३७ रूपं तदोजस्वि...

विकिपुस्तकानि तः

मूलम्
रूपं तदोजस्वि तदेव वीर्यं तदैव नैसर्गिकं उन्नतत्वं ।न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपाथ् । । ५.३७ । ।

पदच्छेदः
पं तद् ओजस्वि तद् एव वीर्यं तद् एव नैसर्गिकम् उन्नतत्वम्।कारणात् स्वात् बिभिदे कुमारः प्रवर्तितः दीपः इव प्रदीपात्॥३७॥

अन्वयः
ओजस्वि पं तद् एव वीर्यं तद्( एव) नैसर्गिकम् उन्नतत्वं तद् एव ।प्रवर्तितः दीपः प्रदीपात् इव, कुमारः स्वात् कारणात् न बिभिदे ॥३७॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=३७_रूपं_तदोजस्वि...&oldid=6064" इत्यस्माद् प्रतिप्राप्तम्