैं।

ह्यः विजयादशम्यां सर्वत्र शस्त्रपूजा अभवत्। == कल विजयादशमी को सब जगह शस्त्रपूजा भी हुई।

ह्यः एव वयं राफेल नामकं युद्धकं विमानं फ्रांसतः प्राप्तवन्तः। == कल ही हमने राफेल नाम का युद्धक विमान फ्रांस से प्राप्त किया।

अस्माकं रक्षामन्त्री श्रीमन् राजनाथसिंहः प्रथमं राफेलविमानं स्वीकृतवान्। == हमारे रक्षामंत्री श्री राजनाथसिंह ने पहला राफेल विमान स्वीकार किया।

सः सर्वप्रथमं विमानस्य पूजां कृतवान्। == उन्होंने सबसे पहले विमान की पूजा की।

सः विमाने ॐ इति लिखितवान्। == उन्होंने विमान पर ॐ लिखा।

अनन्तरं सः विमानम् आरुह्य उपविष्टवान्। == बाद में वो विमान पर चढ़कर बैठे।

फ्रांसस्य वायुसेनाधिकारी विमानम् उड्डयितवान्। == फ्रांस के वायुसेना अधिकारी ने विमान उड़ाया।

ध्वनिवेगेन विमानम् उड्डीतम्। == ध्वनिवेग से विमान उड़ा।

रक्षामन्त्री राफेलविमानस्य कार्यप्रणाल्या संतुष्टः अभवत्। == रक्षामंत्री राफेल विमान की कार्यप्रणाली से संतुष्ट हुए।

अधुना राफेलविमानं भारतम् आगामिष्यति। == अब राफेल विमान भारत आएगा।

भारतस्य वायुसैन्यशक्तिः वर्धिष्यते। == भारत की वायुसैन्य शक्ति बढ़ जाएगी।

अद्य विजयादशमी अस्ति। == आज विजयादशमी है।

सर्वत्र रावणस्य पुत्तलं दह्यते == सब जगह रावण के पुतले जलाए जाएँगे।

न जाने कति वर्षाणि अभवन् …. == न जाने कितने वर्ष हो गए ….

वयं प्रतिवर्षं रावणस्य पुत्तलं दहामः। == हम प्रतिवर्ष रावण का पुतला जलाते हैं।

तथापि रावणः जीवितः भवति। == फिर भी रावण जीवित हो जाता है।

समाजे या काsपि कुप्रथा अस्ति सा समापनीया। == समाज में जो भी कुप्रथा है उसे समाप्त करना चाहिये।

स्वजीवने यत्किमपि विकारः अस्ति तदपि समापनीयम्। == अपने जीवन में जो भी विकार है उसे दूर करना चाहिये।

पुत्तलदहनेन किमपि न भविष्यति। == पुतला जलाने से कुछ भी नहीं होगा।

विजयादशम्यां वयं श्रेष्ठानि पुस्तकानि पठामः चेत् वरम्। == विजयादशमी पर अच्छी पुस्तकें पढ़ें तो अच्छा।

राष्ट्रस्य सेवां कुर्मः चेत् बहु योग्यम्। == राष्ट्र की सेवा करें तो बहुत अच्छा।

राष्ट्रे सर्वत्र स्वच्छता भवेत्। == राष्ट्र में सब जगह स्वच्छता हो।

सर्वे स्वस्थाः भवन्तु।

सर्वे श्रेष्ठाः भवन्तु।

विजयादशमीपर्वणः सर्वेभ्यः कोटिशः मङ्गलकामनाः।

अद्य स्मितायाः गृहे यज्ञं कारितवान्। == आज स्मिता के घर यज्ञ कराया।

यज्ञार्थं स्मिता घृतम् आनीतवती। == यज्ञ के लिये स्मिता घी लाई।

घृतस्य सुगन्धिः काचित् भिन्ना आसीत्। == घी की सुगंध कुछ भिन्न थी।

अहं तां पृष्टवान् । == मैंने उससे पूछा।

घृतं कुतः आनीतवती ? == घी कहाँ से लाईं ?

सा अवदत् – अहं गृहे एव घृतं निर्मामि। == वह बोली – मैं घर में ही घी बनाती हूँ।

मम गृहे दुग्धं गोशालातः आगच्छति। == मेरे घर दूध गौशाला से आता है।

आपणस्य घृतं मह्यं न रोचते। == बाजार का घी मुझे पसंद नहीं है।

तस्याः गृहे यज्ञः बहु प्रेम्णा अभवत्। == उसके घर बहुत प्रेम से हवन हुआ।

सा चलभाषस्य कूटाङ्कं विस्मृतवती। == वह मोबाइल का पासवर्ड भूल गई।

चलभाषं संचालयितुं न शक्नोति सा । == वह मोबाइल ऑपरेट नहीं कर पा रही है।

मात्रा सह वार्तां कर्तुम् इच्छति सा। == वह माँ के साथ बात करना चाहती है।

सा अनेकवारं प्रयत्नं कृतवती। == उसने अनेक बार प्रयत्न किया।

जनाः चलभाषे कूटाङ्कं योजयन्ति। == लोग मोबाइल में संख्या का पासवर्ड रखते हैं।

जनाः चलभाषे कूटाकृतिं योजयन्ति। == लोग मोबाइल में आकृति वाला पासवर्ड रखते हैं।

सर्वेषां भिन्ना भिन्ना आकृतिः भवति। == सबकी भिन्न भिन्न आकृति होती है।

अन्यः कोsपि जनः रक्षिताकृतिं विहाय किमपि आकृतिं रचयति तदा चलभाषः कार्यं न करोति। == अन्य कोई भी व्यक्ति रक्षित आकृति के सिवाय कोई भी आकृति रचता तो मोबाइल काम नहीं करता है।

व्यक्तिगतं विवरणं सुरक्षितं भवेत् तदर्थं कूटाकृतिं वा कूटाक्षरं योजयन्तु। == व्यक्तिगत विवरण सुरक्षित रहे इसके लिये आकृति या संख्या का पासवर्ड रखिये।

कूटाक्षरं मा विस्मरन्तु। == पासवर्ड मत भूलिये।

रेलस्थानके जनाः प्रतीक्षां कुर्वन्तः सन्ति। == रेलवे स्टेशन में लोग प्रतीक्षा कर रहे हैं।

रेलयानम् आगामिष्यति। == रेलगाड़ी आएगी।

केचन जनाः घटीं पश्यन्ति। == कुछ लोग घड़ी देख रहे हैं।

केचन जनाः यानपेटिकां कर्षयन्ति। == कुछ लोग सूटकेस खींच रहे हैं।

केचन जनाः परिजनम् आप्रष्टुम् आगतवन्तः सन्ति। == कुछ लोग संबंधी को छोड़ने आए हैं।

यात्रिणः यात्राचिटिकां स्वीकुर्वन्ति। == यात्री टिकट लेते हैं।

आगन्तुकाः अपि स्थानकचीटिकां कृणन्ति । == मुलाकाती लोग प्लेटफॉर्म टिकट खरीदते हैं।

रेलस्थानके कुत्रापि अस्वच्छता नास्ति। == रेलवे स्टेशन में कहीं भी अस्वच्छता नहीं है।

रेलयानं यदा आगच्छति तदा सर्वे रेलरथं प्रति धावन्ति। == रेलगाड़ी जब आती है तब सभी रेल के डिब्बे की ओर दौड़ते हैं।

बालकाः रेलयानं दृष्ट्वा प्रसन्नाः भवन्ति। == बालक रेलगाड़ी देखकर खुश होते हैं।

रेलयानम् अधुना चलिष्यति। == रेल अभी चलेगी।

अनन्तरं रेलस्थानकं रिक्तं भविष्यति। == बाद में रेलवे स्टेशन खाली हो जाएगा।

अद्य एकं पर्वतम् आरूढवान्। == आज एक पर्वत पर चढ़ा।

पर्वते एकं मन्दिरम् अस्ति। == पर्वत पर एक मंदिर है।

सर्वे पर्वतम् आरोहन्ति। == सब पर्वत पर चढ़ते हैं।

पर्वते सोपनानि सन्ति। == पर्वत पर सीढियाँ हैं।

अहं सोपानैः आरूढवान्। == मैं सीढ़ियों से चढ़ा।

यदा पर्वतस्य उपरि प्राप्तवान् तदा अहं ताम्यामि स्म। == जब मैं पर्वत पर पहुँचा तब मैं हाँफ रहा था।

ये ये पर्वतम् आरोहन्ति ते ताम्यन्ति। == जो जो पर्वत पर चढ़ते हैं वे हाँफते हैं।

नेत्रे निमील्य अहम् उपविष्टवान्। == दोनों आँखे बंद करके मैं बैठ गया।

अर्धहोरा अनन्तरम् अहं शान्तः अभवम्। == आधे घंटे बाद मैं शान्त हुआ।

अनन्तरं शनैः शनैः अहम् अधः आगतवान्। == बाद में धीरे धीरे नीचे आया।

( एतद् पाठं मध्याह्ने लिखितवान् आसम्। अधुना प्रेषयामि। == यह पाठ दोपहर में लिख दिया था अब भेज रहा हूँ। )

लालबहादुर शास्त्री महाभागः अस्माकं द्वितीयः प्रधानमन्त्री आसीत्। == लालबहादुर शास्त्री महोदय हमारे द्वितीयः प्रधानमन्त्री थे।

सः द्वितीयः न अपितु अद्वितीयः आसीत्। == वे द्वितीय नहीं बल्कि अद्वितीय थे।

धनस्य अभावः अपि सन् सः उच्चशिक्षां प्राप्तवान्। == धन का अभाव होते हुए भी उन्होंने उच्च शिक्षा पाई।

संस्कृतविषये शास्त्री पदवीं काशीविश्वविद्यालयतः प्राप्तवान्। == संस्कृत विषय में शास्त्री पदवी काशीविश्वविद्यालय से पाई।

सः स्वाधीनतान्दोलने अपि सक्रियः आसीत्। == वे स्वधीनता आंदोलन में भी सक्रिय रहे।

प्रथमः प्रधानमंत्री यदा दिवंगतः जातः तदा लालबहादुर शास्त्री देशस्य द्वितीयः प्रधानमन्त्री रूपेण चितः। == पहले प्रधानमंत्री जब दिवंगत हो गए तब लालबहादुर शास्त्री जी दूसरे प्रधानमंत्री के रूप में चुने गए।

तस्य शासनकाले भारते अन्नाभावः आसीत्। == उनके शासनकाल में भारत में अन्न का अभाव था।

अतएव सः एकवारम् अन्नं खादति स्म। == इसलिये वे एकबार अन्न खाते थे।

सः अतीव सात्विकः जनः आसीत्। == वो अति सात्विक जन थे।

तथापि सः राष्टरक्षार्थं सर्वदा तत्परः भवति स्म। == फिर भी वे राष्ट्ररक्षा के लिये हमेशा तत्पर रहते थे।

पाकिस्थानेन यदा आक्रमणः कृतः तदा लालबहादुर शास्त्रिणा बलेन प्रतिकारस्य निर्णयः कृतः। == पाकिस्तान ने जब आक्रमण किया तब लालबहादुर शास्त्री जी ने बल से सामना करने का निर्णय किया।

अस्माकं सैनिकाः स्वं पराक्रमं प्रदर्शितवन्तः। == हमारे सैनिकों ने अपना पराक्रम दिखाया।

अन्ततोगत्वा पाकिस्थानस्य पराजयः अभवत्। == अंत में पाकिस्तान की पराजय हुई।

अहो दुःखम् ! अस्माकं लोकप्रियः प्रधानमन्त्री छलेन सूदितः। == ओह दुख है , हमारे लोकप्रिय प्रधानमंत्री को छल से मार दिया गया।

अद्य लालबहादुरशास्त्री महाभागस्य जन्मजयन्ति अस्ति। == आज लालबहादुर शास्त्री जी की जन्म जयन्ति है।

कोटि कोटि वन्दनानि।

सुरवरः नापितः अस्ति। == सुरवर नाई है।

सः प्रातः अष्टवादने स्वम् आपणम् आगच्छति। == वह सुबह आठ बजे अपनी दुकान आ जाता है।

सुरवरः सर्वप्रथमम् आपणं सम्मार्जयति। == सुरवर पहले दूकान साफ करता है।

अनन्तरं सः दीपं प्रज्ज्वालयति। == बाद में वह दीप जलाता है।

सः गायत्रीमन्त्रं जानाति। == वह गायत्री मंत्र जानता है।

गायत्रीमंत्रोच्चारणस्य अनन्तरं सः एकं भजनम् अपि गायति। == गायत्री मंत्र के उच्चारण के बाद वह एक भजन गाता है।

गायन् गायन् सः साधनानि प्रक्षालयति। == गाते गाते वह साधनों को साफ करता है।

तावद् कोsपि ग्राहकः आगच्छति। == तब तक कोई ग्राहक आ जाता है।

सुरवरः ग्राहकस्य केशान् कर्तयति। == सुरवर ग्राहक के बाल काटता है।

ग्राहकाः सुरवरस्य मधुरेण स्वभावेन मुदिताः भवन्ति। == ग्राहक सुरवर के मीठे स्वभाव से खुश होते हैं।

पुनः पाठयतु। == फिर से पढ़ाइये।

किमर्थं पुनः ? == फिर से क्यों ?

केचन जनाः अनुपस्थिताः आसन्। == कुछ लोग अनुपस्थित थे।

केचन जनाः नूतनाः सन्ति। == कुछ लोग नए हैं।

सर्वे अभ्यासं कुर्वन्ति खलु ? == सभी अभ्यास करते हैं न ?

आं कुर्वन्ति। == हाँ करते हैं।

सर्वेषाम् अभ्यासः न दृश्यते। == सबका अभ्यास नहीं दिखता है।

सर्वे केवलं पठन्ति। == सब केवल पढ़ते हैं।

केवलं पठनेन संस्कृतं न शिक्ष्यते। == केवल पढ़ने से संस्कृत नहीं सीखी जाती है।

अभ्यासः अपि आवश्यकः भवति। == अभ्यास भी आवश्यक होता है।

भोः मित्र ! अत्र अवकरं मा क्षिप । == ओ मित्र ! यहाँ कूड़ा मत फेंको।

यथा अस्ति तव गृहं स्वच्छम् == जैसे तुम्हारा घर स्वच्छ है।

तथैव भवेत् मम गृहं स्वच्छम् == वैसे ही हो स्वच्छ घर मेरा।

पश्य , तत्र अस्ति अवकरपात्रम् । == देखो , वहाँ है कूड़ेदान ।

नगरपालिकायाः अस्ति अवकरपात्रम् । == नगरपालिका का है कूड़ेदान।

वीथिः अस्ति सर्वेषाम् । == गली तो सबकी है।

मा कुरु, मा कुरु मार्गम् अस्वच्छम्। == मत करो , मत करो रास्ते को अस्वच्छ।

स्वच्छतायां नास्ति किमपि कष्टम्। == स्वच्छता में कोई कष्ट नहीं है।

उत्थापय तव सर्वम् अवकरम्। == उठा लो सारा कूड़ा तुम्हारा।

नय , नय इतः सर्वम् अवकरम्। == ले जाओ यहाँ से सारा कूड़ा।

क्षिप क्षिप अवकरपात्रे अवकरम्। == फेंको कूड़ेदान में कूड़ा।

अद्य केशवः अनुपस्थितः आसीत्। == आज केशव अनुपस्थित था।

किमर्थम् ? == क्यों ?

अद्य केशवस्य मातुः स्वास्थ्यं सम्यक् नास्ति। == आज केशव की माता जी का स्वास्थ्य ठीक नहीं है।

केशवः मातरं चिकित्सालयं नीतवान्। == केशव माँ को चिकित्सालय ले गया था।

केशवः श्वः अपि न आगमिष्यति। == केशव कल भी नहीं आएगा।

अद्य विशाखा अनुपस्थिता आसीत्। == आज विशाखा अनुपस्थित थी।

किमर्थम् ? == क्यों / किसलिये ?

विशाखायाः भ्राता विदेशतः आगतवान् अस्ति। == विशाखा का भाई विदेश से आया है।

विशाखा भ्रातुः स्वागतार्थं गृहे अस्ति। == विशाखा भाई का स्वागत करने के लिये घर में है।

विशाखा परश्वः आगमिष्यति। == विशाखा परसों आएगी।

अधुना अमेरिकायाः ह्यूस्टन नगरे अस्मि। == अभी अमेरिका के ह्यूस्टन शहर में हूँ।

भवान् / भवती कुत्र अस्ति ? == आप कहाँ हैं ?

सर्वेषाम् उत्तरम् – अहमपि ह्यूस्टन नगरे अस्मि। == सबका उत्तर – मैं भी ह्यूस्टन शहर में हूँ।

कथम् ? == कैसे ?

अहं दूरदर्शनेन अमेरिकायां चलमानं कार्यक्रमं पश्यामि। == मैं दूरदर्शन द्वारा अमेरिका में चल रहे कार्यक्रम को देख रहा हूँ।

गुजरातस्य गरबा नृत्यं दृष्टवान्। == गुजरात का गरबा देखा।

पंजाबस्य भाँगड़ा नृत्यं दृष्टवान्। == पंजाब का भाँगड़ा देखा।

ओड़िसी नृत्यं दृष्टवान्। == ओड़िसी नृत्य भी देखा।

शास्त्रीयं सङ्गीतं श्रुतवान्। == शास्त्रीय संगीत सुना।

भारतीयपाश्चात्यसङ्करं नृत्यं दृष्टवान्। == भारतीय पाश्चात्य मिलाजुला नृत्य देखा।

सर्वे भारतीयाः नरेन्द्र मोदी महोदयस्य प्रतीक्षां कुर्वन्तः सन्ति। == सभी भारतीय नरेंद्र मोदी जी की प्रतीक्षा कर रहे हैं।

अहं सम्पूर्णं कार्यक्रमं द्राक्ष्यामि। == मैं पूरा कार्यक्रम देखूँगा।

पञ्च वर्षेभ्यः पूर्वं सः वृत्तिम् अलभत। == पाँच वर्ष पहले उसने नौकरी पाई।

सः गृहनगरे वृत्तिं न अलभत। == उसने गृहनगर में नौकरी नहीं पाई।

सः अन्यस्मिन् नगरे वृत्तिम् अलभत। == उसने अन्य नगर में नौकरी पाई।

सः मासे एकवारं गृहम् आगच्छति। == वो महीने में एक बार घर आता है।

तस्य अनुजा तं बहु स्मरति। == उसकी छोटी बहन उसे बहुत याद करती है।

सा प्रतिदिनं तं दूरवाणीं करोति। == वो प्रतिदिन उसे फोन करती है।

यदा भ्राता गृहम् आगच्छति तदा सा चित्रकलां दर्शयति। == जब भैया घर आते हैं तब वह चित्रकला दिखाती है।

सा चित्रकलायां निपुणा अस्ति। == वह चित्रकला में निपुण है।

अधुना तस्य स्थानांतरणं भविष्यति। == अब उसका ट्रान्सफर होगा।

तस्य माता अपि स्थानान्तरणस्य प्रतीक्षां करोति। == उसकी माँ भी उसके ट्रांसफर की प्रतीक्षा कर रही है।

तस्य अनुजा प्रतिदिनं प्रार्थनां करोति। == उसकी छोटी बहन प्रतिदिन प्रार्थना करती है।

अनुजायाः प्रार्थना सफला भवेत्। == छोटी बहन की प्रार्थना सफल हो।

पत्नी – एतद् अपि क्षिपतु । == ये भी फेंक दीजिये

पतिः – अद्य पुनः …. == आज फिर से ….

पत्नी – आम् , अद्य आवश्यकानि पत्राणि क्षेपणीयानि सन्ति। == हाँ , आज अनावश्यक पत्र फेंकने हैं

पतिः – कुत्र क्षिपाणि ? नगरपालिकायाः अवकरपात्रे खलु ? == कहाँ फेंकूँ , नगरपालिका के कूड़ेदान में क्या ?

पत्नी – नैव , समुद्रे क्षिपतु । == नहीं , समुद्र में फेंकिये।

पतिः – किमर्थं समुद्रे ??? == समुद्र में क्यों ???

पत्नी – एतद् अवकरः नास्ति। == ये कूड़ा नहीं है।

सर्वेषां निमंत्रणपत्रिकाः सन्ति। == सबकी निमंत्रणपत्रिकाएँ हैं।

सर्वे प्रेम्णा आहूतवन्तः । == सबने प्रेम से बुलाया था।

पतिः – एवं वा ? , अहं समुद्रे क्षिप्स्यामि। == ऐसा क्या ? मैं समुद्र में फेंक दूँगा।

अहं समुद्रं प्रति गच्छामि। == मैं समुद्र की ओर जाता हूँ।

बदलूरामस्य नाम भवन्तः न श्रुतवन्तः स्युः। == बदलूराम का नाम आपने नहीं सुना होगा।

द्वितीयविश्वयुद्धे असमसैन्यदलस्य सैनिकाः ब्रिटिश पक्षतः युद्धयन्ते स्म। == द्वितीय विश्वयुद्ध में असम रेजिमेंट के सैनिक ब्रिटिश की तरफ से लड़ रहे थे।

जापानस्य सैनिकैः सह युद्धं कुर्वन्तः आसन्। == जापान के सैनिकों के साथ युद्ध कर रहे थे।

तस्मिन् युद्धे बदलूराम नामकः एकः सैनिकः वीरगतिं प्राप्तवान्। == उस युद्ध में बदलूराम नाम का एक सैनिक वीरगति को प्राप्त हुआ।

बदलूरामस्य शवं ते भूम्याः अधः निखनितवन्तः। == बदलूराम का शव उन्होंने भूमि के नीचे दफना दिया।

तथापि ते बदलूरामस्य नाम आवलितः न निष्कासितवन्तः। == फिर भी उन्होंने बदलूराम का नाम सूचि से नहीं निकाला।

अतएव ब्रिटिशसैनिकाः बदलूरामस्य कृते अपि अन्नं प्रेषयन्ति स्म। == अतः ब्रिटिश सैनिक बदलूराम के लिये भी राशन भेजते थे।

जापानेन सह युद्धम् अवर्धत। == जापान के साथ युद्ध बढ़ गया।

अतः अन्नस्य आपूर्तिः न भवति स्म। == अतः अन्न की आपूर्ति नहीं हो रही थी।

अतएव असमसैनिकाः बदलूरामस्य अन्नं खादित्वा युद्धं कृतवन्तः। == अतः असम सैनिकों ने बदलूराम का राशन खा कर युद्ध किया।

जापानस्य पराजयः अभवत्। == जापान की पराजय हुई।

यदा ब्रिटिश जनाः तान् पृष्टवन्तः – ” कुतः अन्नं लभन्ते स्म?” == जब ब्रिटीशरों ने उनसे पूछा – ” कहाँ से अन्न पाते थे ?

तदा ते सर्वे बदलूरामस्य नाम उक्तवन्तः। == तब उन सबने बदलूराम का नाम लिया।

बदलूरामस्य सम्पूर्णां वार्ताम् उक्तवन्तः। == बदलूराम की सारी कहानी कही।

अधुना असमसैनिकानां प्रयाणगीतं बदलूरामस्य नाम्ना अस्ति। == अब असम सैनिकों का प्रयाणगीत बदलूराम के नाम पर है।

“बदलूरामस्य देहः भूम्याः अधः अस्ति।

वयं तस्मात् कारणात् भोजनं प्राप्नुमः।” == बदलूराम का बदन जमीन के नीचे है .. हम उसके कारण भोजन को पाते हैं।

तद् गीतं भवन्तः अपि श्रृण्वन्तु। == वो गीत आप भी सुनिये।

अधुना == अभी

गच्छामि == जाता हूँ

अधुना अहं नागपुरं गच्छामि। == अभी मैं नागपुर जाता हूँ / जा रहा हूँ।

अधुना अहं भुजं गच्छामि। == अभी मैं भुजं जाता हूँ / जा रहा हूँ।

अधुना अहं मन्दिरं गच्छामि। == अभी मैं मंदिर जाता हूँ / जा रहा हूँ।

अधुना अहं विद्यालयं गच्छामि। == अभी मैं विद्यालय जाता हूँ / जा रहा हूँ।

अधुना अहं उद्यानं गच्छामि। == अभी मैं बगीचे में जाता हूँ / जा रहा हूँ।

अधुना अहं काशीं गच्छामि। == अभी मैं काशी जाता हूँ / जा रहा हूँ।

अधुना अहं बद्रीनाथं गच्छामि। == अभी मैं बद्रीनाथ जाता हूँ / जा रहा हूँ।

अधुना अहं न गच्छामि। == अब मैं नहीं जाता हूँ / जा रहा हूँ।

अधुना अहं गृहं गच्छामि। == अब मैं घर जाता हूँ / जा रहा हूँ।


रविवार को और कुछ नहीं इतना तो बोलने का अभ्यास करें

सरोवरे सिंहः जलं पिबति। == सरोवर में शेर पानी पीता है।

सिंहः लपलप कृत्वा जलं पिबति। == शेर लपलप करके पानी पीता है।

सिंहः जिह्वया जलं पिबति। == शेर जीभ से पानी पीता है।

जिह्वां मुखात् बहिः निष्कासयति। == जीभ को मुँह से बाहर निकालता है।

जिह्वायां जलं गृह्णाति। == जीभ में पानी लेता है।

यदा जिह्वा मुखस्य अन्तः गच्छति तदा जलमपि मुखस्य अन्तः गच्छति। == जब जीभ मुँह के अंदर जाती है तब पानी भी मुँह के अंदर जाता है।

जलपानसमये सिंहः अत्र तत्र पश्यति। == पानी पीते समय शेर यहाँ वहाँ देखता है।

सिंहेन सह तस्य शावकाः अपि सन्ति। == शेर के साथ उसके बच्चे भी हैं।

सिंहिनी अपि जलम् पातुम् आगच्छति। == शेरनी भी पानी पीने आती है।

जलं पीत्वा ते वनं प्रति गच्छन्ति। == पानी पीकर वे वन को जाते हैं।

सर्वे वाहनस्वामिनः भयभीताः सन्ति। == सभी वाहन मालिक भयभीत हैं

१) मम पार्श्वे यानचालनस्य अनुज्ञप्तिः नास्ति == मेरे पास वाहन चलाने का लाइसेंस नहीं है

२) मम पार्श्वे यानस्य पंजीकरण पुस्तकं नास्ति। ==मेरे पास वाहन की आर सी बुक नहीं है

३) मम यानस्य प्रदूषण परीक्षणपत्रं नास्ति। == मेरे पास पॉल्यूशन जाँच पत्र नहीं है

४) मम यानस्य बीमा नास्ति। == मेरे वाहन का बीमा नहीं है।

५) मम पार्श्वे शिरस्त्राणं नास्ति। == मेरे पास हेलमेट नहीं है

ओह , सर्वे अधुना धावन्ति == ओह , अभी सब दौड़ रहे हैं

चन्द्रयानम् इतः कदा गतम् ? == चन्द्रयान यहाँ से कब गया ?

द्वाभ्यां मासाभ्यां पूर्वं गतम् । == दो महिने पहले गया ।

कुतः गतम् ? == कहाँ से गया ?

गतं न अपितु प्रेषितम् । == गया नहीं अपितु भेजा गया।

कुतः प्रेषितम् ? == कहाँ से भेजा गया ?

श्रीहरिकोटातः प्रेषितम् । == श्रीहरिकोटा से भेजा गया।

ततः कुत्रः प्रेषितम् ? == वहाँ से कहाँ भेजा ?

ततः अवकाशे प्रेषितम् । == वहाँ से अवकाश में भेजा गया।

अवकाशात् कुत्र गतम् ? == अवकाश से कहाँ गया ?

अवकाशात् चन्द्रयानं चन्द्रमा उपरि अवतरितम्। == अवकाश से चन्द्रयान चंद्रमा पर उतरा।

चन्द्रयानं चन्द्रस्य परिक्रमापथि भ्रमति। == चन्द्रयान चन्द्र के परिक्रमा पथ पर घूम रहा है।

ततः कदा प्रत्यागमिष्यति ? == वहाँ से कब वापस आएगा ?

ओह न , ततः न प्रत्यागमिष्यति। == ओह नहीं , वहाँ से नहीं लौटेगा।

तत्रैव भ्रमिष्यति। == वहीं घूमता रहेगा।

अद्य ओणम् पर्व अस्ति। == आज ओणम पर्व है।

केरलीयाः जनाः एतद् पर्वम् आचरन्ति। == केरल के लोग इस उत्सव को मनाते हैं।

मन्दिरं गत्वा पूजां न कुर्वन्ति अपितु गृहे एव पूजा क्रियते। == मंदिर जाकर पूजा नहीं होती है अपितु घर में ही पूजा होती है।

सर्वे जनाः गृहाङ्गणे पुष्पैः सुशोभनं कुर्वन्ति। == सभी लोग घर के आँगन में फूलों से सुशोभन करते हैं।

बालिकाः , महिलाः च शिरसि पुष्पाणि स्थापयन्ति। == बालिकाएँ और महिलाएँ सिर पर भी फूल लगाती हैं

सुशोभनं परितः ते नृत्यन्ति। == सुशीभन के चारों ओर वे नाचते हैं।

नृत्यानां नामानि थिरुवथिरा , कुमकुट्टीकली , थुम्बी इत्यादीनि सन्ति। == नृत्यों के नाम थिरुवथिरा , कुमकुट्टीकली , थुम्बी इत्यादि हैं।

ते अद्य कदलीपत्रे भोजनं परिवेषयन्ति। == वे आज केले के पत्ते पर भोजन परोसते हैं।

भोजने पचड़ी , काल्लम् , ओल्लम् , दाव , घृतम् , सांभर , कदलीफलं इत्यादिकं भवति। ==

भोजन में पचड़ी , काल्लम् , ओल्लम् , दाव , घी, सांभर , केला आदि होता है।

कृषकाः सस्यस्य रक्षणार्थं प्रार्थयन्ति। == किसान फसल की रक्षा के लिये प्रार्थना करते हैं।

महाबलि असुरस्य सत्कारार्थं एतद् पर्वम् आचर्यते। == महाबलि असुर के सत्कार में यह पर्व मनाया जाता है।

सः कान्दविकः अस्ति । == वह मिठाईवाला (हलवाई ) है।

सः मिष्ठान्नानि निर्माति। == वह मिठाइयाँ बनाता है।

सः रसगोलकानि निर्माति , विक्रीणाति च। == वह रसगुल्ले बनाता है बेचता है।

सः मोदकानि निर्माति , विक्रीणाति च। == वह लड्डू बनाता है और बेचता है।

सः प्रातः कुण्डलिकानि निर्माति। == वह सुबह जलेबियाँ बनाता है।

जनाः प्रेम्णा कुण्डलिकानि खादन्ति। == लोग प्रेम से जलेबियाँ खाते हैं।

अधुना सः लवणीयकं निर्माति। == अभी वह नमकीन बना रहा है।

माषगर्भं निर्माति। == कचौड़ी बना रहा है।

जनेभ्यः माषगर्भः रोचते। == लोगों को कचौड़ी पसंद है।

ह्यः सः मोमकं निर्मितवान्। == कल उसने पेड़ा बनाया।

अद्य सायं सः नारिकेलपाकं निर्मास्यति। == आज शाम को वह नारियलपाक बनाएगा।

अद्य दिव्यशिक्षाकेन्द्रं गमिष्यामि। == आज दिव्य शिक्षा केन्द्र जाऊँगा।

तत्र बालकाः आगमिष्यन्ति। == वहाँ बालक आएँगे।

तत्र बालिकाः आगमिष्यन्ति। == वहाँ बालिकाएँ आएँगी।

महिलाः अपि आगमिष्यन्ति। == महिलाएँ भी आएँगी।

ते किं करिष्यन्ति ? == वे क्या करेंगे ?

ते तत्र आगत्य संस्कृतं पठिष्यन्ति। == वे वहाँ आकर संस्कृत पढ़ेंगे।

प्रतिदिनं पठिष्यन्ति वा ? == प्रतिदिन पढ़ेंगे क्या ?

नैव , प्रति रविवासरे एव पठिष्यन्ति। == नहीं , प्रति रविवार को पढ़ेंगे।

कति वादने आगमिष्यन्ति ? == कितने बजे आएँगे ?

सायं चतुर्वादने आगमिष्यन्ति। == शाम चार बजे आएँगे।

कति वादन पर्यन्तं पठिष्यन्ति? == कितने बजे तक पढ़ेंगे ?

सायं षड्वादन पर्यन्तं पठिष्यन्ति। == शाम छः बजे तक पढ़ेंगे।

रात्रौ एक वादने जागरितवान्। == रात एक बजे जागा ।

मुखं प्रक्षाल्य स्वस्थः अभवम्। == मुख साफ कर के स्वस्थ हो गया।

अनन्तरं चन्द्रयानस्य अवतरणप्रक्रियायाः दर्शनम् आरब्धवान्। == बाद में चन्द्रयान की लैंडिंग प्रक्रिया को देखना शुरू किया।

प्रधानमंत्री महोदयः अपि इसरो केन्द्रं प्राविशत्। == प्रधानमंत्री महोदय भी इसरो केंद्र में प्रविष्ट हुए।

विविधानां विद्यालयानां छात्राः अपि तत्र उपविष्टाः आसन्। == विविध विद्यालयों के छात्र भी वहाँ बैठे थे।

अवतरणयानस्य गतिः मन्दा क्रियते स्म। == लैंडर की गति को धीमा किया जा रहा था।

शनैः शनैः अवतरणयानस्य गतिः मन्दा कृता। == धीरे धीरे लैंडर की गति धीमी की गई।

अवतरणयानं शनैःशनैः चन्द्रमसि अवतरति स्म। == लैंडर धीरे धीरे उतर रहा था

सर्वे वैज्ञानिकाः इसरो-नियंत्रणकक्षतः यानस्य संचालनं कुर्वन्ति स्म। == सभी वैज्ञानिक इसरो नियंत्रण कक्ष से यान का संचालन कर रहे थे।

तदनीमेव सर्वे स्तब्धाः अभवन्। == तभी सारे स्तब्ध रह गए।

अवतरणयानेन सह सम्पर्कः समाप्तः जातः। == लैंडर के साथ संपर्क कट गया।

परिक्रमायानं सुरक्षितम् अस्ति। == ऑर्बिटर सुरक्षित है।

तावती सफलता वैज्ञानिकैः प्राप्ता। == उतनी सफलता वैज्ञानिकों द्वारा प्राप्त की गई।

वैज्ञानिकाः पुनः प्रयासं करिष्यन्ति। == वैज्ञानिक पुनः प्रयास करेंगे।

अवश्यमेव सफलतां प्राप्स्यन्ति। == अवश्य ही सफलता पायेंगे।

मम भोजनम् अभवत्। == मेरा भोजन हो गया।

अहं भोजनं कृतवान्। == मैंने भोजन कर लिया।

मम भार्या अपि भोजनं कृतवती। == मेरी पत्नी ने भी भोजन कर लिया।

अहम् एक होरा अनन्तरं शयनं करिष्यामि। == मैं एक घंटे बाद सो जाऊँगा।

मध्यरात्रौ एक वादने जागरिष्यामि। == आधी रात एक बजे जागूँगा।

रात्रौ चन्द्रमसि चन्द्रयानस्य अवतरणं द्रक्ष्यामि। == रात में चन्द्रमा पर चन्द्रयान का अवतरण देखूँगा।

अस्माकं कृते गौरवस्य विषयः। == हमारे लिये गौरव की बात है।

इसरो संस्थानस्य सर्वेभ्यः वैज्ञानिकेभ्यः शुभकामनाः। == इसरो संस्थान के सभी वैज्ञानिकों को शुभकामनाएँ।

भवन्तः सर्वे एतद् गौरवपूर्णं दृश्यम् अवश्यमेव पश्यन्तु। == आप सभी इस गौरवपूर्ण दृश्य को अवश्य देखें।

अहं सप्तम्यां कक्षायाम् आसम्। == मैं सातवीं कक्षा में था।

किञ्चित् चंचलतां कृतवान् अहम्। == कुछ चंचलता की मैंने ।

मम शिक्षिका दृष्टवती। == मेरी शिक्षिका ने देख लिया।

शिक्षिका – किमर्थं ??? == क्यों ???

तुभ्यं चञ्चलता बहु रोचते। == तुम्हें चंचलता बहुत पसंद है।

तव कर्णौ गृह्णातु। == तुम्हारे दोनों कान पकड़ो।

अहं मम कर्णौ गृहीतवान्। == मैंने मेरे दोनों कान पकड़े।

शिक्षिका – वद …. पुनः चञ्चलतां न करिष्यामि।

बोलो …. फिर से चंचलता नहीं करूँगा।

अहम् – न करिष्यामि…. == नहीं करूँगा ….

शिक्षिका – किं न करिष्यसि ? == क्या नहीं करोगे ?

अहम् – चञ्चलतां न करिष्यामि। == चंचलता नहीं करुँगा ।

एवम् उक्त्वा अहम् अरोदम्। == ऐसा कहकर मैं रो दिया।

सा शिक्षिका माता ह्यः मार्गे मिलितवती। == वह शिक्षिका माता कल रास्ते में मिल गईं।

अहं तस्याः चरणस्पर्शं कृतवान्। == मैंने उनके चरण छुए।

सर्वेभ्यः शिक्षकेभ्यः , सर्वाभ्यः शिक्षिकाभ्यश्च शिक्षकदिवसस्य मङ्गलकामनाः।

तस्य ओष्ठौ रक्तवर्णीयौ स्तः। == उसके दोनों होंठ लाल हैं।

किमर्थम् ? == क्यों ?

सः ताम्बूलं खादति। == वह पान खाता है।

तस्य ताम्बूले तमाखू न भवति। == उसके पान में तम्बाकू नहीं होती है।

( ताम्रचूडः न भवति। == तम्बाकू नहीं होती है। )

सः ताम्बूले चूर्णकं , कत्थां च लिम्पति। == वह पान पर चूना और कत्था लीपता है।

पुगीफलम् एलां च स्थापयति। == सुपारी और इलायची डालता है।

यदाकदा सः लवंगम् अपि स्थापयति। == कभी कभी लौंग भी डालता है।

( देवकुसुमम् == लौंग )

भोजनान्तरं सः एकं ताम्बूलं खादति। == भोजन के बाद वह एक पान खाता है।

सः कुत्रापि निष्ठीवनं न करोति। == वह कहीं भी थूकता नहीं है।

सः औषधरूपेण एव ताम्बूलं खादति। == वह औषधि के रूप में ही पान खाता है।

अद्य प्रातः संजाता एषा घटना == आज प्रातः ये घटना घटी

दारिका नामिका एका महिला मम गृहम् आगतवती == दारिका नाम की एक महिला मेरे घर आई

नाम परिवर्तनं कृत्वा लिखामि == नाम बदल कर लिख रहा हूँ

सा रोदिति स्म == वह रो रही थी

सा उक्तवती ==वह बोली

मम पतिः मां ताडितवान् == मेरे पति ने मुझे मारा

अहं प्रतिदिनं श्रमं करोमि == मैं रोज मेहनत करती हूँ

मम पुत्रस्य शिक्षार्थं धनं संचयामि == मेरे पुत्र की शिक्षा के लिए धन जोड़ती हूँ

अद्य मम पतिः तद् धनं नीतवान == आज मेरा पति वो धन ले गया

बलात् नीतवान् == जोर जबरदस्ती से ले गया

तेन धनेन सः मद्यपानं करिष्यति == उस धन से वह मद्यपान करेगा

मम पुत्रस्य कृते पुस्तकं क्रयणीयम् अस्ति। == मेरे पुत्र के लिये पुस्तक खरीदनी है।

तस्यै मम भार्या धनं दत्तवती == उसे मेरी पत्नी ने धन दिया

मद्यपानं तु दूषणम् अस्ति == मद्यपान दूषण है।

सः श्रीकान्तः अस्ति , सा श्रीकला अस्ति

श्रीकला श्रीकान्तस्य भगिनी अस्ति

श्रीकान्तः श्रीकलाया: भ्राता अस्ति

श्रीकान्तः अष्टाध्यायीम् पठति

श्रीकला धातुपाठं पठति

द्वौ संस्कृत विद्वान्सौ ।

श्रीकान्तः विद्वान् अस्ति

श्रीकला विदुषी अस्ति

तौ द्वौ वेदपाठम् अपि कुरुतः

तौ द्वौ वेद मन्त्राणाम् अर्थम् अपि जानीतः

पत्नी – गृहे एकः मूषकः प्रविष्टः == पत्नी – घर में एक चूहा घुस गया है

पति: – तर्हि अहं किं करोमि ? == तो मैं क्या करूँ

पत्नी – अहं बहु चिन्तिता अस्मि == मैं बहुत चिन्तित हूँ

पति: – किमर्थम् ? == किसलिए ?

पत्नी – मूषकः मम शाटिका: एव खादति == चूहा केवल मेरी साड़ियाँ ही खाता है

पति: – एवं वा ? == ऐसा क्या ?

पत्नी – आम् == हाँ

पति: – मूषकः मम मित्रम् अस्ति । सः मम युतकं न खादति == चूहा मेरा मित्र है । मेरी शर्ट नहीं खाता

पत्नी – परिहासं मा करोतु == मजाक मत करिए

पत्नी – किमपि करोतु == कुछ करिये

( पति: उच्चै: वदति == पति जोर से बोलता है )

पति: – ओ मूषक ! रे मूषक ! पश्य , यथा अहं बहिः गच्छामि == ओ चूहे , ओ चूहे । देखो , जैसे मैं बाहर जा रहा हूँ

पति: – तथैव त्वमपि गृहात् बहिः गच्छ । == वैसे ही तुम भी घर से बाहर चले जाओ ।

पतिः – अन्यथा एषा त्वां ताड़यिष्यति == नहीं तो ये तुम्हें मारेगी

पतिः गृहात् बहिः अगच्छत् == पति घर से बहार चला गया ।

न जानामि मूषकस्य किं जातम् == नहीं मालूम कि चूहे का क्या हुआ

शोभा – विभे , चल आवां द्वौ वित्तकोषं चलावः । == विभा हम दोनों बैंक चलते हैं

विभा – वित्तकोषम् ? किमर्थम् ? == बैंक ? किसलिये ?

शोभा – तत्र आवयोः लेखां उद्घाटयावः । == वहाँ हम दोनों का अकाउंट खुलवाते हैं

शोभा विभा च वित्तकोषं गच्छतः ।

शोभा और विभा बैंक जाती हैं

ते द्वे प्रपत्रम पूरयतः । == वो दोनों फॉर्म भरती हैं

शोभा – अत्र हस्ताक्षरं करणीयम् अस्ति । == यहाँ हस्ताक्षर करने हैं

विभा – आम् , तर्हि कुरु , अहमपि करोमि । == हाँ , तो करो , मैं भी करती हूँ ।

शोभा – हस्ताक्षरं तु देवनागर्याम् एव करणीयम् । == हस्ताक्षर तो देवनागरी में ही करने चाहिये ।

विभा – सत्यम् , अहमपि तथैव करोमि । == सच है , मैं भी वैसा ही करती हूँ ।

ते द्वे देवनागर्याम् एव हस्ताक्षरं कुरुतः । == वो दोनों देवनागरी में ही हस्ताक्षर करती हैं

सः स्वचित्रं स्वीकरोति। == वह सेल्फी ले रहा है।

चित्रं सम्यक् न आगतम् । == चित्र सही नहीं आया ।

सः पुनः आत्मचित्रं स्वीकरोति। == वह फिर से सेल्फी लेता है।

सः आत्मचित्रं पश्यति। == वह अपनी सेल्फी देखता है।

सः केशसंधानं करोति। == वह बाल बनाता है ।

पुनः स्वचित्रं स्वीकरोति। == फिर से सेल्फी लेता है।

सः स्वं चित्रं पश्यति। == वह अपना चित्र देखता है।

ओह …. इतः चित्रं सम्यक् न आगच्छति। == यहाँ से चित्र सही नहीं आता है।

ततः स्वीकरोमि। == वहाँ से लेता हूँ।

न … न .. अत्र प्रकाशः नास्ति। == नहीं … यहाँ उजाला नहीं है।

आम् … अत्र स्थानं सम्यक् अस्ति। == हाँ … यहाँ जगह सही है।

इतः स्वीकरोमि। == यहाँ से लेता हूँ।

उत्तमं चित्रम् आगतम्। == बढ़िया चित्र आया

विशाखा – त्वं गृन्जनकं कर्तय == तुम गाजर काटो

विशाखा – अहं रक्तफलं कर्तयामि == मैं टमाटर काटती हूँ ।

सुकृतिः – बाढम == ठीक है ।

सुकृतिः – गृहे त्रपुषम् अपि अस्ति == घर में खीरा भी है

विशाखा – त्रपुषं तव भ्राता खादिष्यति == खीरा तुम्हारे भाई खाएँगे ।

सुकृतिः – अद्य भ्राता मूलिकाम् अपि खादिष्यति == आज भैया मूली भी खाएँगे

सुकृतिः – अद्य वयं पक्वान्नं न खादामः == आज हम पका खाना नहीं खाते हैं

विशाखा – आम् , अद्य केवलं फलानि शाकानि च खादामः == हाँ , आज केवल फल और सब्जी खाएँगे

विशाखा – अधुना शाकानि खादामः == अभी सब्जियाँ खाते हैं

सुकृतिः – अनन्तरं फलानि == बाद में फल

विशाखा – तव भ्रात्रे दाड़िम्बं रोचते == तुम्हारे भाई को अनार पसंद है

सुकृतिः – तर्हि आवां सेवफलं खादिष्यावः == तो फिर हम दोनों सेव खाएँगे

सुदर्शनः – अम्ब ! अद्य अहं श्रीकृष्णस्य अभिनयं करिष्यामि। == माँ , आज मैं श्रीकृष्ण का अभिनय करूँगा।

श्रीकृष्णरूपं धारयित्वा विद्यालयं गमिष्यामि। == श्रीकृष्ण का रूप धारण करके विद्यालय जाऊँगा।

माता – श्रीकृष्णः संस्कृतभाषायां वदति स्म। == श्रीकृष्ण जी संस्कृत में बोलते थे।

सुदर्शनः – अहमपि वदिष्यामि। == मैं भी बोलूँगा।

माता – एवं वा ? == ऐसा क्या ?

कथं वदिष्यति ? == कैसे बोलोगे ?

सुदर्शनः – मम नाम श्रीकृष्णः ।

अहं योगं करोमि।

अहं ध्यानं करोमि।

अहं यज्ञं करोमि।

अहं वेणुं वादयामि।

अहं वेदान् पठामि।

अहं सुदर्शनचक्रधारी अस्मि।

अहं गोपालनं करोमि।

अहं नारीणां रक्षां करोमि।

अहम् अन्यायं न इच्छामि।

माता – बहु शोभनं मम श्रीकृष्णः

शान् धातु – अर्थ – तेज करना

सः / सा अङ्कनीं शीशांसति। == वह पेंसिल तीखी कर रहा / रही है।

छुरिकां शीशांसितुं सः आपणं गच्छति। == छुरी तेज कराने वह बाजार जाता है।

पूर्वं अङ्कनीं शीशांसतु अनन्तरं लिखतु। == पहले पेंसिल तीखी करिये फिर लिखिये।

सा अङ्कन्याः अग्रं शीशांसिष्यति। == वह पेंसिल की नोक तीखी करेगी

अङ्कनीं शीशांसित्वा सः / सा सुन्दरं चित्रं निर्माति। == पेंसिल छील कर वह सुंदर चित्र बनाता / बनाती है।

कति वारं अङ्कनीं शीशांसति। == कितनी बार पेंसिल तीखी करते हो।

शीशांसितया अङ्कन्या एव सः लिखति। == तीखी हुई पेंसिल से ही वह लिखता है।

वीरः खड्गं शीशांसति। == वीर तलवार तेज करता है।

शीशांसितेन खड्गेन सः शत्रून् मारयति == तेज तलवार से वह शत्रुओं को मारता है।

वीराणां पार्श्वे शीशांसितः खड्गः भवति। == वीरों के पास तेज तलवार होती है।

अधुना बृहदापणानि वर्धन्ते। == अब बड़े मॉल बढ़ रहे हैं।

लघुआपणेषु अपि तानि एव वस्तूनि लभ्यन्ते। == छोटी दूकानों में भी वही वस्तुएँ मिलती हैं।

बृहदापणेषु अपि तानि एव लभ्यन्ते। == बड़े मॉल में भी वही वस्तुएँ मिलती हैं।

बृहदापणे चाकचक्यम् अधिकं भवति। == बड़े मॉल में चकाचौंध अधिक होती है।

एकस्मिन्नेव परिसरे सर्वाणि वस्तूनि भवन्ति। == एक ही परिसर में सभी वस्तुएँ होती हैं।

बृहद्आपणम् एकवारं प्रविशामः चेत् सर्वविधानि वस्तूनि क्रेतुं शक्नुमः। == बड़े मॉल में एक बार प्रवेश करते हैं तो सभी प्रकार की वस्तुएँ खरीद सकते हैं।

खाद्यवस्तूनि , सौन्दर्यप्रसाधनस्य वस्तूनि , स्वच्छतायाः वस्तूनि इत्यादीनि क्रेतुं शक्नुमः। == खाने की चीजें , सौन्दर्यप्रसाधन , स्वच्छता की वस्तुएँ खरीद सकते हैं।

तथापि अहं बृहदापणाद् किमपि न क्रीणामि। == फिर भी मैं बड़े मॉल से कुछ नहीं खरीदता हूँ।

यतोहि लघु आपणिकः मम पुरातनं मित्रम् अस्ति। == क्योंकि छोटा दुकानदार मेरा पुराना मित्र है।

तस्य व्यापारः वर्धते चेत् अहं सुखम् अनुभवामि। == उसका व्यापार बढ़ता है तो मुझे सुख मिलता है।

लघु आपणात् वस्तूनि क्रीणन्तु। == छोटी दूकान से वस्तुएँ खरीदें।

संवाददातारः अनेके सन्ति। == संवाददाता अनेक हैं।

तेषु केचन समाचारउद्घोषकाः अपि सन्ति। == उनमें से कुछ समाचार उद्घोषक भी हैं।

भारते पूर्वं दूरदर्शनमाध्यमेन वार्ताः प्रसार्यन्ते स्म। == भारत में पहले दूरदर्शन के माध्यम से समाचार प्रसारित होते थे।

समाचारं पठितुं काश्चन महिलाः अपि आगच्छन्ति। == समाचार पढ़ने के लिये कुछ महिलाएँ भी आती हैं।

तासु महिलासु एकं सुप्रसिद्धं नाम अस्ति “नीलम शर्मा” == उन महिलाओं में से एक सुप्रसिद्ध नाम है नीलम शर्मा

नीलम भगिनी समाचारउद्घोषिका आसीत्। == नीलम बहन समाचार उद्घोषिका थीं।

सा बहु प्रेम्णा शान्तभावेन च समाचारं पठति स्म। == वह बहुत प्रेम से शान्तभाव से समाचार पढ़ती थी।

विविधेषु विषयेषु सा परिचर्चाम् आयोजयति स्म। == विविध विषयों पर वह परिचर्चा आयोजित करती थी।

एतस्मिन् वर्षे सा “नारी शक्ति पुरस्कारेण सम्मानिता जाता। == इस वर्ष वे नारी शक्ति पुरस्कार से सम्मानित की गई थीं।

ह्यः सा प्रतिभाशालिनी नीलम दिवंगता जाता। == कल वह प्रतिभाशालिनी नीलम दिवंगत हो गई।

दिवङ्गतस्य आत्मनः शान्त्यर्थं वयं प्रार्थयामहे। == दिवंगत आत्मा की शांति के लिये हम प्रार्थना करते हैं।

सः संवादं कर्तुम् इच्छति। == वह संवाद करना चाहता है।

कोsपि नास्ति तस्य पार्श्वे। == उसके पास कोई भी नहीं है।

तस्य पुरतः कोsपि नास्ति। == उसके आगे कोई भी नहीं है।

तस्य पृष्ठतः कोsपि नास्ति। == उसके पीछे कोई भी नहीं है।

तस्य वामतः कोsपि नास्ति। == उसके बाएँ कोई भी नहीं है।

तस्य दक्षिणतः कोsपि नास्ति। == उसके दाहिने कोई भी नहीं है।

सः उद्यानं गच्छति। == वह बगीचे जाता है।

तत्र केचन वृद्धाः आसन्। == वहाँ कुछ वृद्ध थे।

सः वृद्धैः सह संवादं करोति। == वह वृद्धों के साथ बात करता है।

तेषां जीवनस्य अनुभवं श्रृणोति। == उनके जीवन के अनुभव सुनता है।

वृद्धाः प्रसन्नाः भवन्ति। == वृद्ध प्रसन्न होते हैं।

मम भगिनी मम हस्ते रक्षासूत्रं बद्धवती। == मेरी बहन ने मेरे हाथ में राखी बाँधी।

मम भाले तिलकं कृतवती == मेरे माथे पर तिलक किया।

मम मुखे मिष्ठान्नं स्थापितवती। == मेरे मुँह में मिठाई रखी।

अहं मम भगिन्याः चरणस्पर्शं कृतवान्। == मैंने मेरी बहन के चरण छुए।

अहं तस्यै किमपि ददन् आसम् … == मैं उसे कुछ दे रहा था ….

…तदानीं सा उक्तवती। == …तब वह बोली

“अद्य संस्कृतदिनम् अस्ति।” == आज संस्कृतदिन है।

“मह्यम् एकं संस्कृतपुस्तकं देहि।” == मुझे एक संस्कृत पुस्तक दो।

तव भागिनेयः संस्कृतं पठिष्यति। == तुम्हारा भांजा संस्कृत पढ़ेगा।

अहं भगिन्यै दश संस्कृतपुस्तकानि दत्तवान्। == मैंने बहन को दस संस्कृत पुस्तकें दीं।

भगिनी सायंकाल पर्यन्तं सर्वाणि पुस्तकानि पठितवती। == बहन ने शाम तक सारी पुस्तकें पढ़ लीं।

तन्मयः प्रातः शीघ्रम् उत्थितवान्। == तन्मय प्रातः जल्दी उठा।

कुहू अपि शीघ्रम् उत्थितवती। == कुहू भी जल्दी उठी।

स्नानान्तरं द्वौ यज्ञं कृतवन्तौ। == स्नान के बाद दोनों ने यज्ञ किया।

द्वौ यज्ञोपवीतं परिवर्तितवन्तौ। == दोनों ने जनेऊ बदला।

कुहू तन्मयस्य हस्ते रक्षासूत्रं बद्धवती। == कुहू ने तन्मय के हाथ में राखी बाँधी।

तन्मयः कुह्वै एकं पुस्तकम् एकां लेखनीं च दत्तवान्। == तन्मय ने कुहू को एक पुस्तक और एक पेन दी।

द्वौ भ्राताभगिन्यौ गृहस्य आङ्गणे ध्वजारोहणं कृतवन्तौ। == दोनों भाई बहन ने घर के आँगन में ध्वजारोहण किया।

तन्मयः शङ्खध्वनिं कृतवान्। == तन्मय ने शङ्खध्वनि की।

कुहू वीणां वादयति। == कुहू वीणा बजाती है।

द्वौ ध्वजगीतं गायतः। == दोनों ध्वजगीत गाते हैं।

“जयति त्रिरङ्गध्वज व्योमविहारी

विश्वविजय प्रतिमा मनोहारी”

कुहू – “तन्मय भ्रातः ! अद्य संस्कृतदिनम् अपि अस्ति।” == कुहू – तन्मय भैया ! आज संस्कृत दिन भी है।

तन्मयः – आम् अद्य तु श्रावणीपूर्णिमा अस्ति , स्वाधीनतादिनम् अपि अस्ति , संस्कृतदिनम् अपि अस्ति। == हाँ आज तो श्रावणी पूर्णिमा है , स्वाधीनता दिन भी है , संस्कृतदिन भी है।

आगच्छ आवां द्वौ संस्कृतगीतं गायाव। == आओ हम दोनों संस्कृत गीत गाएँ।

“संस्कृतेन सम्भाषणं कुरु …

जीवनस्य परिवर्तनं कुरु …

यत्र यत्र गच्छसि , पश्य तत्र संस्कृतम्

संस्कृतेन सम्भाषणं कुरु …”

अद्य सेंट झेवियर्स विद्यालये संस्कृतदिनम् आचरिष्यते। == आज सेंट झेवियर्स स्कूल में संस्कृत दिन मनाया जाएगा।

आदि नामकः छात्रः संस्कृतकार्यक्रमस्य संचालनं करिष्यति। == आदि नाम का छात्र संस्कृत कार्यक्रम का संचालन करेगा।

आदि सम्पूर्णं संचालनं संस्कृतभाषायां करिष्यति। == आदि सारा संचालन संस्कृत में करेगा।

क्रिस्टा भगिनी दीपं प्रज्ज्वालयिष्यति। == क्रिस्टा बहन दीप प्रज्ज्वलित करेगी।

सप्तमकक्षायाः छात्राः वन्दनां गास्यन्ति। == सातवीं कक्षा के छात्र वन्दना गाएँगे।

योगेशः गीतायाः दश श्लोकान् अर्थसहितं पठिष्यति। == योगेश गीता के दस श्लोक अर्थ सहित पढ़ेगा।

हार्दिका भगिनी संस्कृतस्य महत्वं श्रावयिष्यति। == हार्दिका बहन संस्कृत का महत्व सुनाएगी।

नवम कक्षायाः छात्राः अभिनयेन सह संस्कृतगीतं गास्यन्ति। == नौंवी कक्षा के छात्र अभिनय के साथ संस्कृत गीत गाएँगे।

रूपाली भगिनी सर्वेषां धन्यवादं मंस्यते। == रूपाली बहन सबका धन्यवाद मानेगी।

समापने आदि “भारतं भारतं भवतु भारतम्” इति गीतं गास्यति / गापयिष्यति। == समापन में आदि “भारतं भारतं भवतु भारतम्” ये गीत गाएगा / गवाएगा।

वर्षा अभवत्। == बरसात हो गई।

कियत् अभवत् ? == कितनी हुई ?

अत्र अधिका वर्षा न अभवत्। == यहाँ अधिक वर्षा नहीं हुई ।

अन्यत्र बहु अधिका वर्षा अभवत्। == अन्यत्र बहुत अधिक वर्षा हुई ।

तड़ागेषु जलं न आगतम्। == तालाब में पानी नहीं आया।

केवलं मृत्तिका आर्द्रा अभवत्। == केवल मिट्टी गीली हुई है।

तृणानि अजायन्त। == घास उग गई है।

धेनुः चरति। == गाय चर रही है।

धेनवः चरन्ति। == गौएँ चर रही हैं। ।

अद्य कदाचित् पुनः वर्षा भवेत्। == आज शायद पुनः वर्षा होगी।

मध्याह्ने भोजनं पक्तम्। == दोपहर में भोजन बनाया।

आलूकानि क्वथितानि। == आलू उबाले ।

आलूकानां त्वक् निष्कासितवान्। == आलुओं के छिलके निकाले।

अनन्तरम् आलूकान् प्रणुदितवान्। == बाद में आलुओं को मसला ।

मरीचिकां कर्तितवान्। == मिर्ची काटी।

पलांडु कर्तितवान्। == प्याज काटी।

सर्वम् आलूकैः सह मेलितवान्। == सब कुछ आलू के साथ मिलाया।

चणकचूर्णम् आर्द्रं कृत्वा विलयनं कृतवान् == बेसन को गीला करके घोला।

आलूपेषे चणकचूर्णं परिवेष्टितवान्। == आलू की पेस्ट में बेसन लपेटा।

अनन्तरं तैले लाजितवान्। == बाद में तेल में तला।

यदा खादितवान् तदा ज्ञातं ….. == जब खाया तब पता चला ….

लवणं तु न स्थापितवान् अहम् == मैंने नमक तो नहीं डाला।

अहं शान्तभावेन सर्वं खादितवान्। == मैंने चुपचाप सब खा लिया ।

महेंद्रसिंह धोनिं सर्वे क्रिकेटक्रीडकरूपेण जानन्ति।

महेंद्रसिंह धोनी को सभी क्रिकेट खिलाड़ी के रूप में जानते हैं।

क्रिकेटक्षेत्रे सः कीर्तिमानं स्थापितवान् । == क्रिकेट क्षेत्र में उसने कीर्तिमान स्थापित किया है।

तस्यैव नेतृत्वे विश्वक्रिकेटस्पर्धायां विश्वपदकं लब्धम्। == उनके ही नेतृत्व में विश्व क्रिकेट स्पर्धा में वर्ल्ड कप पाया।

सः श्रेष्ठः क्रीड़कः अस्ति। == वो श्रेष्ठ खिलाड़ी है।

महेंद्रसिंह धोनी पद्मश्री , पद्म विभूषण पुरस्कारेण सम्मानितः जनः अस्ति। == महेंद्रसिंह धोनी पद्मश्री , पद्म विभूषण पुरस्कार से सम्मानित व्यक्ति है।

अधुना सः भारतीय-सेनायां मानद्पदे विराजितः अस्ति। == अभी वह भारतीय सेना के मानद् पद पर विराजमान है।

महेन्द्रसिंह धोनी पदानुरूपम् आचरति। == महेंद्रसिंह धोनि पद के अनुरूप आचरण करता है।

सः अधुना काश्मीरे सैन्यप्रशिक्षणं प्राप्नोति। == वह इस समय काश्मीर में सैन्य प्रशिक्षण पा रहा है।

स्वाधीनतादिवसे सः काश्मीरे ध्वजोत्तोलनं करिष्यति। == स्वाधीनता दिवस पर वह कश्मीर में ध्वजोत्तोलन करेंगे।

काश्मीरे सः जनानां हितार्थम् अपि कार्यं करोति। == वह काश्मीर में लोगों के हित में कार्य कर रहे हैं।

महेंद्रसिंह धोनी भारतस्य आदर्शनागरिकः अस्ति। == महेंद्रसिंह धोनी भारत का आदर्श नागरिक है।

कच्छ-विश्वविद्यालये अस्मि। == कच्छ विश्वविद्यालय में हूँ।

भुजनगरे अस्ति कच्छ-विश्वविद्यालयः। == भुजनगर में है कच्छ-विश्वविद्यालय।

विश्वविद्यालयस्य संस्कृतविभागेन संस्कृतसप्ताहस्य आयोजनं कृतम् अस्ति। == विश्विद्यालय के संस्कृत विभाग द्वारा संस्कृत सप्ताह का आयोजन किया गया है।

सर्वं संस्कृतभाषायाम् एव प्रस्तूयते। == सब कुछ संस्कृत भाषा में ही प्रस्तुत किया जा रहा है।

विश्वविद्यालये अधुना नाट्यागारः निर्माणाधीनः अस्ति। == विश्वविद्यालय में नाट्यागारः निर्माणाधीन है।

तथापि अत्र छात्राः विविधानि नृत्यानि कुर्वन्ति। == फिर भी छात्र विविध नृत्य कर रहे हैं।

संस्कृतकार्यकर्तारः अपि उत्साहेन कार्यरताः सन्ति। == संस्कृत कार्यकर्ता भी उत्साह से कार्यरत हैं।

नाट्यागारे कार्यक्रमः चलति ….. == नाट्यागार में कार्यक्रम चल रहा है ….

बहिः वर्षा भवति। == बाहर वर्षा हो रही है।

अधुनैव वर्षा आरब्धा। == अभी अभी वर्षा शुरू हुई है।

लोकयानचालकः यात्रीं पश्यति। == बस चालक यात्री को देखता है।

सः यात्रीं वदति। == वह यात्री से कहता है।

“ओह , भवतः भारः बहु अधिकः अस्ति।” == आपका भार बहुत अधिक है।

“भवान् बहु स्थूलः” == आप बहुत मोटे हैं

स्थूलः जनः – तर्हि किम् अभवत् ? == तो क्या हो गया ?

यानचालकः – भवतः कृते स्थानं नास्ति। == आपके लिये जगह नहीं है।

स्थूलः – तत्र पश्यतु , एकं स्थानम् अस्ति। == वहाँ देखो , एक जगह है।

यानचालकः – भ्रातः ! सः आसन्दः भग्नः अस्ति। == वो सीट टूटी हुई है।

स्थूलः – अहम् उत्थाय यात्रां करिष्यामि। == मैं खड़े होकर यात्रा करूँगा।

यानचालकः – द्वयोः जनयोः भाटकं देयं भविष्यति। == दो जनों का किराया देना होगा।

स्थूलः – दास्यामि। == दूँगा ।

सः स्थूलः जनः उत्थाय यात्रां करोति। == वह मोटा व्यक्ति खड़े होकर यात्रा करता है।

सुषमा स्वराजं सर्वे जानन्ति। == सुषमा स्वराज को सभी जानते हैं।

सा भारतस्य विदेशमंत्रिणी आसीत्। == वो भारत की विदेशमंत्री थीं।

अटल बिहारी वाजपेयी महोदयस्य मंत्रिमण्डले सा सूचना प्रसारणमंत्रिणी अपि आसीत्। == अटल बिहारी वाजपेयी जी के मंत्रिमंडल में वे सूचनाप्रसारण मंत्री थीं।

छात्रावस्थातः सा तेजस्विनी आसीत्। == छात्रावस्था से वो तेजस्वी थीं।

तस्याः ओजस्वी व्याख्यानं श्रुत्वा सर्वे मुग्धाः भवन्ति स्म। == उनके ओजस्वी व्याख्यान को सुनकर सभी मुग्ध हो जाते थे।

सा सतर्कं वदति स्म। == वो तर्क सहित बोलती थीं।

सुषमा स्वराजः निर्भीका महिला आसीत्। == सुषमा स्वराज जी निर्भीक महिला थीं।

सुषमास्वराजः संस्कृतानुरागिणी आसीत्। == सुषमा स्वराज जी संस्कृतानुरागिणी थीं।

कांचीमठे सा संस्कृतभाषायां व्याख्यानं दत्तवती। == कांचीमठ में उन्होंने संस्कृत में व्याख्यान दिया था।

बैंगकॉकनगरे विश्वसंस्कृतसम्मेलने अपि सा संस्कृतभाषायां व्याख्यानं दत्तवती। == बैंगकॉक नगर में विश्वसंस्कृतसम्मेलन में भी उन्होंने संस्कृत भाषा में व्याख्यान दिया था।

ह्यः सुषमा भगिनी दिवंगता जाता। == कल सुषमा बहन दिवंगत हो गईं।

तस्याः सुषमा सर्वदा अमरा एव विराजिष्यते। == उनकी सुषमा (कांति) सर्वदा अमर ही रहेगी।

वयं तस्याः आत्मनः शांत्यर्थं प्रार्थयामहे।

अद्य सर्वे राजतरंगिणी पुस्तकम् अवश्यमेव पठन्तु । == आज सभी राजतरंगिणी पुस्तक अवश्य पढ़ें।

राजतरंगिणी-पुस्तकं कल्हणेन लिखितम्। == राजतरंगिणी पुस्तक कल्हण द्वारा लिखी गई।

कल्हण-कविना काव्यशैल्यां ग्रन्थः लिखितः । == कल्हण कवि द्वारा काव्यशैली में ग्रन्थ लिखा गया।

राजतरङ्गिण्यां कश्मीरस्य इतिहासः उल्लिखितः अस्ति। == राजतरंगिणी में कश्मीर का इतिहास उल्लिखित है।

नवशतं वर्षेभ्यः पूर्वं लिखितं एतद् पुस्तकं काश्मीरस्य इतिहासं दर्शयति। == नौ सौ वर्ष पहले लिखी यह पुस्तक काश्मीर का इतिहास बताती है।

पञ्चसहस्र वर्षेभ्यः पूर्वं सहदेवः काश्मीरे राज्यस्य स्थापनाम् अकरोत्। == पाँच हजार वर्ष पहले सहदेव ने काश्मीर में राज्य की स्थापना की।

तदानीं वैदिकसंस्कृतिः सर्वत्र प्रवर्तमाना आसीत् । == तब वैदिक संस्कृति का सब जगह चलन था।

अनन्तरं तत्र बौद्ध संस्कृतिः प्रचलिता जाता। == बाद में वहाँ बौद्ध संस्कृति प्रचलित हुई।

काश्मीरस्य रमणीये भूभागे अनेके पण्डिताः निवसन्ति स्म। == काश्मीर के रमणीय भूभाग में अनेक पंडित रहते थे।

आततायीजनाः पण्डितान् पीड़ितवन्तः। == आततायी लोगों ने पंडितों को पीड़ित किया।

अधुना आततायीजनाः दण्डं प्राप्स्यन्ति। == अब आततायी लोग दण्ड पाएँगे।

अद्य रविवासरः अस्ति। == आज रविवार है।

महेशः सपरिवारम् आनन्दविहारार्थं गच्छति। == महेश परिवार सहित पिकनिक पर जाता है।

सर्वे प्रातः पञ्चवादने उत्थितवन्तः। == सब पाँच बजे उठ गए।

पादाभ्यां ते सर्वे एकं ग्रामं प्राप्तवन्तः। == पैदल चलकर वे सभी एक गाँव पहुँचे।

तत्र तड़ागस्य पार्श्वे एकं मन्दिरम् अस्ति। == वहाँ तालाब के किनारे एक मंदिर है।

मन्दिरस्य पार्श्वे एकः वटवृक्षः अस्ति। == मंदिर के पास एक वटवृक्ष है।

वृक्षस्य अधः ते एकं कटं प्रसारितवन्तः। == वृक्ष के नीचे उन्होंने एक चटाई बिछाई ।

ते सर्वे ध्यानं कृतवन्तः। == उन सब ने ध्यान किया।

अनन्तरं ते भजनानि गीतवन्तः। == उसके बाद उन्होंने भजन गाए।

भजनानाम् अनन्तरं ते ज्ञानक्रीड़ां क्रीड़ितवन्तः। == भजनों के बाद उन्होंने ज्ञानक्रीड़ा खेली।

अनन्तरं ते तड़ागस्य पार्श्वे एकं वृक्षं वपितवन्तः। == बाद में उन्होंने तालाब के किनारे एक वृक्ष उगाया।

अधुना ते वटवृक्षस्य अधः भोजनं कुर्वन्ति। == इस समय वे वटवृक्ष के नीचे भोजन कर रहे हैं।

पश्यतु तस्य पटगृहम् । == देखिये उसका टेण्ट घर

सः पटगृहे निवसति। == वह टेण्ट में रहता है।

सः परिवारेण सह पटगृहे निवसति। == वह परिवार के साथ टेण्ट में रहता है।

दिवसे सः गर्तं खनति। == दिन में वह गड्ढा खोदता है।

तस्य भार्या मृत्तिकां बहिः निष्कासयति। == उसकी पत्नी मिट्टी बाहर निकालती है।

सायंकाले द्वौ पटगृहम् आगच्छतः। == शाम को दोनों टेंट में आ जाते हैं।

बालकौ पटगृहे क्रीडतः। == दोनों बच्चे टेंट में खेल रहे हैं।

सः स्थालिकां वादयति। == वह थाली बजाता है।

एकं मधुरं गीतं गायति। == एक मधुर गाना गाता है।

बालकौ गीतं श्रुत्वा नृत्यतः। == दोनों बच्चे गाना सुनकर नाचते हैं

तस्य भार्या भोजनं पचति। == उसकी पत्नी खाना बनाती है।

सर्वे मिलित्वा भोजनं कुर्वन्ति। == सब मिलकर खाना खाते हैं।

माता – पूर्वं हस्तौ प्रक्षालय। == पहले दोनों हाथ धो।

पुत्रः – आं प्रक्षालयामि। == हाँ धोता हूँ ।

माता – सम्यक् प्रक्षालय। == सही से धो।

पुत्रः – अम्ब ! प्रक्षालितवान् अहम् == माँ , मैंने धो लिये।

माता – पश्य , भगिनी कथं सम्यक् हस्तौ प्रक्षालयति। == देखो , बहन कैसे अच्छे से दोनों हाथ धोती है।

तथैव त्वमपि प्रक्षालय। == वैसे ही तुम भी धो।

पुत्रः – पश्यतु अम्ब ! मम हस्तौ स्वच्छौ स्तः। == देखिये माँ , मेरे दोनों हाथ साफ हैं।

माता – त्वं श्वानम् अस्पृशत्। == तुमने कुत्ते को छुआ था।

पुत्रः – आम् == हाँ

माता – तव भगिनी अपि अस्पृशत् । == तुम्हारी दीदी ने भी छुआ था।

पुत्रः – आम् == हाँ

माता – तर्हि फेनकेन हस्तौ प्रक्षालय , अनन्तरं भोजनं कुरु। == तो फिर साबुन से हाथ धो , बाद में खाना खाओ।

सः पुस्तकानि क्रीणाति। == वह पुस्तकें खरीदता है।

सः कति पुस्तकानि क्रीणाति ? == वह कितनी पुस्तकें खरीदता है ?

सः त्रीणि पुस्तकानि क्रीणाति। == वह तीन पुस्तकें खरीदता है।

कस्य विषयस्य पुस्तकानि क्रीणाति ? == किस विषय की पुस्तकें खरीदता है ?

सः योगविषयस्य पुस्तकानि क्रीणाति। == वह योग विषय की पुस्तकें खरीदता है।

सः पुस्तकानि कुत्र नयति ? == वह पुस्तकें कहाँ ले जाता है ?

सः पुस्तकानि गृहे नयति। == वह पुस्तकें घर ले जाता है।

पुस्तकानां किं करोति ? == पुस्तकों का क्या करता है ?

सः पुस्तकानि पठति। == वह पुस्तकें पढ़ता है।

सः कदा पुस्तकानि पठति ? == वह कब पुस्तकें पढ़ता है ?

सः प्रातः पुस्तकानि पठति। == वह सुबह पुस्तकें पढ़ता है ।

यथा पुस्तके पठति तथैव योगं करोति। == जैसा पुस्तक में पढ़ता है वैसा ही योग करता है।

अद्य एकं प्रश्नं पृच्छामि == आज एक प्रश्न पूछता हूँ ।

भवान् / भवती संस्कृत-संभाषणस्य अभ्यासं करोति खलु ? == आप संस्कृत वार्तालाप का अभ्यास करते / करती हैं क्या ?

भवान् / भवती न करोति !!! == आप नहीं करते / करती हैं !!!

भवन्तः / भवत्यः न कुर्वन्ति !!! == आप सभी नहीं करते / करती हैं !!!

किमर्थं न कुर्वन्ति ? == क्यों नहीं करते हैं ?

संस्कृत-संभाषणं न रोचते वा ? == संस्कृत में वार्तालाप पसंद नहीं है क्या ?

समयः नास्ति ? == समय नहीं है ?

मित्राणि न वदन्ति !!! == मित्र नहीं बोलते हैं !!!

का अपि परिस्थितिः भवेत् == कोई भी परिस्थिति हो

संस्कृत-संभाषणं मा त्यजतु == संस्कृत में बातचीत मत छोड़िये ।

अद्य कारगिल-विजयदिनम् अस्ति। == आज कारगिल विजय दिन है।

विंशतिः वर्षेभ्यः पूर्वं अद्यैव कारगिलयुद्धे वयं विजयं प्राप्तवन्तः। == बीस वर्ष पहले आज ही कारगिल युद्ध में हमने विजय पाई थी।

कारगिलयुद्धं वयं जितवन्तः। == कारगिल युद्ध हमने जीता था।

पाकिस्थानस्य सैनिकाः बलात् भारतं प्रविष्टाः आसन्। == पाकिस्तान के सैनिक जबरदस्ती भारत में घुस आए थे।

पाकिस्थानस्य सैनिकाः कारगिल-पर्वतक्षेत्रम् अधिगृहीतवन्तः। == पाकिस्तान के सैनिकों ने कारगिल पर्वत विस्तार पर कब्जा कर लिया था।

अस्माकं वीरसैनिकाः समराङ्गणे युद्धं कृतवन्तः। == हमारे वीर सैनिकों ने समरांगण में युद्ध किया

सर्वे सैनिकाः शत्रून् पलाययितुं संघर्षं कृतवन्तः। == सभी सैनिकों ने शत्रुओं को भगाने के लिये संघर्ष किया।

पर्वतीये क्षेत्रे युद्धं बहु दुष्करं भवति। == पर्वतीय क्षेत्र में युद्ध बहुत कठिन होता है।

कष्टं वोढ्वा ते कारगिलपर्वतम् आरोहितवन्तः। == कष्ट सहन करके वे कारगिल पहाड़ी पर चढ़े।

अधस्तात् , उपरिष्टात् च ते प्रहारं कृतवन्तः । == नीचे और ऊपर से उन्होंने प्रहार किया।

अंततोगत्वा अस्माकं वीरसैनिकाः विजयिनः अभवन्। == अंततोगत्वा हमारे वीर सैनिकः विजयी हुए।

वयं सर्वे हुतात्मनेभ्यः सैनिकेभ्यः श्रद्धाञ्जलिं दद्मः। == हम सभी शहीद सैनिकों को श्रद्धांजलि देते हैं।

सर्वेभ्यः कारगिलविजयदिनस्य शुभकामनाः ।

सर्वं कार्यं स्वयमेव करोतु। == सब काम अपने आप करिये।

स्वयमेव जलं पूरयतु। == अपने आप पानी भरिये।

स्वयमेव दुग्धम् ऊष्णं करोतु। == अपने आप दूध गरम करिये।

स्वयमेव वस्त्राणि प्रक्षालयतु। == अपने आप वस्त्र धोईये।

स्वयमेव यानं चालयतु। == अपने आप वाहन चलाईये।

स्वयमेव काशीं गच्छतु। == अपने आप काशी जाईये।

स्वयमेव दानं ददातु। == अपने आप दान दीजिये।

स्वयमेव वाक्यं लिखतु। == अपने आप वाक्य लिखिये।

स्वयमेव काव्यं रचयतु। == अपने आप कविता रचिये।

स्वयमेव धनम् अर्जयतु। == अपने आप धन कमाईऐ।

सर्वे चिन्तयन्ति == सब सोचते हैं।

सर्वे चिन्तां कुर्वन्ति। == सब चिंता करते हैं।

वर्षा न भविष्यति चेत् बहु कष्टं वर्धिष्यते। == वर्षा नहीं होगी तो बहुत कष्ट बढ़ जाएगा।

सर्वे तड़ागाः शुष्काः भविष्यन्ति। == सभी तालाब सूख जाएँगे।

कृषकाः जलं न प्राप्स्यन्ति। == किसान पानी नहीं पाएँगे।

पशवः जलं विना न जीविष्यन्ति। == पशु जल के बिना नहीं जियेंगे।

कृषिक्षेत्रे सस्यं न भविष्यति। == खेत में फसल नहीं होगी।

सर्वे “त्राहिमां त्राहिमाम्” इति वदिष्यन्ति। == सभी “त्राहिमां त्राहिमाम्” बोलेंगे।

आँग्लशासने कोsपि भारतीयः सफलः उद्योगपतिः भवितुं न शक्नोति स्म। == अंग्रेजों के शासन में कोई भी भारतीय सफल उद्योगपति नहीं बन सकता था।

बहु संघर्षः करणीयः भवति स्म। == बहुत संघर्ष करना पड़ता था।

तातापरिवारः बहु संघर्षं कृतवान्। == टाटा परिवार ने बहुत संघर्ष किया।

सर दोराबजी टाटा तेषु एकः आसीत्। == सर दोराबजी टाटा उनमें से एक थे।

शतेभ्यः वर्षेभ्यः पूर्वं दोराबजी टाटा एकस्य बीमानिकायस्य स्थापनां कृतवान्। == सौ साल पहले दोराबजी टाटा ने एक बीमा कंपनी की स्थापना की थी।

संकायस्य नाम अस्ति – दि न्यू इण्डिया एश्योरन्स कंपनी। == कंपनी का नाम है – दि न्यू इण्डिया एश्योरन्स कंपनी।

अद्य संकायस्य शततमं जयन्ति दिनम् अस्ति। == आज कंपनी का सौवाँ जयंति दिन है।

सर्वेभ्यः बीमासेवां प्रददाति। == सबको बीमा से प्रदान करती है।

ये के अपि यानं क्रीणन्ति ते – दि न्यू इण्डिया एश्योरन्स कंपनी द्वारा बीमा सेवां प्राप्नुवन्ति। == जो कोई भी वाहन खरीदता है वह – दि न्यू इण्डिया एश्योरन्स कंपनी से बीमा सेवा लेता है

सा नृत्यगुरुः अस्ति। == वह नृत्य गुरु है।

नृत्यशालायाः संचालनं करोति। == नृत्यशाला का संचालन करती है।

तस्याः शालायां षोडश बालिकाः नृत्याभ्यासं कुर्वन्ति। == उसकी शाला में सोलह बालिकाएँ नृत्याभ्यास करती हैं।

नृत्यशिक्षिका एकं सुमधुरं गीतं गायति। == नृत्यशिक्षिका एक सुमधुरं गीत गाती है।

गीतस्य सङ्गीतस्य च अनुगुणं बालिकाः नृत्यन्ति। == बालिकाएँ गीत और संगीत के अनुसार नृत्य करती हैं

मध्ये मध्ये नृत्यशिक्षिका विरमति। == बीच बीच में नृत्यशिक्षिका रुकती है।

सर्वाभ्यः बालिकेभ्यः सूचनाः ददाति। == सभी बच्चियों को सूचनाएँ देती है।

सा वदति – युष्माकं द्वौ चरणौ संगीतानुसारं स्थापयध्वम्। == वह कहती है – तुम सबके दोनों चरण संगीत के अनुसार रखो।

सा पुनः गीतं सङ्गीतं च आरभते। == वह पुनः गीत और संगीत शुरू करती है।

बालिकाः पुनः नृत्यन्ति। == बालिकाएँ पुनः नृत्य करती हैं।

बालिकाः कटितः वक्राः भवन्ति। == बालिकाएँ कमर से टेढ़ी होती हैं।

अग्रे नमन्ति। == आगे झुकती हैं।

ग्रीवां दोलयन्ति। == गला हिलाती हैं।

तस्य मुखम् अशुष्यत्। == उसका मुँह सूख गया है।

मुखे आर्द्रता नास्ति। == मुख में गीलापन नहीं है।

चिकित्सकः तस्मै प्रतिजैविकम् औषधं दत्तवान्। == चिकित्सक ने उसे एंटीबायोटिक दवाई दी है।

सः वारं वारं जलं याचते। == वह बार पानी माँगता है।

तस्य माता तस्मै जलं ददाति। == उसकी माँ उसे पानी देती है।

सः वदति – “अम्ब ! मुखं बहु शुष्कम् अभवत्” == वह कहता है – “माँ मुँह बहुत सूख गया है”

माता – “शनैः शनैः जलं पिब वत्स !” == धीरे धीरे पानी पीओ बेटा !

पुत्रः – “किमपि न सुमनस्यते ।” == कुछ अच्छा नहीं लग रहा है।

माता – तव कृते मधु आनयामि। == तुम्हारे लिये शहद लाती हूँ।

त्वं लीढि == तुम चाटो

मुखं रसमयं भविष्यति। == मुँह रसदार हो जाएगा।

सा स्मरति।

सा नित्यं स्मरति।

सा सर्वदा स्मरति।

सा तं स्मरति।

सा तं सर्वत्र स्मरति।

सा तं प्रातः स्मरति।

सा तं सायं स्मरति।

सा तं भोजन समये स्मरति।

सा तस्य स्मरणं विना भोजनं न करोति।

सा तस्य स्मरणं विना किमपि न करोति।

सा ईश्वरभक्ता अस्ति।

अद्य पुनः हिमादासम् अभिवादये अहम्। == आज मैं पुनः हिमा दास को अभिवादन करता हूँ।

चेकगणराज्ये धावनस्पर्धा चलन् अस्ति। == चेक गणराज्य में दौड़ स्पर्धा चल रही है।

हिमादासः ह्यः चतुर्थं स्वर्णपदकं विजितवती। == हिमदास ने कल चौथा स्वर्णपदक जीता।

प्रायः वयं सर्वे क्रिकेटविषये एव चर्चां कुर्मः। == प्रायः हम क्रिकेट के बारे में ही बात करते हैं।

भारतीयानां क्रीड़ानां विषये न वदामः। == भारतीय खेलों के बारे में बात नहीं करते हैं।

अपरं च धनिकानाम् एव यशोगानं क्रियते। == दूसरा धनिकों का ही यशोगान किया जाता है।

हिमादासः निर्धनपरिवारस्य पुत्री अस्ति। == हिमदास निर्धन परिवार की पुत्री है

अधुना आसामराज्ये जनाः जलप्लावनेन ग्रसिताः सन्ति। == इस समय आसाम राज्य में लोग बाढ़ से ग्रसित हैं।

हिमादासः सम्पूर्णम् अर्जितं धनं लोकहिताय समर्पितवती। == हिमदास ने पूरा कमाया हुआ धन लोकहित में समर्पित कर दिया।

विदेशीयाः धाविकाः अपि तया पराजिताः।

विदेशी धाविकाएँ भी उससे पराजित हो गईं।

वयं सर्वे हिमदासम् अभिवादयामहे। == हम सभी हिमदास का अभिवादन करते हैं।

आचार्यः देवव्रतः गुजरातस्य नूतनः राज्यपालः नियुक्तः जातः। == आचार्य देवव्रत जी गुजरात के नए राज्यपाल नियुक्त हुए।

श्रीमन्तः देवव्रतः महाभागाः कुरुक्षेत्रविद्यालयस्य आचार्याः आसन्। == श्रीमान देवव्रत जी कुरुक्षेत्र विद्यालय के आचार्य थे।

पञ्चत्रिंशत वर्षाणि पर्यन्तं ते तत्र आचार्यपदे आसीनाः आसन्। == पैंतीस वर्ष तक वे वहाँ आचार्य पद पर आसीन थे।

ते वेदानाम् अध्ययनं कृतवन्तः। == उन्होंने वेदों का अध्ययन किया है।

पञ्चवर्षेभ्यः पूर्वं ते हिमाचलप्रदेशस्य राज्यपालः नियुक्तः जातः। == पाँच वर्ष पहले वे हिमाचलप्रदेश के राज्यपाल नियुक्त हुए।

आचार्यमहाभागाः संस्कृतं जानन्ति। == आचार्य जी संस्कृत जानते हैं।

हिमाचलस्य राजभवने ते प्रतिदिनं यज्ञं कुर्वन्ति स्म। == हिमाचलप्रदेश के राजभवन में वे प्रतिदिन यज्ञ करते थे।

अधुना गुजरातस्य राजभवने ते यज्ञं करिष्यन्ति। == अब गुजरात के राजभवन में वे यज्ञ करेंगे।

आचार्यमहोदयाः अध्ययनशीलाः सन्ति। == आचार्य महोदय अध्ययनशील हैं।

तेषां सात्विकः स्वभावः सर्वेभ्यः रोचते। == उनका सात्विक स्वभाव सबको पसंद आता है।

वयं सर्वे आचार्यदेवव्रत-महाभागानां गुजराते स्वागतं कुर्मः। == हम सभी आचार्य देवव्रत जी का गुजरात में स्वागत करते हैं।

विद्यावान् सर्वदा सुखी भवति। == विद्यावान हमेशा सुखी रहता है।

विद्यावान् कुतः विद्यां प्राप्नोति ? == विद्यावान कहाँ से विद्या पाता है ?

विद्यावान् गुरोः विद्यां प्राप्नोति। == विद्यावान गुरु से विद्या पाता है।

माता सर्वेषां सर्वप्रथमा गुरुः भवति। == माँ सबकी सर्वप्रथम गुरु होती है।

पिता अपि संस्कारान् , विचारान् च ददाति। == पिता भी संस्कार और विचार देता है।

गुरुः ज्ञानं ददाति , प्रेरयति च। == गुरु ज्ञान देता है और प्रेरित करता है।

विद्यया सर्वेषां जीवनं उन्नतं भवति। == विद्या से सभी का जीवन उन्नत होता है।

विद्यावान् सर्वत्र आदरं लभते। == विद्यावान सब जगह आदर पाता है।

विद्या गुरूणां गुरुः == विद्या गुरुओं की भी गुरु है।

गुरूणां सर्वदा आदरः करणीयः। == गुरुओं का सदा आदर करना चाहिये।

सर्वेभ्यः गुरुभ्यः नमः।

विद्यावान् सर्वदा सुखी भवति। == विद्यावान हमेशा सुखी रहता है।

विद्यावान् कुतः विद्यां प्राप्नोति ? == विद्यावान कहाँ से विद्या पाता है ?

विद्यावान् गुरोः विद्यां प्राप्नोति। == विद्यावान गुरु से विद्या पाता है।

माता सर्वेषां सर्वप्रथमा गुरुः भवति। == माँ सबकी सर्वप्रथम गुरु होती है।

पिता अपि संस्कारान् , विचारान् च ददाति। == पिता भी संस्कार और विचार देता है।

गुरुः ज्ञानं ददाति , प्रेरयति च। == गुरु ज्ञान देता है और प्रेरित करता है।

विद्यया सर्वेषां जीवनं उन्नतं भवति। == विद्या से सभी का जीवन उन्नत होता है।

विद्यावान् सर्वत्र आदरं लभते। == विद्यावान सब जगह आदर पाता है।

विद्या गुरूणां गुरुः == विद्या गुरुओं की भी गुरु है।

गुरूणां सर्वदा आदरः करणीयः। == गुरुओं का सदा आदर करना चाहिये।

ये ज्ञानिनः सन्ति ते मम गुरवः == जो ज्ञानी हैं वे मेरे गुरु हैं ।

ये वेदपाठिनः सन्ति ते मम गुरवः == जो वेदपाठी हैं वे मेरे गुरु हैं

ये सदाचारिणः सन्ति ते मम गुरवः == जो सदाचारी हैं वे मेरे गुरु हैं

ये सर्वदा सन्मार्गे चलितुं प्रेरयन्ति ते मम गुरवः == जो हमेशा सन्मार्ग पर चलने के लिये प्रेरित करते हैं वे मेरे गुरु हैं

ये मम दोषान् दूरीकुर्वन्ति ते मम गुरवः == जो मेरे दोषों को दूर करते हैं वे मेरे गुरु हैं

ये मम विकारान् नाशयन्ति ते मम गुरवः == जो मेरे विकारों को नष्ट करते हैं वे मेरे गुरु हैं

ये मां निर्भयं कुर्वन्ति ते मम गुरवः सन्ति == जो मुझे निर्भय बनाते हैं वे मेरे गुरु हैं

सर्वेभ्यः वन्दनीयेभ्यः गुरुभ्यः सादरं नमांसि भूयांसि। == सभी वन्दनीय गुरुओं को सादर अनेक बार नमन ।

श्रद्धास्पदेषु गुरुचरणेषु सादरं प्रणतयः == श्रद्धास्पद गुरुचरणों में सादर अनेक प्रणाम ।

गुरुपूर्णिमा-पर्वणः सर्वेभ्यः मङ्गलकामनाः == गुरुपूर्णिमा पर्व की सभी को मंगलकामनाएँ

वैज्ञानिकाः सततं प्रयतन्ते। == वैज्ञानिक सतत प्रयत्न करते हैं।

नूतनं संशोधनं कुर्वन्ति। == नया संशोधन करते हैं।

नूतनम् आविष्कारं कुर्वन्ति। == नया आविष्कार करते हैं।

यदाकदा संशोधने विलम्बः अपि भवति। == कभी कभी संशोधन में देर भी होती है।

अवकाशविज्ञान क्षेत्रे अपि वैज्ञानिकैः कार्यं क्रियते। == अवकाशविज्ञान क्षेत्र में भी वैज्ञानिकों द्वारा काम किया जाता है।

अधुना वैज्ञानिकाः चन्द्रयाने कार्यरताः सन्ति। == अभी वैज्ञानिक चंद्रयान पर कार्यरत हैं।

ह्यः ते चन्द्रयानस्य प्रक्षेपणं कर्तुम् इच्छन्ति स्म। == कल वे चंद्रयान का प्रक्षेपण करना चाहते थे।

प्रक्षेपणात् पूर्वं यान्त्रिकं तान्त्रिकं च पुनरावलोकनम् आवश्यकं भवति। == प्रक्षेपण से पहले यान्त्रिक व तांत्रिक पुनरावलोकन आवश्यक होता है।

पुनरावलोकने ते तान्त्रिकं दोषं दृष्टवन्तः। == पुनरावलोकन में उन्हें तकनीकी दोष दिखा।

अतएव चन्द्रयानस्य प्रक्षेपणं ह्यः न कृतम्। == अतः चंद्रयान का प्रक्षेपण कल नहीं किया गया।

चन्द्रयानस्य प्रक्षेपणम् अधुना निवारितम्। == चंद्रयान का प्रक्षेपण अभी टाल दिया है।

बिड़ाली पञ्च अपत्यान् जनितवती। == बिल्ली ने पाँच बच्चों को जन्म दिया।

जन्मसमये शावकानां नेत्राणि निमीलितानि आसन्। == जन्म के समय बच्चों की आँखें बंद थीं।

पञ्चदश दिनानि अनन्तरं शावकानां नेत्राणि उन्मीलितानि भविष्यन्ति। == पंद्रह दिन के बाद बच्चों की आँखें खुलेंगी।

बिड़ाली चत्वारिवारं स्थानं परिवर्तितवती। == बिल्ली ने चार बार स्थान बदल दिया।

अधुना पुनः बिड़ाली शावकान् अन्यत्र नयति। == अभी पुनः बिल्ली बच्चों को अन्यत्र ले जा रही है।

शावकाः म्याऊँ म्याऊँ वदन्ति। == बच्चे म्याऊँ म्याऊँ बोलते हैं।

शावकानां रवं श्रुत्वा बिड़ाली आगच्छति। == बच्चों की आवाज़ सुनकर बिल्ली आ जाती है।

शावकान् दुग्धं पाययति। == बच्चों को दूध पिलाती है।

शावकाः दुग्धं पिबन्ति अनन्तरं बिड़ाली अपि दुग्धं पिबति। == बच्चे दूध पीते हैं उसके बाद बिल्ली भी दूध पीती है।

मम भ्रातृयः बिड़ाल्यै दुग्धं ददाति। == मेरा भतीजा बिल्ली को दूध देता है।

अद्य सायं महिलानां संगोष्ठि: अस्ति। == आज शाम महिलाओं की बैठक है।

बालकान् किं पाठनीयम् ? तस्मिन् विषये ते विमर्शं करिष्यन्ति। == बच्चों को क्या पढ़ाएँ ? इस विषय पर विमर्श करेंगे।

ध्रुवी भगिनी आगतवती। == ध्रुवी बहन आ गई ।

मैथिली भगिनि मार्गे अस्ति। == मैथिली बहन रास्ते में है।

अञ्जना भगिनी पुत्रेण सह आगच्छति। == अंजना बहन पुत्र के साथ आ रही है।

सुनीतिभगिनी पुत्र्या सह आगच्छति। == सुनीति बहन पुत्र के साथ आ रही है।

द्वादश भगिन्यः आगतवत्यः । == बारह बहनें आ गई हैं।

सर्वप्रथमं सर्वाः प्रार्थनां कुर्वन्ति। == सबसे पहले सभी प्रार्थना कर रही हैं।

बालकाः अपि प्रार्थनां कुर्वन्ति। == बच्चे भी प्रार्थना कर रहे हैं।

अनन्तरं ताः श्लोकान् गास्यन्ति। == बाद में वे श्लोक गाएँगी।

गणितक्रीड़ाम् अपि कारयिष्यन्ति। == गणितक्रीड़ा भी कराएँगी।

सर्वे बालकाः मातृभिः सह क्रीडिष्यन्ति। == सभी बच्चे माताओं के साथ खेलेंगे।

लोकयानस्थानके एकं सुन्दरं दृश्यं दृष्टवान्। == बस स्टेशन पर सुंदर दृश्य देखा।

एका स्नुषा श्वशुरं ननान्द्रीं च आप्रष्टुम् आगतवती। == एक बहू ससुर और ननंद को छोड़ने आई थी।

स्नुषा कारयानं चालयित्वा तौ आनीतवती। == बहू कार चला कर दोनों को लाई।

स्नुषा एकत्र कारयानं स्थापितवती। == बहू ने एक जगह कार पार्क की

यानात् यानपेटिकाः निष्कासितवती। == कार से बैग्स उतारे।

सर्वे लोकयानस्य प्रतीक्षार्थम् एकत्र उपविष्टवन्तः। == सभी बस की प्रतीक्षा में एक जगह बैठ गए।

स्नुषायाः शिरसि शाटिकावस्त्रम् आसीत्। == बहू के सिर पर साड़ी का पल्लू था।

सा ननान्द्र्या सह वार्तालापम् आरब्धवती। == उसने ननंद के साथ बात शुरू की

छात्रावासे प्रेम्णा निवसतु। == होस्टल में प्रेम से रहियेगा।

सम्यक् अध्ययनं करोतु। == अच्छे से पढ़ाई करियेगा।

चलभाषचालनं मास्तु। == मोबाइल मत चलाइयेगा।

प्रतिदिनं प्राणायामं करोतु। == हररोज प्राणायाम करियेगा।

तातः परश्वः प्रत्यागमिष्यति। == पिताजी को परसों लौट जाएँगे।

स्वाम् अभिरक्षतु == अपना ध्यान रखियेगा।

कानजी – आकाशं प्रति किमर्थं पश्यति ? == आकाश की तरफ क्यों देख रहे हो ?

भीमजी – अहं मेघान् पश्यामि। == मैं बादलों को देख रहा हूँ।

कदा पर्जन्याः आगमिष्यन्ति। == वर्षा के बादल कब आएँगे।

कानजी – केवलं वायुमेघाः दृश्यन्ते। == केवल हवा के बादल दिख रहे हैं।

भीमजी – वायुः अपि वेगेन प्रवहति। == हवा भी वेग से बह रही है।

कानजी – श्याममेघाः न दृश्यन्ते। == काले बादल नहीं दिख रहे हैं।

भीमजी – एतस्मिन् वर्षे वर्षा न भविष्यति चेत् दुर्भिक्षः आपतिष्यति। == इस वर्ष यदि वर्षा नहीं हुई तो अकाल आ पड़ेगा।

अहं प्रतिदिनं यज्ञं करोति। == मैं प्रतिदिन यज्ञ करता हूँ।

कानजी – अहमपि प्रार्थनां करोमि। == मैं भी प्रार्थना

भीमजी – सर्वत्र वर्षा भवति , केवलम् अत्रैव न भवति। == सब जगह वर्षा हो रही है , केवल यहीं नहीं हो रही है।

कानजी – अत्रापि वर्षा भवतु

मयूरः अस्माकं राष्ट्रीयः खगः अस्ति। == मोर हमारा राष्ट्रीय पक्षी है।

ग्रामेषु मयूराः दृश्यन्ते। == गाँवों में मोर दिखते हैं।

नगरेषु न दृश्यन्ते। == नगरों में नहीं दिखते हैं

मयूरात् सर्पः बिभेति। == मोर से साँप डरता है।

मयूरः सर्पं मारयित्वा खादति। == मोर साँप को मार कर खाता है।

मयूरः कृषकानां मित्रम् अस्ति। == मोर किसानों का मित्र है।

वटवृक्षेषु मयूराः निवसन्ति। == वटवृक्षों पर मोर रहते हैं

यत्र हरितिमा भवति तत्र मयूराः वसन्ति। == जहाँ हरियाली होती है वहाँ मोर रहते हैं

वर्षाकाले मयूराः नृत्यन्ति। == वर्षाकाल में मोर नाचते हैं।

मयूरः सर्वेभ्यः रोचते। == मोर सबको पसंद आता है।

मयूरस्य नृत्यं सर्वेभ्यः रोचते। == मोर का नृत्य सबको पसंद आता है।

एकः सज्जनः यवतमालतः आगतवान्। == एक सज्जन यवतमाल से आए।

स्वपरिचयं दत्तवान्। == अपना परिचय दिया।

“मम नाम आशुतोषः” == मेरा नाम आशुतोष है

अहं वायुसैनिकः अस्मि। == मैं वायुसैनिक हूँ।

यवतमाले मम कृषिक्षेत्रम् अस्ति। == यवतमाल में मेरा खेत है।

मम मातापितरौ तत्रैव निवसतः। == मेरे माता पिता वहीं रहते हैं।

यवतमालस्य कारलामन्दिरस्य वर्णनं सः कृतवान्। == यवतमाल के कारला मंदिर का उसने वर्णन किया

पुसदविस्तारे कारलादेवस्थानम् अस्ति। == पुसद विस्तार में कारला देवस्थान है।

देवस्थानं परितः वनम् अस्ति। == देवस्थान के चारों ओर वन है।

बहुप्राचीनं स्थलं द्रष्टुम् जनाः दूरतः आगच्छन्ति। == बहुत प्राचीन मंदिर देखने लोग दूर से आते हैं।

सः मह्यमपि निमन्त्रणं दत्तवान् == उसने मुझे भी निमंत्रण दिया।

गमिष्यामि …

अधुना सः रामेश्वरं प्राप्तवान्। == अभी वह रामेश्वर पहुँचा ।

मार्गे सः सुन्दराणि दृश्यानि दृष्टवान्। == रास्ते में उसने सुंदर दृश्य देखे।

सः तस्य पुत्रीम् अपि दर्शितवान्। == उसकी पुत्री को भी दिखाए।

तस्य भार्या अपि दृश्यानि दृष्टवती। == उसकी पत्नी ने भी दृश्य देखे।

मार्गे सः भोजनं न क्रीतवान्। == रास्ते में उसने भोजन नहीं खरीदा।

तस्य भार्या पाथेयं नीतवती आसीत्। == उसकी पत्नी रास्ते का भोजन लेकर चली थी।

मार्गे ते गृहनिर्मितं भोजनं खादितवन्तः। == रास्ते में उन्होंने घर का बना भोजन खाया।

भोजनात् पूर्वं ते सन्ध्यां कृतवन्तः। == भोजन से पहले उन्होंने संध्या की।

किञ्चित् भोजनं भिक्षुकाय अपि दत्तवन्तः। == कुछ भोजन भिक्षुक को भी दिया।

मार्गे ते ज्ञानप्रश्नक्रीड़ाम् अपि क्रीड़ितवन्तः। == रास्ते में उन्होंने ज्ञानप्रश्न क्रीड़ा भी खेली।

अधुना रामेश्वरे ते भ्रमिष्यन्ति। == अब वे रामेश्वर में घूमेंगे।

ते रामसेतुम् अपि गमिष्यन्ति। == वे रामसेतु भी जाएँगे।

रेलयाने आरक्षणार्थं सर्वे पङ्क्तौ तिष्ठन्तः सन्ति। == रेल में आरक्षण कराने के लिये सभी लाइन में खड़े हैं।

केचन आवेदनपत्रं पूरयन्ति। == कुछ लोग आवेदन फॉर्म भर रहे हैं।

आवेदनपत्रे स्वकीयं नाम लिखन्ति। == आवेदन पत्र में अपना नाम लिखते हैं।

यात्रायाः दिनाङ्कं लिखन्ति। == यात्रा की तारीख लिखते हैं।

येन रेलयानेन गन्तव्यम् अस्ति तस्य नाम लिखन्ति। == जिस रेल से जाना है उसका नाम लिखते हैं।

रेलयानस्य क्रमाङ्कं लिखन्ति। == रेलगाड़ी का नम्बर लिखते हैं।

कुतः कुत्र गन्तव्यम् अस्ति ? तदपि लिखन्ति। == कहाँ से कहाँ जाना है ? यह भी लिखते हैं।

यथा – कोटातः रामेश्वरं गन्तव्यम् अस्ति। == जैसे – कोटा से रामेश्वर जाना है।

कति जनाः यात्रां करिष्यन्ति ? == कितने लोग यात्रा करेंगे ?

सर्वेषां नामानि लेखनीयानि भवन्ति। == सबके नाम लिखने होते हैं।

सर्वेषाम् आयुः अपि लेखनीया भवति। == सबकी आयु भी लिखनी होती है।

प्रपत्रस्य अधः पत्रसङ्केतः अपि लेखनीयः भवति। == फॉर्म के नीचे पता भी लिखना होता है।

चलभाषक्रमाङ्कः अपि लेखनीयः भवति। == मोबाइल नंबर भी लिखना होता है।

समापने हस्ताक्षरम् अवश्यमेव कुर्वन्तु  == अन्त में हस्ताक्षर अवश्य करिये।

देवराजस्य गृहे दश वर्षेभ्यः एका सेविका कार्यं करोति। == देवराज के घर में दस वर्ष से एक सेविका काम करती है

अद्य सेविकायाः पुत्र्याः जन्मदिनम् अस्ति।

पुत्र्याः नाम भानुः अस्ति। == पुत्री का नाम भानु है।

भानोः अद्य पञ्चमं जन्मदिनम् अस्ति। == भानु का आज पाँचवाँ जन्मदिन है।

भानोः जन्मदिने देवराजः यज्ञम् आयोजयति। == भानु के जन्मदिन पर देवराज यज्ञ का आयोजन करता है।

भानोः कृते नूतनानि वस्त्राणि आनयति। == भानु के लिये नए वस्त्र लाता है।

सः भानवे वस्त्राणि ददाति। == वह भानु को वस्त्र देता है।

भानुः नूतनानि वस्त्राणि धारयति। == भानु नए वस्त्र पहनती है।

देवराजस्य भार्या भानोः भाले तिलकं करोति। == देवराज की पत्नी भानु के भाल पर तिलक करती है

भानुः दीपं प्रज्ज्वालयति। == भानु दीप प्रज्ज्वलित करती है।

भानुः आहुतिं ददाति। == भानु आहुति देती है।

( आहुतीः ददाति- आहुतियाँ देती है )

यज्ञस्य अनन्तरं देवराजः भानवे पुस्तकानि ददाति। == यज्ञ के बाद देवराज भानु को पुस्तकें देता है।

भानवे आशीर्वादं ददाति। == भानु को आशीर्वाद देता है।

त्वं विद्यावती भव , सुसंस्कारिणी भव।

भारतस्य पश्चिमे भागे कच्छजनपदम् अस्ति। == भारत के पश्चिम भाग में कच्छ जिला है।

अद्य कच्छजनपदस्य नववर्षम् अस्ति। == आज कच्छ जिले का नया वर्ष है।

अनेके जनाः नूतनं कार्यम् अद्यैव आरभन्ते। == अनेक लोग नया कार्य आज ही शुरू करते हैं।

आहीरजनाः , रबारीजनाः , महेश्वरीजनाः , जैनजनाः अन्ये सर्वे जनाः च नूतनानि वस्त्राणि धारयन्ति। == आहीर , रबारी , महेश्वरी , जैन और अन्य लोग नए वस्त्र पहनते हैं।

हस्तेन निर्मितानि वस्त्राणि प्रायः प्रचलन्ति। == हाथ से निर्मित वस्त्र प्रायः चलते हैं।

“सुखड़ी” इति एकं मिष्ठान्नं सर्वे खादन्ति। == सभी सुखड़ी मिठाई खाते हैं।

आहिर जनानां रासनृत्यं बहु मनोहरं भवति। == आहिर लोगों का रास नृत्य मनोहर होता है।

रबारी जनाः तु उष्ट्रस्य अपि श्रृंगारं कुर्वन्ति। == रबारी लोग तो ऊँट को भी सजाते हैं।

केचन जनाः स्थानीयं वंशीवाद्यं (अलगोजा) वादयन्ति। == कुछ लोग स्थानीय बाँसुरी (अलगोजा) बजाते हैं।

सर्वेभ्यः कच्छी नववर्षस्य मङ्गलकामनाः।

अद्य अहं द्राक्षाफलं खादितुम् इष्टवान्। == आज मैंने अँगूर खाना चाहा।

अहं द्राक्षाफलम् आनेतुम् आपणं गतवान्। == मैं अँगूर लाने बाजार गया।

फलापणे द्राक्षां दृष्टवान्। == फल की दूकान में अँगूर देखे।

द्राक्षाफलानि सुन्दराणि आसन्। == अँगूर सुंदर थे।

द्राक्षाफलानि श्यामवर्णीयानि आसन्। == अँगूर काले थे।

अहम् एकं द्राक्षाफलम् आस्वादितवान्। == मैंने एक अँगूर चखा।

द्राक्षा मधुरा आसीत्।

द्राक्षाफलं मधुरम् आसीत्। == अँगूर मीठा था।

अहं द्राक्षाफलानि क्रीतवान्। == मैंने अँगूर खरीदे।

अहं द्राक्षाफलानि गृहम् आनीतवान्। == मैं अँगूर घर लाया।

अहं द्राक्षाफलानि प्रक्षालितवान्। == मैंने अँगूर धोए।

अहं द्राक्षाफलानि खादितवान्। == मैंने अँगूर खाए।

एतस्य वर्षस्य अमरनाथयात्रा आरब्धा। == इस वर्ष की अमरनाथ यात्रा शुरू हो गई है।

बहवः जनाः अमरनाथं गच्छन्तः सन्ति। == बहुत से लोग अमरनाथ जा रहे हैं।

सर्वप्रथमं सर्वे यात्रिणः बालतालं गच्छन्ति। == सबसे पहले सभी यात्री बालताल जाते हैं।

बालताले यात्रीणाम् कृते आधारशिविरम् अस्ति। == बालताल में यात्रियों के लिये आधार शिविर है।

बालतालतः द्वादश क्रोश दूरे अमरनाथस्य गुहा अस्ति। == बालताल से बारह मील दूर अमरनाथ की गुफा है।

बहवः जनाः पादाभ्यां चलन्ति। == बहुत से लोग पैदल चलते हैं।

हस्ते दण्डं स्वीकृत्य शनैःशनैः अग्रे वर्धन्ते। == हाथ में डंडा लेकर धीरे धीरे आगे बढ़ते हैं।

केचन जनाः स्कन्धासने आरुह्य यात्रां कुर्वन्ति। == कुछ लोग डोली में चढ़कर यात्रा करते हैं।

हिमाच्छादितान् पर्वतान् जनाः पश्यन्ति। == बर्फ से ढँके पर्वत लोग देखते हैं।

दुर्गमं मार्गं पारयित्वा जनाः अमरनाथगृहां प्रविशन्ति। == दुर्गम रास्ता पार करके लोग अमरनाथ गुफा में प्रवेश करते हैं।

शिवभक्ताः हिमशिवलिङ्गं पश्यन्ति। == शिवभक्त बर्फानी शिव को देखते हैं।

दर्शनं कृत्वा जनाः मोदन्ते। == दर्शन कर के लोग खुश होते हैं।

सः /सा जृम्भते । == वह जँभाई लेता / लेती है ।

सः /सा वारं वारं जृम्भते । == वह बार बार जँभाई लेता / लेती है ।

सः रात्रौ शयनं न कृतवान् । == वह रात सोया ही नहीं ।

सा रात्रौ शयनं न कृतवती। == वह रात सोई ही नहीं ।

किमर्थम् ?? == किसलिये ??

अद्य तस्य / तस्याः परीक्षा अस्ति। == आज उसकी परीक्षा है।

आरात्रि: सः / सा पुस्तकं पठितवान् / पठितवती। == सारी रात उसने पुस्तक पढ़ी।

प्रातः त्रिवादने सः / सा शयनं कृतवान् / कृतवती। == सुबह तीन बजे वह सोया / सोई।

पञ्चवादने उत्थितवान् / उत्थितवती। == पाँच बजे उठ गया / उठ गई।

अधुना सः / सा पुनः पठति। == अभी वह फिर से पढ़ रहा / रही है।

अष्टवादने स्नानं करिष्यति। == आठ बजे स्नान करेगा / करेगी।

अनन्तरं विश्वविद्यालयं गमिष्यति। == बाद में विश्वविद्यालय जाएगा / जाएगी।

सः / सा माम् उक्तवान् / उक्तवती। == वह मुझसे बोला / बोली

” चिन्ता मास्तु … परीक्षाखण्डे निद्रां न करिष्यामि।” == चिन्ता मत करिये … परीक्षाखंड में नींद नहीं करूँगा / करूँगी।

सम्यक् उत्तराणि लेखिष्यामि। == अच्छे से उत्तर लिखूँगा / लिखूँगी।

ह्यः मूकबधिरबालकानां विद्यालयं गतवान्। == कल मूकबधिर बच्चों के विद्यालय गया था।

नवतिः बालकाः तत्र पठन्ति। == नब्बे बच्चे वहाँ पढ़ते हैं।

बालकाः न श्रृण्वन्ति न वदन्ति । == बच्चे न सुनते हैं न बोलते हैं।

तथापि ते प्रतिदिनं पठितुम् आगच्छन्ति। == फिर भी प्रतिदिन पढ़ने आते हैं।

शिक्षकाः शिक्षिकाश्च सङ्केतभाषायां पाठयन्ति। == शिक्षक और शिक्षिकाएँ इशारों की भाषा में पढ़ाते हैं।

यथा शिक्षकाः अभिनयं कुर्वन्ति तथैव ते अपि अभिनयं कुर्वन्ति। == जैसे शिक्षक अभिनय करते हैं वैसे ही वे भी अभिनय करते हैं।

बालकाः हस्तं धृत्वा सर्वान् आह्वयन्ति। == बच्चे हाथ हिला कर सबको बुलाते हैं।

सर्वेषु स्निह्यन्ति। == सबको प्यार करते हैं।

शिक्षकाः अपि बालकेषु बहु स्निह्यन्ति। == शिक्षक भी बच्चों को बहुत स्नेह करते हैं।

दिव्यांगैः बालकैः सह समयं यापितवान् । == दिव्यांग बच्चों के साथ समय बिताया।

बहु सुखम् अनुभूतवान्। == बहुत सुख का अनुभव किया।

अद्य विद्यालये गीतस्पर्धा आसीत्। == आज विद्यालय में गीत स्पर्धा थी।

दश छात्राः विविधानि गीतानि गीतवन्तः। == दस छात्रों ने विविध गीत गाए।

यः कोsपि / या काsपि गीतं गायति तस्य चित्रं कैलाशः स्वीकरोति। == जो कोई भी गीत गाता है / गाती है उसका चित्र कैलाश लेता है।

कार्यक्रमस्य समापने विजेतारः पुरस्कारं प्राप्नुवन्ति। == कार्यक्रम के अंत में विजेता पुरस्कार पाते हैं।

तेषाम् अपि चित्रं कैलाशः स्वीकरोति। == उनके भी चित्र कैलाश लेता है।

सन्दीपस्य चित्रम् आगतम्। == संदीप का चित्र आ गया।

सुधायाः चित्रम् आगतम्। == सुधा का चित्र आ गया।

प्रदीपस्य चित्रम् आगतम्। == प्रदीप का चित्र आ गया।

ओह , इलायाः चित्रं न आगतम् !! == ओह , इला का चित्र नहीं आया।

कैलाशः रोदिति। == कैलाश रोता है।

इला कैलाशं शान्तं करोति। == इला कैलाश को शांत करती है।

कैलाशः – “भगिनि ! तव चित्रम् अहं न स्वीकृतवान्।” == बहन ! मैंने तुम्हारा चित्र नहीं लिया।

इला – चिन्ता मास्तु भ्रातः ! अधुना चित्रं स्वीकरोतु। == चिंता मत करिये भैया ! अब चित्र ले लीजिये।

अहं पुनः गायामि। == मैं फिर से गाती हूँ।

कैलाशः चित्रं स्वीकरोति। == कैलाश चित्र लेता है।

सम्प्रति मार्गे पुलिसरक्षकाः तिष्ठन्ति। == आजकल रास्ते में पुलिस रक्षक खड़े रहते हैं।

ते यानानि अवरोधयन्ति। == वे वाहन रोकते हैं।

यानचालकस्य अनुज्ञप्तिपत्रं पश्यन्ति। == ड्राइवर का लाइसेंस देखते हैं।

अनुज्ञप्तिपत्रं नास्ति चेत् दण्डशुल्कं स्वीकुर्वन्ति। == लाइसेंस नहीं है तो दंड वसूल करते हैं।

दण्डं स्वीकृत्य धनप्राप्तिपत्रं ददति। == दंड लेकर धन की रसीद देते हैं।

याने क्षमतायाः अधिकाः जनाः भवन्ति चेत् अपि दण्डं स्वीकुर्वन्ति। == वाहन में क्षमता से अधिक लोग होते हैं तो भी दंड लेते हैं।

पुलिसरक्षकं दृष्ट्वा केचन जनाः मार्गं परिवर्तयन्ति। == पुलिस को देखकर कुछ लोग रास्ता बदल देते हैं।

द्विचक्रीयानचालकानां शिरसि शिरस्त्राणं न भवति चेत् रक्षकाः तर्जयन्ति। == दुपहिया वाहनों के चालकों के सिर पर हेलमेट नहीं होती है तो पुलिस डाँटती है।

गृहात् यदा निर्गच्छामः तदा सर्वाणि पत्राणि स्वीकरणीयानि। == घर से जब निकलते हैं तब सभी कागजात लेने चाहिये।

शिरस्त्रम् अपि धारणीयम्। == हेलमेट भी पहननी चाहिये।

ह्यः एका दुविधा समुत्पन्ना। == कल एक दुविधा उत्पन्न हुई।

मम कार्यालयस्य अभिकर्ता धनम् आनयति स्म। == मेरे कार्यालय का एजेंट धन ला रहा था।

राजस्वविभागस्य कर्मकरः अपि धनम् आनयति स्म। == रेवेन्यू विभाग का भी कर्मचारी धन ला रहा था।

एकस्मिन्नेव लोकयाने द्वौ जनौ यात्रां कुरुतः स्म। == एक ही बस में दोनों जन यात्रा कर रहे थे।

एकस्मिन्नेव आसन्दे द्वौ उपविष्टौ आस्ताम्। == एक ही सीट पर दोनों बैठे थे।

यानं भुजनगरे प्राप्तम्। == वाहन भुज शहर में पहुंचा

राजस्वकार्यालयः पूर्वम् आगच्छति। == रेवेन्यु कार्यालय पहले आता है।

राजस्वकर्मकरः धनं स्वीकृत्य अवतरितवान्। == रेवेन्यु का कर्मचारी धन लेकर उतर गया।

मम कार्यालयस्य अभिकर्ता अग्रिमे स्थानके अवतरितवान्। == मेरे कार्यालय का एजेंट आगे के स्टेशन पर उतरा।

द्वयोः धनस्यूतः परिवर्तितः। == दोनों के धन का थैला बदल गया।

धनस्यूतस्य अन्वेषणे आदिनं यत्नं कृतवान्। == धन के थैले की खोज में पूरा दिन प्रयत्न किया।

सः राजस्व-कर्मकरः अपि यतते स्म। == वह राजस्व कर्मचारी भी प्रयत्न कर रहा था।

अन्ततोगत्वा सायंकाले मम कार्यालयस्य धनं प्राप्तम्। == अंततोगत्वा शाम को मेरे कार्यालय का धन मिल गया।

सपाद एकलक्ष रूप्यकाणि आसन्। == सवा लाख रुपए थे।

राजस्वविभागस्य केवलम् अशीतिसहस्र रूप्यकाणि आसन् == राजस्व विभाग के केवल अस्सी हजार थे।

वस्तुतः याने कदापि शयनं न करणीयम्। == वस्तुतः वाहन में कभी सोना नहीं चाहिये।

वयं यदा हरिद्वारं गच्छामः …. == हम जब हरिद्वार जाते हैं …

तदा वयं भारतमातुः मन्दिरम् अपि गच्छामः। == तब हम भारत माता मंदिर भी जाते हैं।

भारतमातुः मन्दिरे वयं भारतस्य संस्कृत्याः परिचयं प्राप्नुमः। == भारत माता के मंदिर में हम भारतीय संस्कृति का परिचय पाते हैं।

भारतमातुः मन्दिरस्य निर्माणं पूज्य स्वामी सत्यमित्रानंद गिरी महाभागः कारितवान्। == भारत माँ के मंदिर का निर्माण पूज्य स्वामी सत्यमित्रानंद गिरी जी महाराज ने करवाया।

भारतमातुः मन्दिरे वयं वेदवाङ्गमयस्य परिचयं प्राप्नुमः। == भारत माता मंदिर में हम वेदवाङ्गमय का परिचय पाते हैं।

ऋषीणां परिचयं प्राप्नुमः। == ऋषियों का परिचय पाते हैं।

अखण्डस्य भारतस्य दर्शनं कर्तुं शक्नुमः। == अखंड भारत का दर्शन कर सकते हैं।

विंशतिभ्यः वर्षेभ्यः पूर्वं पूज्य सत्यमित्रानंद महाराजः अस्माकं नगरम् आगतवान् आसीत्। == बीस वर्ष पहले पूज्य सत्यमित्रानंद गिरी जी महाराज हमारे नगर में आए थे।

तेषां प्रेरणादायकं प्रवचनम् अहं श्रुतवान्। == उनका प्रेणादायक प्रवचन मैंने सुना था।

तेषाम् ओजस्वी वाणी अधुना अपि स्मृतिपटले गुञ्जति। == उनकी ओजस्वी वाणी अभी भी स्मृतिपटल पर गूँज रही है।

पूज्यवरेभ्यः सत्यमित्रानन्देभ्यः स्वामिनेभ्यः मम विनम्रां श्रद्धाञ्जलिं समर्पयामि।

महाराज्ञी दुर्गावती बहु वीरांगना आसीत्। == महारानी दुर्गावती बहुत वीर थीं।

सा कीर्तिसिंहमहाराजस्य पुत्री आसीत्। == वह महाराजा कीर्तिसिंह की बेटी थीं।

दुर्गाष्टम्यां तस्याः जन्म अभवत् अतएव तस्याः नामाभिधानं “दुर्गावती” इति कृतम्। == दुर्गाष्टमी को उनका जन्म हुआ था इसलिये उनका नाम दुर्गावती रखा गया।

गोंडवाना प्रदेशस्य महाराजा संग्रामशाहः आसीत्। == गोंडवाना प्रदेश के महाराजा संग्राम शाह थे।

तस्य सुपुत्रेण दलपतशाहेन सह दुर्गावत्याः विवाहः अभवत्।

उनके सुपुत्र दलपत शाह के साथ दुर्गावती का विवाह हुआ।

दुर्भाग्यवशात् चत्वारि वर्षाणि अनन्तरं दलपतशाहः दिवंगतः जातः।

दुर्भाग्यवश चार वर्ष बाद दलपत शाह की मृत्यु हो गई।

गढ़मंडला (गोंडवाना) प्रदेशस्य सा साम्राज्ञी अभवत्। == गढ़मंडला प्रदेश की वह रानी बानी।

मुगलशासकः अकबरः तस्याः प्रदेशे आक्रमणं कृतवान्। == मुगलशासक अकबर ने उनके प्रदेश पर आक्रमण कर दिया।

सा स्वयमेव पुरुषवेशं धृत्वा मुगलसैनिकैः सह युद्धम् अकरोत् । == अपनेआप पुरुषवेश धारण कर के मुगल सैनिकों के साथ युद्ध किया।

सा युद्धे वीरगतिं प्राप्तवती। == युद्ध में उन्हें वीरगति प्राप्त हुई।

जबलपुरे अधुना तस्याः नाम्ना विश्वविद्यालयः अस्ति। == जबलपुर में उनके नाम से विश्वविद्यालय है।

महाराज्ञै दुर्गावत्यै नमः।

बहूनि दिनानि अभवन्। == बहुत दिन हो गए

मया किमपि न लिखितम्। == मेरे द्वारा कुछ भी नहीं लिखा गया।

अद्य सोमवसारः अस्ति। == आज सोमवार है।

अद्य आरभ्य पुनः लेखिष्यामि। == आज से पुनः लिखूँगा।

संस्कृतपाठः सर्वेभ्यः रोचते। == संस्कृत पाठ सबको पसंद आता है।

मह्यमपि संस्कृतलेखनं रोचते। == मुझे भी संस्कृत लेखन पसंद है।

अविराममेव लेखिष्यामि। == विराम बिना के लिखूँगा।

दीर्घ-विरामार्थं क्षमां याचे। == लम्बे विराम के लिये क्षमा चाहता हूँ

अद्य अहं पुनः महापणं गतवान्। == आज मैं फिर से बिग बाजार गया।

सायंकाल-पर्यन्तं बहु घर्मः आसीत्। == शाम तक बहुत गर्मी थी।

प्रस्वेदः शरीरात् निःसरति स्म। == पसीना शरीर से बह रहा था।

भ्रमणार्थं बहिः गतवान् तथापि प्रस्वेदः वहति स्म। == घूमने गया फिर भी पसीना बह रहा था।

मार्गे एकं नूतनं महापणं दृष्टवान्। == रास्ते में एक नया मॉल देखा।

अहं महापणं प्रविष्टवान्। == मैं मॉल में घुस गया

तत्र वातानुकूलिते वातावरणे सर्वत्र अटनं कृतवान्। == वहाँ वातानुकूलित वातावरण में सब जगह घूमा।

तत्र बहूनि वस्तूनि लभ्यन्ते। == वहाँ बहुत सी वस्तुएँ मिलती हैं।

ततः पतञ्जलि-दन्तलेपनं क्रीत्वा बहिः आगतवान्। == वहाँ से पतंजलि का दंतपेस्ट खरीद कर बाहर आ गया।

विशाले आपणे बहु सम्मर्दः आसीत्। == विशाल मॉल में बहुत भीड़ थी।

वीरविनायकस्य सावरकरस्य जन्म नासिकस्य समीपे स्थिते भागुर ग्रामे अभवत्। == वीर विनायक सावरकर का जन्म नासिक।के पास स्थित भागुर गाँव में हुआ था।

तस्य मातुः नाम राधाबाई आसीत्। == उनकी माँ का नाम राधाबाई था।

तस्य पितुः नाम दामोदरपन्तः सावरकरः आसीत्। == उनके पिता का नाम दामोदर पंत सावरकर था।

बाल्यावस्थातः सः स्वातंत्र्यादोलने भागं गृह्णाति स्म। == बचपन से ही वो स्वतंत्रता आंदोलन में हिस्सा लेते थे।

सः उच्चशिक्षां प्राप्य विधिवेत्ता अभवत्। == उच्चशिक्षा प्राप्त करके वो कानून के जानकार बन गए।

मदनलाल-धींगरा यदा आङ्गलाधिकारिणः कर्जनस्य हत्यां कृतवान् तदा ….. == मदनलाल धींगरा ने जब आंग्ल अधिकारी कर्जन की हत्या कर दी तब …

विनायक-सावरकरः धींगरायै वैधानिकं सहयोगं दत्तवान्। == विनायक सावरकर ने ढींगरा को कानूनी सहायता दी।

तेन आँग्लजनाः रुष्टाः अभवन्। == उससे अंग्रेज रुष्ट हुए।

वीरसावरकरं कारागारं प्रेषितवन्तः। == वीर सावरकर को जेल में भेज दिया।

अंदमाननिकोबारे सेलुलरकारागारे सः दश वर्षाणि यावत् आसीत्। == अंडमान निकोबार में सेलुलर जेल में वे दस वर्ष तक थे।

तत्र सः बहुविधां यातनां प्राप्तवान्। == वहाँ उन्होंने बहुविध यातना पाई।

अद्य वीरसावरकरस्य जयन्ति: अस्ति।

वीराय विनायकाय सावरकराय नमः।

ह्यः एका पीड़ादायिनी घटना सञ्जाता। == कल एक पीड़ादायक घटना घटी ।

सूरते एकस्मिन् प्रशिक्षणवर्गे अग्निः प्रज्जवलिता। == सूरत में एक कोचिंग क्लास में आग लग गई।

शीघ्रमेव अग्निः समग्रे भवने प्रसरिता जाता। == शीघ्र ही आग सारे भवन में फैल गई।

प्रशिक्षणवर्गे ये छात्राः आसन् ते विचलिताः अभवन्। == प्रशिक्षण वर्ग में जो छात्र थे वे विचलित हो गए।

सोपाने अपि अग्निज्वाला वर्धते स्म। == सीढ़ी में भी आग की लपट बढ़ रही थी।

युवकाः युवत्यः उपरिष्टात् एव कूर्दितवन्तः। == युवक युवतियाँ ऊपर से ही कूद गए।

जीवनं रक्षितुं सर्वे प्रयासम् अकुर्वन्। == जीवन की रक्षा के लिये सबने प्रयास किया।

तृतीयात् अट्टात् ये छात्राः कूर्दितवन्तः तेषु केचन मृताः जाताः। == तीसरी मंजिल से जो छात्र कूदे उनमें से कुछ मर भी गए।

केषांचन छात्राणां अस्थीनि भग्नानि अभवन्। == कुछ छात्रों की हड्डियाँ टूट गईं।

प्रतिभावन्तः छात्राः दिवंगताः अभवन्। == प्रतिभावान छात्र दिवंगत हो गए।

वयं शोकसंतप्तेभ्यः परिवारजनेभ्यः अस्माकं संवेदनाः अर्पयामः == हम शोकसंतप्त परिवार जनों को हमारी संवेदनाएँ अर्पित करते हैं।

ॐ शान्तिः शान्तिः शान्तिः।

ह्यः नूतनम् अनुभवं प्राप्तवान् । == कल नया अनुभव प्राप्त किया।

मतगणनायाः महानायोजने अहमपि सहभागी अभवम्। == मतगणना के महान आयोजन में मैं भी सहभागी बना।

सूक्ष्मनिरीक्षकरूपेण मया कार्यं करणीयम् आसीत्। == माइक्रो ऑब्जर्वर के रूप में मुझे काम करना था।

संवाददातृभिः सह मतगणनायाः निरीक्षणं मया करणीयम् आसीत्। == संवाददाताओं के साथ मतगणना का निरीक्षण मुझे करना था।

सुदृढ़कक्षतः कथं मतयन्त्राणि आनयन्ति ? == स्ट्रांग रूम से कैसे मत मशीन ला रहे हैं ?

कथं ते पट्टिकां त्रोटयन्ति ? == कैसे वे सील तोड़ते हैं ?

कथं ते प्रत्याशीनां मतानां संख्याम् उद्घोषयन्ति ? == कैसे वे उम्मीदवारों के वोटों की संख्या उद्घोषित करते हैं ?

सुरक्षा व्यवस्था कीदृशी भवति ? == सुरक्षा व्यवस्था कैसी होती है ?

व्यवस्थां दृष्ट्वा निःसंदेहम् अहं वदामि …. == व्यवस्था देखकर निःसंदेह मैं कहता हूँ …

अस्माकं निर्वाचनायोगः निष्पक्षभावेन कार्यं करोति। == हमारा निर्वाचन आयोग निष्पक्ष भाव से काम करता है।

अधुना भुजं गमिष्यामि। == अभी भुज जाऊँगा।

रात्रौ तत्रैव स्थास्यामि। == रात में वहीं रुकूँगा।

रात्रौ तत्रैव स्वप्स्यामि। == रात में वहीं सोऊँगा।

श्वः प्रातः चतुर्वादने जागरिष्यामि। == कल सुबह चार बजे उठूँगा।

सपादचतुर्वादने स्नास्यामि। == सवा चार बजे नहाऊँगा।

सार्धचतुर्वादने ध्यानं करिष्यामि। == साढ़े चार बजे ध्यान करूँगा।

अनन्तरं मतगणनाकेन्द्रं गमिष्यामि। == बाद में मतगणना केंद्र जाऊँगा।

सपादपञ्चवादने मतगणनाकेन्द्रं प्राप्स्यामि। == सवा पाँच बजे मतगणना केंद्र पहुँच जाऊँगा।

मतगणनाकेन्द्रे अहं “सूक्ष्मनिरीक्षकस्य” दायित्वं निर्वक्ष्यामि। == मतगणना केंद्र में माइक्रो ऑब्जर्वर का दायित्व निभाऊँगा।

आदिनं मतानि गणयिष्यामि। == सारा दिन मत गिनूँगा।

कच्छजनपदे हबाय नामकः एकः ग्रामः अस्ति। == कच्छ जिले में हबाय नाम का एक गाँव है।

ह्यः तत्र गतवान् अहम्। == कल मैं वहाँ गया था।

हबायग्रामं परितः पर्वताः सन्ति। == हबाय गाँव के चारों ओर पर्वत हैं।

पर्वतानाम् उपत्यकायां ग्रामः वर्तते। == पर्वत की तलहटी में गाँव है।

ग्रामे आहिरजनाः निवसन्ति। == गाँव में आहिर लोग रहते हैं।

ग्रामे एकं वाघेश्वरीमन्दिरम् अस्ति। == गाँव में एक वाघेश्वरी मंदिर है।

व्याघ्रासीनायाः अम्बे मातुः दर्शनं जनाः कुर्वन्ति स्म।

बाघ पर आसीन अम्बे माँ का सभी दर्शन कर रहे थे।

तत्र एका यज्ञशाला अपि अस्ति। == वहाँ एक यज्ञशाला भी है।

प्रतिदिनं तत्र यज्ञः अपि क्रियते। == प्रतिदिन वहाँ यज्ञ किया जाता है।

गोशालायां बहव्यः धेनवः सन्ति। == गौशाला में बहुत सी गौएँ हैं।

ग्रामे बहु शान्तिः आसीत्। == गाँव में बहुत शांति थी

सा अञ्जना भगिनि अस्ति। == वह अंजना बहन है।

सा प्रतिदिनं गीतापाठं करोति। == वह प्रतिदिन गीतापाठ करती है।

सा उच्चैः गीताश्लोकं गायति। == वह जोर से गीता का श्लोक गाती है।

तस्याः चतुर्वषीयः पुत्रः श्लोकं श्रृणोति। == उसका चार वर्ष का बेटा श्लोक सुनता है।

अञ्जनायाः पुत्रः श्लोकम् अनुगायति। == अंजना का बेटा श्लोक का अनुगान करता है।

सः बालकः त्रुटिं करोति चेत् अञ्जना पुनः गापयति। == वह बालक दोष करता है तो अंजना फिर से गवाती है।

अञ्जनायाः पुत्रः पुनः श्लोकं गायति। == अंजना का बेटा फिर से श्लोक गाता है।

सः बालकः मातरं पृच्छति “अम्ब ! अधुना शुद्धं खलु ? == वह बालक माँ को पूछता है – ” माँ अब शुद्ध है न ?

माता वदति – “आं वत्स ! अधुना शुद्धम्” == माँ बोलती है – “हाँ बेटा ! अब शुद्ध है “

माता पुनः गापयति। == माँ फिर से गवाती है।

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌।

स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते॥

अद्य निर्वाचनस्य अन्तिमः चरणः अस्ति। == आज निर्वाचन का अंतिम चरण है।

यत्र यत्र मतदानम् अवशिष्टं तत्र तत्र मतदानं प्रचलति। == जहाँ जहाँ मतदान बाकी है वहाँ मतदान हो रहा है।

अधुना मध्याह्ने अपि जनाः मतदानार्थं गच्छन्ति। == अभी दोपहर में भी लोग वोट देने जा रहे हैं।

जनाः अधुना जागरूकाः अभवन् == लोग अब जागरूक हो गए हैं

मतदानं तु सर्वैः करणीयम्। == मतदान तो सबको करना चाहिये।

सुयोग्याय प्रत्याशिणे मतं देयम्। == सुयोग्य प्रत्याशी को मत देना चाहिये।

सुयोग्यः जनः एव जनानां कार्यं करोति। == सुयोग्य व्यक्ति ही काम करता है।

त्रयोविंशतिः दिनाँके परिणामः आगमिष्यति। == तेईस तारीख को परिणाम आएगा।

तावद् वयं प्रतीक्षां कुर्मः । == तब तक हम प्रतीक्षा करते हैं

निशा अद्यापि पुत्रीं विद्यालयं प्रापयितुं गच्छति। == निशा आज भी बेटी को विद्यालय छोड़ने जाती है।

मार्गे सा पुत्र्या सह वार्तालापं कुर्वती आसीत्। == रास्ते में वह बेटी के साथ बात कर रही थी।

निशायाः पुत्री मार्गस्य अतिकोणे चलन्ती आसीत्। == निशा की बेटी मार्ग के बहुत किनारे चल रही थी।

मार्गस्य कोणे कण्टकिताः द्रुमाः आसन्। == रास्ते के किनारे कँटीले पेड़ थे।

पुत्र्याः चोलः कण्टके सक्तः भवति। == बेटी की फ्रॉक काँटे में फँस जाती है।

( Stuck == सक्तः – देखिये अंग्रेजी में भी जो Verb है वो संस्कृत से कितनी मिलती जुलती है )

निशा पुत्रीं मोक्तुं प्रयासं करोति। == निशा बेटी को छुड़ाने का प्रयास करती है।

निशा पुत्रीं वदति ” मा बिभीहि” == निशा बेटी को बोलती है ” मत डरना”

अहं कण्टकं निष्कासयिष्यामि। == मैं काँटा निकाल दूँगी।

पुत्री वदति – ” अहं न बिभेमि” == बेटी बोलती है – ” मैं नहीं डरती “

मम गुणवती माता मया सह अस्ति चेत् अहं किमर्थं भेष्यामि? == मेरी गुणवती माँ मेरे साथ है तो मैं क्यों डरूँगी ?

निशा पुत्र्याः चोलं हस्तेन गृह्णाति ।

निशा पुत्री का फ्रॉक हाथ से पकड़ती है।

कण्टकं चोलात् निष्कासयति। == काँटे को फ्रॉक से निकालती है।

निशा अवदत् -” जीवने कण्टकाः अपि मिलन्ति।” == निशा बोली ” जीवन में काँटे भी मिलते हैं।

कण्टकैः न भेतव्यम्। == काँटों से नहीं डरना चाहिये।

निशा पुत्रीं विद्यालयं प्रापयितुं गच्छति। == निशा बेटी को विद्यालय पहुँचाने जाती है।

निशा यानेन न प्रापयति। == निशा वाहन से नहीं पहुँचाती है।

निशाम् अनेके जनाः निवेदयन्ति ” आगच्छतु , उपविशतु मम याने” == निशा को अनेक लोग निवेदन करते हैं ” आइये , हमारे वाहन में बैठिये”

निशा प्रेम्णा निषेधयति। == निशा प्रेम से मना कर देती है।

सा पादाभ्यां पुत्र्या सह चलति == वह बेटी के साथ पैदल चलती है।

मार्गे निशा काव्यं गायति। == मार्ग में निशा कविता गाती है।

पुत्री अपि कवितां गायति। == बेटी भी कविता गाती है।

पुत्री शीघ्रमेव काव्यं स्मरति। == पुत्री शीघ्र ही कविता याद कर लेती है।

निशा सारणिम् अपि वदति। == निशा पहाड़े भी बोलती है।

द्वे एके द्वे

द्वे द्वे चत्वारि।

द्वे त्र्यौ षट्

द्वे चतुरे अष्ट

द्वे पञ्चे दश

द्वे षटे द्वादश

द्वे सप्ते चतुर्दश

द्वे अष्टे षोडश

द्वे नवे अष्टादश

द्वे दशे विंशतिः

पुत्री सारणिम् अपि कण्ठस्थं करोति। == पुत्री पहाड़े भी कंठस्थ करती है।

परीक्षाभवने त्रीणि द्वाराणि सन्ति। == परीक्षाभवन में तीन दरवाजे हैं।

छात्राः परीक्षाभवनं प्रविशन्ति। == छात्र परीक्षा भवन में प्रवेश करते हैं।

प्रवेशात् पूर्वं सर्वेषां परीक्षणं भवति। == प्रवेश से पहले सबकी चेकिंग होती है।

त्रिषु द्वारेषु द्वारपालाः तिष्ठन्तः सन्ति। == तीनों द्वारों पर गेटकीपर खड़े हैं।

द्वारपालः – परीक्षणं विना कोsपि अन्तः न गमिष्यति। == चेकिंग के बिना कोई भी अंदर नहीं जाएगा।

चलभाषम् अन्तः मा नयन्तु। == मोबाइल अंदर मत ले जाईये।

अत्र चलभाषरक्षणकेन्द्रम् अस्ति। == यहाँ मोबाइल रक्षा केंद्र है।

सर्वे स्वं स्वं चलभाषं तत्रैव स्थापयन्तु। == सभी अपना अपना मोबाइल वहीं रखिये।

परीक्षायाः अनन्तरं चलभाषं स्वीकुर्वन्तु। == परीक्षा के बाद मोबाइल ले लीजिये।

सर्वेभ्यः परीक्षायाः शुभकामनाः।

जयपालः सायंकाले गृहात् बहिः आसन्दान् स्थापयति। == जयपाल जी शाम को घर के बाहर कुर्सियाँ रखते हैं।

एकस्मिन् आसन्दे सः उपविशति। == एक कुर्सी पर वह बैठते हैं।

शनैःशनैः सर्वे निवृत्ताः जनाः आगच्छन्ति। == धीरे धीरे सारे निवृत्त लोग आते हैं।

विविधेषु विषयेषु ते चर्चां कुर्वन्ति। == विविध विषयों पर वे चर्चा करते हैं।

विद्यार्थीकालस्य घटनाः स्मरन्ति। == विद्यार्थी काल की घटनाओं को याद करते हैं।

अद्य ते स्वं स्वं संस्कृतशिक्षकं स्मरन्ति। == आज वे अपने अपने संस्कृत शिक्षक को याद कर रहे हैं।

एकः निवृत्तः सज्जनः श्लोकगानं स्मरति। == एक निवृत्त सज्जन श्लोकगान याद करता है।

सः श्लोकं गायति। == वह श्लोक गाता है।

रामो राजमणि: सदा विजयते रामं रमेशं भजे,*

रामेणाभिहता निशाचरचमू रामाय तस्मै नम:।*

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम्,*

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥*

तस्य श्लोकगानं श्रुत्वा अन्यः सज्जनः अपि गायति। == उसका श्लोकगान सुनकर दूसरा सज्जन भी गाता है।

साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः!*

तृणं न खादन्नपि जीवमानः ,तद्भागधेयं परमं पशुनाम्!*

जयपालः अपि गायति। == जयपाल जी भी गाते हैं।

न चोरहार्य न राजहार्य न भ्रतृभाज्यं न च भारकारि !*

व्यये कृते वर्धति एव नित्यं विद्याधनं सर्वधनप्रधानम् !!*

अद्य तु श्लोकसन्ध्या अभवत्। == आज तो श्लोक संध्या हो गई।

ह्यः एकं भोजनसमारोहं गतवान् अहम्। == कल एक भोजनसमारोह में मैं गया था।

तत्र अनेकाः भोजनवेदिकाः आसन्। == वहाँ अनेक भोजन काउंटर थे।

गुजराती-भोजनवेदिकायां गुजराती भोजनं लभते स्म। == गुजराती भोजन काउंटर पर गुजराती भोजन मिल रहा था।

पंजाबी-भोजनवेदिकायां पंजाबी भोजनम् उपलब्धम् आसीत्। == पंजाबी भोजन काउंटर पर पंजाबी भोजन उपलब्ध था।

तथैव दक्षिणभारतीयं भोजनं , राजस्थानीयं भोजनं , सिन्धीभोजनम् उपलब्धम् आसीत्। == उसी प्रकार दक्षिणभारतीय भोजन , राजस्थानी भोजन , सिंधी भोजन उपलब्ध था।

सर्वे स्वरुचि-अनुसारं खादन्ति स्म। == सभी अपनी रुचि से खा रहे थे।

एकस्यां वेदिकायां फलानि एव आसन्। == एक काउंटर पर फल ही थे।

बहवः जनाः केवलं फलानि एव खादन्ति स्म। == बहुत से लोग केवल फल ही खा रहे थे।

एकस्यां वेदिकायां केवलं दुग्धं मिलति स्म। == एक काउंटर पर केवल दूध था।

उष्णं दुग्धं मह्यं बहु अरोचत। == गरम दूध मुझे बहुत अच्छा लगा।

द्विचक्रिकाचालनम् अधुना बहु वर्धितम्। == साइकिल चलाना अब बढ़ गया है।

ज्येष्ठाः किं , कनिष्ठाः किं सर्वे द्विचक्रिकां चालयन्ति। == बड़े क्या , छोटे क्या सभी साइकिल चलाते हैं।

प्रातः भ्रमणार्थं जनाः निर्गच्छन्ति। == सुबह घूमने के लिये लोग निकलते हैं।

तैः सह द्विचक्रिकाचालकाः अपि निर्गच्छन्ति। == उनके साथ साइकिल चलाने वाले भी निकलते हैं।

युवकाः वेगेन द्विचक्रिकां चालयन्ति। == युवक गति से साइकिल चलाते हैं।

शिरसि शिरस्त्राणं धारयन्ति। == सिर पर हेलमेट पहनते हैं।

यदाकदा सम्मुखात् यानम् आगच्छति। == कभी कभी सामने से वाहन आता है।

यदा सम्मुखात् यानम् आगच्छति …. == जब सामने से वाहन आता है ….

तदा ते द्विचक्रिकां मार्गस्य वामकोणे नयन्ति। == तब वे साइकिल को रास्ते के बाएँ ले जाते हैं।

मुम्बईनगरे युवकाः मध्यरात्रौ द्विचक्रिकां चालयन्ति। == मुम्बई नगर में युवक आधी रात को साइकिल चलाते हैं।

द्विचक्रिका ध्यानपूर्वकं चालनीया भवति। == साइकिल ध्यान से चलानी चाहिये।

शिक्षिका – त्वं तु बहु मधुरं गायसि। == तुम तो बहुत मीठा गाते हो।

कः / का पाठयति ? == कौन पढ़ाता / पढ़ाती है ?

छात्रः – मम माता पाठयति। == मेरी माँ पढ़ाती है।

शिक्षिका – तव अक्षराणि अपि सुन्दराणि सन्ति। == तुम्हारे अक्षर भी सुंदर हैं।

छात्रः – मम माता अभ्यासं कारयति। == मेरी माँ अभ्यास कराती हैं।

शिक्षिका – त्वम् अल्पाहारम् अपि गृहात् एव आनयसि। == तुम नाश्ता भी घर से ही लाते हो।

छात्रः – मम माता बहु स्वादिष्टं पचति। == मेरी माँ बहुत स्वादिष्ट बनाती है।

शिक्षिका – तव गणितज्ञानम् अपि श्रेष्ठम् अस्ति। == तुम्हारा गणित ज्ञान भी अच्छा है।

छात्रः – मम माता श्रेष्ठा शिक्षिका अस्ति। == मेरी माँ अच्छी शिक्षिका है।

मम माता गृहे एव सर्वं पाठयति। == मेरी माँ घर में ही सब कुछ पढ़ाती है।

मम माता बहु सुशिक्षिता अस्ति। == मेरी माँ बहुत पढ़ीलिखी है।

शिक्षिका – अद्य मातृदिनम् अस्ति। == आज मातृदिन है।

तव मात्रे नमः। == तुम्हारी माँ को नमन।

छात्रः – सर्वाभ्यः मातृभ्यः नमः। == सभी माताओं को नमन।

एका भगिनी लोकयाने यात्रां कुर्वती अस्ति। == एक बहन बस में यात्रा कर रही है।

तस्याः अङ्के लघ्वी बालिका अस्ति। == उसकी गोदी में छोटी बच्ची है।

सा बालिका यानात् बहिः हस्तं निष्कासयति। == वह बालिका बस से हाथ बाहर निकालती है।

वातायनात् बहिः बालिकायाः हस्तं दृष्ट्वा यानचालकः उच्चैः वदति। == खिड़की से बाहर बालिका का हाथ देखकर ड्राइवर जोर से बोलता है।

कस्य/कस्याः हस्तः बहिः अस्ति ? == किसका हाथ बाहर है ?

हस्तम् अन्तः करोतु। == हाथ अंदर करिये।

एकः यात्री चालकं सूचयति। == एक यात्री ने ड्राइवर को सूचित किया।

“बालिकायाः हस्तः बहिः अस्ति” == बालिका का हाथ बाहर है।

चालकः बालिकायाः मातरं निवेदयति। == ड्राइवर बालिका की माँ से निवेदन करता है।

ओ भगिनि ! बालिकायाः हस्तम् अन्तः करोतु। == ओ बहन , बालिका का हाथ अंदर करिये।

सा भगिनी बालिकायाः हस्तम् अन्तः नयति। == वह बहन बालिका का हाथ अंदर लेती है।

महाराणा प्रतापः राजपूतवंशस्य वीरः नृपः आसीत्। == महाराणा प्रताप राजपूत वंश के वीर राजा थे।

पञ्चशतं वर्षेभ्यः पूर्वं मुगलराजा अकबरेण सह तेन युद्धं कृतम्। == पाँच सौ वर्ष पहले मुगल राजा अकबर के साथ उन्होंने युद्ध किया।

अनेकवारं मुगलराजानः महाराणा प्रतापेन पराजिताः अभवन्। == अनेक बार मुगल राजा महाराणा प्रताप से पराजित हुए।

कुम्भलगढ़े महाराणाप्रतापस्य जन्म अभवत्। == कुम्भलगढ़ में महाराणा प्रताप का जन्म हुआ।

तस्य मातुः नाम राज्ञी जयवंत कँवर आसीत्। == उनकी माँ का नाम रानी जयवंत कँवर था।

महाराणा उदयसिंहः तस्य पिता आसीत्। == महाराणा उदयसिंह उनके पिता थे।

हल्दीघाटीयुद्धं बहु सुप्रसिद्धम् अस्ति। == हल्दी की घाटी का युद्ध बहुत प्रसिद्ध है।

महाराणाप्रतापस्य अश्वः चेतकः अपि बहु बलिष्ठः आसीत्। == महाराणा प्रताप का घोड़ा चेतक भी बहुत बलवान था।

चेतकेन प्राणदानं कृत्वा महाराणाप्रतापस्य रक्षा कृता। == चेतक ने प्राणदान करके महाराणा प्रताप की रक्षा की।

अद्य महाराणाप्रतापस्य जयन्तिः अस्ति। == आज महाराणा प्रताप की जन्मजयंति है।

वयं तं महावीरं वन्दामहे।

अधुना उपनेत्रमयं जगत् अभवत्। == अब चश्मेवाली दुनिया हो गई है।

सर्वे उपनेत्रं धारयन्ति। == सभी चश्मा पहनते हैं।

अहमपि उपनेत्रं धारयामि। == मैं भी चश्मा पहनता हूँ।

बाल्यकालात् एव उपनेत्रम् आवश्यकं जातम्। == बचपन से ही चश्मा आवश्यक हो गया है।

बाल्यात् प्रभृतिः एव दृष्टिः क्षीणा भवति। == बचपन से ही दृष्टि कमजोर हो जाती है।

उद्याने ये बालकाः क्रीडन्ति तेषां नेत्रयोः उपनेत्रं वयं पश्यामः। == बगीचे में जो बच्चे खेलते हैं उनकी आँखों में भी हम चश्मा देखते हैं।

कारणं किम् ? == क्या कारण है ?

सर्वे चलभाषस्य उपयोगम् अधिकं कुर्वन्ति। == सभी मोबाइल का उपयोग अधिक करते हैं।

पौष्टिकं भोजनं न खादन्ति। == पौष्टिक भोजन नहीं खाते हैं।

जनाः गोदुग्धं न पिबन्ति। == लोग गाय का दूध नहीं पीते हैं

सूर्यनमस्कारं न कुर्वन्ति। == सूर्यनमस्कार नहीं करते हैं।

हरितानि शाकानि न खादन्ति। == हरी सब्जियाँ नहीं खाते हैं।

शीतलेन जलेन स्नानं न कुर्वन्ति। == ठंडे पानी से नहीं नहाते हैं।

अद्य एकः वृद्धः जनः एतानि कारणानि उक्तवान्। == आज एक वृद्ध जन ने ये कारण बताए।

शिखा द्विचक्रिकां चालयित्वा विद्यालयात् गृहम् आगच्छति। == शिखा साइकिल चलाकर विद्यालय से घर आती है।

मार्गे गोमयं पतितम् आसीत्। == रास्ते में गोबर गिरा था।

अनवधानेन सा गोमयस्य उपरिष्टात् द्विचक्रिकां चालयति। == बेध्यानी में वह गोबर के ऊपर से साइकिल चलाती है।

तस्याः द्विचक्रिका मलिना भवति। == उसकी साइकिल गंदी हो जाती है।

शिखा गृहम् आगत्य भोजनं करोति। == शिखा घर पर आकर भोजन करती है।

अनन्तरं सा द्विचक्रिकां स्वच्छां करोति। == बाद में वह साइकिल साफ करती है।

सा जलेन स्वच्छं न करोति। == वह पानी से साफ नहीं करती है।

सा कर्गदेन स्वच्छां करोति। == वह कागज से साफ करती है।

अनावृष्टेः कारणात् जलं न्यूनम् अस्ति। == अनावृष्टि के कारण पानी कम है।

अनन्तरं सा वस्त्रम् आर्द्रं कृत्वा द्विचक्रिकां प्रौञ्छति। == बाद में वह कपड़ा गीला करके साइकिल पोंछती है।

खगानां कृते मृत्तिकापात्रे जलं स्थापितम् अस्ति। == पक्षीयों के लिये मिट्टी के पात्र में पानी रखा है

चटकाः आगच्छन्ति। == चिड़ियाएँ आती हैं।

जलं पिबन्ति। == पानी पीती हैं ।

उड्डयन्ते। == उड़ जाती हैं।

काश्चन चटकाः जले स्नान्ति। == कुछ चिड़ियाएँ पानी में नहाती हैं।

यदाकदा शुकाः अपि जलं पातुम् आगच्छन्ति। == कभी कभी तोते भी पानी पीने आते हैं।

कपोताः न आगच्छन्ति। == कबूतर नहीं आते हैं।

कपोतानां कृते जलं कपोतगृहे स्थापितम् अस्ति। == कबूतरों के लिये कबूतरघर में पानी रखा है।

वृक्षेषु अपि जलपात्राणि लम्बन्ते। == वृक्षों पर भी जलपात्र लटक रहे हैं।

पक्षीणां सर्वे सेवां कुर्वन्ति। == पक्षियों की सभी सेवा करते हैं।

चक्रवातस्य कारणात् बहु हानिः अभवत्। == चक्रवात के कारण बहुत हानि हुई है।

केषाञ्चन जनानां गृहाणां छदयः नष्टा जाता। == कुछ लोगों के घर की छतें नष्ट हो गई हैं।

गृहाणां द्वाराणि उड्डीतानि। == घरों के दरवाजे उड़ गए हैं।

अनेके वृक्षाः अपतन्। == अनेक वृक्ष गिर गए हैं।

अनेके स्तम्भाः अपि अपतन्। == अनेक खम्भे भी गिर गए हैं।

यनानि अपि वायुवेगेन भञ्जितानि। == वायु के वेग से वाहन भी टूट गए।

वायुप्रवाहे कोsपि स्थातुं न शक्नोति स्म। == वायु के प्रवाह में कोई भी खड़ा नहीं हो पा रहा था।

कृषिक्षेत्रेषु सस्यं नष्टं जातम्। == खेतों में फसल नष्ट हो गई है।

तथापि जनाः पुनर्स्थापनार्थं सिद्धाः सन्ति। == फिर भी लोग पुनः स्थापित होने के लिये तैयार हैं।

जनाः उत्साहं न त्यक्तवन्तः। == लोगों ने उत्साह नहीं छोड़ा है।

आत्मश्रमेण नवनिर्माणं करिष्यन्ति जनाः। == आत्मश्रम से लोग नया निर्माण करेंगे।

एतस्यैव नाम जीवनम्। == इसी का नाम जीवन है।

बङ्गाल समुद्रवङ्के झंझावातः समागतः । == बंगाल की खाड़ी में तूफान आया है।

वायुः बहु वेगेन प्रवहति। == वायु बहुत तेजी से बह रही है।

अनेके वृक्षाः दोलायन्ते। == अनेक वृक्ष हिल रहे हैं।

अनेके वृक्षाः अपतन्। == अनेक वृक्ष गिर गए।

कुटीराणां त्रपुफलकानि, तृणछदिः च उड्डयन्ते। == झोपड़ियों की टीन और छप्पर उड़ रहे हैं।

समुद्रे जलतरङ्गाः उपरि उपरि उत्प्लावन्ते। == समुद्र में लहरें ऊँचे ऊँचे उछल रही हैं।

जनजीवनम् अस्तंव्यस्तं जातम्। == जनजीवन अस्तव्यस्त हो गया है।

सर्वाणि यनानि स्थगितानि। == सभी वाहन रुक गए हैं।

ओरिस्सा , आन्ध्रप्रदेशे च जनाः सुरक्षितेषु स्थानेषु प्रेषिताः। == ओरिस्सा और आंध्रप्रदेश में लोग सुरक्षित स्थानों पर भेज दिये गए हैं।

वयं सर्वेषां जीवनरक्षार्थं प्रार्थयामहे।

विशालः रेलयानेन यात्रां कुर्वन् अस्ति। == विशाल रेल से यात्रा कर रहा है।

अल्पाहारस्य समयः जातः। == नाश्ते के समय हो गया है।

एकः सहयात्री रेलस्थानकात् पूरिकाः शाकं च अनायति। == एक यात्री रेलवे स्टेशन से पूड़ियाँ और सब्जी लाता है।

सहयात्री विशालं वदति – “त्वमपि स्वीकुरु” == सहयात्री विशाल से कहता है ” तुम भी खाओ”

विशालः स्यूतात् रोटिकाः निष्कसयति। == विशाल थैले से रोटियाँ निकालता है।

शाकं निष्कासयति। == सब्जी निकालता है।

सन्धानम् अपि निष्कासयति। == अचार भी निकालता है।

पर्पटम् अपि निष्कासयति। == पापड़ भी निकालता है।

विशालः वदति – “भवान् खादतु।” == विशाल बोलता है – ‘आप खाईये”

सः सहयात्री चकितः भवति। == वह यात्री चकित हो जाता है।

यात्री – कुतः अनीतवान् ? == कहाँ से लाए ?

विशालः – मम माता दत्तवती। == मेरी माँ ने दिया है। == प्रातः पञ्चवादने उत्थाय पक्तवती। == प्रातः पाँच बजे उठकर बनाया है।

आपणात् भोजनं न क्रयणीयम्। == बाजार से भोजन नहीं खरीदना चाहिये।

अन्यस्मात् किमपि न स्वीकरणीयम्। == दूसरों से कुछ नहीं लेना चाहिये।

यात्री – सत्यमेव मात्रा दत्तं भोजनं स्वादिष्टम् अस्ति। == सच में माँ के द्वारा दिया भोजन स्वादिष्ट है।

धन्यवाद अम्माजी ।

अम्माजी को सादर वन्दन।

वयं प्रतिदिनं किमपि न किमपि अवश्यमेव क्रीणामः। == हम प्रतिदिन कुछ न कुछ खरीदते हैं।

क्रयणम् इति अस्माकं जीवनस्य भागः। == खरीदना यह हमारे जीवन का हिस्सा है।

वस्तु रोचते चेत् वयं तस्य प्रशंसां कुर्मः। == वस्तु पसंद आती है तो हम उसकी प्रशंसा करते हैं।

वयं वस्तुनः उत्पादकस्य प्रशंसां कुर्मः। == हम उस वस्तु के उत्पादक की प्रशंसा करते हैं।

वयं वस्तुनः निर्मातुः प्रशंसां कुर्मः। == हम उस वस्तु के निर्माता की प्रशंसा करते हैं।

कदापि वयं श्रमिकस्य प्रशंसां न कुर्मः। == कभी भी हम श्रमिक की प्रशंसा नहीं करते हैं।

उद्योगेषु श्रमिकाः उद्यमं कुर्वन्ति। == कारखानों में श्रमिक मेहनत करता है।

वयं यस्य कस्यापि वस्तुनः उपयोगं कुर्मः तस्य निर्माणं श्रमिकः एव करोति। == हम जिस किसी भी वस्तु का उपयोग करते हैं उसका निर्माण श्रमिक ही करता है।

कृषिक्षेत्रे अपि श्रमिकाः कार्यं कुर्वन्ति। == खेत में भी श्रमिक काम करते हैं

देशस्य उन्नतिः अपि श्रमिकैः एव भवति। == देश की उन्नति भी श्रमिकों द्वारा होती है।

वयं सर्वे अपि श्रमिकाः स्मः। == हम सब भी श्रमिक हैं।

अद्य श्रमिकदिनम् अस्ति। == आज मजदूर दिन है।

सर्वेभ्यः संस्कृतश्रमिकेभ्यः शुभकामनाः । == सभी संस्कृत श्रमिकों को शुभकामनाएँ।

पारसः वस्त्रविक्रेता अस्ति। == पारस वस्त्रविक्रेता है।

सः ग्राहकान् वस्त्राणि दर्शयति। == वह ग्राहकों को वस्त्र दिखाता है।

विविधानां वर्णानां वस्त्राणि दर्शयति। == विविध रंगों के वस्त्र दिखाता है।

सः युतकस्य वस्त्राणि दर्शयति। == वह शर्ट के कपड़े दिखाता है।

सः उरूकस्य वस्त्राणि दर्शयति। == वह पेंट के कपड़े दिखाता है।

सः ग्राहकं पृच्छति। == वह ग्राहक से पूछता है।

कियत् वस्त्रं ददानि ? == कितना कपड़ा दूँ ?

युतकं निर्मास्यति वा करांशुकम् ? == शर्ट बनाएँगे या कुर्ता ?

युतकम् ? == शर्ट ??

तर्हि सार्धद्विहस्त-परिमितं वस्त्रं पर्याप्तम्। == तो ढाई मीटर कपड़ा पर्याप्त है।

पारसः वस्त्रं माति। == पारस कपड़ा मापता है।

सः वस्त्रं कर्तयित्वा ग्राहकाय ददाति। == वह वस्त्र काट कर ग्राहक को देता है।

सा सर्वान् ग्राहकान् इक्षुदण्डस्य रसं पाययति। == वह सभी ग्राहकों को गन्ने का रस पिलाती है।

तस्याः पतिः चषके (चषकेषु) रसं पूरयति। == उसका पति गिलास में रस भरता है।

सा / सः रसं कथं निष्कासयति ? == वह रस कैसे निकालती / निकालता है ?

सा रसनिष्पीडनयन्त्रं हस्तेन चालयति। == वह रस पीलने का यंत्र हाथ से चलाती है।

तस्याः पतिः इक्षुदण्डं यन्त्रे निक्षिपति। == उसका पति गन्ने को मशीन में डालता है।

गोलकयोः मध्ये इक्षुदण्डस्य पेषणं भवति। == दो गोलक के बीच गन्ना पिसता है।

इक्षुरसः पात्रे निर्झरति। == गन्ने का रस बर्तन में झरता है।

ग्रीष्मकाले प्रायः सर्वे इक्षुरसं पिबन्ति। == गर्मी में प्रायः सभी गन्ने का रस पीते हैं।

सा रसे हिमम् अपि स्थापयति। == वह रस में बरफ़ भी डालती है।

आगच्छन्तु इक्षुरसं पिबाम। == आईये गन्ने का रस पीते हैं।

भार्गवी – शीघ्रं चल … अन्धकारः अवर्धत। == जल्दी चलो …. अंधेरा बढ़ गया है।

निर्जनः मार्गः अस्ति। == रास्ता निर्जन है।

मार्गे श्वानः अपि बुक्कन्ति। == रास्ते में कुत्ते भी भौंकते हैं।

अहं तु चलभाषम् अपि न अनीतवती। == मैं तो मोबाइल भी नहीं लाई।

आभा – मम पार्श्वे करदीपः अस्ति। == मेरे पास टार्च है।

भार्गवी – निष्कासय। == निकालो।

आभा करदीपं निष्कासयति। == आभा टार्च निकालती है।

आभा – ओह .. विद्युतकोषः मन्दः अस्ति। == ओह … सेल धीमा है।

चलतु … एवमेव चल। == चलिये … ऐसे ही चलिये।

भार्गवी – अर्धहोरा अनन्तरं गृहं प्राप्स्यामः। == आधा घण्टे बाद घर पहुँचेंगे।

आभा – तावत् गायत्रीमन्त्रं जपतु। == तब तक गायत्री मंत्र जपिये।

अग्रे किमपि मा वदतु। == आगे कुछ भी मत बोलिये।

अग्रे किमपि मा चिन्तयतु। == आगे कुछ भी मत सोचिये।

अभ्यासं करोतु नोचेत् असफलः भविष्यति। == अभ्यास करिये नहीं तो असफल हो जाएँगे।

पुत्र! ध्यानपूर्वकम् आरोह नोचेत् पतिष्यसि। == पुत्र , ध्यान से चढ़ो नहीं तो गिर जाओगे।

आतपे मा भ्रम नोचेत् रुग्णः भविष्यसि। == धूप में मत घूमो नहीं तो बीमार पड़ जाओगे।

माता अनुमतिं ददाति चेत् गच्छ नोचेत् मा गच्छ। == माँ अनुमति देती है तो जाना नहीं तो नहीं जाना

फलानि प्रक्षाल्य खादतु नोचेत् रसायनम् अन्तः गमिष्यति। == फल धो कर खाईये नहीं तो केमिकल अंदर चला जाएगा।

वेक्षेभ्यः जलं ददातु नोचेत् वृक्षाः शुष्काः भविष्यन्ति। == वृक्षों को पानी दीजिये नहीं तो वृक्ष सूख जाएँगे।

मम भार्यां मा वदतु नोचेत् सा क्रोत्स्यति। == मेरी पत्नी को मत कहियेगा नहीं तो वो गुस्सा करेगी।

तस्य अपराधस्य प्रमाणं देहि नोचेत् क्षमां याच। == उसके अपराध का प्रमाण दो नहीं तो क्षमा माँगो।

प्रकाशं करोतु नोचेत् सः बालकः भेष्यति। == प्रकाश करो नहीं तो वह बालक डरेगा।

आचार्या नन्दिता वाराणस्या एकं गुरुकुलं संचालयति। == आचार्या नंदिता वाराणसी में एक गुरुकुल चलाती हैं।

तस्याः (तासां) गुरुकुले कन्याः पठन्ति। == उनके गुरुकुल में कन्याएँ पढ़ती हैं ।

प्रातः प्रतिदिनं गङ्गातटे गुरुकुलस्य कन्याः यज्ञं कुर्वन्ति। == प्रतिदिन प्रातः गंगातट पर कन्याएँ यज्ञ करती हैं।

पर्यटकाः अपि ताभिः सह यज्ञं कुर्वन्ति। == पर्यटक भी उनके साथ यज्ञ करते हैं।

अद्य नरेन्द्रः मोदी वाराणस्यां नामांकनपत्रं पूरितवान्। == आज नरेंद्र मोदी जी ने वाराणसी से नामांकन भरा।

नामांकनपत्रे प्रस्तावकानां हस्ताक्षराणि भवन्ति। == नामांकन पत्र में प्रस्तावकों के हस्ताक्षर होते हैं।

ते प्रस्तावकाः अपि तत्र उपस्थिताः भवन्ति। == वे प्रस्तावक भी वहाँ उपस्थित रहते हैं।

प्रस्तावकेषु आचार्या नन्दिताभगिनी अपि आसीत्। == प्रस्तावकों में आचार्या नन्दिता बहन भी थीं।

नन्दिताभगिनी वेदविदुषी अस्ति। == नन्दिता बहन वेद विदुषी हैं।

संस्कृतज्ञानां सम्मानम् अभवत्। == संस्कृतज्ञों का सम्मान हुआ।

संस्कृतस्य सम्मानम् अभवत्। == संस्कृत का सम्मान हुआ।

जयतु संस्कृतम् , जयतु वैदिकभारतम्।

रात्रौ सार्धत्रिवादने द्वौ चोरौ गृहं प्रविष्टौ == रात साढ़े तीन बजे दो चोर घर में घुसे।

आम् आम् …. मम गृहं प्रविष्टौ। == हाँ जी हाँ … मेरे घर में घुसे

वातायने लौहस्य शलाकां भित्वा तौ प्रविष्टौ। == खिड़की की लोहे की शलाका तोड़कर दोनों अंदर आए।

कपाटिकाम् उद्घाटितवन्तौ। == अलमारी खोली।

द्वितीयां कपाटिकाम् उद्घाटितवन्तौ। == दूसरी अलमारी खोली।

रवं श्रुत्वा अहम् उत्थितवान्। == आवाज़ सुन कर मैं उठा।

पृष्टवान् – “कः अस्ति?” == पूछा – कौन है ?

तदनीमेव द्वौ चोरौ पलायितौ । == उसी समय दोनों चोर भाग गए।

गृहे सर्वं सुरक्षितम् अस्ति। == घर में सब सुरक्षित है।

परमेश्वरस्य अनुकम्पया किमपि न चोरितम्। == परमेश्वर की अनुकम्पा से कुछ भी चोरी नहीं हुआ है।

सः ओंनादं करोति। == वह ओंनाद करता है।

एकनिमेष पर्यन्तम् ओंनादं करोति। == एक मिनट तक ओंनाद करता है।

तस्य पुत्रः द्विनिमेष पर्यन्तम् ओंनादं करोति। == उसका बेटा दो मिनट तक ओंनाद करता है।

सः दशवारम् आवर्तयति। == वह दस बार दोहराता है ।

तस्य पुत्रः अपि दशवारम् आवर्तयति। == उसका बेटा भी दस बार दोहराता है।

दशवारम् ओंनादं कृत्वा द्वौ ध्यानं कुरुतः। == दसबार ओंनाद करके दोनों ध्यान करते हैं।

ध्यानसमये तौ कम् अपि न पश्यतः । == ध्यान के समय दोनों किसी को नहीं देखते हैं ।

ध्यानसमये तौ किम् अपि न पश्यतः । == ध्यान के समय दोनों कुछ नहीं देखते हैं ।

केवलम् ईश्वरस्य एव ध्यानं कुरुतः। == दोनों केवल ईश्वर का ध्यान करते हैं

ध्यानेन सुखं वर्धते। == ध्यान से सुख बढ़ता है।

सः सन्धिशोथेन पीड़ितः अस्ति। == वह गठिया से पीड़ित है।

शरीरे सन्धिस्थलेषु बहु पीड़ा भवति। == शरीर के संधि भागों में बहुत दर्द होता है।

तस्य अस्थीनि दृढ़ानि अभवन्। == उसकी अस्थियाँ कड़क हो गई हैं।

अधुना सः प्रतिदिनं व्यायामं करोति। == अब वह प्रतिदिन व्यायाम करता है।

ऊष्णे जले पादौ हस्तौ च स्थापयति। == गरम पानी में हाथ और पैर रखता है।

अम्लीयं भोजनं न खादति। == खट्टा भोजन नहीं खाता है।

महानारायणतैलं शरीरे मर्दयति। == शरीर पर महानारायण तेल मलता है।

रविवासरे अवकाशकाले च सः सूर्यस्नानं करोति। == रविवार को और छुट्टी के दिन वह सूर्यस्नान भी करता है।

सः शिग्रुः रसं पिबति। == वह सहजन का रस पीता है।

सः वदति “अहं स्वयमेव स्वस्थः भविष्यामि।” == वह कहता है – मैं स्वयं ही स्वस्थ हो जाऊँगा।

“अहं शीघ्रमेव स्वस्थः भविष्यामि। “ == मैं जल्दी स्वस्थ हो जाऊँगा

( प्रातः सार्धषड्वादने … == सुबह साढ़े छः बजे …)

माता – लाला …. लाला .. उत्तिष्ठ

पुत्रः – ऊँ… अम्ब! इतोsपि शयनं कर्तुम् इच्छामि। == ऊँ … माँ ! मैं और भी सोना चाहता हूँ।

माता – अद्य मतदानार्थं गन्तव्यम् अस्ति। == आज मतदान के लिये जाना है।

पुत्रः – भवती गच्छतु …. अहम् दशवादने गमिष्यामि। == आप जाईये …. मैं दस बजे जाऊँगा।

माता – नैव पुत्र , मतदानार्थं परिवारजनैः एकसाकं गन्तव्यम्। == नहीं बेटा , मतदान के लिये परिवारजनों को एक साथ जाना चाहिये।

पुत्रः – चलामि अम्ब । == चलता हूँ माँ।

माता – पूर्वं स्नानं कुरु। == पहले स्नान कर लो।

श्रेष्ठानि वस्त्राणि धारय। == अच्छे वस्त्र पहन लो।

पश्य तव पिता , तव अनुजा च सिद्धौ अभवताम्। == देखो तुम्हारे पिताजी और तुम्हारी छोटी बहन तैयार हो गए हैं।

पुत्रः – ओह … नन्नी सिद्धा जाता !! == ओह … नन्नी तैयार हो गई !!

अहमपि आगच्छामि … मा गच्छन्तु। == मैं भी आ रहा हूँ …. मत जाईयेगा।

माता – नन्नी प्रथमवारं मतदानं करिष्यति। == नन्नी पहली बार मतदान करेगी

“कुर्याम राष्ट्राराधन, कुर्याम राष्ट्राराधन कर्मणा , मनसा , वचसा”

श्रीलंका देशस्य नाम सर्वे श्रुतवन्तः। == श्रीलंका देश का नाम सभी ने सुना है।

अस्माकं प्रतिवेशी देशः अस्ति श्रीलंका। == हमारा पड़ोसी देश है श्रीलंका।

श्रीराम-रावणयोः युद्धं श्रीलंकायाः सागरतटे एव अभवत्। == श्रीराम और रावण का युद्ध श्रीलंका के सागरतट पर ही हुआ था।

माता सीता अशोकवाटिकायाम् एव वासं कृतवती। == माता सीता ने अशोकवाटिका में ही वास किया।

अशोकवाटिका श्रीलंकायामेव अस्ति। == अशोकवाटिका श्रीलंका में ही है।

ह्यः श्रीलंकायाम् आतंकवादी दुर्घटना संजाता। == कल श्रीलंका में आतंकवादी दुर्घटना हुई।

अष्ट स्थलेषु भयंकराः विस्फोटाः अभवन्। == आठ स्थानों पर भयंकर विस्फोट हुए।

ख्रिस्तीपूजागृहेषु अपि विस्फोटाः अभवन्। == क्रिश्चियन पूजा घरों में भी विस्फोट हुए।

द्विशतं जनाः दिवंगताः जाताः। == दो सौ लोग मारे गए।

पञ्चशतं जनाः क्षतविक्षताः अभवन्। == पांच सौ लोग घायल हुए।

वयं सर्वे एतस्य दुष्कृत्यस्य निन्दां कुर्मः। == हम सभी इस दुष्कृत्य की निंदा करते हैं।

दिवंगतानाम् आत्मनः शान्त्यर्थं वयं प्रार्थयामहे। == दिवंगतों की आत्मा की शांति के लिए प्रार्थना करते हैं।

क्षताः जनाः शीघ्रमेव स्वस्थाः भवन्तु। == घायल लोग शीघ्र ही स्वस्थ हों।

इटली देशे सर्जियो फेड्रिगो निवसति। == इटली में सर्जियो फेड्रिगो रहते हैं।

सः तत्र लोकाधिकारी अस्ति। == वह वहाँ लोकाधिकारी हैं।

सः अनेकवारं भारतम् अपि आगतवान् अस्ति। == वह अनेक बार भारत भी आए हैं।

अरविन्दाश्रमे सः निवासं कृतवान्। == अरविंद आश्रम में उन्होंने निवास किया।

सः तत्र संस्कृताध्ययनं कृतवान्। == उसने वहाँ संस्कृत अध्ययन भी किया।

सः सम्यक् संस्कृतं जानाति। == वह अच्छे से संस्कृत जानते हैं।

सः इटली देशे अपि संस्कृताध्ययनं करोति। == वह इटली में भी संस्कृत अध्ययन करते हैं।

तस्य गृहे अनेकानि संस्कृतपुस्तकानि सन्ति। == उसके घर में अनेक संस्कृत पुस्तकें हैं।

दिनद्वयं किमपि न लिखितवान्। == दो दिन कुछ भी नहीं लिखा।

श्वः आरभ्य पुनः संस्कृतलेखनं करिष्यामि। == कल से पुनः संस्कृत लेखन करूँगा।

मम संकल्पः ” अहं मतदानम् अवश्यमेव करिष्यामि।” == मेरा संकल्प – मैं मतदान अवश्य करूँगा”

प्रयागराजे अनेके संस्कृतज्ञाः निवसन्ति। == प्रयागराज में अनेक संस्कृतज्ञ रहते हैं।

अनेके संस्कृतकार्यकर्तारः अपि सन्ति। == अनेक संस्कृत कार्यकर्ता भी हैं।

प्रयागराजे त्रिलोकीनाथः निवसति। == प्रयागराज में त्रिलोकीनाथ रहते हैं।

सः मम मित्रम् अस्ति। == वह मेरे मित्र हैं।

ह्यः त्रिलोकीनाथस्य दूरवाणी आगता। == कल त्रिलोकीनाथ का फोन आया।

बहु सम्यक् संस्कृतवार्तालापः अभवत्। == बहुत ही अच्छा संस्कृत वार्तालाप हुआ।

अहं लोकयाने आसम्। == मैं बस में था।

आवयोः वार्तालापं सर्वे श्रृण्वन्ति स्म। == हम दोनों का संवाद सभी सुन रहे थे।

केचन यात्रिणः संस्कृतसंवादस्य प्रशंसाम् अकुर्वन्। == कुछ यात्रियों ने संस्कृत संवाद की प्रशंसा की।

“संस्कृतं बहु सरलम् अस्ति” इति जनाः उक्तवन्तः । == “संस्कृत बहुत सरल है” ऐसा लोग बोले।

वृक्षस्य अधः वृद्धा तिष्ठति। == पेड़ के नीचे वृद्धा खड़ी है।

सा स्यूतम् भूमौ स्थापयति। == वह थैला जमीन पर रखती है।

करवस्त्रेण मुखं प्रौञ्छति। == रुमाल से मुँह पोंछती है।

सा प्रस्वेदं प्रौञ्छति। == वह पसीना पोंछती है।

एका षड्वर्षीया बालिका तां वृद्धां पश्यति। == एक छः वर्ष की बच्ची उस वृद्धा को देखती है।

सा बालिका विद्यालयतः गृहं गच्छति। == वह बच्ची विद्यालय से घर जा रही है।

बालिकायाः पार्श्वे जलम् अस्ति। == बच्ची के पास पानी है।

बालिका वृद्धायै जलं ददाति। == बच्ची वृद्धा को पानी देती है।

बालिका अवदत् – “मातः ! मम पिता मां नेतुम् आगमिष्यति।” == बच्ची बोली – माँजी ! मेरे पिताजी मुझे लेने आएँगे।

बालिका – “भवती मया सह चलतु।” == आप मेरे साथ चलियेगा

सा वृद्धा बालिकायै आशीर्वादान् ददाति। == वह वृद्धा बच्ची को आशीर्वाद देती है।

द्वारपालः – कुत्र गन्तुम् इच्छति ? == कहाँ जाना चाहते हैं ?

अतिथिः – एतस्मिन् आवासपरिसरे मम मातुलः निवसति। == इस कॉलोनी में मेरे मामाजी रहते हैं।

द्वारपालः – भवतः मातुलस्य नाम किम् ? == आपके मामाजी का नाम क्या है ?

अतिथिः – मम मातुलस्य नाम हरिसिंहः । == मेरे मामाजी का नाम हरिसिंह है।

द्वारपालः – गृहस्य क्रमांकः कः ? == घर का नम्बर क्या है ?

अतिथिः – सप्तत्रिंशत्। (सप्तत्रिंशत्तमम्) == सैंतीस (सैंतीसवाँ )

द्वारपालः – भवतः परिचयः !!! == आपका परिचय !!!

अतिथिः – स्वीकरोतु मम आधारपत्रम् …. == लीजिये मेरा आधार कार्ड ….

मम नाम रणसिंहः । == मेरा नाम रणसिंह है।

अहं सैनिकः अस्मि। == मैं सैनिक हूँ।

द्वारपालः – ओह .. भवान् सैनिकः … == ओह .. आप सैनिक हैं ….

द्वारपालः रणसिंहं मातुलस्य गृहं पर्यन्तं नयति। == द्वारपाल रणसिंह को मामाजी के घर तक ले जाता है।

सभागारे सर्वे कार्यकर्तारः सम्मिलिताः अभवन्। == सभागार में सभी कार्यकर्ता मिले ।

उत्पीठिकायां दीपं स्थापितवन्तः। == टेबल पर दीप रखा।

श्रोतारः स्थाने उपविष्टवन्तः । == श्रोता जगह पर बैठ गए।

अनन्तरम् अतिथयः आगतवन्तः। == बाद में अतिथि आए।

सर्वे अतिथयः दीपं प्रज्ज्वालितवन्तः। == सभी अतिथियों ने दीप प्रकट किया।

अनन्तरम् …….

पीयूषः श्रीरामचन्द्रस्य विषये व्यख्यानं दत्तवान्। == पीयूष ने श्रीरामचंद्र के विषय पर व्यख्यान दिया।

सः श्रीरामस्तोत्रम् अपि पठितवान्। == उसने श्रीरामस्तोत्र भी पढ़ा।

अनन्तरं प्रेमलता कौरः वैशाखी विषये व्याख्यानं दत्तवती। == बाद में प्रेमलता कौर ने वैशाखी के बारे में व्याख्यान दिया।

सा एकं पंजाबीगीतम् अपि गीतवती। == उसने एक पंजाबी गाना भी गाया।

अनन्तरं पूर्णा भगिनी उत्थितवती। == उसके बाद पूर्णा बहन खड़ी हुई ।

पूर्णा विशुपर्वणः माहात्म्यम् उक्तवती। == पूर्णा ने विशु पर्व का माहात्म्य कहा।

सा एकं तमिळगीतं, एकं मलयालीगीतं च गीतवती। == उसने एक तमिळगीत और एक मलयाली गीत गाया।

अनन्तरं हीरजीभ्राता उत्थितवान्। == बाद में हीरजीभाई खड़े हुए।

हीरजीभ्राता बाबासाहेब अम्बेडकरस्य जीवनदर्शनं बोधितवान्। == हीरजीभाई ने बाबासाहेब अम्बेडकर का जीवनदर्शन समझाया।

सर्वे संस्कृतकार्यकर्तारः एकस्मिन्नेव सभागारे सर्वाणि पर्वाणि आचरितवन्तः। == सभी संस्कृतकार्यकर्ताओं ने एक ही सभागार में सारे पर्व मना लिये।

योगिता – अद्य सर्वे माम् आहूतवन्तः । == आज सबने मुझे बुलाया ।

दीपिका – आं मामपि सर्वे आहूतवन्तः। == हाँ मुझे भी सबने बुलाया।

योगिता – किमर्थं भोः ? == क्यों जी ?

दीपिका – अद्य चैत्र नवरात्र्याः *आठम* अस्ति। == आज चैत्र नवरात्रि की *आठम* है।

योगिता – ओह …. आठम न , अष्टमी उच्च्यते। == ओह … आठम नहीं , अष्टमी कहते हैं।

दीपिका – एवं वा ?? अद्य अष्टमी तिथिः अस्ति। == ऐसा क्या ?? आज अष्टमी तिथि है।

योगिता – आम् , जनाः कन्याः आह्वयन्ति। == हाँ , लोग कन्याओं को बुलाते हैं।

कन्यानाम् सम्मानं कुर्वन्ति। == कन्याओं का सम्मान करते हैं ।

दीपिका – भोजनं खादयन्ति। == भोजन खिलाते हैं।

योगिता – कन्याभ्यः पारितोषिकं यच्छन्ति। == कन्याओं को भेंट देते हैं।

दीपिका – अस्माकं समाजे पुत्रीभ्यः बहु आदरः दीयते। == हमारे समाज में पुत्रियों को बहुत आदर दिया जाता है।

योगिता – आं … वयमपि आदरोचितं कार्यं करिष्यामः। == हाँ … हम भी आदर के योग्य काम करेंगे।

नीरवस्य भार्या मातृगृहं गतवती अस्ति। == नीरव की पत्नी मायके गई है।

प्रातःकाले सः उद्याने पादपेभ्यः जलं ददाति। == प्रातःकाल वह उद्यान में पौधों को जल देता है।

गोपालः दुग्धम् आनयति। == ग्वाला दूध लाता है।

नीरवः दुग्धं स्वीकरोति। == नीरव दूध लेता है।

नीरवः दुग्धम् ऊष्णं करोति। == नीरव दूध गरम करता है।

दुग्धं पीत्वा सः कार्यालयं गच्छति। == दूध पीकर वह कार्यालय जाता है।

सायंकाले सः गृहं प्रत्यागच्छति तदा गृहात् बहिः बालकाः बालिकाश्च आसन्। == शाम को वह घर लौटता है तब घर के बाहर बच्चे बच्चियाँ थे।

बालकाः अपृच्छन् – “अस्माकं भगिनी कुत्र अस्ति ?” == बच्चों ने पूछा – “हमारी दीदी कहाँ है?”

सा अस्मान् उद्याने क्रीडयति। == वह हमें बगीचे में खिलाती है।

नीरवः – “अधुना ज्ञातम्” == अब पता चला

उद्याने जलं दातुं सा किमर्थं सूचितवती !!! == बगीचे में पानी देने के लिये उसने सूचना क्यों दी थी।

नीरवः – भो: बालकाः! आगच्छन्तु

सर्वे बालकाः नीरवस्य उद्याने क्रीडन्ति । == सभी बच्चे नीरव के बगीचे में खेलते हैं

क्रीडासमापने ते गीतं गायन्ति। == खेल के समापन पर वे गीत गाते हैं

“वयं बालकाः भारतभक्ताः……”

नीरवः प्रसन्नः भवति , सर्वेभ्यः बालकेभ्यः शीतयष्टिं ददाति। == नीरव खुश होता है , सभी बच्चों को कुल्फी देता है।

धनञ्जयः अधुना हरिद्वारे अस्ति। == धनंजय इस समय हरिद्वार में है।

सः परिवारजनैः सह हरिद्वारं गतवान् अस्ति। == वह परिवारजनों के साथ हरिद्वार गया है।

अद्य प्रातः सः गङ्गानद्यां स्नानं कृतवान्। == आज प्रातः उसने गङ्गा नदी में स्नान किया।

परिवारस्य सर्वे जनाः स्नानं कृतवन्तः। == परिवार के सभी लोगों ने स्नान किया।

अधुना सः ज्वालापुरं गच्छति। == अभी वह ज्वालापुर जा रहा है।

( ते गच्छन्ति – वे जा रहे हैं )

जवालापुरे सः यज्ञं करिष्यति। == जवालापुर में वह यज्ञ करेगा।

( ते करिष्यन्ति – वे करेंगे )

जवालापुरतः सः ऋषिकेशं गमिष्यति। == जवालापुर से वह ऋषिकेश जाएगा।

( ते गमिष्यन्ति – वे जाएँगे )

धनञ्जयः ऋषिकेशे स्वामिनः प्रवचनं श्रोष्यति। == धनंजय ऋषिकेश में स्वामी जी का प्रवचन सुनेगा।

परिवारस्य सर्वे जनाः प्रवचनं श्रोष्यन्ति। == परिवार के सभी लोग प्रवचन सुनेंगे।

सः त्रीणि दिनानि पर्यन्तं हरिद्वारे स्थास्यति। == वह तीन दिन तक हरिद्वार में रुकेगा।

( ते स्थास्यन्ति – वे रुकेंगे )

मार्गे शिवाभगिनी मिलितवती। == रास्ते में शिवा बहन मिली।

सा द्विचक्रीयानं चालयति स्म। == वह स्कूटर चला रही थी।

सा केन सह आसीत् ? == वह किसके साथ थी ?

सा पुत्रेण सह आसीत्। == वह पुत्र के साथ थी।

शिवाभगिनी कुतः आगच्छति स्म ? == शिवा बहन कहाँ से आ रही थी ?

सा पुत्रं नेतुं विद्यालयं गतवती आसीत्। == वह पुत्र को लेने विद्यालय गई थी।

शिवाभगिनी कुत्र गच्छति स्म ? == शिवा बहन कहाँ जा रही थी ?

शिवाभगिनी स्वगृहं गच्छति स्म। == शिवा बहन अपने घर जा रही थी।

शिवाभगिनी मां दृष्ट्वा अवदत् – “नमो नमः” == शिवा बहन मुझे देखकर बोली -नमो नमः।

” कथम् अस्ति भवान् ?” == कैसे हैं आप ?

अहम् उत्तरं दत्तवान् “अहं कुशली अस्मि” == मैंने उत्तर दिया “मैं ठीक हूँ”

मार्गे अपि संस्कृतसम्वादः भवति। == रास्ते में भी संस्कृत सम्वाद होता है।

अहम् – चिकित्सकः पीड़ा पीड़ाहरम् औषधं दत्तवान्। == चिकित्सक ने पीड़ा हरने वाली औषधि दी।

मम भार्या – किं नाम औषधस्य ? == औषधि का नाम क्या है ?

अहम् – कॉम्बिफ्लेम ….

मम भार्या – ओह न … मा स्वीकरोतु। == ओह नहीं … मत लीजिये।

एषा तु एलोपैथिक गुलिका अस्ति। == ये तो एलोपैथिक गोली है।

अहम् – तर्हि किम् अभवत् ? == तो क्या हो गया ?

मम भार्या – नैव , अहं होम्योपैथी औषधं ददामि। == नहीं मैं होम्योपैथिक औषधि देती हूँ।

तेन बहु लाभः भविष्यति। == उससे बहुत लाभ होगा।

औषधस्य दुष्प्रभावः अपि न भविष्यति। == औषधि की साइड इफेक्ट भी नहीं होगी।

अहम् – एवं खलु ? तर्हि देहि । == ऐसा है क्या ? तो दे दो ।

मम भार्यायै होम्योपैथी औषधं बहु रोचते। == मेरी पत्नी को होम्योपैथी दवा बहुत पसंद है।

ह्यः अहं गोशालायां सेवां कुर्वन् आसम्। == कल मैं गौशाला में सेवा कर रहा था।

यानात् तृणानि अवतारयामि स्म। == वाहन से घास उतार रहा था।

अहम् अधिकम् उत्साहे आसम् । == मैं अधिक उत्साह में था।

अहं तृणगुच्छं बलेन कर्षितवान्। == मैंने घास का गुच्छा बल से खींचा।

गुच्छं तु बहिः आगतम् । == गुच्छा तो बाहर आ गया।

अहं भूमौ पतितवान्। == मैं भूमि पर गिर गया।

तदानीमेव चिकित्सालयं गतवान्। == उसी समय चिकित्सालय गया।

ह्यः आदिनम् आरात्रिः विश्रामं कृतवान्। == कल पूरा दिन , पूरी रात विश्राम किया।

अधुना पीड़ा काचित् न्यूना अस्ति। == अभी पीड़ा कुछ कम है।

दक्षिणे हस्ते पीड़ा भवति। == दाहिने हाथ में पीड़ा है।

संस्कृतसम्वादः न भवति चेत् सुखं न अनुभवामि। == संस्कृत सम्वाद नहीं होता है तो सुख अनुभव नहीं करता हूँ।ओ३म्

ह्यः अहं गोशालायां सेवां कुर्वन् आसम्। == कल मैं गौशाला में सेवा कर रहा था।

यानात् तृणानि अवतारयामि स्म। == वाहन से घास उतार रहा था।

अहम् अधिकम् उत्साहे आसम् । == मैं अधिक उत्साह में था।

अहं तृणगुच्छं बलेन कर्षितवान्। == मैंने घास का गुच्छा बल से खींचा।

गुच्छं तु बहिः आगतम् । == गुच्छा तो बाहर आ गया।

अहं भूमौ पतितवान्। == मैं भूमि पर गिर गया।

तदानीमेव चिकित्सालयं गतवान्। == उसी समय चिकित्सालय गया।

ह्यः आदिनम् आरात्रिः विश्रामं कृतवान्। == कल पूरा दिन , पूरी रात विश्राम किया।

अधुना पीड़ा काचित् न्यूना अस्ति। == अभी पीड़ा कुछ कम है।

दक्षिणे हस्ते पीड़ा भवति। ==दाहिने हाथ में पीड़ा है।

संस्कृतसम्वादः न भवति चेत् सुखं न अनुभवामि। == संस्कृत सम्वाद नहीं होता है तो सुख अनुभव नहीं करता हूँ।

नवसम्वत्सरे भवेत् नूतनं चिन्तनम् ।

नवसम्वत्सरे भवेत् नूतनम् अध्ययनम् ।

प्राप्नुवन्तु सर्वे नवउल्लासम् ।

प्राप्नुवन्तु सर्वे नवचैतन्यम् ।

हर्षमयं विषादरहितं भवतु सर्वेषां जीवनम्।

सुसंस्कारः सुविचारः भवेत् सर्वेषां लक्ष्यम् ।

नवसम्वत्सरस्य कोटिशः शुभाशयाः।

कच्छ जनपदे वर्षा न अभवत्। == कच्छ जिले में वर्षा नहीं हुई।

सर्वत्र जलं कुञ्चति।

सब जगह पानी कम हो रहा है।

सरोवरेषु जलं नास्ति। == डैमों में जल नहीं है।

तड़ागेषु जलं नास्ति। == तालाबों में पानी नहीं है।

कूपेषु अपि जलं कुञ्चति। == कुओं में भी पानी कम हो रहा है।

तथापि केचन जनाः जलस्य अपव्ययं कुर्वन्ति। == फिर भी कुछ लोग जल का अपव्यय करते हैं।

व्यर्थमेव जलं प्रवाहयन्ति। == व्यर्थ में जल बहाते हैं।

जलं तु संरक्षणीयम् । == जल की तो रक्षा करनी चाहिये।

आषाढ़मासे वर्षा भविष्यति इति वयम् आशास्महे। == आषाढ़ महीने में वर्षा होगी ऐसी हम आशा करते हैं।

सर्वे सरोवराः जलमग्नाः भवन्तु। == सभी सरोवर जल से भर जाएँ।

विनयः विद्यालययानं चालयति। == विनय स्कूल बस चलाता है।

याने पञ्चविंशतिः छात्राः उपवेष्टुं शक्नुवन्ति। == बस में पच्चीस छात्र बैठ सकते हैं।

विनयः छात्रैः सह संस्कृते वार्तालापं करोति। == विनय छात्रों के साथ संस्कृत में बात करता है।

“आगच्छ … दीपक !”

“लोकेश ! हस्तम् अन्तः कुरु”

“तव हस्तः वातायनात् बहिः अस्ति”

का अपि माता पृच्छति तर्हि सः संस्कृते एव उत्तरं ददाति। == कोई भी माँ पूछती है तो वह संस्कृत में उत्तर देता है।

“आं भगिनि ! मध्याह्ने आनेष्यामि”

“आं मम याने जलम् अस्ति।”

यदा सः विद्यालयं प्राप्नोति तदा…. == जब वह विद्यालय पहुँचता है तब ….

“विद्यालयः आगतः”

“अवतरन्तु सर्वे”

सपादअष्टवादने गृहात् निर्गन्तव्यम् आसीत्। == सवा आठ बजे घर से निकलना था।

पञ्चदश निमेषाणां विलम्बः अभवत्। == पंद्रह मिनट की देरी हो गई।

अहं सार्ध अष्टवादने गृहात् निर्गतवान् । == मैं साढ़े आठ बजे घर से निकला।

पूर्वनिर्धारितं स्थानं समये न प्राप्तवान्। == पहले से निश्चित स्थान पर समय पर नहीं पहुँचा।

अतः यानं तु गतम्। == अतः वाहन तो गया।

अहं किं करवाणि ? == मैं क्या करूँ ?

ओह … मम मित्राणि तु अत्रैव सन्ति। == ओह … मेरे मित्र तो यहीं हैं।

तर्हि यानं कुत्र अस्ति ? == तो फिर वाहन कहाँ है ?

मम एकेन मित्रेण सूचितं – “यानम् ईंधनं पूरयितुं गतम्।” == मेरे एक मित्र ने सूचित किया – “वाहन ईंधन भराने गया है।”

चिन्ता मास्तु। == चिंता मत करिये।

भवन्तं विना वयं न गमिष्यामः। == आपके बिना हम नहीं जाएंगे।

सुरेशः कारयानं गृहात् बहिः स्थापयति। == सुरेश कार को घर के बाहर खड़ी करता है।

गृहाङ्गणे स्थानं नास्ति। == घर के आँगन में स्थान नहीं है।

रात्रौ कारयानस्य काच भग्नं जातम्। == रात में कार का काँच टूट गया।

कथं भग्नं जातम् ? कोsपि न जानाति। == कैसे टूट गया ? कोई नहीं जानता है।

कः भग्नं कृतवान् ? कोsपि न जानाति। == किसने तोड़ा ? कोई नहीं जानता है।

सुरेशः सर्वान् पृच्छति। == सुरेश सबको पूछता है।

भवान् दृष्टवान् वा ? (पुलिङ्ग) == आपने देखा क्या ?

भवती दृष्टवती वा ? (स्त्रीलिंग) == आपने देखा क्या ?

सर्वे वदन्ति – “अहं न जानामि।” == सब बोलते हैं – मैं नहीं जानता हूँ।

(वयं न जानीमः – हम नहीं जानते हैं )

सुरेशः समाधातुं कारयानं नयति। == सुरेश रिपेरिंग के लिये कार ले जाता है।

सः यानं यानालयं नयति। == वह गाड़ी को गैरेज में ले जाता है।

अन्तरिक्षवैज्ञानिकाः प्रतिदिनं कार्यरताः सन्ति। == अंतरिक्ष वैज्ञानिक प्रतिदिन कार्यरत हैं।

ते प्रतिदिनं नूतनम् अन्वेषणं कुर्वन्ति। == वे प्रतिदिन नई खोज करते हैं।

वातावरणस्य अध्ययनार्थम् उपग्रहं प्रेषयन्ति। == वातावरण के अध्ययन के लिये उपग्रह छोड़ते हैं।

दूरसंचारार्थम् उपग्रहं प्रेषयन्ति। == दूरसंचार के लिये उपग्रह भेजते हैं।

यातायातस्य नियंत्रणार्थम् उपग्रहं प्रेषयन्ति। == यातायात के नियंत्रण के लिये उपग्रह भेजते हैं।

केचन उपग्रहाः गुप्तचररूपेण अपि कार्यं कुर्वन्ति। == कुछ उपग्रह जासूस के रूप में भी काम करते हैं।

अन्तरिक्षे उपग्रहं प्रेषयितुं प्रक्षेपकं भवति। == अंतरिक्ष में उपग्रह भेजने के लिये प्रक्षेपक होता है।

प्रक्षेपके ते उपग्रहान् स्थापयन्ति। == लॉन्चर पर उपग्रहों को रखते हैं।

प्रक्षेपकं उपग्रहान् नीत्वा उड्डयते। == लॉन्चर उपग्रहों को लेकर उड़ता है।

यदा प्रक्षेपकम् अन्तरिक्षकक्षायां प्राप्नोति तदा उपग्रहम् अग्रे नुदति। == जब लॉन्चर ऑर्बिट में पहुँचता है तब उपग्रह को आगे फेंकता है।

अनन्तरम् उपग्रहः परिक्रमापथि परिभ्रमति। == बाद में उपग्रह परिक्रमा पथ पर घूमता है।

इसरो वैज्ञानिकेभ्यः कोटिशः अभिनन्दनानि।

किमर्थम् ??

किमर्थम् अभ्यासं न करोति ?

सः किमर्थं हसति ?

सा किमर्थं वस्त्राणि न प्रक्षालयति ?

सः आँग्लगीतं किमर्थं श्रृणोति ?

शास्त्रीयगीतं किमर्थं न श्रृणोति ?

सः किमर्थं विलम्बेन शयनं करोति ?

सा किमर्थं क्रुद्धा भवति ?

एषः किमर्थं वारं वारं धनं गणयति ?

एषा बालिका किमर्थं रोदिति ?

भवान् किमर्थं विलम्बेन पाठं लिखति ?

पिता – प्रत्यागच्छ …. == वापस आ जाओ। ( लौट आओ)

अग्रे मा गच्छ … == आगे मत जाओ ..

ओ … बालक ! न श्रूयते वा ?? == ओ … बालक ! नहीं सुनाई दे रहा है क्या ?

माता दुग्धम् ऊष्णं कृतवती। == माँ ने दूध गरम कर दिया है।

दुग्धं पीत्वा गच्छ। == दूध पीकर जाओ।

पुत्रः – नैव तात ! अद्य मार्च मासस्य अन्तिमं दिनम् अस्ति। == नहीं पिताजी ! आज मार्च महीने का अंतिम दिन है।

शीघ्रमेव गन्तव्यम् अस्ति। == जल्दी से जाना है।

पिता – अधिकः विलम्बः न भविष्यति। == अधिक देर नहीं होगी।

मातुः संतोषाय दुग्धं पिब। == माँ के संतोष के लिये दूध पी लो ।

अन्यथा सायंकाल प्रयन्तं सा भोजनं न करिष्यति। == अन्यथा शाम तक वो भोजन नहीं करेगी।

पुत्रः द्वारात् प्रत्यागच्छति … == बेटा दरवाजे से वापस आता है।

दुग्धं पिबति। == दूध पीता है।

अनन्तरं कार्यालयं गच्छति। == बाद में कार्यालय जाता है।

महोदयः आगतवान् ।

चायम् आनयतु

शीघ्रम्

आम् , आनयामि ।

किमर्थं विलम्बः ?

दुग्धं नास्ति।

तर्हि हरितचायं आनयतु।

आम् आनयामि

महोदयाय हरितचायं रोचते।

मम कृते अपि हरितचायम् आनयतु।

कार्यालयस्य सेविका प्रातः सप्तवादने कार्यालयम् आगतवती। == कार्यालय की सेविका प्रातः सात बजे कार्यालय आ गई।

सा कार्यालयम् उद्घाटितवती। == उसने कार्यालय खोला।

सा सर्वत्र स्वच्छतां कृतवती। == उसने सब जगह स्वच्छता की।

सा सर्वाणि पात्राणि प्रक्षालितवती। == उसने सारे पात्र साफ किये।

सा घटे जलम् अपि पूरितवती। == उसने घड़े में पानी भी भर दिया।

अनन्तरं सा कार्यालयं पिहितवती। == उसके बाद उसने कार्यालय बन्द कर दिया।

सा गृहं गतवती। == वह घर गई।

प्रबंधकं दूरवाणीं कृतवती। == प्रबंधक को फोन किया।

सा सूचितवती। == उसने सूचित किया।

महोदय ! मम पुत्रस्य स्वास्थ्यं सम्यक् नास्ति। == सर , मेरे पुत्र का स्वास्थ्य ठीक नहीं है।

अहं कार्यालये स्वच्छतां कृतवती। == मैंने ऑफिस में सफाई कर दी है।

दशवादने मम पुत्रं चिकित्सालयं नेष्यामि। == दस बजे मेरे बेटे को चिकित्सालय ले जाउँगी।

अतः अद्य शीघ्रमेव कार्यालयस्य कार्यं कृतवती अहम्। == अतः आज मैंने जल्दी से कार्यालय की सफाई कर दी है।

सायं चतुर्वादने पुनः आगमिष्यामि। == शाम चार बजे पुनः आ जाउँगी।

प्रबंधकः तस्याः कार्यनिष्ठां श्रुत्वा ( दृष्ट्वा) प्रसन्नः अभवत्। == प्रबंधक उसकी कार्यनिष्ठा को सुनकर ( देखकर) खुश हुआ।

मार्गे गुणजी भ्राता मिलितवान्। == मार्ग में गुणजीभाई मिले।

गुणजीभ्राता अजापालकः अस्ति। == गुणजी भाई बकरी पालक है।

सः अजान् चारयति । == वह बकरियों को चराता है।

स्कन्धे दण्डं स्थापयित्वा सः अजान् चारयति। == कंधे पर डंडा रखकर वह बकरियाँ चराता है।

अजाः अग्रे अग्रे चलन्ति। == बकरियाँ आगे आगे चलती हैं।

गुणजी पृष्ठे पृष्ठे चलति। == गुणजी पीछे पीछे चलता है।

अजाः विविधानां वृक्षाणां पर्णानि खादन्ति। == बकरियाँ विविध वृक्षों के पत्ते खाती हैं।

गुणजी एकाम् अजां दोग्धि। == गुणजी एक बकरी को दुहता है।

सः अजायाः दुग्धं माम् अपाययत्। == उसने मुझे बकरी का दूध पिलाया ।

अजायाः दुग्धं मधुरम् आसीत्। == बकरी का दूध मीठा था।

अस्तु , गुणजी धन्यवादः ।

पुनः मिलामः।

समाचारपत्रेषु आक्षेपयुक्तान् समाचारान् वयं पठामः। == समाचारपत्रों में आक्षेप वाले समाचार हम पढ़ते हैं।

सर्वे नेतारः परस्परं निन्दन्ति । == सभी नेता आपस में निंदा करते हैं।

सः कार्यं न अकरोत्। == उसने काम नहीं किया।

सः भ्रष्टाचारं कृतवान्। == उसने भ्रष्टाचार किया।

सः जनानां मध्ये कलहं कारितवान्। == उसने लोगों के बीच झगड़े करवाए।

सः किमपि न जानाति। == वह कुछ नहीं जानता है।

सः निर्धनानां कार्यं न करोति। == वह निर्धनों का काम नहीं करता है।

निर्वाचनसमये बहुविधानि वचनानि वदति। == चुनाव के समय वह बहुत प्रकार के वचन देता है।

सत्तायाम् आगत्य सः वचनपालनं न करोति। == सत्ता में आकर वह वचनपालन नहीं करता है।

केवलं निन्दागानमेव भवति समाचारेषु। == समाचारों में केवल निंदागान ही होता है।

अतएव समाचारपत्रं पठितुं मनः न भवति। == इसलिये समाचारपत्र पढ़ने का मन नहीं करता है।

धनविषये प्रवचनं श्रुतवान् अहम्। == मैंने धन के बारे में प्रवचन सुना ।

प्रवचनकारः प्रश्नान् पृष्टवान्। == प्रवचनकार ने प्रश्न पूछे।

दिवसे कति घण्टा-पर्यन्तं कार्यं करोति ? == दिन में धन कमाने के लिये कितने घंटे काम करते हो ?

स्वस्थ्याय कियत् समयं ददाति ? == स्वास्थ्य को कितना समय देते हो ?

परिवाराय कियत् समयं ददाति ? == परिवार को कितना समय देते हो ?

समाजाय कियत् समयं ददाति ? == समाज को कितना समय देते हो ?

स्वाध्यायं करोति खलु ? == स्वाध्याय करते हो न ?

प्रकृत्याः दर्शनं कदा करोति ? == प्रकृति का दर्शन कब करते हो ?

सर्वदा धनस्य चिन्तनं न करणीयम् । == हमेशा धन का ही चिन्तन नहीं करना चाहिये।

राष्ट्रस्य चिन्तनम् आवश्यकं भवति। == राष्ट्र का भी चिन्तन आवश्यक होता है।

वायनाडस्य विषये पठामि स्म। == वायनाड के बारे में पढ़ रहा था।

वायनाडस्य चित्राणि अपि दृष्टवान् अहम्। == मैंने वायनाड के चित्र भी देखे।

राहुल गाँधी वायनाडतः प्रत्याशी भवितुम् इच्छति। == राहुल गाँधी वायनाड से उम्मीदवार बनना चाहते हैं।

वायनाडस्य विषये बहु दीर्घं विवरणं मया पठितम्। == वायनाड के बारे में बहुत लम्बा विवरण मैंने पढ़ा।

दर्शनीयानि स्थलानि कानि सन्ति ? == दर्शनीय स्थल कौनसे हैं ?

एडक्कल गुहा एकम् ऐतिहासिकं स्थलम् अस्ति । == एडक्कल गुफा एक ऐतिहासिक स्थल है।

बेगुर अभ्यारण्ये वयं विविधान् खगान् , पशून् च द्रष्टुं शक्नुमः। == बेगुर अभ्यारण में हम विविध पशुओं पक्षियों को देख सकते हैं।

तत्र मीलमुट्टी जलप्रपातः अपि अस्ति। == वहाँ मीलमुट्टी जलप्रापत भी है।

तथैव सूचिपारा जलप्रपातः अपि अस्ति। == उसी प्रकार से सूचिपारा जलप्रपात भी है।

पर्वतात् जलं वेगेन पतति। == पर्वत से बहुत तेजी से जल गिरता है।

बानासुरासागर नामकः विशालः सरोवरः अस्ति । == बानासुरा सागर नाम का विशाल सरोवर है।

थिरुनेल्ली मन्दिरम् अपि दर्शनीयं स्थलम् अस्ति। == थिरुनेल्ली मंदिर भी दर्शनीय स्थल है।

चेम्बरा शिखरं जनाः आरोहन्ति। == चेम्बरा शिखर पर लोग चढ़ते हैं।

केरलस्य वायनाड जनपदे अनेकानि दर्शनीयानि स्थलानि सन्ति। == केरल के वायनाड जिले में अनेक दर्शनीय स्थल हैं।

किं किं लिखानि ? == क्या क्या लिखूँ ?

वायनाड विषये बहुविधं पठितं , बहुविधं दृष्टम् अद्य । == आज वायनाड के बारे में बहुत कुछ पढ़ा , बहुत कुछ देखा।

दक्षिण-अमेरिका-महाद्वीपे सूरीनाम नामकः देशः अस्ति। == दक्षिण अमेरिका महाद्वीप में सूरीनाम नामक देश है।

द्विशतं वर्षेभ्यः पूर्वं भारतीयाः जनाः तत्र प्रेषिताः। == दो सौ वर्ष पहले भारतीयों को वहाँ भेजा गया था।

विशेषतः बिहारस्य जनाः तत्र नीताः । == विशेषरूप से बिहार के लोग वहाँ ले जाए गए।

सूरीनाम्नि अनेके भारतीयाः निवसन्ति। == सूरीनाम में अनेक भारतीय रहते हैं।

ते भोजपुरीभाषायां वदन्ति। == वे भोजपुरी भाषा में बोलते हैं।

विदेशीयाः जनाः अपि भोजपुरीभाषां जानन्ति। == विदेशी लोग भी भोजपुरी जानते हैं।

सूरीनाम्नः राजधानी पारामारिबो नगरे अस्ति। == सूरीनाम की राजधानी पारामारिबो शहर में है।

अत्र अनेकानि मन्दिराणि सन्ति। == यहाँ अनेक मन्दिर हैं।

आर्यसमाजस्य मन्दिरम् अपि अस्ति। == आर्यसमाज का मंदिर भी है।

अत्र प्रतिदिनं यज्ञं क्रियते । == यहाँ प्रतिदिनं यज्ञ किया जाता है।

अत्र संस्कृतम् अपि पाठ्यते। == यहाँ संस्कृत भी पढ़ाई जाती है।

ह्यः एकः निर्धनः बालकः वीथ्यां भ्रमति स्म। == कल एक निर्धन बालक गली में घूम रहा था।

सर्वे होली खेलन्ति स्म। == सब होली खेल रहे थे।

खेलन्तः बालकाः तस्य उपरि वर्णं क्षिप्तवन्तः। == खेलते हुए बच्चों ने उस पर रंग फेंका।

सः निर्धनः बालकः प्रसन्नः अभवत्। == वह निर्धन बच्चा खुश हो गया।

सः अवदत् – मम पार्श्वे वर्णः नास्ति। == वह बोला – मेरे पास रङ्ग नहीं है।

बालकाः अवदन् – आगच्छ वयं दद्मः। == बच्चे बोले – आओ हम देते हैं।

बालकाः तम् अङ्गणे आनीतवन्तः। == बच्चे उसको आँगन में ले आए।

सः निर्धनः बालकः सर्वैः सह होली खेलितवान्। == उस निर्धन बच्चे ने सबके साथ होली खेली।

होलीखेलन अनन्तरं बालकानां माता वस्त्राणि आनीतवती। == होली खेलने के बाद बच्चों की माता वस्त्र लाई।

सा निर्धनाय बालकाय वस्त्राणि दत्तवती। == उसने निर्धन बालक को वस्त्र दिये।

सः निर्धनः बालकः वस्त्राणि अधारयत्। == उस बच्चे ने वस्त्र पहन लिये।

सा माता तस्मै भोजनम् अपि दत्तवती। == उस माँ ने उसे भोजन भी दिया।

सः निर्धनः बालकः हसन् स्वगृहं गतवान्। == वह निर्धन बालक हँसते हुए घर गया।

संजयः वर्णलेपनात् बिभेति। == संजय रंग लगाने से डरता है।

सः गृहात् बहिः न आगच्छति। == वह घर से बाहर नहीं आ रहा है।

चलन्तु संजयस्य गृहं चलामः। == चलिये संजय के घर चलते हैं।

सर्वे संजयस्य गृहं गच्छन्ति। == सभी संजय के घर जाते हैं।

तस्य गृहस्य बहिः स्थित्वा सर्वे संस्कृतगीतानि गायन्ति। == उसके घर के बाहर खड़े होकर सभी संस्कृत गीत गाते हैं।

संजयः वातायनात् बहिः पश्यति। == संजय खिड़की से बाहर देखता है।

सर्वेषां मुखे किञ्चिदेव वर्णः आसीत्। == सबके मुख पर थोड़ा ही रंग था।

संजयः गृहात् बहिः आगच्छति। == संजय घर से बाहर आता है।

सर्वे तस्य मुखे अङ्गुलिद्वयं परिमितं वर्णं लिमपन्ति। == सभी उसके मुख पर दो उँगली जितना ही रंग लगाते हैं।

संजयः अपि तथैव करोति। == संजय भी वैसा ही करता है।

सर्वे संस्कृतगीतानि गायन्तः सर्वे अग्रे वर्धन्ते। == सभी संस्कृत गीत गाते हुए आगे बढ़ते हैं।

” रे रे मित्र बहिरागच्छ , संस्कृतहोली खेलेम “

संजयः वर्णलेपनात् बिभेति। == संजय रंग लगाने से डरता है।

सः गृहात् बहिः न आगच्छति। == वह घर से बाहर नहीं आ रहा है।

चलन्तु संजयस्य गृहं चलामः। == चलिये संजय के घर चलते हैं।

सर्वे संजयस्य गृहं गच्छन्ति। == सभी संजय के घर जाते हैं।

तस्य गृहस्य बहिः स्थित्वा सर्वे संस्कृतगीतानि गायन्ति। == उसके घर के बाहर खड़े होकर सभी संस्कृत गीत गाते हैं।

संजयः वातायनात् बहिः पश्यति। == संजय खिड़की से बाहर देखता है।

सर्वेषां मुखे किञ्चिदेव वर्णः आसीत्। == सबके मुख पर थोड़ा ही रंग था।

संजयः गृहात् बहिः आगच्छति। == संजय घर से बाहर आता है।

सर्वे तस्य मुखे अङ्गुलिद्वयं परिमितं वर्णं लिमपन्ति। == सभी उसके मुख पर दो उँगली जितना ही रंग लगाते हैं।

संजयः अपि तथैव करोति। == संजय भी वैसा ही करता है।

सर्वे संस्कृतगीतानि गायन्तः सर्वे अग्रे वर्धन्ते। == सभी संस्कृत गीत गाते हुए आगे बढ़ते हैं।

” रे रे मित्र बहिरागच्छ , संस्कृतहोली खेलेम

सर्वे मिलित्वा गीतं गीत्वा संस्कृत होली खेलेम”

ईश्वरभक्तः कदापि न बिभेति। == ईश्वर भक्त कभी नहीं डरता है।

ईश्वरभक्तः सर्वदा सत्यानुग्रही भवति। == ईश्वर भक्त हमेशा सत्य का अनुग्रही होता है।

प्रह्लादः ईश्वरभक्तः आसीत्। == प्रह्लाद ईश्वर भक्त थे।

सन्त-तुकारामः ईश्वरभक्तः आसीत्। == संत तुकाराम ईश्वर भक्त थे।

सन्त ज्ञानेश्वरः ईश्वरभक्तः आसीत्। == संत ज्ञानेश्वर ईश्वर भक्त थे।

स्वामी दयानन्दः ईश्वरभक्तः आसीत्। == स्वामी दयानन्द ईश्वर भक्त थे।

ईश्वरभक्तः कष्टात् न बिभेति। == ईश्वर भक्त कष्ट से नहीं डरता है।

ईश्वरभक्तः न्यायात् पथः विचलितः न भवति। == ईश्वर भक्त न्याय के रास्ते से विचलित नहीं होता है।

अद्य होलिकोत्सवः अस्ति। == आज होलिकोत्सव है।

परमेश्वरः सर्वेषां कल्याणं करिष्यति। == परमेश्वर सबका कल्याण करेंगे।

सर्वेभ्यः होलिकोत्सवस्य मङ्गलकामनाः।

तस्याः गृहं प्रतिदिनं सेविका आगच्छति। == उसके घर प्रतिदिन सेविका आती है।

सा प्रतिदिनं पात्राणि मार्जयति। == वह हररोज़ बर्तन माँजती है।

मार्जनात् पूर्वं सा उच्छिष्टम् अन्नं धेनुपात्रे स्थापयति। == माँजने से पहले वह बचा हुआ भोजन गौपात्र में रखती है।

सा अद्य स्वामिनीम् उक्तवती। == वह आज मालकिन से बोली।

सेविका – भगिनि ! प्रतिदिनं भोजनं त्यज्यते। == दीदी ! हररोज़ खाना छोड़ा जाता है।

किमर्थं सम्पूर्णं भोजनं न खादन्ति सर्वे ? == सभी लोग पूरा भोजन क्यों नहीं खाते ?

बुभुक्षानुसारं भोजनं स्वीकरणीयम् । == भूख के अनुसार।भोजन लेना चाहिये।

अधिकं भोजनं न स्वीकरणीयम् । == अधिक भोजन नहीं लेना चाहिये।

स्वामिनी – सेविके ! त्वं सत्यं वदसि। == सेविका ! तुम सही कह रही हो।

अधुना कोsपि भोजनं न त्यक्ष्यति। == अब कोई भी भोजन नहीं छोड़ेगा।

सेविका – धन्यवादः महोदया !

अस्माकं प्रियः मनोहरः नेता दिवंगतः जातः। == हमारा प्रिय मनोहर नेता दिवंगत हो गया।

मनोहरः परिक्करः गोवाराज्यस्य मुख्यमन्त्री आसीत्। == मनोहर परिक्कर जी गोवा राज्य के मुख्यमंत्री थे।

सः द्विवर्षपर्यन्तं रक्षामन्त्री अपि आसीत्। == वह दो वर्ष तक रक्षामंत्री भी थे।

सः बहु आर्जवं जीवनं जीवति स्म। == वह बहुत ही सादा जीवन जीते थे।

त्रिषष्ठिवर्षीयः मनोहरः अभियांत्रिकीं शिक्षाम् अधीतवान् आसीत्। == त्रेंसठ वर्षीय मनोहर जी ने इंजीनियरिंग शिक्षा पाई थी।

सः राष्ट्रीयस्वयंसेवकसंघस्य कार्यकर्ता अपि आसीत्। == वह राष्ट्रीय स्वयंसेवक संघ के कार्यकर्ता भी थे।

जनसामान्यैः सह तस्य सुमधुरः सम्बन्धः आसीत्। == जन सामान्य के साथ उनका सुमधुर सम्बन्ध था।

यदा सः रक्षामन्त्री आसीत् तदा राफेल युद्धविमानस्य क्रयणानुबन्धः अभवत्। == जब वह रक्षामंत्री थे तब राफेल युद्धक विमानों का खरीद सौदा हुआ था

विगत एकवर्षतः सः कर्करोगेण पीडितः आसीत्। == पिछले एक वर्ष से वे कैंसर से पीडित थे।

तथापि सः कार्यरतः आसीत्। == फिर भी वो कार्यरत थे।

ह्यः सायंकाले श्री मनोहरः परिक्करः प्राणत्यागं कृतवान्। == कल शाम को श्री मनोहर परिक्कर जी ने प्राण त्याग दिये।

वयं दिवंगतस्य आत्मनः शान्त्यर्थं प्रार्थयामहे। == हम दिवंगत आत्मा की शान्ति के लिये प्रार्थना करते हैं।

सङ्गीतम् अवरुद्धं तदनन्तरम् अपि सः नृत्यति । == संगीत रुक गया उसके बाद भी वह नाच रहा है।

पर्याप्तं धनं लब्धं तथापि सः याचते। == पर्याप्त धन प्राप्त हुआ फिर भी वह माँग रहा है।

शीतकालः समाप्तः जातः तदनन्तरम् अपि सः स्वेदकं धारयति। == जाड़ा समाप्त हो गया है उसके बाद भी वह स्वेटर पहन रहा है।

द्रोण्यां जलं पूरितं तथापि सः स्नानं न करोति। == बाल्टी में पानी भर गया है फिर भी वह स्नान नहीं कर रहा है।

तस्य पार्श्वे प्रचुरं धनम् अस्ति तथापि सः दानं न ददाति। == उसके पास बहुत धन है फिर भी दान नहीं देता है।

रेलयानं तु गतं तदनन्तरम् अपि द्वारपालः द्वारं न उद्घाटयति। == रेल तो गई उसके बाद भी द्वारपाल फाटक नहीं खोलता है।

तस्य नगरम् आगतं तथापि सः न अवतरति। == उसका शहर आ गया फिर भी वह नहीं उतर रहा है।

सः संस्कृतं जानाति तथापि संस्कृते न वदति। == वह संस्कृत जानता है फिर भी संस्कृत में नहीं बोलता है।

एकः सैनिकः मम मित्रम् अस्ति। == एक सैनिक मेरा मित्र है।

अनेके सैनिकाः मम मित्राणि सन्ति। == अनेक सैनिक मेरे मित्र हैं।

सर्वे सैनिकाः अस्माकं मित्राणि सन्ति। == सभी सैनिक हमारे मित्र हैं।

अद्य अहं सैन्याधिकारिणः गृहं गतवान्। == आज मैं सैन्य अधिकारी के घर गया।

सेनाधिकारी गृहे न आसीत्। == सेनाधिकारी घर पर नहीं था।

तस्य भार्या गृहे आसीत्। == उसकी पत्नी घर पे थी।

तस्य पुत्री दशमकक्षायाम् अस्ति। == उसकी पुत्री दसवीं कक्षा में है।

अहं तां पुत्रीं संस्कृतं पाठयितुं गतवान्। == मैं उस बेटी को पढ़ाने गया था।

सा सरलपद्धत्या संस्कृतं पठित्वा आनन्दम् अनुभूतवती। == उसने सरल पद्धति से संस्कृत पढ़ कर आनंद अनुभव किया।

माता अपि उपविश्य संस्कृतं पठितवती। == माँ ने भी बैठकर संस्कृत पढ़ी।

सा अवदत् – अहं विद्यार्थीकाले अपि एतादृशं सरलं संस्कृतं न पठितवती। == वह बोली – मैंने विद्यार्थीकाल में भी इतनी सरल संस्कृत नहीं पढ़ी।

प्रायः सर्वेषां गृहे कारयानम् अस्ति। == प्रायः सबके घर कार है।

दुग्धम् आनेतुं कारयानेन गच्छन्ति। == दूध लाने के लिये कार से जाते हैं।

शाकम् आनेतुं कारयानेन गच्छन्ति। == सब्जी लाने के लिये कार से जाते हैं।

बालकेन सह उद्यानम् अपि कारयानेन गच्छन्ति। == बच्चे के साथ बगीचे भी कार से जाते हैं।

सर्वे कारयानेन गमनागमनं कुर्वन्ति अतः मार्गे अन्तरायः भवति। == सभी कार से आना-जाना करते हैं अतः मार्ग में रुकावट आती है।

आरक्षकः अन्तरायविमोचनं कारयति। == पुलिस ट्राफिक जाम को दूर कराती है।

पादाभ्यां चलामः चेत् मार्गे अन्तरायः न भवति। == पैदल चलते हैं तो मार्ग में जाम नहीं होता।

कार्यम् अपि शीघ्रं भवति। == काम भी जल्दी होता है।

परमावश्यकं कार्यं करणाय कारयानेन गन्तव्यम्। == परमावश्यक कार्य करने के लिये कार से जाना चाहिये।

दूरं गन्तुम् अपि कारयानं योग्यम् । == दूर जाने के लिये भी कार योग्य है।

अन्यथा द्विचक्रीयानेन गन्तव्यम् । == अन्यथा दुपहिये वाहन से जाना चाहिये।

सर्वत्र भोजनालयाः दृश्यन्ते। == सब जगह भोजनालय दिखते हैं।

अनेके जनाः गृहे भोजनं न कुर्वन्ति। == अनेक लोग घर में भोजन नहीं करते हैं।

सायंकाले खाद्यशकटेषु सम्मर्दः भवति। == शाम को खाने की लारियों पर भीड़ होती है।

विविधानि व्यंजनानि लभ्यन्ते। == विविध व्यंजन मिलते हैं।

रात्रौ भोजनालयेषु अपि जनाः भोजनं कुर्वन्ति। == रात में भोजनालयों में भी लोग भोजन करते हैं।

भोज्य-व्यंजनानां आवलिपत्रं दीयते। == खाने के व्यंजनों का मेनू दिया जाता है।

आहारिकां दृष्ट्वा जनाः व्यजनस्य चिन्वन्ति। == मेनू देखकर लोग व्यजन चुनते हैं।

भोजनस्य प्रतीक्षा करणीया भवति। == भोजन की प्रतीक्षा करनी पड़ती है।

किञ्चित् काल अनन्तरं परिवेषकः स्थालिकां स्थापयति। == थोड़ी देर बाद वेटर थाली रखता है।

अनन्तरं परिवेषकः भोजनम् आनयति। == बाद में वेटर भोजन लाता है।

अनन्तरं जनाः भोजनं कुर्वन्ति। == बाद में लोग भोजन करते हैं।

जनाः भोजनं कृत्वा भोजनस्य शुल्कं ददति। == लोग भोजन करके भोजन का शुल्क देते हैं।

ह्यः मम भार्या मह्यं कार्याणि दत्तवती। == कल मेरी पत्नी ने मुझे काम दिये।

सा उक्तवती == उसने कहा

शक्यम् अस्ति चेत् आपणात् सेवफलम् आनयतु। == सम्भव हो तो बाजार से सेव लाईयेगा।

शक्यम् अस्ति चेत् सायं शीघ्रम् आगच्छतु। == हो सके तो आज शाम शीघ्र आएँगे।

शक्यम् अस्ति चेत् अद्य शीघ्रं भोजनं करोतु। == सम्भव हो तो आज जल्दी भोजन करिये।

शक्यम् अस्ति चेत् अवकरं बहिः क्षिपतु। == हो सके तो कूड़ा बाहर फेंक दीजिये।

शक्यम् अस्ति चेत् मम शिशिरवस्त्राणि उपरि स्थापयातु == हो सके तो मेरे जाड़े के वस्त्र ऊपर रख दीजिये

सा यत्किमपि कार्यं दत्तवती तत् सर्वं शक्यम् आसीत्। == उसने जो भी काम दिया वो सब सम्भव था

अहं तस्याः सर्वाणि कार्याणि कृतवान्। == मैंने उसके सारे काम कर दिये।

भार्यायाः कार्याणि तु करणीयानि एव। == पत्नी के काम तो करने ही चाहिये।

तस्याः गृहे घटः अस्ति , सुशीतकं नास्ति। == उसके घर में घड़ा है , फ़्रीज नहीं है।

सा घटं पाकशालायां स्थापयति। == वह घड़े को रसोई में रखती है।

घटस्य जलं मधुरं भवति। == घड़े का जल मीठा हो जाता है।

यदा कोsपि अतिथिः आगच्छति तदा सा घटात् जलं निष्कासयति। == जब कोई अतिथि आता है तब वह घड़े जल निकालती है।

अतिथिं जलं पाययति। == अतिथि को जल पिलाती है।

अतिथिः घटस्य जलं पीत्वा तुष्यति। == अतिथि घड़े का जल पीकर तुष्ट हो जाता है।

अतिथिः पृच्छति – सुशीतकस्य जलम् अस्ति वा ? == अतिथि पूछता है – फ़्रीज का पानी है क्या ?

सा प्रत्युत्तरं ददाति – न , अहं घटात् जलम् आनीतवती। == वह उत्तर देती है – नहीं , मैं घड़े से पानी लाई हूँ।

अहं रात्रौ घटे जलं पूरयामि। == मैं रात में घड़े में जल भर देती हूँ।

प्रातः जलं शीतलं भवति। == प्रातः जल शीतल हो जाता है।

सः नूतनं दीपगोलकम् आनीतवान्। == वह नया बल्ब लाया।

पुरातनं दीपगोलकं द्रवितं भवति। == पुराना बल्ब फ्यूज़ हो गया।

पुरातने दीपगोलके विद्युतस्य व्ययः अधिकः भवति स्म। == पुराने बल्ब में बिजली अधिक खर्च होती थी।

नूतने दीपगोलके विद्युतस्य व्ययः न्यूनं भवति। == नए बल्ब में बिजली कम खर्च होती है।

पुरातने दीपगोलके प्रकाशः अधिकः न आसीत्। == पुराने बल्ब में प्रकाश अधिक नहीं था।

नूतने दीपगोलके अधिकः प्रकाशः अस्ति। == नए बल्ब में अधिक प्रकाश है।

सः पुनः आपणं गच्छति। == वह पुनः बाजार जाता है।

चत्वारि नूतनानि दीपगोलकानि आनयति। == चार नए बल्ब लाता है।

सर्वेषां प्रकोष्ठाणां दीपगोलकानि परिवर्तयति। == सभी कमरों के बल्ब बदल देता है।

अधुना विद्युतस्य अधिकः व्ययः न भविष्यति। == अब बिजली का अधिक खर्च नहीं होगा।

1971 तमे वर्षे पाकिस्तानेन अस्माकं राष्ट्रस्य उपरि आक्रमणं कृतम् ।

तदानीमहं प्रथम कक्षायां पठामि स्म ।

युद्धस्य कारणात् मध्याह्ने एव विद्यालयः गन्तव्यः आसीत् ।

शीघ्रमेव विद्यालयात् मुक्तिः अपि मिलति स्म ।

पाकिस्तानं तु इतः (मम नगरात् ) 250 कि.मी. दूरे एव अस्ति ।

युद्धसमये सैनिकाः तु सीमाक्षेत्रे युद्धं कुर्वन्ति , आंतरिकीँ व्यवस्थां तु गृहरक्षकाः (होमगार्ड) , पुलिसरक्षकाः एव पश्यन्ति ।

तस्मिन् वर्षे अपि तथैव व्यवस्था आसीत् ।

ते नगरे सर्वत्र लघु लघु गर्तान् निर्मितवन्तः ।

अस्माकं विद्यालयम् आगत्य ते अस्मान् बोधितवन्तः – कथं चलनीयं , यदा विमानानि उड्डयन्ते तदा कर्णे अङ्गुली स्थापनीया , भूमौ साष्टाङ्ग दण्डवत् शयनीयम् , वा गर्ते तिष्ठेयम् ।

रात्रिकाले अपि ते सर्वत्र भ्रमन्ति स्म ।

“कृष्णरात्रि” (black out) इति उक्तवा ते प्रकाशं मा कुर्वन्तु तद् सूचयन्ति स्म ।

सर्वेषां गृहे तदानीं अग्निचुल्ली एव आसीत् अतः सर्वे शीघ्रमेव भोजनं पचन्ति स्म ।

युद्धसमये अस्माकं गृहाणि कम्पन्ते स्म ।

समापने पाकिस्तानस्य एकं विमानम् अस्माकं सैनिकैः पातितम् ।

मम गृहात् केवलं 4 कि.मी. दूरे एव पतितम् ।

वयं द्रष्टुं गतवन्तः तद् अधुनापि स्मरामि ।

सः/ सा चर्वति। == वह चबा रहा / रही है।

बालकः रोटिकां चर्वति। == बालक रोटी चबा रहा है।

बालिका ओदनं चर्वति। == बालिका चावल चबा रही है।

पिता चर्वित्वा एव भोजनं करोति। == पिता चबा कर ही भोजन करता है।

वृद्धा चर्वितुं न शक्नोति। == वृद्धा चबा नहीं सकती है।

लौहस्य चणकान् मा चर्वतु। == लोहे के चने मत चबाओ।

यः अचर्व्य खादति सः रुग्णः भवति। == जो चबाए बिना खाता है वह बीमार हो जाता है।

कति वारं भोजनं चर्वणीयम् ? == कितनी बार भोजन चबाना चाहिये ?

भोजनं न्यूनातिन्यूनं द्वात्रिंशत् वारं चर्वणीयम्। == भोजन कम से कम बत्तीस बार चबाना चाहिये।

अधुना अहं कदलीफलं चर्वामि। == अभी मैं केला चबा रहा हूँ।

अद्य महिलादिवसः अस्ति। == आज महिला दिवस है।

महिलाः अपि वेदान् पठन्ति , पठितुं शकनुवन्ति। == महिलाएँ भी वेद पढ़ती हैं , पढ़ सकती हैं।

महिलाः अपि यज्ञं कुर्वन्ति। == महिलाएँ भी यज्ञ करती हैं।

महिलाः अपि विमानम् उड्डयितुं शक्नुवन्ति। == महिलाएँ भी विमान उड़ा सकती हैं।

महिलाः सेनायाम् अपि सन्ति। == महिलाएँ सेना में भी हैं।

महिलाचिकित्सिका सम्यक् चिकित्सां करोति। == महिला डॉक्टर सही से चिकित्सा करती है।

महिलाः सङ्गीतक्षेत्रे अपि सन्ति। == महिलाएँ सङ्गीत क्षेत्र में भी हैं।

महिलानां कण्ठः बहु सुमधुरः भवति। == महिलाओं का कंठ बहुत मधुर होता है।

न्यायालये अपि वयं महिलाः पश्यामः। == न्यायालय में भी हम महिलाओं को देखते हैं।

शिक्षिका सर्वेभ्यः रोचते। == शिक्षिका सबको अच्छी लगती है।

महिलादिनस्य सर्वाभ्यः महिलाभ्यः शुभकामनाः।

एका मूषिका गृहस्य अन्तः प्रविष्टा == एक चुहिया घर के अंदर घुसी है।

सा इतस्ततः धावति। == वह यहाँ से वहाँ दौड़ती है।

बहु वेगेन धावति। == बहुत तेज दौड़ती है।

अधुनैव कपाटिकायाः पृष्ठे आसीत्। == अभी अभी कपाट के पीछे थी।

शीघ्रमेव सा पर्यंकस्य अधः गता। == जल्दी से वो पलँग के नीचे चली गई।

ओह … अधुना सा उत्पीठिकायाः उपरि अस्ति। == ओह … अभी वो टेबल के ऊपर है।

कथं गृह्णानि ? == कैसे पकड़ूँ ?

सा मूषिका मम पुस्तकानि खादिष्यति। == वो चुहिया मेरी पुस्तकें खा जाएगी।

बिडाली तत्र भ्रमति। == बिल्ली वहाँ घूम रही है।

कथं बिडालीम् आनयानि ? == बिल्ली को कैसे लाऊँ ?

तां हस्तेन गृह्णामि। == उसको हाथ से पकड़ता हूँ।

सा तु गृहपशुः भवति। == वो तो पालतू होती है।

बिडाली आगता …. == बिल्ली आ गई ….

माता पात्राणि प्रक्षालयति। == माँ बर्तन धोती है।

चतुर्वर्षीया पुत्री पात्राणि वस्त्रेण प्रौञ्छति। == चार वर्ष की बेटी बर्तनों को कपड़े से पोंछती है।

चमसं प्रौञ्छति == चम्मच पोंछती है।

( चमसान् प्रौञ्छति == बहुत से चम्मच पोंछती है)

चषकं प्रौञ्छति == गिलास पोंछती है।

( चषकान् प्रौञ्छति == बहुत से गिलास पोंछती है)

स्थालिकां प्रौञ्छति == थाली पोंछती है।

( स्थालिकाः प्रौञ्छति == बहुत सी थालियाँ पोंछती है)

एका स्थालिका दीर्घा आसीत्। == एक थाली बड़ी थी।

स्थालिका गुरुः अपि आसीत्। == थाली भारी भी थी।

बालिकायाः हस्तात् स्थालिका पतिता। == बच्ची के हाथ से थाली गिर गई।

बालिका – ओ.. स्थालिका पतिता। == ओ … थाली गिर गई।

माता – त्वं त्यज .. अहं प्रौन्क्ष्यामि। == तुम छोड़ दो .. मैं पोंछ दूँगी।

बालिका – नैव अम्ब ! भवती कियत् कार्यं करिष्यति !!! == नहीं माँ ! आप कितना काम करेंगी।

सा बालिका प्रतिदिनं मातुः साहाय्यं करोति। == वह बच्ची प्रतिदिन माँ की सहायता करती है।

भवती / भवान् अपि करोति वा ? == आप भी करते हैं क्या ?

विशाखा स्वर्णकारस्य आपणं गच्छति। == विशाखा सुनार की दुकान जाती है।

विशाखा सख्या सह गच्छति। == विशाखा सखी के साथ जाती है।

सा कर्णपुष्पम् इच्छति। == वो कान के टॉप चाहती है।

स्वर्णकारः अनेकविधानि कर्णपुष्पाणि दर्शयति। == सुनार अनेक प्रकार के कान के टॉप दिखाता है।

सा प्रदर्शनमंजूषायां कर्णलोलकं पश्यति। == वह शोकेस में कान का झुमका देखती है।

सा वदति – “कृपया कर्णलोलकं दर्शयतु।” == वह बोलती – कृपया कान के झुमके दिखाईये।

स्वर्णकारः अनेकविधानि कर्णलोलकानि दर्शयति। == सुनार अनेक प्रकार के कान के झुमके दिखाता है।

विशाखा स्वर्णस्य शुद्धताविषये पृच्छति। == विशाखा सोने की शुद्धता के बारे में पूछती है।

स्वर्णकारः वदति “मम आपणे शुद्धमेव स्वर्णं मिलति।” == सुनार बोलता है “मेरी दूकान में शुद्ध ही सोना मिलता है”

चतुर्विंशतिः पदं शुद्धं स्वर्णम् । == चौबीस कैरेट शुद्ध सोना।

विशाखा स्वकर्णे कर्णलोलकं स्थापयति। == विशाखा अपने कान पर झुमका लगाती है।

सा दर्पणे मुखं पश्यति। == वह दर्पण में अपना चेहरा देखती है।

विशाखायाः सखी वदति ” बहु शोभते” == विशाखा की सखी बोलती है ” बहुत अच्छा लग रहा है”

“क्रीणातु “ == खरीद लीजिये।

विशाखा कर्णलोलकं क्रीणाति। == विशाखा कान का झुमका खरीदती है।

प्रातःकालात् स्तोत्राणि श्रृणोमि। == सुबह से स्तोत्र सुन रहा हूँ।

गङ्गाधरः मम प्रतिवेशी अस्ति। == गंगाधर मेरे पड़ोसी हैं।

सः स्तोत्राणां सान्द्रमुद्रिकां चालितवान्। == उसने स्तोत्र की सी डी चलाई है।

अधुना शान्तिः अस्ति। == अभी शान्ति है।

गङ्गाधरः अधुना यज्ञं करोति। == गंगाधर अभी यज्ञ कर रहा है।

तस्य भार्या अपि तेन सह उपविश्य आहुतिं ददाति। == उसकी पत्नी भी उसके साथ बैठकर आहुति दे रही है।

( आहुती: == बहुवचने )

अनेके जनाः तस्य गृहम् आगताः सन्ति । == अनेक लोग उसके घर आए हैं।

सर्वे अपि आहुती: दास्यन्ति। == सभी आहुति देंगे।

सर्वेभ्यः महाशिवरात्रिपर्वणः मङ्गलकामनाः।

बहिः कीदृशं वातावरणम् अस्ति ? == बाहर कैसा वातावरण है ?

पश्यामि। == देखता हूँ ।

आकाशे मेघाः सन्ति। == आकाश में बादल हैं।

सूर्यः न दृश्यते। == सूर्य नहीं दिख रहा है।

खगाः उड्डयन्ते। == पक्षी उड़ रहे हैं।

वायुः प्रवहति। == हवा चल रही है।

एकः वृद्धः अङ्गणे पौत्रेण सह उपविष्टः अस्ति। == एक वृद्ध आँगन में पोते के साथ बैठे हैं।

एकः जनः समाचारपत्रं पठति। == एक व्यक्ति समाचारपत्र पढ़ रहा है।

द्वे महिले वार्तालापं कुरुतः। == दो महिलाएँ बात कर रही हैं।

एकः शिशुः क्रन्दति। == एक शिशु रो रहा है।

माता शिशुं तोषयति। == माँ शिशु को बहलाती है।

अस्माकं सेना बहु सबला , सुदृढ़ा अस्ति। == हमारी सेना बहुत सबल , सुदृढ़ है।

भारतीस्य सेनायाम् अनेके दलाः सन्ति। == भारत की सेना में अनेक दल हैं।

मराठा सैन्यदले मराठावीराः सन्ति। == मराठा रेजिमेन्ट में मराठा वीर हैं।

राजपूताना सैन्यदले राजपूतवीराः सन्ति। == राजपूताना रेजिमेन्ट में राजपूत वीर हैं।

कुमायूँ सैन्यदले कुमायूँप्रदेशस्य वीराः सन्ति। == कुमायूँ रेजिमेन्ट में कुमायूँ प्रदेश के वीर हैं

जाट सैन्यदले जाटवीराः सन्ति। == जाट रेजिमेन्ट में जाट वीर हैं।

गढ़वाल सैन्यदले गढ़वालक्षेत्रस्य वीराः सन्ति। == गढ़वाल रेजिमेन्ट में गढ़वाल प्रदेश के वीर हैं

मद्रास सैन्यदले दक्षिणभारतीयाः वीराः सन्ति। == मद्रास रेजिमेन्ट में दक्षिण भारत के वीर है ।

बिहार सैन्यदलः अपि अस्ति। == बिहार रेजिमेन्ट भी है।

यस्मिन् दले सर्वे बिहारस्य वीराः सन्ति। == जिस रेजिमेन्ट में सभी बिहार के वीर हैं।

एकः नागासैन्यदलः अस्ति। == एक नागा रेजिमेन्ट है।

नागाप्रदेशस्य वीराः तस्मिन् दले सन्ति। == नागालैंड के वीर उस रेजिमेन्ट में हैं।

तादृशाः अनेके सैन्यदलाः सन्ति। == ऐसे अनेक सैन्यदल हैं।

सर्वेषां वीराणां वयं सम्मानं कुर्मः। == सभी वीरों का हम सम्मान करते हैं।

वीरयुयुत्सुः अभिनन्दन् ।

अरिहन्ता योद्धा अभिनन्दन्।

निर्भीकः अचलः अभिनन्दन्।

रिपुविमानपातकः अभिनन्दन्।

संग्रामविजेता अभिनन्दन् ।

तव मनसा वचसा अभिनन्दन् ।

तव भूयोभूयः अभिनन्दन्।

आसेतुहिमालये अभिनन्दन्।

भारतमातुः पुत्रः अभिनन्दन् ।

भारतभूमौ अद्य तव अभिनन्दन्।

युद्धं योद्धाभिः युध्यते। == युद्ध योद्धाओं द्वारा लड़ा जाता है

वयं तु नागरिकाः स्मः। == हम तो नागरिक हैं।

वयं तु न युध्यामहे। == हम तो नहीं लड़ते हैं।

समराङ्गणे वयं स्थातुम् अपि न शक्नुमः। == युद्ध के मैदान में हम खड़े भी नहीं हो सकते हैं।

शस्त्रं कदा , कुत्र , कथं च प्रयोजनीयं तद् वयं न जानीमः । == शस्त्र का कब , कहाँ और कैसे प्रयोग किया जाए यह हम नहीं जानते हैं।

अस्माभिः केवलं नागरिकभावेन आचरणीयम् । == हमें केवल नागरिक भाव से आचरण करना चाहिये।

सेनां प्रति अस्माकम् अपि कर्तव्यानि सन्ति। == सेना के प्रति हमारे भी कर्तव्य हैं।

मिथ्या सूचना कदापि न प्रसारणीया। == गलत सूचना नहीं फैलानी चाहिये।

सामाजिकं सौहार्दं वर्धनाय यतनीयम् । == सामाजिक सौहार्द बढ़ाने के लिये यत्न करना चाहिये।

युद्धसमये वस्तूनां मूल्यं वर्धते एव। == युद्ध के समय वस्तुओं का मूल्य बढ़ता ही है।

मूल्यं वर्धते चेत् चिन्ता न करणीया। == मूल्य बढ़ता है तो चिन्ता न करें।

राष्ट्रसेवार्थं तत्पराः भवितव्यम् । == राष्ट्र सेवा के लिये तत्पर रहना चाहिये।

प्रशासनम् अस्मत् यत्किमपि अपेक्षते तद् अस्माभिः करणीयम् । == प्रशासन हमसे जो अपेक्षा करे वो हमें करना चाहिये।

वयम् आश्वस्ताः आस्म। == हम आश्वस्त थे।

मनसि पूर्णः विश्वासः आसीत्। == मन में पूरा विश्वास था।

सैन्य प्रतिक्रिया भविष्यति एव। == सैन्य प्रतिक्रिया होगी ही ।

ह्यः अस्माकं वायुयानानि पाकिस्थानं प्रविष्टानि। == कल हमारे विमान पाकिस्तान में प्रविष्ट हुए।

द्वादश यानानि उड्डीय ख़ैबरप्रान्त पर्यन्तं गतानि। == बारह विमान उड़कर ख़ैबर प्रान्त तक गए।

पर्वतीयविस्तारे बालाकोट ग्रामः अस्ति। == पर्वतीय विस्तार में बालाकोट गाँव है।

तत्र प्रायः चतुश्शतम् आतंकवादिनः आसन्। == वहाँ लगभग चार सौ आतंकवादी थे।

तत्र अस्माकं वायुसैनिकाः अग्न्यस्त्रं क्षिप्तवन्तः। == वहाँ हमारे सैनिकों ने बम गिराए।

आतंककेन्द्राणि ध्वस्तानि कृतानि। == आतंक के केंद्र ध्वस्त किये।

अस्माकं वीराः सुरक्षितैह प्रत्यागतवन्तः। == हमारे वीर सुरक्षित लौट आए।

जयतु वीरभारतीयाः

वीराणां स्मारकम् आवश्यकं भवति। == वीरों का स्मारक आवश्यक होता है।

अनेकेषु देशेषु युद्धस्मारकम् अस्ति। == अनेक देशों में युद्ध स्मारक हैं।

अस्माकं देशे अधुना पर्यन्तं युद्धस्मारकं न आसीत्। == हमारे देश में अब तक युद्ध स्मारक नहीं था।

ह्यः प्रधानमन्त्रिणा युद्धस्मारकस्य उद्घटनं कृतम् । == कल प्रधानमन्त्री जी द्वारा युद्ध स्मारक का उद्घाटन किया गया।

स्मारके चत्वारि वर्तुलानि (चक्राणि) सन्ति। == स्मारक में चार वर्तुल (चक्र) हैं।

अमरचक्रे अमरजवान स्तम्भः अस्ति। == अमर चक्र में अमर जवान स्तम्भ है।

यस्य अधः सर्वदा अमरज्योतिः प्रज्ज्वलिता भविष्यति। == जिसके नीचे हमेशा अमर ज्योति प्रज्ज्वलित रहेगी।

वीरताचक्रे विगतानां युद्धानां विवरणम् अस्ति। == वीरता चक्र में विगत युद्धों की जानकारी है।

त्यागचक्रे षड्विंशतिःसहस्र हुतात्मानां वीराणां नामानि उट्टंकितानि सन्ति। == त्याग चक्र में छब्बीस हजार शहीद वीरों के नाम अंकित हैं।

सुरक्षा चक्रे वृक्षाः सन्ति। == सुरक्षा चक्र में वृक्ष हैं।

अहं यदा देहलीं गमिष्यामि तदा अवश्यमेव युद्धस्मारकं द्रक्ष्यामि। == मैं जब दिल्ली जाऊँगा तब युद्ध स्मारक अवश्य देखूँगा।

ह्यः तस्य युतके चायं पतितम् । == कल उसकी शर्ट पर चाय गिर गई।

सः शीघ्रमेव जलेन युतकं स्वच्छं करोति। == वह जल्दी से शर्ट साफ करता है।

तथापि एकः बिन्दुः युतके अवशिष्टः। == फिर भी एक बूँद शर्ट पर रह गई।

चायबिन्दुः युतके स्थायी न भवेत् इति विचिन्तय सः ऊष्णेन जलेन घर्षयति। == चाय की बूँद शर्ट पर स्थायी न हो जाए यह सोचकर वह गरम पानी से रगड़ता है।

सः पुनः पुनः घर्षयति। == वह पुनः पुनः रगड़ता है।

तथापि तद् कलुषं दूरं न भवति। == फिर भी वो दाग दूर नहीं होता है।

कलुषस्य तिरोधानं न भवति। == दाग नहीं मिटता है।

सः बलेन घृष्ट्वा कलुषस्य तिरोधानं कर्तुं यतते। == वह बलपूर्वक घिसकर दाग मिटाने का प्रयत्न करता है।

अंततोगत्वा तस्य युतकस्य कलुषं सः अपाकरोति। == आखिर वह उसकी शर्ट का दाग दूर कर देता है।

अधुना सः ध्यानपूर्वकं चायं पिबति। == अब वो ध्यान से चाय पी रहा है।

तस्य सम्पूर्णं युतकं स्वच्छं जातम् । == उसकी पूरी शर्ट साफ हो गई।

कति शब्द केवल बहुवचन में ही होता है तथा कति शब्द का प्रयोग सभी लिंगों में एकसमान होता है। कति शब्द प्रश्नवाचक शब्द है ।

प्रथमा – कति

कति जनाः सन्ति ?

कति महिलाः पठन्ति ?

कति मन्दिराणि सन्ति ?

द्वितीया – कति

भवान् कति जनान् जानाति ?

कति बालिकाः भवती पाठयति ?

बालकः कति मोदकानि खादति ?

तृतीया – कतिभिः

कतिभिः शिक्षकै: सह भवान् विद्यालयं गच्छति ?

कतिभिः महिलाभिः सह सा नृत्यति?

कतिभिः शस्त्रै: सैनिकः प्रहारं करोति ?

चतुर्थी – कतिभ्यः

कतिभ्यः भिक्षुकेभ्यः सा अन्नं ददाति ?

कतिभ्यः बालिकाभ्यः सः पुस्तकं ददाति ?,

पञ्चमी – कतिभ्यः

कतिभ्यः जनेभ्यः सः बिभेति ?

षष्ठी – कतीनाम्

कतीनां जानानां नामानि आगतानि ?

कतीनां महिलानां केशा: दीर्घा: सन्ति ?

सप्तमी – कतिषु

कतिषु वृक्षेषु फलानि सन्ति ?

कतिषु नदीषु जलम् अस्ति ?

एवं रीत्या वयं कति शब्दस्य प्रयोगं कर्तुं शक्नुमः ।

संदिग्धायाम् अवस्थायां सः प्राप्तः । == संदिग्ध अवस्था में वह मिला।

रक्षकः तम् अवरोधितवान् ( अवारोधयत् ) == रक्षक ने उसे रोका।

रक्षकः – तिष्ठ …. यानपेटिकाम् उद्घाटय == रुको …. बैग खोलो।

किम् अस्ति अन्तः ? == अन्दर क्या है ?

अहं न जानामि। == मैं नहीं जानता हूँ।

रक्षकः – सशङ्कितायाम् अवस्थायाम् अत्र भ्रमति। == सशंकित अवस्था में यहाँ घूम रहे हो।

गृहं किमर्थं न गच्छसि त्वम् ? == तुम घर क्यों नहीं जाते हो ?

कुत्र निवससि त्वम् ? == तुम कहाँ रहते हो ?

रक्षक महोदय ! अहं छात्रः अस्मि। == रक्षक जी ! मैं तो विद्यार्थी हूँ।

एकः जनः मम हस्ते यानपेटिकां दत्वा अवदत् ” अह आगच्छामि” == एक व्यक्ति ने मेरे हाथ में बैग देकर कहा ” मैं आ रहा हूँ”

अधुना पर्यन्तं सः न आगतवान्। == वो अभी तक नहीं आया।

अहं किं करवाणि ? == मैं क्या करूँ ?

रक्षकः – तव परिचयपत्रं दर्शय । == तुम्हारा परिचयपत्र दिखाओ।

आं पश्यतु , अहम् आदर्श पाठशालायाः छात्रः अस्मि। == हाँ देखिये , मैं आदर्श पाठशाला का छात्र हूँ।

रक्षकः – त्वं तु सत्यमेव छात्रः असि। == तुम तो सच में छात्र हो।

श्रृणु , कोsपि अपरिचितः जनः किमपि ददाति तद् न स्वीकरणीयम् । == सुनो , कोई भी अपरिचित व्यक्ति कुछ भी देता है वो नहीं लेना चाहिये ।

सः किमपि ददाति तद् न खादनीयम्। == वह कुछ भी दे वो नहीं खाना चाहिये।

अवगतम् ? == समझ में आ गया ?

आम् अवगतम् । == हाँ समझ में आ गया।

प्रेरणा सख्या सह आपणं गच्छति। == प्रेरणा सखी के साथ बाजार जाती है।

प्रेरणायाः सखी श्रृङ्गारापणे श्रृङ्गारसाधनानि पश्यति। == प्रेरणा की सखी श्रृंगार की दूकान में श्रृंगार साधन देखती है।

सा सुवासकं क्रीणाति। == वह पॉवडर खरीदती है

सा सखी ओष्ठरागं पश्यति == वो सखी लिपिस्टिक देखती है।

आपणे अनेकाः महिलाः युवत्यः च आसन् । == दूकान में अनेक महिलाएँ और युवतियाँ थीं।

सर्वाः महिलाः युवत्यः प्रेरणां जानन्ति। == सभी महिलाएँ युवतियाँ प्रेरणा को जानती हैं।

प्रेरणा अपि सर्वैः सह प्रेम्णा मिलति। == प्रेरणा भी सबके साथ प्रेम से मिलती है।

प्रेरणायाः सखी श्रृङ्गारप्रसाधनानि क्रीत्वा आपणात् बहिः आगच्छति। == प्रेरणा की सखी श्रृंगार प्रसाधन खरीद कर दूकान से बाहर आती है।

तदा जनाः प्रेरणां वन्दन्ते। == तब लोग प्रेरणा को वन्दन करते हैं।

प्रेरणायाः सखी पृच्छति….. == प्रेरणा की सहेली पूछती है ….

त्वं श्रृङ्गारं न करोति तथापि भवती जनेभ्यः रोचते। == तुम श्रृंगार नहीं करती हो फिर भी लोगों को तुम अच्छी लगती हो।

प्रेरणा हसित्वा अग्रे वर्धते। == प्रेरणा हँसते हुए आगे बढ़ जाती है।

यदा कोsपि जायते….. == जब कोई पैदा होता है

तदा सः भाषां न जानाति। == तब वह भाषा नहीं जानता है।

मातुः अङ्के उपविश्य बालकः भाषां श्रृणोति। == माँ की गोदी में बैठकर बालक भाषा सुनता है।

माता यद् वदति तद् सः श्रृणोति। == माँ जो बोलती है वही वह सुनता है।

माता यथा वदति तथैव सः श्रृणोति। == माँ जैसे बोलती है वही वैसा ही सुनता है।

यदा बालकः सम्भाषणम् आरभते तदा सः मातृभाषायाः अनुकरणं करोति। == जब बालक बोलना शुरू करता है तब वह मातृभाषा का अनुकरण करता है।

आजीवनं सर्वेभ्यः मातृभाषा रोचते एव। == आजीवन सबको मातृभाषा पसन्द आती है।

कोsपि मातृभाषां न त्यजति। == कोई भी मातृभाषा नहीं छोड़ता है।

अस्माकं पूर्वजानां मातृभाषा संस्कृतम् आसीत्। == हमारे पूर्वजों की मातृभाषा संस्कृत थी।

अतएव सर्वेषां प्रथमा मातृभाषा संस्कृतमेव अस्ति। == अतः सबकी पहली मातृभाषा संस्कृत ही है।

अद्य मातृभाषादिनम् अस्ति। == आज मातृभाषा दिन है।

आगच्छन्तु वयम् अद्य संस्कृते एव वदाम। == आईये आज हम संस्कृत में ही बात करें।

संस्कृत गीतानि गायाम। == संस्कृत गीत गाएँ।

सः अवदत् – “क्लियर करो” == वह बोला “क्लियर करो”

अहं तत्र स्वच्छं कृतवान्। == मैंने वहाँ स्वच्छता कर दी।

सः पुनः अवदत् “क्लियर करो” == वह फिर से बोला – “क्लियर करो”

अहं अत्र तत्र सर्वत्र दृष्टवान् … कुत्रापि अस्वच्छता न आसीत्। == मैंने यहाँ वहाँ सब जगह देखा … कहीं भी अस्वच्छता नहीं थी।

अहम् अवदम् – सर्वत्र स्वच्छता अस्ति। == मैं बोला – सब जगह स्वछता है।

सः रोषेण पुनः अवदत्। == वह रोष के साथ फिर बोला।

अरे , “क्लियर करो” इत्युक्ते “स्पष्टं कुरु” == अरे , “क्लियर करो” का मतलब स्पष्ट करो।

अहमपि हास्येन उक्तवान् – “क्लियर क्लियर किमर्थं वदति ?” == मैं भी हास्य में बोला – “क्लियर क्लियर क्यों बोल रहे हैं।

स्पष्टं स्पष्टं वक्तव्यम् । == स्पष्ट स्पष्ट बोलना चाहिये।

अधुना किं स्पष्टव्यम् अस्ति ? == अब क्या स्पष्ट करना है ?,

सः अधुना स्पष्टतां न इच्छति। == वह अब स्पष्टता नहीं चाहता है।

युद्ध अनन्तरं संस्कृतं भविष्यति वा ? == युद्ध के बाद संस्कृत होगी क्या ?

आं भविष्यति। == हाँ होगी ।

कथम् ? == कैसे ?

युद्धानन्तरम् अपि जनाः तु निवसन्ति एव। == युद्ध के बाद भी लोग तो रहते ही हैं।

रामरावणयोः युद्धानन्तरम् अपि संस्कृतम् आसीत्। == रामरावण युद्ध के बाद भी संस्कृत थी।

कौरवपाण्डवयोः युद्धानन्तरम् अपि संस्कृतम् आसीत्। == कौरवपाण्डव के युद्ध के बाद भी संस्कृत थी।

चाणक्यस्य अनन्तरम् अपि संस्कृतम् आसीत्। == चाणक्य के बाद भी संस्कृत थी।

आँग्लानाम् अनन्तरम् अपि संस्कृतम् आसीत्। == अंग्रेजों के बाद भी संस्कृत थी।

संस्कृतगङ्गाधारा अविरता एव प्रवहति। == संस्कृत गङ्गाधारा अविरत बहती है।

निर्भयेन संस्कृताभ्यासं कुर्वन्तु। == निर्भय होकर संस्कृत अभ्यास करें।

वीराणां कुशलताम् अपि कामयन्ताम्। == वीरों की कुशलता की भी कामना करें।

कृपया निराशाः मा भवन्तु। == कृपया निराश न हों ।

भवताम् सर्वेषाम् कामना पूर्णा भविष्यति। == आप सबकी कामना पूर्ण होगी।

भवन्तः यद् इच्छन्ति तद् भविष्यति एव। == आप जो चाहते हैं वो होगा ही।

राष्ट्ररक्षणार्थम् अस्माकं वीराः सैनिकाः सन्ति। == राष्ट्र की रक्षा के लिये हमारे वीर सैनिक हैं।

ते अवश्यमेव किमपि अद्भुतं करिष्यन्ति। == वे अवश्य ही कुछ अद्भुत करेंगे।

वीराणां प्राणत्यागः व्यर्थः न भविष्यति। == वीरों का प्राणत्याग व्यर्थ नहीं जाएगा।

विलम्बः भवति तद् सत्यम् । == देर हो रही है यह सच है।

महद् कार्यं सरलं न भवति। == महान काम सरल नहीं होता है।

एतादृशं कार्यं समयम् अपेक्षते। == ऐसा कार्य समय चाहता है।

एतादृशं कार्यं धैर्यम् अपेक्षते। == ऐसा कार्य धैर्य चाहता है।

वयं सुपरिणामम् अभिलषामः। == हम सुपरिणाम चाहते हैं।

युद्धं कदा भविष्यति ? == युद्ध कब होगा ?

किमर्थं विलम्बः क्रियते ? == क्यों देर की जा रही है ?

सर्वकारः किमपि न करिष्यति वा ? == सरकार कुछ भी नहीं करेगी क्या ?

सैनिकाः तु सिद्धाः सन्ति। == सैनिक तो तैयार हैं।

तथापि किमर्थं युद्धं न भवति ? == फिर भी युद्ध क्यों नहीं हो रहा है ?

एते प्रश्नाः जनानां मनसि उद्भवन्ति। == ये प्रश्न लोगों के मन में पैदा होते हैं।

युद्धं सरलं न भवति। == युद्ध सरल नहीं होता है।

तदर्थं सज्जता आवश्यकी भवति। == उसके लिये तैयारी आवश्यक होती है।

शस्त्रागारे शस्त्राणि , आयुधानि भवन्ति। == शस्त्रागार में शस्त्र और बम आदि होते हैं।

सैनिकाः अपि सैन्यशिबिरात् युद्धक्षेत्रे प्रेषणीयाः भवन्ति। == सैनिक भी आर्मी कैम्प से युद्ध के मैदान में भेजने होते हैं।

सैन्यव्यापारः प्रायः गोपनीयः भवति। == सेना का ऑपरेशन प्रायः गोपनीय होता है।

नागरिकेभ्यः युद्धस्य सूचना न दीयते। == नागरिकों को युद्ध की सूचना नहीं दी जाती है।

युद्धं भविष्यति एव। == युद्ध तो होगा ही।

शत्रूणां विनाशः अपि भविष्यति। == शत्रुओं का विनाश भी होगा।

ह्यः वीराणां हुतात्मानां शवाः देहल्याम् आगताः। == कल वीर शहीदों के शव दिल्ली आए।

सर्वे शवाः राष्ट्रध्वजैः परिवेष्टिताः आसन्। == सभी शव राष्ट्रध्वज से लिपटे हुए थे।

सायंकाले प्रधानमन्त्री महोदयः सर्वान् वीरान् अवन्दत। == शाम को प्रधानमन्त्री महोदय ने सभी वीरों को वन्दन किया।

तद् दृश्यं अहं दूरदर्शने पश्यामि स्म। == वो दृश्य मैं दूरदर्शन पर देख रहा था।

अहमपि उत्थाय वीरेभ्यः श्रद्धाञ्जलिम् अर्पितवान्। == मैंने भी खड़े होकर वीरों को श्रद्धाञ्जलि दी।

मम नेत्रयोः अश्रूणि आसन्। == मेरी आँखों में आँसू थे।

ह्यः आदिनं मनः खिन्नम् आसीत्। == कल सारा दिन मन दुखी था।

वयं सर्वे प्रतीकारम् इच्छामः। == हम सभी बदला चाहते हैं।

रात्रौ निद्रा न आगता। == रात नींद नहीं आई।

आरात्रिः हुतात्मानां वीराणां परिवारजनान् एव स्मरामि स्म। == सारी रात शहीद वीरों के परिवारजनों को ही याद कर रहा था।

राष्ट्रस्य चिन्तनम् अपि मनसि आगच्छति स्म। == राष्ट्र का भी चिन्तन मन में आ रहा था।

मनः अधुनापि खिन्नम् अस्ति। == मन अभी भी खिन्न है।

धिक् आतंकवादिनः == आतंकवादियों को धिक्कार है।

धिक् राष्ट्रद्रोहिणः। == राष्ट्रद्रोहियों को धिक्कार है।

आतंकवादिभिः अस्माकं वीराः हताः। == आतंकवादियों के द्वारा हमारे वीर मारे गए।

नृशंसं कुकृत्यं तैः कृतम्। == नृशंस कुकृत्य उन्होंने किया।

अस्माकं वीरसैनिकाः राष्ट्ररक्षां कुर्वन्ति। == हमारे वीर सैनिक राष्ट्ररक्षा करते हैं।

तेषां सर्वदा सम्मानं करणीयं भवति। == उनका हमेशा सम्मान करना चाहिये।

सारांशः मम छात्रः अस्ति। == सारांश मेरा छात्र है।

सः यदा दशम्यां कक्षायाम् आसीत् तदा अहं तं संस्कृतं पाठितवान्। == वह जब दसवीं कक्षा में था तब मैंने उसे संस्कृत पढ़ाई थी।

अधुना सः जलपोतनायकः अस्ति। == अभी वह शिप का कैप्टन है।

तस्य दूरवाणी आसीत्। == उसका फोन था।

गुरुवर ! अहं भवन्तं बहु स्मरामि। == गुरु जी ! मैं आपको बहुत याद करता हूँ।

जलपोतः यदा महासागरे भवति तदा वयं सर्वे मिलित्वा जलपोतम् अग्रे नयामः। == शिप जब महासागर में होता है तब हम सब मिलकर शिप को आगे ले जाते हैं।

सर्वे एकसाकं कार्यं कुर्मः। == सब एकसाथ काम करते हैं।

भवतः पाठम् अहं बहु स्मरामि। == आपका पाठ बहुत याद करता हूँ।

सं गच्छध्वं सं वदध्वं …. == साथ चलें साथ बोलें ….

जलपोते वयं “सं गच्छध्वं सं वदध्वं” इति सूत्रं पालयामः। == शिप में हम “साथ चलें साथ बोलें” इस सूत्र का पालन करते हैं।

अहम् अधुना कनाडादेशे अस्मि। == मैं अभी कनाडा देश में हूँ।

द्विमास अनन्तरं भारतं प्राप्स्यामि। == दो महीने के बाद भारत पहुँचूँगा।

बालिका सर्वाणि क्रीड़नकानि तनोति। == बच्ची सारे खिलौने फैला देती है।

क्रीड़नकानि तनित्वा सा मातरम् आह्वयति। == खिलौने फैलाकर वह माँ को बुलाती है।

बालिका – अम्ब ! मया सह क्रीडतु। == माँ ! मेरे साथ खेलिये।

माता – सर्वाणि क्रीड़नकानि किमर्थं तनितवती ? == सभी खिलौने क्यों फैला दिये ?

त्वं मातुः कार्यं वर्धयसि। == तुम माँ का काम बढ़ाती हो।

बालिका – मया सह कोsपि न क्रीडति। == मेरे साथ कोई नहीं खेलता है।

माता – आगच्छ … पाकशालाम् आगच्छ .. == आओ … रसोई में आओ …

अत्र शाकानि तनितानि सन्ति। == यहाँ सब्जियाँ फैली हुई हैं।

शाकानि करण्डे स्थाप्य। == सब्जियाँ टोकरी में रख दो।

मम कार्यं भविष्यति , तव क्रीड़ा भविष्यति। == मेरा काम हो जाएगा , तुम्हारा खेल हो जाएगा।

बालिका धावित्वा पाकशालां गच्छति। == बच्ची दौड़कर रसोई में जाती है।

सः स्वधनं कपाटिकायां स्थापयति। == वह अपना धन कपाट में रखता है।

सा स्वधनं वनितास्यूते स्थापयति। == वह अपना धन पर्स में रखती है।

दीपकः स्वधनं क्षुद्रकोषे स्थापयति। == दीपक अपना धन बटुए में रखता है।

ज्योतिः स्वधनं पर्यङ्के स्थापयति। == ज्योति अपना धन पलंग में रखती है।

निर्मलः स्वधनं पुस्तके स्थापयति। == निर्मल अपना धन पुस्तक में रखता है।

निर्मला स्वधनं उपधानस्य अधः स्थापयति। == निर्मला अपना धन तकिया के नीचे रखती है।

भवान् स्वधनं कुत्र स्थापयति ? == आप अपना धन कहाँ रखते हैं ?

भवती स्वधनं कुत्र स्थापयति ? == आप अपना धन कहाँ रखती हैं ?

श्… श् … कमपि मा वदतु । == श् …श् ..किसी से मत कहना।

स्वधनं तु स्वधनं भवति। == अपना धन तो अपना धन होता है।

यस्मै यत्र रोचते तत्र स्थापयति। == जिसे जहाँ पसंद आता है वहाँ रखता / रखती है।

मा गृधः कस्यस्विद् धनम् । == किसी के धन की लालच न करें।

प्रातः यदा अहं कार्यालयं प्राप्तवान् .. == प्रातः जब मैं कार्यालय पहुँचा ….

तदा दृष्टवान् – कार्यालये स्वच्छता न अभवत्। == तब देखा – कार्यालय में स्वच्छता नहीं हुई थी।

स्वच्छता-कर्मचारी अवकाशे अस्ति। == सफाई कर्मचारी छुट्टी पर है।

अहम् एकां सेविकाम् आहूतवान्। == मैंने एक सेविका को बुलाया ।

सा कार्यालये स्वच्छतां कृतवती। == उसने कार्यालय में स्वच्छता की।

अनन्तरं ज्ञातवान् अद्य द्वौ लिपिकौ अपि अवकाशे स्तः। == बाद में मुझे पता चला कि दो क्लर्क भी छुट्टी पर हैं।

तयोः कार्यं कः करिष्यति ? == उन दोनों का काम कौन करेगा ?

एका भगिनी अवदत् ” अहं करिष्यामि “ == एक बहन ने आकर कहा ” मैं करूँगी”

सा भगिनी भोजनावकाश-पर्यन्तं बहुविधं कार्यं कृतवती। == उसने भोजनावकाश तक बहुत से काम कर दिये।

अनेकानि कार्याणि तया कृतानि। == उसके द्वारा बहुत से काम किये गए।

अद्यतनं दिनं सुखेन सम्पन्नं भविष्यति। == आज का दिन सुख से पूरा हो जाएगा।

सा प्रातः शीघ्रमेव उत्तिष्ठति। == वह सुबह शीघ्र उठती है।

सर्वान् जागरयति। == सबको जगाती है।

परिवारस्य सर्वे जनाः शीघ्रमेव स्नानं कुर्वन्ति। == परिवार के सभी लोग जल्दी से स्नान करते हैं।

सर्वे शीघ्रमेव सिद्धाः भवन्ति। == सब शीघ्र ही तैयार होते हैं।

सर्वे पीतानि वस्त्राणि धारयन्ति। == सभी पीले वस्त्र पहनते हैं।

सर्वे यज्ञस्य व्यवस्थां कुर्वन्ति। == सभी यज्ञ की तैयारी करते हैं।

सर्वे मन्त्रपाठं कुर्वन्ति। == सब मंत्रपाठ करते हैं।

वसन्तपञ्चमीम् अनुलक्ष्य यजुर्वेदस्य मन्त्राणां पाठं कुर्वन्ति। == वसन्तपंचमी के अनुलक्ष्य में यजुर्वेद के मन्त्रों का पाठ करते हैं।

ओं वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुताः ।

रथन्तरेण तेजसा हविरिन्र्दे वयो दधुः ।।

इत्यादीनां मन्त्राणां पाठं कुर्वन्ति। == इत्यादि मन्त्रों का पाठ करते हैं।

अनन्तरं सर्वे केसरयुक्तं दुग्धं पिबन्ति। == बाद में सब केसरयुक्त दूध पीते हैं।

सर्वेभ्यः वसन्तपञ्चम्याः शुभकामनाः।

तस्य गृहे ढोलवादनं भवति। == उसके घर ढोल बज रहा है।

किमर्थं ढोलवादनं भवति ? == क्यों ढोल बज रहा है ?

तस्य पुत्रस्य विवाहः अस्ति। == उसके पुत्र का विवाह है।

अधुना हरिद्रालेपनं भवति। == अभी हल्दीलेपन हो रहा है।

महिलाः आगत्य वरस्य शरीरे हरिद्रां लिम्पन्ति। == महिलाएँ आकर वर के शरीर पर हल्दी लगा रही हैं।

वरस्य चरणयोः हरिद्रां लिम्पन्ति। == वर के पैरों में हल्दी लगाती हैं।

वरस्य हस्तयोः हरिद्रां लिम्पन्ति। == वर के हाथों में हल्दी लगाती हैं।

वरस्य मुखे हरिद्रां लिम्पन्ति। == वर के मुँह पर हल्दी लगाती हैं।

सर्वाः महिलाः लोकगीतम् अपि गायन्ति। == सभी महिलाएँ लोकगीत भी गा रही हैं।

अनन्तरं मेंधिकालेपनं भविष्यति। == बाद में मेहंदी लगाई जाएगी।

तस्य / तस्याः चिन्तनं पवित्रम् अस्ति। == उसका चिन्तन पवित्र है।

तस्य / तस्याः वाणी अपि पवित्रा अस्ति। == उसकी वाणी भी पवित्र है।

तस्य / तस्याः व्यवहारः पवित्रः अस्ति। == उसका व्यवहार पवित्र है।

सः / सा कुतः आगच्छति ? == वह कहाँ से आता / आती है ?

तस्य / तस्याः माता का अस्ति ? == उसकी माता कौन है ?

तस्य / तस्याः पिता कः अस्ति ? == उसका पिता कौन है ?

तस्य / तस्याः गुरुः कः अस्ति ? == उसका गुरु कौन है ?

अहं तं / तां मेलितुम् इच्छामि। == मैं उससे मिलना चाहता / चाहती हूँ।

( यदा कोsपि भद्रजनः मिलति तदा एते प्रश्नाः मनसि उद्भवन्ति। == जब कोई भद्र जन मिलता है तब ये प्रश्न मन में पैदा होते हैं। )

मातुलः – अधुना अन्धकारः अभवत्। == अभी अँधेरा हो गया है ।

त्वं गृहं न गमिष्यसि। == तुम घर नहीं जाओगे।

अत्रैव शयनं कुरु। == यहीं सो जाओ।

भागिनेयः – अहं गृहं प्राप्स्यामि ।

भान्जा == मैं घर पहुँच जाऊँगा।

द्विचक्रिकया गच्छामि। == साइकिल से जाऊँगा।

मातुलः – मार्गे कुक्कराः अपि सन्ति। == रास्ते में कुत्ते भी हैं।

मा गच्छ। == मत जाओ।

भागिनेयः – अम्बा शयनं न करिष्यति। == माँ नहीं सोएगी।

मातुलः – त्वं मातुः चिन्तां करोषि। == तुम माँ की चिन्ता कर रहे हो।

हा …हा … हा …हा … हा…

चल … मया सह चल । == चलो …. मेरे साथ चलो।

अन्यथा त्वमपि अत्र निद्रां न करिष्यसि। == अन्यथा तुम भी यहाँ नींद नहीं करोगे।

संस्कृत-कार्यकर्तारः प्रायः किं चिन्त्यन्ति ? == संस्कृत-कार्यकर्ता प्रायः क्या सोचते हैं ?

अद्य किं लिखानि ? == आज क्या लिखूँ ?

केन सह वार्तालापं करवाणि ? == किसके साथ बात करूँ ?

किं वदानि ? == क्या बोलूँ ?

कथं वदानि ? == कैसे बोलूँ ?

अद्य किं पुस्तकं पठानि ? == आज कौनसी पुस्तक पढूँ ?

अस्तु , सम्भाषण-सन्देशं पठामि। == ठीक है , सम्भाषण-सन्देश पढ़ता हूँ।

किं गीतं श्रृणवानि ? == कौनसा गीत सुनूँ ?

“सुरससुबोधा” गीतं श्रृणोमि। == “सुरससुबोधा” गीत सुनता हूँ।

अहमपि गीतं गायानि ? == मैं भी गीत गाऊँ ?

संस्कृतगीतं तु गेयम् । == संस्कृतगीत तो गाना चाहिये।

कथं सरलं पाठयानि ? == कैसे सरल पढ़ाऊँ ?

रामजीवनः पौत्रं क्षेत्रं नयति। == रामजीवन पोते को खेत ले जाता है।

पौत्रः प्रथमवारं क्षेत्रं पश्यति। == पोता पहली बार खेत देखता है।

पौत्रः – पितामह ! पश्यतु इक्षुदण्डः … == दादाजी ! देखिये गन्ना …

अहं खादानि ? == मैं खाऊँ ?

पितामहः – आं खाद । == हाँ खाओ ।

पौत्रः अग्रे वर्धते । == पोता आगे बढ़ता है।

सः क्षेत्रे धावति। == वह खेत में दौड़ता है।

पौत्रः – ओ….. कर्कटी !!! == ओ … ककड़ी !!!

अहं खादानि ? == मैं खाऊँ ?

पितामहः – आं खाद । == हाँ खाओ ।

क्षेत्रे यत्किमपि अस्ति तद् सर्वं खादितुं शक्नोषि। == खेत में जो कुछ भी है वो सब खा सकते हो।

पश्य , तत्र चणकाः अपि सन्ति। == देखो , वहाँ चने भी हैं।

पौत्रः – सर्वम् अन्नं क्षेत्रात् आगच्छति। == सारा अन्न खेत से आता है।

पितामहः – आं बालक ! सर्वं जगत् क्षेत्रात् एव अन्नं प्राप्नोति। == हाँ बालक , सारा जगत खेत से ही अन्न पाता है।

सरितायाः देवरः रुग्णः अस्ति। == सरिता का देवर बीमार है।

सा गृहे प्राथमिकोपचारं करोति। == वह घर में प्राथमिक उपचार करती है।

सा देवराय त्रिशून-गुलिकां ददाति। == वह देवर को त्रिशून गोली देती है।

ऊष्णं जलं पाययति। == गरम पानी पिलाती है।

दिनद्वयम् अभवत् देवरः स्वस्थः न जातः। == दो दिन हो गए देवर स्वस्थ नहीं हुआ है।

सरिता शीघ्रमेव यानं बहिः निष्कासयति। == सरिता शीघ्र ही गाड़ी बाहर निकालती है।

सा देवरं याने उपावेशयति। == वह देवर को गाड़ी में बिठाती है।

सा वैद्यसमीपं नयति। == वह वैद्य के पास ले जाती है।

वैद्यः देवरस्य नाड़ीपरीक्षणं करोति। == वैद्य देवर की नाड़ी का परीक्षण करता है।

वैद्यः देवराय विरेचनं ददाति। == वैद्य देवर को विरेचन देता है।

होराद्वये एव देवरस्य उदरं स्वच्छं भवति। == दो घंटे में ही देवर का पेट साफ हो जाता है।

देवरः स्वस्थः भवति। == देवर स्वस्थ हो जाता है।

देवरः भ्रातृजायायाः चरणस्पर्शं करोति। == देवर भाभी के चरण छूता है।

अहं मम भार्यया सह वार्तालापं कुर्वन् आसम् । == मैं मेरी पत्नी के साथ बात कर रहा था।

एकः सज्जनः आवयोः सम्वादं श्रृण्वन् आसीत्। == एक सज्जन हम दोनों का सम्वाद सुन रहे थे।

सः पृष्टवान् – भार्यया सह संस्कृते वार्तालापं करोति ? == उसने पूछा – पत्नी के साथ संस्कृत में बात करते हो ?

अहम् – आम् । == हाँ ।

सः पुनः पृष्टवान् – भार्यया सह विवादः भवति तदानीम् अपि ?? == उसने फिर से पूछा – पत्नी के साथ विवाद होता है तब भी ?

अहम् – आम् , आवयोः मध्ये गभीरः विवादः न भवति। == हाँ , हम दोनों के बीच गहरा विवाद नहीं होता है।

सः उक्तवान् – ” तथापि कीदृशः सम्वादः भवति ? == उसने कहा – फिर भी कैसा सम्वाद होता है ?

अहम् – त्वं मम वार्तां न मन्यसे । == तुम मेरी बात नहीं मानती हो।

त्वं मम वार्तां न श्रृणोषि । == तुम मेरी बात नहीं सुनती हो।

कति वारम् उक्तवान् , अहं भोजने लवणं न्यूनम् इच्छामि। == कितनी बार कहा – मैं भोजन में नमक कम चाहता हूँ।

कदापि समये सिद्धा न भवसि त्वम्। == तुम कभी समय पर तैयार नहीं होती हो।

मम वस्तूनि कुत्र स्थापितवती ? == मेरी वस्तुएँ कहाँ रख दीं ?

सः सज्जनः मम सम्वादं श्रुत्वा हसितवान्। == वह सज्जन मेरा सम्वाद सुनकर हँस दिये।

सः अवदत् – स्नेहपूर्णः विवादः । == वह बोला – स्नेहपूर्ण विवाद ।

लाली … ई … ई ..लाली …. ई…

दीपकः चिकित्सालयात् गृहम् आगच्छति तदा लालीम् एव आह्वयति। == दीपक चिकित्सालय से घर आता है तब लाली को ही बुलाता है।

लाली – ओ ..ओ.. तातः आगतवान्। == ओ …ओ … पिताजी आ गए।

भवान् अद्य बहु विलम्बेन आगतवान्। == आप आज देर से आए।

दीपकः – आम् अद्य रुग्णाः अधिकाः आसन्। == हाँ आज रोगी अधिक थे।

सर्वे परीक्षणीयाः भवन्ति खलु । == सबकी जाँच करनी होती है न ।

लाली – तात ! अद्य मम शिक्षिका मम टिप्पणीपुस्तके “सर्वोत्तमम्” लिखितवती। == पिताजी ! आज मेरी शिक्षिका ने मेरी कॉपी में ” वेरी गुड” लिखा।

दीपकः – ओ … मम सर्वोत्तमा पुत्री। == ओ … मेरी सर्वोत्तम बेटी।

माता कुत्र अस्ति ? == माँ कहाँ हैं ?

लाली – अम्ब ! तातः आह्वयति। == माँ ! पिताजी बुला रहे हैं।

शिल्पा – आगच्छामि …. == आई ….

भवान् हस्तौ प्रक्षालयतु। == आप हाथ धो लीजिये।

भोजनम् आनयामि। == भोजन लाती हूँ।

सर्वे एकसाकं भोजनं करिष्यामः। == सब एकसाथ भोजन करेंगे।

दीपकः – सर्वे ??? लाली भोजनं न कृतवती वा ?? == सब ??? लाली ने भोजन नहीं किया क्या ?

शिल्पा – भवन्तं विना लाली भोजनं न करोति। == आपके बिना लाली खाना नहीं खाती है।

लाली – तात ! भवता सह भोजनं बहु रोचते। == पिताजी ! आपके साथ भोजन अच्छा लगता है।

माता – मा रुदिहि वत्स ! == मत रो बेटा !

दुग्धम् आनयामि। == दूध लाती हूँ।

पश्य , दुग्धं दुहित्वा आनीतवती। == देखो , दूध दुह कर ले आई।

गोमातुः दुग्धम् …. == गाय माता का दूध …

गोमाता मम वत्साय दुग्धं ददाति। == गायमाता मेरे पुत्र को दूध देती है।

गोमाता गोवत्साय अपि दुग्धं ददाति। == गाय माता बछड़े को भी दूध देती है।

पिब पिब मम वत्स ! मधुरं मधुरं दुग्धं पिब। == पियो पियो मेरे पुत्र ! मीठा मीठा दूध पियो।

ज्येष्ठः भूत्वा गोमातुः सेवां कुरु। == बड़े होकर गौमाता की सेवा करो।

मातुः दुग्धं पीतवान् । == माँ का दूध पी लिया।

अधुना गोमातुः दुग्धं पिबसि त्वम् । == अब गाय माता का दूध पी रहे हो।

राजेशः संस्कृतकार्यकर्ता अस्ति। == राजेश संस्कृतकार्यकर्ता है।

सः वित्तकोषे वृत्तिं प्राप्तवान्। == उसको बैंक में नौकरी मिली।

तस्य मित्रं तस्मै अभिनन्दति। == उसका मित्र उसको बधाई देता है।

सः मित्रं पृच्छति – “कुत्र नियुक्तिं प्राप्तवान् ?” == वह मित्र पूछता है – ” कहाँ नियुक्ति पाई ?

राजेशः – ब्यावरे … == ब्यावर में ….

मित्रम् – ब्यावर कुत्र अस्ति ? == ब्यावर कहाँ है ?

राजेशः – राजस्थानराज्ये …. अजमेरस्य समीपे एव अस्ति ब्यावर == राजस्थान राज्य में …. अजमेर के पास है ब्यावर

मित्रम् – गमिष्यसि त्वम् ? == तुम जाओगे ?

राजेशः – आं गमिष्यामि। == हाँ जाऊँगा।

माता पिता अपि चलिष्यतः मया सह। == माता पिता भी मेरे साथ चलेंगे।

तौ अपि तत्र निवत्स्यतः । == वे दोनों भी वहीं रहेंगे।

मित्रम् – तत्र संस्कृतं त्यक्ष्यसि वा ? == वहाँ संस्कृत छोड़ दोगे ?

राजेशः – नैव … कदापि नैव … == नहीं … कभी नहीं ….

वृत्तिं त्यक्तुं शक्नोमि .. संस्कृतं त्यक्तुं न शक्नोमि। == नौकरी छोड़ सकता हूँ … संस्कृत नहीं छोड़ सकता ।

पतिः गृहम् आगच्छति। == पति घर आता है।

स्ववस्त्राणि अवतार्य प्रक्षालनार्थं स्थापयति। == अपने कपड़े उतारकर धोने के लिये रख देता है।

सः उरूकस्य कोशं न पश्यति। == वह पैंट की जेब नहीं देखता है।

तस्य भार्या प्रक्षालनयन्त्रे वस्त्राणि स्थापयति। == उसकी पत्नी वाशिंग मशीन में कपड़े डाल देती है।

सा प्रक्षालनयन्त्रं चालयति। == वह वाशिंग मशीन चलाती है।

यदा सा शुष्कीकर्तुं वस्त्राणि लम्बयति तदा द्विसहस्रस्य रूप्यकम् अधः पतति। == जब वह सुखाने के लिये कपड़े लटकाती है तब दो हजार की नोट नीचे गिरती है।

कोशात् यदा द्विसहस्रस्य रूप्यकम् अधः पतति तदा सा चकिता भवति। == जेब से जब दो हजार की नोट नीचे गिरती है तब वह चकित हो जाती है।

सा पतिम् आह्वयति। == वह पति को बुलाती है।

“किमर्थं प्रमादं करोति?” == लापरवाही क्यों करते हैं ?

“भवतः उरूकस्य कोशे पुनः पश्यतु।” == आपकी पेंट की जेब में फिर से देखिये।

“कदाचित् इतोsपि धनं स्यात्” == शायद और भी धन होगा।

पतिः कोशं पुनः पश्यति। == पति फिर से जेब देखता है।

समाचारपत्रम् आगतम् । == समाचारपत्र आ गया।

सः समाचारपत्रं हस्ते गृहीत्वा पठति। == वह समाचारपत्र हाथ में लेकर पढ़ता है।

सः प्रथमं पृष्ठं त्यजति। == वह पहला पेज छोड़ देता है।

द्वितीयं पृष्ठं पश्यति। == दूसरा पृष्ठ देखता है।

तृतीयं पृष्ठं केवलं पश्यति। == तीसरा पृष्ठ को केवल देखता है।

चतुर्थं पृष्ठं केवलम् अवलोकयति। == चौथा पृष्ठ केवल देखता है।

पञ्चमं पृष्ठं दृष्ट्वा शीघ्रमेव परिवर्तयति। == पाँचवाँ पृष्ठ शीघ्र ही बदल देता है।

षष्ठे पृष्ठे सम्पादकीयं पठति। == छठे पृष्ठ पर संपादकीय पढ़ता है।

सप्तमे पृष्ठे संस्कृतिविषये लेखं पठति। == सातवें पृष्ठ पर संस्कृति के विषय पर लेख पढ़ता है।

अष्टमे पृष्ठे सः सामाजिकसंस्थानां चित्राणि पश्यति। == आठवें पृष्ठ पर सामाजिकसंस्थाओं के चित्र देखता है।

नवमे पृष्ठे क्रीड़ाजगतः चित्राणि पश्यति। == नवें पृष्ठ पर क्रीड़ा जगत के चित्र देखता है।

दशमे ( अन्तिमे) पृष्ठे सः दुर्घटनायाः चित्राणि पश्यति। == दसवें ( अन्तिम) पृष्ठ पर वह दुर्घटना के चित्र देखता है।

शीघ्रमेव समाचारपत्रम् उत्पीठिकायां स्थापयति। == जल्दी से वह समाचारपत्र टेबल पर रख देता है।

तस्य गृहस्य तलं बहु चिक्कणम् अस्ति। == उसके घर का फर्श बहुत चिकना है।

सर्वे ध्यानपूर्वकं चलन्ति। == सब ध्यान से चलते हैं।

तले यदा जलं पतति तदा जलं न दृश्यते। == फर्श पर जब पानी गिरता है तब पानी नहीं दिखता है।

तलस्य वर्णः अपि श्वेतः अस्ति। == फर्श का रंग भी सफेद है।

ह्यः सः प्रकोष्ठात् पाकशालां गच्छति स्म। == कल वह कमरे से रसोईघर जा रहा था।

प्रकोष्ठस्य तले जलं पतितम् आसीत्। == कमरे के फर्श पर पानी गिरा था।

सः अनवधानेन चलितवान्। == वह ध्यान बिना के चला।

सः प्रकोष्ठे पतितवान्। == वह कमरे में गिर गया।

तस्य पादः वक्रः जातः। == उसका पैर मुड़ गया।

तस्य पादे वितनम् अभवत्। == उसके पैर में मोच लग गई।

तस्य भार्या शीघ्रम् आगत्य शामकं लिम्पति। == उसकी पत्नी शीघ्र आकर बाम लगाती है।

पट्टं बध्नाति। == पट्टा बाँधती है।

अधुना सः विश्रामं करोति। == अभी वह विश्राम कर रहा है।

परह्यः जखौ गतवान् आसम्। == परसों जखौ गया था।

जखौ समुद्रतीरे अस्ति। == जखौ समुद्र के किनारे है।

अनतिदूरे एव कराँची अस्ति। == कुछ ही दूरी पर कराँची है।

जखौ मध्ये मत्स्यग्रहणकार्यम् अधिकं भवति। == जखौ में मछली पकड़ने का काम अधिक होता है।

अनेके धीवराः तत्र आसन्। == अनेक मछुआरे वहाँ थे।

केचन धीवराः नौकायाम् आसन्। == कुछ मछुआरे नाव में थे।

केचन धीवराः जालं नीत्वा गच्छन्ति स्म। == कुछ मछुआरे जाल लेकर जा रहे थे।

समुद्रतटे बहु सिक्ता अस्ति। == समुद्र के किनारे बहुत रेती है।

तत्र लघुमीनाः आसन् , बहु विशालाः मीनाः अपि आसन्। == वहाँ छोटी मछलियाँ थी, बहुत बड़ी मछलियाँ भी थीं।

अहं तत्र तारामत्स्यं दृष्टवान्। == मैंने वहाँ तारा मछली देखी।

एकः सर्पसदृशः मत्स्यः अपि आसीत्। == एक साँप जैसी भी मछली थी।

समुद्रजले अपि अहं गतवान्। == समुद्र के जल में भी मैं गया।

प्रातः स्नानं कृत्वा सः बहिः गतवान्। == प्रातः नहाकर वह बाहर गया।

गृहात् बहिः यत्र यत्र अवकरम् आसीत् तद् सर्वं अवकरपात्रे स्थापितवान्। == घर के बाहर जहाँ जहाँ कूड़ा था वो सब कूड़ेदान में डाल दिया।

तं दृष्ट्वा अन्ये अपि जनाः स्वच्छतां कृतवन्तः। == उसको देखकर अन्य लोगों ने भी स्वच्छता की।

सम्पूर्णा वीथिः स्वच्छा जाता। == सारी गली साफ हो गई।

अनन्तरं सः बालकान् आहूतवान्। == बाद में उसने बच्चों को बुलाया।

वीथ्याः सर्वे जनाः अपि आगतवन्तः। == गली के सभी लोग आए।

सर्वे ध्वजारोहणं कृतवन्तः। == सबने ध्वजारोहण किया।

अनन्तरं सर्वेषां गृहे ये सेवकाः , सेविकाश्च कार्यं कुर्वन्ति तेभ्यः कम्बलवितरणं कृतम्। == बाद में सबके घरों में जो सेवक , सेविकाएँ काम करती हैं उनको कम्बल बाँटे।

सेवकानां बालकेभ्यः विद्यालयस्यस्यूतं दत्तवन्तः। == सेवकों के बच्चों को स्कूल बैग दी।

सर्वे मिलित्वा “वन्देमातरम्” गीतं गीतवन्तः। == सबने मिलकर वन्देमातरम गीत गाया।

गणतंत्रदिनस्य सर्वेभ्यः मङ्गलकामनाः।

सः भोपालं गन्तुम् इच्छति। == वह भोपाल जाना चाहता है।

सः यात्रापरामर्शदातारं दूरवाणीं करोति। == वह ट्रैवेल एडवाइज़र को फोन करता है।

परामर्शकेन्द्रे एका युवतिः दूरवाणीम् उन्नयति। == एडवाइज़र केन्द्र में एक युवती फोन उठाती है।

सा प्रश्नान् पृच्छति। == वह प्रश्न पूछती है।

“भवतः नाम किम् ?” == आपका नाम क्या ?

“कुतः वदति भवान् ?” == आप कहाँ से बोल रहे हो ?

“भवान् कुत्र गन्तुम् इच्छति?” == आप कहाँ जाना चाहते हैं ?

“रेलयानेन गन्तुम् इच्छति वा विमानेन ?” == रेल से जाना चाहते हैं या विमान से ?

“कति जनाः भोपालं गमिष्यन्ति ?” == कितने लोग भोपाल जाएँगे ?

“भोपाले पथिकालये स्थातुम् इच्छति वा ?” == भोपाल में होटल में ठहरना चाहते हैं क्या ?

“कति दिनानि भवान् तत्र स्थास्यति ?” == आप कितने दिन वहाँ ठहरेंगे ?

“भवतः चलभाषक्रमांकं वदतु।” == आपका मोबाइल नंबर बोलिये।

“अस्तु , महोदय ! भवतः विमानचिटिका सिद्धा जाता।” == ठीक है महोदय ! आपकी विमान टिकट तैयार है।

‘भवतः निवासव्यवस्था अपि अभवत्।” == आपकी निवास की व्यवस्था भी हो गई।

“भवान् चलतन्त्रेण धनं दातुं शक्नोति।” == आप ऑनलाइन भुगतान कर सकते हैं।

शिवकुमार-स्वामिनः विषये पठामि स्म। == शिवकुमार स्वामि के बारे में पढ़ रहा था।

स्वामि-शिवकुमारः लिंगायतसमुदायस्य नायकः आसीत्। == स्वामी शिवकुमार लिंगायत समुदाय के नायक थे।

कर्णाटक-राज्यस्य तुमकुरजनपदे शिवगङ्गामठः अस्ति। == कर्नाटक राज्य के तुमकुर जिले में शिवगंगा मठ है।

स्वामिशिवकुमारः शिवगङ्गामठस्य मठाधीशः आसीत्। == स्वामी शिवकुमार शिवगङ्गा मठ के मठाधीश थे।

अशीतिः वर्षेभ्यः सः शिवगङ्गामठस्य मठाधीशः आसीत्। == अस्सी वर्ष से वे शिवगङ्गा मठ के मठाधीश थे।

सः शताधिकानां विद्यालयानां संचालनं करोति स्म। == वे सौ से भी विद्यालयों का संचालन करते थे।

अनेकानि स्वास्थ्यकेन्द्राणि अपि मठेन संचाल्यन्ते। == अनेक स्वास्थ्यकेंद्र भी मठ के द्वारा संचालित होते हैं।

सः जातिविभेदं न मन्यते स्म। == वो जाति भेद नहीं मानते थे।

सः सात्विकं भोजनं खादति स्म ( भुङ्क्ते स्म) == वे सात्विक भोजन खाते थे।

एकादशाधिकशतं वर्षीयः शिवकुमारस्वामि: गतसप्ताहे दिवंगतः जातः । == एक सौ ग्यारह वर्ष के शिवकुमार स्वामी पिछले सप्ताह दिवंगत हुए।

पुण्यपुरुषाय वयं श्रद्धाञ्जलिं दद्मः। == पुण्यपुरुष को हम श्रद्धाञ्जलि देते हैं।

रामेश्वरः भ्रमणार्थं निर्गतः। == रामेश्वर घूमने के लिये निकला।

सः गृहात् निर्गत्य पूर्वदिशं प्रति प्रस्थितः। == वह घर से निकल कर पूर्व दिशा की ओर चल दिया।

मार्गे एकः कुक्कुरः मृतः आसीत्। == रास्ते में एक कुत्ता मरा था।

रामेश्वरः तत्र स्थित्वा मुखे करवस्त्रं बध्नाति। == रामेश्वर वहाँ खड़ा होकर मुँह पर रुमाल बाँधता है।

अनन्तरं सः रज्ज्वा कुक्कुरस्य एकं पादं बध्नाति। == बाद में वह रस्सी से कुत्ते का एक पैर बाँधता है।

सः रज्ज्वा मृतं कुक्कुरं कर्षति। == वह रस्सी से मरे हुए कुत्ते को खींचता है।

तं मृतं कुक्कुरं सः बहु दूरं नयति। == उस मरे हुए कुत्ते को वह बहुत दूर ले जाता है।

अनन्तरं सः गृहम् आगच्छति। == बाद में वह घर आता है।

गृहम् आगत्य सः स्नानं करोति। == घर आकर वह स्नान करता है।

अधुना तस्मिन् मार्गे दुर्गन्धः नास्ति। == अभी उस रास्ते में दुर्गन्ध नहीं है।

ह्यः “उरी” चलचित्रं द्रष्टुं गतवान् अहम् । == कल मैं “उरी” फ़िल्म देखने गया था।

बहवः जनाः चलचित्रं द्रष्टुम् आगतवन्तः। == बहुत से लोग फ़िल्म देखने आए थे।

प्रारम्भे राष्ट्रगानार्थं सर्वे उत्थितवन्तः। == प्रारम्भ में राष्ट्रगान के लिये सभी खड़े हो गए।

अनन्तरं चलचित्रम् आरब्धम् । == बाद में फ़िल्म शुरू हुई।

पूर्वोत्तरभारते अस्माकं सैनिकाः आतंकवादिभिः हताः। == पूर्वोत्तर भारत में हमारे सैनिक आतंकवादियों द्वारा मारे गए।

तेषां प्रतीकारार्थम् अस्माकं सैनिकाः कटिबद्धाः आसन्। == उनका बदला लेने के लिये हमारे सैनिक कटिबद्ध थे।

ते सर्वे ब्रह्मदेशं प्रविश्य सर्वान् आतंकवादीन् मारितवन्तः। == उन सबने म्यांमार में प्रवेश कर के सभी आतंकवादियों को मार दिया।

आतंकवादिनां शिबिराणि अपि ध्वस्तानि कृतानि। == आतंकवादियों के शिबिर भी ध्वस्त किये।

सर्वे दर्शकाः प्रसन्नाः अभवन्। == सभी दर्शक प्रसन्न हुए।

अनन्तरम् उरी विस्तारे पाकिस्थानस्य आतंकवादिनः अस्माकं वीरान् मारितवन्तः। == बाद में उरी विस्तार में पाकिस्तान के आतंकवादियों ने हमारे वीरों को मार दिया।

उरीधटनायाः अपि प्रतिकारम् अस्माकं वीराः कुशलतया कृतवन्तः । == उरी घटना का भी प्रतिकार हमारे वीरों ने कुशलतापूर्वक किया।

रात्रौ घनान्धकारे वीरसैनिकाः सीमापारं गतवन्तः। == रात में घने अन्धकार में हमारे वीर सैनिक सीमापार गए।

शिबिरेषु ये आतंकवादिनः सुप्ताः आसन् तान् ते मारितवन्तः । == शिविरों में जो आतंकवादी सो रहे थे उनको उन्होंने मार दिया।

चलचित्रं दृष्ट्वा अहम् अतीव आनंदितः अस्मि। == फ़िल्म देखकर मैं बहुत खुश हूँ।

अद्य एकस्य बालकस्य नामाभिधानं करणीयम् आसीत्। == आज एक बालक का नामकरण कराना था।

नवजातस्य बालकस्य शरीरे पितामही तैलमर्दनं कृतवती। == नवजात बालक के शरीर में दादी ने तेलमालिश की

नवजातं बालकं पितामही स्नानं कारितवती। == नवजात बालक को दादी ने नहलाया।

अनन्तरं सा बालकं वस्त्रेण बद्धवती । == बाद में उसने बच्चे को वस्त्र से बाँध दिया।

नेत्रयोः कज्जलं स्थापितवती। == आँखों में काजल लगाया।

अनन्तरं सर्वे यज्ञार्थम् उपाविशन्। == बाद में सभी यज्ञ के लिये बैठे।

बालकस्य नामाभिधानम् “आर्ष:” कृतम्। == बालक का नाम “आर्ष” रखा गया।

अनन्तरं पितामही धेनवे तृणं दत्तवती। == बाद में दादी जी ने गाय को घास दी।

अतिथयः भोजनं कृतवन्तः। == अतिथियों ने भोजन किया।

सर्षपस्य शाकम् आसीत्। == सरसों का साग था।

मकोयस्य रोटिका आसीत्। == मक्के की रोटी थी।

तेन सह गुडम् अपि आसीत्। == उसके साथ गुड़ भी था।

ततः खादित्वा अधुनैव गृहम् आगतवान्। == वहाँ से खाकर अभी ही घर आया हूँ।

शानचन्दः शाकविक्रेता अस्ति। == शानचन्द सब्जी बेचने वाला है।

सः शकटे शाकानि स्थापयति। == वह ठेले पर सब्जियाँ रखता है।

प्रातः नववादने शकटं स्वीकृत्य गृहात् निर्गच्छति। == प्रातः नौ बजे ठेला लेकर घर से निकलता है।

एकवीथितः द्वितीयां वीथिं गच्छति। == एक गली से दूसरी गली जाता है।

सः उच्चै: ध्वनति। (ध्वन् धातु: ) == वह जोर से आवाज लगाता है।

प्रायः महिलाः एव गृहात् (गृहेभ्यः) बहिः आगच्छन्ति। == प्रायः महिलाएँ ही घर से ( घरों से ) बाहर आती हैं।

महिलाः प्रश्नान् पृच्छन्ति। == महिलाएँ प्रश्न पूछती हैं।

शानचन्दः प्रेम्णा उत्तरं ददाति। == शानचन्द प्रेम से उत्तर देता है।

सः सर्वेषां शाकानां मूल्यम् अपि वदति। == वह सभी सब्जियों का भाव भी बोलता है।

का अपि महिला यावद् वदति तावद् शाकं सः तोलयति। == कोई भी महिला जितना बोलती है उतनी सब्जी वह तौलता है।

अनन्तरं महिलाभ्यः सः धनं स्वीकरोति । == बाद में वह महिलाओं से धन स्वीकार करता है।

सः धनं गणयति , कोशे स्थापयति। == वह धन गिनता है , जेब में रखता है।

महिलाः शाकं नीत्वा गृहस्य अन्तः गच्छन्ति। == महिलाएँ सब्जी लेकर घर के अन्दर जाती हैं ।

किशोरस्य गृहं रेलपट्टिकायाः पार्श्वे एव अस्ति। == किशोर का घर रेल लाइन के पास ही है।

आदिनं रेलयानानि ततः गच्छन्ति , आगच्छन्ति च। == सारा दिन वहाँ से रेलगाडियाँ जाती हैं और आती हैं।

यात्रियानानि ततः गच्छन्ति । == यात्री रेल जाती है।

भारयानानि अपि गच्छन्ति। == माल रेल भी जाती है।

कर्षकः कर्कशनादं करोति। == इंजिन कठोर ध्वनि करता है।

शीश्कारं करोति। == व्हिसिल बजाता है।

किशोरः प्रातः ध्यानं कर्तुम् अन्यत्र गच्छति। == किशोर सुबह ध्यान करने के लिये अन्यत्र जाता है।

किशोरस्य भार्या पुत्रं सिद्धं करोति। == किशोर की पत्नी पुत्र को तैयार करती है।

सा पुत्रं विद्यालयं प्रेषयति। == वह पुत्र को विद्यालय भेजती है।

किशोरः गृहम् आगत्य सिद्धः भवति अनन्तरं सः कार्यालयं गच्छति। == किशोर घर आकर तैयार होता है बाद में ऑफिस जाता है।

किशोरस्य भार्या चिकित्सालये परिचारिका अस्ति। == किशोर की पत्नी अस्पताल में नर्स है।

सा दशवादने चिकित्सालयं गच्छति। == वह दस बजे अस्पताल जाती है।

किशोरस्य पुत्रः विद्यालयतः गृहं न आगच्छति। == किशोर का बेटा विद्यालय से घर नहीं आता है।

सः मातुः समीपं गच्छति। == वह माँ के पास जाता है।

चिकित्सालये एव स्वाध्यायं करोति। == चिकित्सालय में ही स्वाध्याय करता है।

ते सर्वे आदिनं ध्वनेः दूरमेव भवन्ति। == वे सभी सारा दिन ध्वनि से दूर रहते हैं।

सायंकाले सर्वे परिवारजनाः गृहम् आगच्छन्ति। == शाम को सभी परिवार जन घर आते हैं।

सम्वादः न भवति चेत् भाषाभ्यासः न भवति। == सम्वाद नहीं होता है तो भाषा का अभ्यास नहीं होता है।

यदा वयं केनापि सह सम्वादं कुर्मः तदा अस्माकं सम्वादं जनाः अपि श्रृण्वन्ति। == जब हम किसी के साथ भी सम्वाद करते हैं तब हमारा सम्वाद लोग भी सुनते हैं।

संस्कृते सम्वादं श्रुत्वा जनाः आकृष्टाः भवन्ति। == संस्कृत में सम्वाद सुनकर लोग आकर्षित होते हैं।

सरलं संस्कृतं श्रुत्वा मुदिताः भवन्ति। == सरल संस्कृत सुनकर खुश होते हैं।

जनाः वदन्ति – “ओह , संस्कृतं तु सरलम् अस्ति।” == लोग बोलते हैं – “ओह, संस्कृत तो सरल है।

अहमपि पठितुम् इच्छामि। == मैं भी पढ़ना चाहता / चाहती हूँ।

अतः यदा आपणं गच्छामः तदा परस्परं संस्कृते वार्तालापः करणीयः। == अतः जब हम बाज़ार जाते हैं तब एकदूसरे से संस्कृत में बात करनी चाहिये।

कथं करणीयम् ? == कैसे करें ?

“नमस्ते / नमो नमः ।”

कथम् अस्ति ?

अहं फेनकं क्रेतुम् इच्छामि। == मैं साबुन खरीदना चाहता/ चाहती हूँ।

न एतद् न तद् दर्शयतु । == नहीं ये नहीं वो दिखाईये।

एतद् ददातु। == ये दीजिये।

एतस्य मूल्यं किम् ? == इसकी कीमत क्या है?

धनं स्वीकरोतु। == पैसा लीजिये।

पुनः मिलामः == फिर मिलेंगे।

आवर्षं संस्कृतं वदन्तु*

करोतु …. कुर्वन्तु*

हे मित्र ! यज्ञं करोतु। == हे मित्र ! यज्ञ करिये।

भवान् भोजनं करोतु। == आप भोजन करिये।

हे मातः ! भवती विश्रामं करोतु। == हे माँ ! आप विश्राम करिये।

आगच्छतु , गङ्गास्नानं करोतु। == आईये , गङ्गास्नान करिये।

भवन्तः सर्वे प्रतीक्षां कुर्वन्तु … अहम् आगच्छामि। == आप सभी प्रतीक्षा करिये … मैं आता हूँ।

भवत्यः सर्वाः अभ्यासं कुर्वन्तु। == आप सभी अभ्यास करिये।

भो: सज्जनाः ! स्वच्छतां कुर्वन्तु। == हे सज्जनों ! स्वच्छता करिये।

आगच्छन्तु , गङ्गास्नानं कुर्वन्तु। == सभी आईये , गङ्गास्नान करिये।

नृत्यं करोतु ।

नृत्यं कुर्वन्तु ।

शयनं करोतु।

शयनं कुर्वन्तु।

कोलाहलं मा करोतु।

कोलाहलं मा कुर्वन्तु ।

अभ्यासं करोतु , कुर्वन्तु इति मम निवेदनम्*

नयति*

सः / सा नयति == वह ले जाता है / ले जाती है।

सः/सा किं नयति ? == वह क्या ले जाता है / जाती है ?

सः / सा दुग्धं नयति । == वह दूध ले जाता है / ले जाती है।

सः/सा दुग्धं कुत्र नयति ? == वह दूध कहाँ ले जाता है / ले जाती है ?

सः / सा दुग्धं गृहे नयति। == वह दूध घर में ले जाता है / ले जाती है।

सः/सा कुतः दुग्धम् आनयति ? == वह कहाँ से दूध लाता /लाती है ?

सः/ सा दुग्धालयतः दुग्धम् आनयति। == वह दुग्धालय से दूध लाता है / लाती है।

सः / सा कस्मिन् दुग्धं नयति ? == वह किसमें दूध ले जाता है / ले जाती है ?

सः / सा करमण्डले दुग्धं नयति। == वह कमण्डल में दूध ले जाता / ले जाती है ।

नयामि*

अहं नयामि । == मैं ले जाता / ले जाती हूँ।

अहं किं नयामि ? == मैं क्या ले जाता/ ले जाती हूँ ?

मैं तृणं नयामि। == मैं घास ले जा रहा हूँ / ले जा रही हूँ ।

अहं तृणं कुत्र नयामि ? == मैं घास कहाँ ले जा रहा / ले जा रही हूँ?

अहं तृणं गोशालायां नयामि। == मैं घास गौशाला में ले जा रहा /ले जा रही हूँ।

अहं कुतः तृणम् आनयामि ? == मैं कहाँ से घास ला रहा / ला रही हूँ ?

अहं तृणं क्षेत्रात् आनयामि == मैं खेत से घास ला रहा /ला रही हूँ।

अहं कस्मिन् तृणं नयामि ? == मैं किसमें घास ले जाता/ ले जाती हूँ ?

अहं द्विचक्रिकायां तृणं नयामि। == मैं साइकिल पर घास ले जा रहा हूँ/ ले जा रही हूँ।

खादति ….. खादन्ति*

सः तिलस्य मोदकं खादति। == वह तिल का लड्डू खाता है।

विजयः गृञ्जनं खादति। == विजय गाजर खाता है।

अमिता भूचणकपट्टिकां खादति। == अमिता मूँगफली की कतली ( चिकी) खा रही है।

बालकाः इक्षुदण्डं छिनित्वा खादन्ति। == बच्चे गन्ना छील कर खाते हैं।

( इक्षुदण्डं चूषन्ति == गन्ना चूसते हैं),

बालिकाः बदरीफलं खादन्ति। == बालिकाएँ बेर खाती हैं ।

अश्वाः चणकं खादन्ति। == घोड़े चना खाते हैं।

खादामि ….. खादामः*

अहं मोमकं खादामि। == मैं पेड़ा खाता हूँ।

अहं दुग्धे रोटिकां मेलयित्वा खादामि। == मैं दूध में रोटी मिला कर खाता हूँ।

अहं वृक्षस्य अधः उपविश्य खादामि। == मैं पेड़ के नीचे बैठकर खा रहा हूँ।

वयं ऊष्णं भोजनं खादामः। == हम गरम भोजन खाते हैं।

वयं सर्वे मिलित्वा भोजनं खादामः। == हम सब मिलकर खाना खाते हैं।

पूर्वं वयं धेनवे भोजनं दद्मः अनन्तरं खादामः। == पहले हम गाय को खाना देते हैं बाद में खाते हैं।

भवान् / भवती किं खादति ? लिखतु*

कः / का किं खादति ? लिखतु*

हसति …… हसन्ति*

बालकः हसति।

बालकः किमर्थं हसति ?

बालकः क्रीडनकं दृष्ट्वा हसति।

शिल्पा दुग्धं पीत्वा हसति। दुग्धे शर्करा न आसीत्।

मृदुला सर्वदा हसति।

योगेशः हास्यकणिकां श्रुत्वा हसति।

यदा शिक्षिका गच्छति तदा छात्राः हसन्ति।

जनाः हास्यकणिकायाः अर्थं ज्ञात्वा हसन्ति।

गजः शुण्डाम् उपरि करोति तदा बालकाः हसन्ति।

हसामि ….. हसामः*

अहं राहुलं मिलित्वा हसामि।

अहं तस्य अभिनयं स्मृत्वा हसामि।

अहं कदा न हसामि ?

कोsपि पतति तदा वयं न हसामः।

बालकानां बाललीलां दृष्ट्वा वयं हसामः ।

कोsपि अशुद्धं वदति तदा वयं न हसामि ।

ओह , अशुद्धम् 

कोsपि अशुद्धं वदति तदा वयं न हसामः।

हसन्तु , अवश्यमेव हसन्तु*

हसित्वा हसित्वा संस्कृताभ्यासं कुर्वन्तु*

गणयति …. गणयन्ति*

एकम् , द्वे , त्रीणि , चत्वारि , पञ्च , षट् , सप्त , अष्ट , नव , दश …..

बालकः क्रीडनकानि गणयति। == बालक खिलौने गिनता है।

महिला शाटिकाः गणयति। == महिला साड़ियाँ गिनती है।

शिक्षिकः छात्रान् गणयति। == शिक्षक छात्रों को गिन रहा है।

छात्राः दिनानि गणयन्ति। == छात्र दिन गिन रहे हैं।

(परीक्षायाः कृते कति दिनानि अवशिष्टानि ? == परीक्षा के लिये कितने दिन शेष रह गए हैं ? )

प्रतिदिनं जनाः धनम् अवश्यमेव गणयन्ति। == प्रतिदिन लोग धन अवश्य ही गिनते हैं।

गणयामि ….. गणयामः*

अहं मम गृहस्य पुस्तकानि गणयामि। == मैं मेरे घर की पुस्तकों को गिन रहा हूँ।

गोशालायां कति धेनवः सन्ति ? अहं गणयामि। == गौशाला में कितनी गाय हैं ? मैं गिनता हूँ।

कति जनाः संस्कृताभ्यासं कुर्वन्ति ? तेषां संख्यां गणयामि। == कितने लोग संस्कृत अभ्यास करते हैं ? उनकी संख्या गिन रहा हूँ।

वयं रेलयानात् अवतरामः तदा यानपेटिकाः गणयामः। == हम सब जब रेल से उतरते हैं तब सूटकेस गिनते हैं।

वयं अस्माकं केशान् गणयामः वा ? == हम अपने बाल गिनते हैं क्या ?

उद्याने वयं वृक्षान् गणयामः। == बगीचे में हम वृक्ष गिनते हैं।

कुर्वन्तु भो: अभ्यासं , प्रतिदिनम् अभ्यासम्*

वदति ….. वदन्ति*

माता पुत्रं वदति – “विद्यालयं गच्छ” == माँ पुत्र को बोलती है – “विद्यालय जाओ”

प्रबंधकः कर्मकरं वदति -“कार्यं कुरु” == प्रबंधक कर्मचारी को बोलता है – ” काम करो”

वैद्यः रुग्णं वदति – “औषधं स्वीकरोतु” == वैद्य रोगी से कहता है – “औषधि लीजिये”

जनाः विधायकस्य गृहं गत्वा स्वां समस्यां वदन्ति। == लोग विधायक के घर जाकर अपनी समस्या बोलते हैं।

छात्राः परस्परं वदन्ति। == छात्र आपस में बोलते हैं।

सज्जनाः कष्टं सहन्ते , किमपि न वदन्ति। == सज्जन लोग सहन करते हैं , कुछ नहीं बोलते हैं।

वदामि ….. वदामः*

अहं आदिनं संस्कृते वदामि। == मैं दिन भर संस्कृत में बोलता/ बोलती हूँ।

अहं गृहे किमपि न वदामि  == मैं घर पे कुछ नहीं बोलता / बोलती हूँ।

अहं पूर्वं श्रृणोमि अनन्तरं वदामि। == मैं पहले सुनता हूँ बाद में बोलता हूँ।

वयं किमर्थं वदामः ? == हम क्यों बोलते हैं ?

वयं किमर्थं न वदामः ? == हम क्यों नहीं बोलते हैं ?

वयं भोजनसमये न वदामः । == हम भोजन के समय नहीं बोलते हैं।

वयम् असत्यं न वदामः। == हम असत्य नहीं बोलते हैं।

अधुना भवन्तः /भवत्यः अपि वदन्तु*

संस्कृतं सरलम् अस्ति*

उपविशति ….उपविशन्ति*

यजमानः कटे उपविशति। == यजमान दरी पर बैठता है।

पण्डितः कुशासने उपविशति। == पण्डित कुश के आसन पर बैठता है।

छात्रः वृक्षस्य छायायाम् उपविशति। == छात्र पेड़ की छाया में बैठता है।

जनाः कथां श्रोतुम् उपविशन्ति । == लोग कथा सुनने बैठते हैं ।

संसदि लोकप्रतिनिधयः उपविशन्ति। == संसद में लोकप्रतिनिधि बैठते हैं।

अश्वाः कदापि न उपविशन्ति। == घोड़े कभी भी नहीं बैठते हैं।

उपविशामि …… उपविशामः*

अधुना अहं लोकयाने उपविशामि। == अब मैं बस में बैठ रहा हूँ।

यदा श्रान्तः भवामि तदा अहम् उपविशामि। == जब मैं थक जाता हूँ तब बैठ जाता हूँ। / जब मैं थक जाती हूँ तब बैठ जाती हूँ।

ध्यानसमये अहं नेत्रे निमील्य उपविशामि। == ध्यान के समय मैं आँखें बन्द कर के बैठता / बैठती हूँ।

आगच्छन्तु , वयम् अत्र उपविशामः । == आईये , हम यहाँ बैठते हैं।

वयं यज्ञं कर्तुम् उपविशामः। == हम यज्ञ करने के लिये बैठते हैं।

विमानस्य प्रतीक्षायां वयम् उपविशामः। == विमान की प्रतीक्षा में हम सभी बैठते हैं।

ददाति , ददति*

तेजस्विनी वृक्षाय जलं ददाति। == तेजस्विनी वृक्ष को जल देती है।

( वृक्षेभ्यः == वृक्षों को )

सा कस्मै जलं ददाति ? == वह किसको जल देती है ?

पितामहः पौत्राय ज्ञानं ददाति। == दादाजी पोते को ज्ञान देते हैं।

चिकित्सकः रुग्णाय औषधं ददाति। == चिकित्सक रोगी को औषधि देता है।

जनाः श्रेष्ठाय नेत्रे मतं ददति। == लोग अच्छे नेता को मत देते हैं।

सर्वे जनाः गुरवे आदरं ददति। == सभी लोग गुरु को आदर देते हैं ।

वृक्षाः जनेभ्यः फलानि ददति। == वृक्ष लोगों को फल देते हैं।

ददामि , दद्मः*

अद्य अहं धनं ददामि , भवती मा ददातु। == आज मैं धन देता हूँ , आप मत दीजिये।

अहं धेनवे तृणं ददामि। == मैं गाय को घास देता हूँ।

अहं खगेभ्यः कणं ददामि। == मैं पक्षियों को दाना देता हूँ।

वयं यज्ञे आहुतिं दद्मः । == हम यज्ञ में आहुति देते हैं।

वयं समाजाय किं दद्मः ? == हम समाज को क्या देते हैं ?

वयं पठने अधिकं ध्यानं न दद्मः । == हम पढ़ाई पर अधिक ध्यान नहीं देते हैं ।

लिखन्तु भो: ! भवन्तः / भवत्यः अपि*

गायति , गायन्ति*

श्रेया बहु मधुरं गायति। == श्रेया बहुत मीठा गाती है।

माता प्रातःकाले स्तोत्रं गायति। == माँ सुबह स्तोत्र गाती है।

सः किशोरकुमार-सदृशं गायति। == वह किशोरकुमार जैसा गाता है।

ते / ताः राष्ट्रगीतं गायन्ति। == वे राष्ट्रगीत गाते हैं / गाती हैं।

सुमित्रा भगिनी विष्णुसहस्रनामं गायति। == सुमित्रा बहन विष्णुसहस्रनाम गाती है।

भगिन्यः विष्णुसहस्रनामं गायन्ति । == बहनें विष्णुसहस्रनाम गाती हैं।

गायामि , गायामः*

अहं देशभक्तिगीतं गायामि। == मैं देशभक्ति गीत गा रहा हूँ।

अहं प्रतिदिनं स्नानगृहे गायामि। == मैं प्रतिदिन स्नानगृह में गाता हूँ।

वयं “वन्दे मातरम्” गीतं गायामः। == हम वन्दे मातरम् गीत गाते हैं ।

वयं सर्वे मिलित्वा संस्कृतगीतं गायामः। == हम सब मिलकर संस्कृत गीत गाते हैं।

आगच्छन्तु , वयं बालगीतं गायामः। == आईये , हम बालगीत गाते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*

जानाति , जानन्ति*

सः सम्यक् संस्कृतं जानाति।

भवान् अद्य न जानाति श्वः ज्ञास्यति। == आप आज नहीं जानते हैं कल जान लेंगे।

सा महिला वित्तकोषस्य मार्गं न जानाति।

सः निर्दोषः अस्ति इति जनाः न जानन्ति। == वह निर्दोष है यह लोग नहीं जानते हैं।

कोकाकोला पीत्वा हानिः भवति इति जनाः जानन्ति। == कोकाकोला पीने से हानि होती है यह लोग जानते हैं

बहवः जनाः संस्कृतं जानन्ति।

जानामि , जानीमः*

अहं किमपि न जानामि। == मैं कुछ नहीं जानता / जानती हूँ।

अहं सर्वं जानामि। == मैं सब कुछ जानता / जानती हूँ।

अहं यज्ञं कर्तुं जानामि। == मैं यज्ञ करना जानता हूँ।

वयं जानीमः “भारतम् अस्माकं देशः” == हम जानते हैं “भारत हमारा देश है”

वयं सर्वे भोजनं कर्तुं जानीमः। == हम सभी भोजन करना जानते हैं।

वयं आत्मगुणान् जानीमः। == हम सभी अपने गुण जानते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*

इच्छति , इच्छन्ति*

छात्रः पुस्तकम् इच्छति। == छात्र पुस्तक चाहता है।

मम पुत्री खादीकरांशुकम् इच्छति। == मेरी बेटी खादी का कुर्ता चाहती है।

सैनिकः राष्ट्ररक्षां कर्तुम् इच्छति। == सैनिक राष्ट्र रक्षा करना चाहता है।

कति जनाः प्रधानमन्त्री भवितुम् इच्छन्ति ? == कितने लोग प्रधानमंत्री बनना चाहते हैं ?

ते सर्वे संस्कृतगीतं श्रोतुम् इच्छन्ति। == वे सभी संस्कृतगीत सुनना चाहते हैं।

सुयोग्याः छात्राः व्यर्थमेव समयं यापयितुम् न इच्छन्ति। == सुयोग्य छात्र व्यर्थ में समय बिताना नहीं चाहते है।

इच्छामि , इच्छामः*

अहं मानसरोवरं गन्तुम् इच्छामि। == मैं मानसरोवर जाना चाहता / चाहती हूँ।

अहं शुण्ठीपाकं खादितुम् इच्छामि। == मैं सोंठपाक खाना चाहता/ चाहती हूँ।

अहं असत्यभाषणं न इच्छामि। == मैं असत्यभाषण नहीं चाहता / चाहती हूँ।

वयं राष्ट्रोन्नतिम् इच्छामः। == हम सब राष्ट्रोन्नति चाहते हैं।

वयं संस्कृतं पठितुम् इच्छामः। == हम सब संस्कृत पढ़ना चाहते हैं।

वयं कुम्भमेलां गन्तुम् इच्छामः। == हम कुम्भमेला जाना चाहते हैं।

भवन्तः / भवत्यः अपि लिखन्तु*

भवति , भवन्ति*

भवामि , भवामः*

क्रीड़नकं दृष्ट्वा बालकः प्रसन्नः भवति। == खिलौना देखकर बच्चा खुश होता है।

तत्र कोलाहलः भवति। == वहाँ शोर हो रहा है।

मम वामहस्ते पीड़ा भवति। == मेरे बाएँ हाथ में पीड़ा हो रही है।

चिकित्सालये रुग्णाः स्वस्थाः भवन्ति। == चिकित्सालय में रोगी स्वस्थ होते हैं।

योगासनं कृत्वा सर्वे स्वस्थाः भवन्ति। == योगासन करके सभी स्वस्थ होते हैं।

सर्वेषां मुखे द्वात्रिंशत् दन्ताः भवन्ति। == सबके मुँह में बत्तीस दाँत होते हैं।

महिलाः श्रृङ्गारं कृत्वा प्रसन्नाः भवन्ति। == महिलाएँ श्रृंगार करके खुश होती हैं।

भवामि , भवामः*

दुग्धं पीत्वा अहं तृप्तः भवामि। == दूध पीकर मैं तृप्त हो जाता हूँ।

वेदान् पठित्वा अहं ज्ञानी भवामि। == वेद पढ़ कर मैं ज्ञानी बनता हूँ।

रात्रिकाले अहं गृहे एव भवामि। == रात में मैं घर पे ही होता हूँ।

कबड्डी क्रीड़ायां कति क्रीड़काः भवन्ति ? == कबड्डी खेल में कितने खिलाड़ी होते हैं ?

यज्ञसमये सर्वे शान्ताः भवन्ति। == यज्ञ के समय सभी शान्त होते हैं ।

राजमार्गाः बहु दीर्घाः भवन्ति। == राजमार्ग बहुत लम्बे होते हैं।

भवन्तः / भवत्यः अपि लिखन्तु* == आप सब भी लिखिये।

पश्यामि , पश्यामः*

पश्यति , पश्यन्ति*

अहं सूर्योदयं पश्यामि।

अहं भवतः गृहं पश्यामि।

वयं जलपोतं पश्यामः ।

वयं कबड्डीक्रीडां पश्यामः।

बालकः मोदकं पश्यति।

शिक्षिका छात्रस्य लेखनं पश्यति।

चिकित्सकः रुग्णं पश्यति।

महिलाः शाटिकाः पश्यन्ति।

साधवः ग्रन्थान् पश्यन्ति।

जनाः विमानं पश्यन्ति।

भवन्तः / भवत्यः अपि लिखन्तु

स्रोत[सम्पाद्यताम्]

"https://sa.wikibooks.org/w/index.php?title=संस्कृतवाक्याभ्यासः&oldid=7371" इत्यस्माद् प्रतिप्राप्तम्