४० तं श्लाघ्यसम्बन्धम्...

विकिपुस्तकानि तः

मूलम्
तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रं ।प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीं । । ५.४०

पदच्छेदः
तं श्लाघ्यसम्बन्धम् असौ विचिन्त्य दारक्रीया–योग्य–दशं च पुत्रम्।प्रस्थापयामास ससैन्यम् एनम् ॠद्धां विदर्भाधिप–राजधानीम्॥४०॥

अन्वयः
असौ(रघुः)तं(भोजं) श्लाघ्यसम्बन्धं विचिन्त्य,पुत्रं च दारक्रीया–योग्य–दशं(विचिन्त्य)। ससैन्यम् एनम् ॠद्धां विदर्भाधिप–राजधानीं प्रस्थापयामास॥४०॥

सरलार्थः
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः