१५ शरीरमात्रेण...

विकिपुस्तकानि तः

मूलम्
शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः। । ५.१५ । ।

पदच्छेदः
शरीरमात्रेण नरेन्द्र तिष्टन् आभासि तिर्थ–प्रतिपादित–ऋर्दिः।आरण्यक–उपात्त–फलप्रसूतिः स्तम्बेन नीवर इव अवशिष्टः॥१५॥

अन्वयः
हे, नरेन्द्र, आरण्यक–उपात्त–फलप्रसूतिः, स्तम्बेन अवशिष्टः नीवर इव तिर्थ–प्रतिपादित–ऋर्दिः शरीरमात्रेण तिष्टन् (त्वं) आभासि।१५

सरलार्थः
हे राजन्,अरण्यै विद्यमानैः जनैः आह्रता यस्य फलोद्गमः तादृशः,काण्डमात्रेण अवशिष्टः नीवारधान्यतरुः सत्पात्रे येन सम्पत्तिः दत्ता सः केवलं शरिरेण जीवनं (त्वं) शोभसे इव।१५

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=१५_शरीरमात्रेण...&oldid=6040" इत्यस्माद् प्रतिप्राप्तम्