३६ ब्राह्मे मुहूर्ते किल...

विकिपुस्तकानि तः

मूलम्
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारं।अतः पिता ब्रह्मण एव नाम्ना तं आत्मजन्मानं अजं चकार॥५.३६॥

पदच्छेदः
ब्राह्मे मुहूर्ते किल तस्य देवी कुमार–कल्पं सुषुवे कुमारम्।अतः पिता ब्रह्मण एव नाम्ना तम् आत्मजन्मानम् अजं चकार॥३६॥

अन्वयः
तस्य देवी ब्राह्मे मुहूर्ते किल कुमार–कल्पं कुमारं सुषुवे।अतः पिता ब्रह्मण एव नाम्ना तम् आत्मजन्मानम् अजं चकार॥३६॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः