सामग्री पर जाएँ
मुख्य मेन्यू
मुख्य मेन्यू
साइडबार पर जाएँ
छुपाएँ
सञ्चरणम्
मुख्यपृष्ठम्
समुदायद्वारम्
वर्तमानकार्यविशेषाः
नूतनपरिवर्तनानि
यादृच्छिकं पृष्ठं
साहाय्यम्
दानम्
अन्विष्यताम्
अन्विष्यताम्
सदस्यता प्राप्यताम्
प्रविश्यताम्
वैयक्तिकोपकरणानि
सदस्यता प्राप्यताम्
प्रविश्यताम्
लॉग-आउट किए गए संपादकों के लिए पृष्ठ
अधिक जानें
अंशदाता
सम्भाषणम्
सम्भाषणम्
:
चरकसंहिता शारीरस्थान
भाषाएँ जोड़ें
पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
पृष्ठम्
चर्चा
संस्कृतम्
पठ्यताम्
सम्पाद्यताम्
विषयः योज्यताम्
इतिहासः दृश्यताम्
उपकरणानि
उपकरण
साइडबार पर जाएँ
छुपाएँ
क्रियाएँ
पठ्यताम्
सम्पाद्यताम्
विषयः योज्यताम्
इतिहासः दृश्यताम्
सामान्य
अनेन सह सम्बद्धाः
पृष्ठसम्बद्धानि परिवर्तनानि
सञ्चिका उपारोप्यताम्
विशेषपृष्ठानि
स्थायिपरिसन्धिः
पृष्ठसूचनाः
Get shortened URL
लघुसार्वसङ्केतः
मुद्रणम्/निर्यातः
मम सङ्ग्रहः
PDF रूपेण अवारोप्यताम्
मुद्रणयोग्यं संस्करणम्
विकिपुस्तकानि तः
अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः ।। चसं-५,१.१ ।।
इति ह स्माह भगवान् आत्रेयः ।। चसं-५,१.२ ।।
सामग्री की सीमित चौड़ाई को टॉगल करें