०२ तस्याः घुरन्यास...

विकिपुस्तकानि तः

मूलम् –
तस्याः घुरन्यासपवित्रपाम्सुम् अपाम्सुलानाम् धुरि कीर्तनीया मार्गम् मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थम् स्मृतिरन्वगच्छत् ।।५.१।।

पदच्छेदः
तस्याः घुरन्यासपवित्रपाम्सुम् अपाम्सुलानाम् धुरि कीर्तनीया मार्गम् मनुष्येश्वरधर्मपत्नी श्रुतेः इव अर्थम् स्मृतिः अन्वगच्छत्॥।

अन्वयः
अपाम्सुलानाम् धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी घुरन्यासपवित्रपाम्सुम् तस्याः मार्गम् श्रुतेः अर्थम् स्मृतिः इव अन्वगच्छत् ॥।

सरलार्थः
पतिव्रतानाम् समूहे प्रशम्सनीया सा राजपत्नी तस्याः धेनोः रथ्याम् वेदस्य सारम् यथा स्मृतिः इव अनुयानम् कृता ।।

सन्धिः -
श्रुतेः+ इव+ अर्थम्-श्रुतेरिवार्थम् ।अकः सवर्णे दीर्घः,ससजुषोः रुः।

स्मृतिः अन्वगच्छत्-स्मृतिरन्वगच्छत्।ससजुषोः रुः ।(

समासः –

मल्लिनाथटीका -


 ०२ नन्दिनीवरप्रदानम् 
"https://sa.wikibooks.org/w/index.php?title=०२_तस्याः_घुरन्यास...&oldid=6577" इत्यस्माद् प्रतिप्राप्तम्